(Kukkuravatiya* suttaṃ)

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā koliyesu viharati haliddavasanaṃ nāma koliyānaṃ nigamo. Atha kho puṇṇo ca koliyaputto govatiko, acelo ca seniyo kukkuravatiko yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā puṇṇo koliyaputto govatiko bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Acelo pana seniyo kukkuravatiko bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā kukkurova paḷikujjitvā1 ekamantaṃ nisīdi. Ekamantaṃ nisinno kho puṇṇo koliyaputto govatiko bhagavantaṃ etadavoca, ayaṃ bhante acelo seniyo kukkuravatiko dukkarakārako, chamānikkhittaṃ2 bhuñjati. Tassa taṃ kukkuravataṃ dīgharattaṃ samattaṃ samādinnaṃ, tassa kā gati, ko abhisamparāyoti. Alaṃ puṇṇa, tiṭṭhatetaṃ, mā maṃ etaṃ pucchīti.
 
Dutiyampi kho puṇṇo koliyaputto govatiko bhagavantaṃ etadavoca, ayaṃ bhante acelo seniyo kukkuravatiko dukkarakārako, chamānikkhittaṃ2 bhuñjati. Tassa taṃ kukkuravataṃ dīgharattaṃ samattaṃ samādinnaṃ, tassa kā gati, ko abhisamparāyoti. Alaṃ puṇṇa, tiṭṭhatetaṃ mā maṃ etaṃ pucchīti.
 
Tatiyampi kho puṇṇo koliyaputto govatiko bhagavantaṃ etadavoca, ayaṃ bhante acelo seniyo kukkuravatiko dukkarakārako, chamānikkhittaṃ2 bhuñjati. Tassa taṃ kukkuravataṃ dīgharattaṃ samattaṃ samādinnaṃ, tassa kā gati, ko abhisamparāyoti. Addhā kho te ahaṃ puṇṇa na labhāmi, alaṃ puṇṇa, tiṭṭhatetaṃ, mā maṃ etaṃ pucchīti. Api ca kho tyāhaṃ byākarissāmi.
 
Idha puṇṇa, ekacco kukkuravataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāveti paripuṇṇaṃ [PTS Page 388] [\q 388/] abbokiṇṇaṃ, kukkurākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, so kukkuravataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kāyassa bhedā parammaraṇā kukkurānaṃ sahavyataṃ upapajjati, sace kho panassa evaṃ diṭṭhi hoti: imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. Sāssa hoti micchādiṭṭhi, micchādiṭṭhikassa3 kho ahaṃ puṇṇa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi: nirayaṃ vā tiracchānayoniṃ vā. Iti kho puṇṇa sampajjamānaṃ kukkuravataṃ kukkurānaṃ sahavyataṃ upaneti. Vipajjamānaṃ4 nirayanti.
-----------------------
* Kukkuravatika-machasaṃ, kukkurovāda-syā
1. Palikuṇḍitvā-syā.
2. Chamānikkhittaṃ bhojanaṃ-machasaṃ, chamāyaṃ nikkhittaṃ bhojanaṃ-syā.
3. Micchādiṭṭhissa-machasaṃ,syā.[PTS 4.] Vijjamānaṃ-sīmu.
 
[BJT Page 086] [\x 86/]
 
Evaṃ vutte acelo seniyo kukkuravatiko parodi, assūni pavattesi. Atha kho bhagavā puṇṇaṃ koliyaputtaṃ govatikaṃ etadavoca: etaṃ kho te ahaṃ puṇṇa nālatthaṃ: alaṃ puṇṇa, tiṭṭhatetaṃ mā maṃ etaṃ pucchīti. Nāhaṃ bhante etaṃ rodāmi, yaṃ maṃ bhagavā evamāha. Api ca me idaṃ bhante kukkuravataṃ dīgharattaṃ samattaṃ samādinnaṃ. Ayañca bhante puṇṇo koliyaputto govatiko tassa taṃ govataṃ dīgharattaṃ samattaṃ samādinnaṃ. Tassa kā gati. Ko abhisamparāyoti. Alaṃ seniya, tiṭṭhatetaṃ, mā maṃ etaṃ pucchīti.
 
Dutiyampi kho acelo seniyo kukkuravatiko bhagavantaṃ etadavoca: ayaṃ bhante puṇṇo koliyaputto govatiko tassa taṃ govataṃ dīgharattaṃ samattaṃ samādinnaṃ. Tassa kā gati. Ko abhisamparāyoti. Alaṃ seniya, tiṭṭhatetaṃ, mā maṃ etaṃ pucchīti.
 
Tatiyampi kho acelo seniyo kukkuravatiko bhagavantaṃ etadavoca: ayaṃ bhante puṇṇo koliyaputto govatiko, tassa taṃ govataṃ dīgharattaṃ samattaṃ samādinnaṃ, tassa kā gati, ko abhisamparāyoti. Addhā kho te ahaṃ seniya na labhāmi: alaṃ seniya, tiṭṭhatetaṃ. Māmaṃ etaṃ pucchīti. Api ca kho tyāhaṃ byākarissāmi.
 
Idha seniya, ekacco govataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gosīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gocittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. Gavākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. So govataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gosīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gocittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gavākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kāyassa bhedā parammaraṇā gunnaṃ sahavyataṃ upapajjati. Sace [PTS Page 389] [\q 389/] kho panassa evaṃ diṭṭhi hoti: iminā'haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. Sāssa hoti micchādiṭṭhi micchādiṭṭhikassa1 kho ahaṃ seniya dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi: nirayaṃ vā tiracchānayoniṃ vā. Iti kho seniya sampajjamānaṃ govataṃ gunnaṃ sahavyataṃ upaneti vipajjamānaṃ2 nirayanti.
 
Evaṃ vutte puṇṇo koliyaputto govatiko parodi. Assūni pavattesi. Atha kho bhagavā acelaṃ seniyaṃ kukkaravatikaṃ etadavoca: etaṃ kho te ahaṃ seniya, nālatthaṃ: alaṃ seniya, tiṭṭhatetaṃ, mā maṃ etaṃ pucchīti. Nāhaṃ bhante etaṃ rodāmi, yaṃ maṃ bhagavā evamāha. Api ca me idaṃ bhante govataṃ dīgharattaṃ samattaṃ samādinnaṃ. Evaṃ pasanno ahaṃ bhante bhagavati: pahoti bhagavā tathā dhammaṃ desetuṃ yathā ahañcevimaṃ govataṃ pajaheyyaṃ. Ayañca acelo seniyo kukkuravatiko taṃ kukkuravataṃ pajaheyyāti. Tena hi puṇṇa suṇāhi. Sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ bhanteti kho puṇṇo koliyaputto govatiko bhagavato paccassosi. Bhagavā etadavoca:
 
Cattārimāni puṇṇa kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni, katamāni cattāri: atthi puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ, atthi puṇṇa kammaṃ sukkaṃ sukkavipākaṃ, atthi puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ, atthi puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukkavipākaṃ kammaṃ kammakkhayāya saṃvattati.
 
---------------------
1.Micchādiṭṭhissa-machasaṃ,[PTS 2.] Vijjamānaṃ-sīmu.
 
[BJT Page 088] [\x 88/]
 
Katamañca puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ: idha puṇṇa ekacco sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti. Sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti. Sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ mano saṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ lokaṃ upapajjati. Tamenaṃ sabyāpajjhaṃ lokaṃ upapannaṃ samānaṃ sabyāpajjhā phassā phusanti. So sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṃ vedanaṃ vedeti ekantadukkhaṃ. Seyyathāpi sattā [PTS Page 390] [\q 390/] nerayikā. Iti kho puṇṇa bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati, upapannamenaṃ phassā phusanti. Evaṃmpahaṃ1 puṇṇa kammadāyādā sattāti vadāmi. Idaṃ vuccati puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ.
 
Katamañca puṇṇa kammaṃ sukkaṃ sukkavipākaṃ: idha puṇṇa ekacco abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti. Abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti. Abyāpajjhaṃ
Manosaṅkhāraṃ abhisaṅkharoti. So abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ lokaṃ upapajjati tamenaṃ abyāpajjhaṃ lokaṃ upapannaṃ samānaṃ abyāpajjhā phassā phusanti. So abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṃ vedanaṃ vedeti ekantasukhaṃ. Seyyathāpi devā subhakiṇṇā. Iti kho puṇṇa bhūtā bhūtassa upapatti hoti. Yaṃ karoti tena upapajjati. Upapannamenaṃ phassā phusanti. Evampahaṃ1 puṇṇa kammadāyādā sattāti vadāmi. Idaṃ vuccati puṇṇa kammaṃ sukkaṃ sukkavipākaṃ.
 
Katamañca puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ: idha puṇṇa ekacco sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharoti. Sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharoti. So sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṃ upapajjati. Tamenaṃ sabyāpajjhampi abyāpajjhampi lokaṃ upapannaṃ samānaṃ sabyāpajjhāpi abyāpajjhāpi phassā phusanti. So sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṃ vedeti vokiṇṇasukhadukkhaṃ, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Iti kho puṇṇa bhūtā bhūtassa upapatti hoti. Yaṃ karoti tena upapajjati. Upapannamenaṃ phassā phusanti. Evampahaṃ1 puṇṇa kammadāyādā sattāti vadāmi. Idaṃ vuccati puṇṇa, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.
 
Katamañca [PTS Page 391] [\q 391/] puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhasukkavipākaṃ kammakkhayāya2 saṃvattati, tatra puṇṇa yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya yā cetanā, yampidaṃ3 kammaṃ sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā, yampidaṃ3 kammaṃ kaṇhasukkaṃ
 
------------------------
1. Evaṃpāhaṃ-machasaṃ.Syā 2. Kammaṃ kammakkhayāya-sīmu. 3.Yamidaṃ -machasaṃ,syā.
 
[BJT Page 090] [\x 90/]
 
Kaṇhasukkavipākaṃ tassa pahānāya yā cetanā, idaṃ vuccati puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukkavipākaṃ kammakkhayāya saṃvattati. Imāni kho puṇṇa cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
 
Evaṃ vutte puṇṇo koliyaputto govatiko bhagavantaṃ etadavoca: abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintīti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
Acelo pana seniyo kukkuravatiko bhagavantaṃ etadavoca: abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintīti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhante bhagavato santike pabbajjaṃ. Labheyyaṃ upasampadanti.
 
Yo kho seniya aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ. So cattāro māse parivasati catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditāti. Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ, ākaṅkhantā upasampadaṃ, cattāro1 māse parivasanti. Catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Ahaṃ cattāri vassāni parivasissāmi. Catunnaṃ maṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu, upasampādentu bhikkhubhāvāyāti. Alattha kho acelo seniyo kukkuravatiko bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā seniyo eko vūpakaṭṭho [PTS Page 392] [\q 392/] appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anāgāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi aññataro kho panāyasmā seniyo arahataṃ ahosīti.
 
Kukkuravatiya2 suttaṃ sattamaṃ.
 
-------------------------
1. Te cattāro- machasaṃ
2. Kukkuravatika-machasaṃ,[PTS]
 
[BJT Page 092] [\x 92/]