Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: ahaṃ kho bhikkhave ekāsanabhojanaṃ bhuñjāmi. Ekāsanabhojanaṃ kho ahaṃ bhikkhave bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi bhikkhave ekāsanabhojanaṃ bhuñjatha, ekāsanabhojanaṃ kho bhikkhave tumhepi bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti.
 
Evaṃ vutte āyasmā bhaddāli bhagavantaṃ etadavoca: ' ahaṃ kho bhante na ussahāmi ekāsanabhojanaṃ bhuñjituṃ. Ekāsanabhojanaṃ hi me bhante bhuñjato siyā kukkuccaṃ, siyā vippaṭisāroti. Tena hi tvaṃ bhaddāli yattha nimantito assasi tattha ekadesaṃ bhuñjitvā ekadesaṃ nīharitvāpi bhuñjeyyāsi. Evampi [PTS Page 438] [\q 438/] kho tvaṃ bhaddāli bhuñjamāno2 yāpessasīti. Evampi kho ahaṃ bhante na ussahāmi bhuñjituṃ. Evampi hi me bhante bhuñjato siyā kukkuccaṃ siyā vippaṭisāroti. Atha kho āyasmā bhaddāli bhagavatā sikkhāpade paññāpiyamāne3 bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi. Atha kho āyasmā bhaddāli sabbantaṃ temāsaṃ na bhagavato sammukhībhāvaṃ adāsi yathā taṃ satthusāsane sikkhāya aparipūrakārī.
 
Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti, niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti. Atha kho āyasmā bhaddāli yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā tehi bhikkhūhī saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddāliṃ te bhikkhū etadavocuṃ: 'idaṃ kho āvuso bhaddāli bhagavato cīvarakammaṃ karīyati. Niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī'ti. Iṅghāvuso bhaddāli etaṃ desakaṃ4 sādhukaṃ manasi karohi. Mā te pacchā dukkarataraṃ ahosīti.
 
-------------------------
2.Bhuñjamāno ekāsano- machasaṃ. 3. Paññāpayamāne-sīmu. 4. Dosakaṃ -sīmu,machasaṃ. Desaṃ-syā.
 
[BJT Page 176] [\x 176/]
 
Evamāvusoti kho āyasmā bhaddāli tesaṃ bhikkhūnaṃ paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā bhaddāli bhagavantaṃ etadavoca: accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ, yohaṃ bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ. Tassa me bhante bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti.
 
Taggha tvaṃ bhaddāli accayo accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ, yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi.
 
Samayopi kho te bhaddāli appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati. Bhagavāpi maṃ jānissati bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārīti. Ayampi kho te bhaddāli samayo appaṭividdho ahosi.
 
Samayopi kho te bhaddāli appaṭividdho ahosi. Sambahulā [PTS Page 439] [\q 439/] kho bhikkhū sāvatthiyaṃ vassaṃ upagatā, tepi maṃ jānissanti: 'bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī'ti. Ayampi kho te bhaddāli samayo appaṭividdho ahosi.
 
Samayopi kho te bhaddāli appaṭividdho ahosi. Sambahulā kho bhikkhuniyo sāvatthiyaṃ vassaṃ upagatā, tāpi maṃ jānissanti: 'bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī'ti. Ayampi kho te bhaddāli samayo appaṭividdho ahosi.
 
Samayopi kho te bhaddāli appaṭividdho ahosi. Sambahulā kho upāsakā sāvatthiyaṃ paṭivasanti. Tepi maṃ jānissanti: 'bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī'ti. Ayampi kho te bhaddāli samayo appaṭividdho ahosi.
 
Samayo pi kho te bhaddāli appaṭividdho ahosi: sambahulā kho upāsikā sāvatthiyaṃ paṭivasanti. Tāpi maṃ jānissanti: bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī'ti. Ayampi kho te bhaddāli samayo appaṭividdho ahosi.
 
Samayopi kho te bhaddāli appaṭividdho ahosi: sambahulā kho nānā titthiyā samaṇabrāhmaṇā sāvatthiyaṃ vassaṃ upagatā, tepi maṃ jānissanti: 'bhaddāli nāma bhikkhu samaṇassa gotamassa sāvako theraññataro satthusāsane sikkhāya aparipūrakārī'ti. Ayampi kho te bhaddāli samayo appaṭividdho ahosīti.
 
Accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ, yo'haṃ bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ. Tassa me bhante bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti, taggha tvaṃ bhaddāli accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi.
 
[BJT Page 178] [\x 178/]
 
Taṃ kiṃ maññasi bhaddāli: idhassa bhikkhu ubhatobhāgavimutto, tamahaṃ evaṃ vadeyyaṃ: 'ehi me tvaṃ bhikkhu paṅke saṅkamo hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṃ sannāmeyya, noti vā vadeyyāti. No hetaṃ bhante. Taṃ kiṃ maññasi bhaddāli: 'idhassa bhikkhu paññāvimutto , tamahaṃ evaṃ vadeyyaṃ: 'ehi me tvaṃ bhikkhu paṅke saṅkamo hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṃ sannāmeyya, noti vā vadeyyāti. No hetaṃ bhante. Taṃ kiṃ maññasi bhaddāli:
Idhassa bhikkhu kāyasakkhī, tamahaṃ evaṃ vadeyyaṃ: 'ehi me tvaṃ bhikkhu paṅke saṅkamo hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṃ sannāmeyya, noti vā vadeyyāti. No hetaṃ bhante. Taṃ kiṃ maññasi bhaddāli: idhassa bhikkhu diṭṭhappatto, tamahaṃ evaṃ vadeyyaṃ: 'ehi me tvaṃ bhikkhu paṅke saṅkamo hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṃ sannāmeyya, noti vā vadeyyāti. No hetaṃ bhante. Taṃ kiṃ maññasi bhaddāli: idhassa bhikkhu saddhāvimutto, tamahaṃ evaṃ vadeyyaṃ: 'ehi me tvaṃ bhikkhu paṅke saṅkamo hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṃ sannāmeyya, noti vā vadeyyāti. No hetaṃ bhante. Taṃ kiṃ maññasi bhaddāli: idhassa bhikkhu dhammānusārī, tamahaṃ evaṃ vadeyyaṃ: 'ehi me tvaṃ bhikkhu paṅke saṅkamo hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṃ sannāmeyya, noti vā vadeyyāti. No hetaṃ bhante. Taṃ kiṃ maññasi bhaddāli: idhassa bhikkhu saddhānusārī, tamahaṃ evaṃ vadeyyaṃ: 'ehi me tvaṃ bhikkhu paṅke saṅkamo hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṃ sannāmeyya, noti vā vadeyyāti. No hetaṃ bhante. Taṃ kiṃ maññasi bhaddāli: 'api nu tvaṃ bhaddāli tasmiṃ samaye ubhato bhāgavimutto vā hosi, paññāvimutto [PTS Page 440] [\q 440/] cā kāyasakkhī vā diṭṭhappatto vā saddhāvimutto vā dhammānusārī cā saddhānusārī vāti. No hetaṃ bhante. Nanu tvaṃ bhaddāli tasmiṃ samaye ritto tuccho aparaddhoti. Evaṃ bhante. Accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ, yohaṃ bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi. Tassa me bhante bhagava accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti.
 
Taggha tvaṃ bhaddāli accayo accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi. Yato ca kho tvaṃ bhaddāli accayaṃ accayato disvā yathādhammaṃ paṭikarosi. Taṃ te mayaṃ patigaṇhāma. Vuddhi hesā bhaddāli ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjati.
 
Idha bhaddāli ekacco bhikkhu satthusāsane sikkhāya aparipūrakārī1 hoti, tassa evaṃ hoti: yannūnāhaṃ vivittaṃ senāsanaṃ bhajeyyaṃ, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ paḷālapuñjaṃ. Appevanāmāhaṃ uttarimanussadhammā alamariyañāṇadassanavisesaṃ sacchikareyyanti. So vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ paḷālapuñjaṃ. Tassa tathā vūpakaṭṭhassa viharato satthāpi upavadati. Anuvicca pi viññū sabrahmacārī upavadanti. Devatāpi upavadanti. Attāpi attānaṃ upavadati. So satthārāpi upavadito anuvicca viññūhi sabrahmacārīhi upavadito devatāhipi upavadito attanāpi attānaṃ upavadito na uttarimanussadhammā2 alamariyañāṇadassanavisesaṃ sacchikaroti. Taṃ kissa hetu: evaṃ hetaṃ bhaddāli hoti, yathā taṃ satthusāsane sikkhāya aparipūrakārissa.
 
--------------------------
1. Satthusāsane aparipūrakārī hoti- [PTS 2.] Uttariṃ manussadhammā-syā.
 
[BJT Page 180] [\x 180/]
 
Idha bhaddāli ekacco bhikkhu satthusāsane sikkhāya paripūrakārī hoti, tassa evaṃ hoti: yannūnāhaṃ vivittaṃ senāsanaṃ bhajeyyaṃ, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ [PTS Page 441] [\q 441/] paḷālapuñjaṃ. Appevanāmāhaṃ uttarimanussadhammā alamariyañāṇadassanavisesaṃ sacchikareyyanti. So vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ paḷālapuñjaṃ. Tassa tathā vūpakaṭṭhassa viharato satthāpi na upavadati. Anuvicca pi viññū sabrahmacārī na upavadanti. Na devatāpi na upavadanti. Attāpi attānaṃ na upavadati. So satthārāpi anupavadito anuvicca viññūhi sabrahmacārīhi anupavadito devatāhipi anupavadito attanāpi attānaṃ anupavadito uttarimanussadhammā2 alamariyañāṇadassanavisesaṃ sacchikaroti.
 
So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati taṃ kissa hetu: evaṃ hetaṃ bhaddāli hoti yathātaṃ satthusāsane sikkhāya paripūrakārissa.
 
Puna ca paraṃ bhaddāli bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Taṃ kissa hetu: evaṃ hetaṃ bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa.
 
Puna ca paraṃ bhaddāli bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. Taṃ kissa hetu: evaṃ hetaṃ bhaddāli hoti yathātaṃ satthusāsane sikkhāya paripūrakārissa.
 
Puna ca paraṃ bhaddāli bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhā satipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Taṃ kissa hetu: evaṃ hetaṃ bhaddāli hoti yathātaṃ satthusāsane sikkhāya paripūrakārissa.
 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Taṃ kissa hetu: evaṃ [PTS Page 442] [\q 442/] hetaṃ bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa.
 
[BJT Page 182] [\x 182/]
 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cūtūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Taṃ kissa hetu: evaṃ hetaṃ bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa.
 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti. Ime āsavāti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati. Bhavāsavāpi cittaṃ vimuccati. Avijjāsavā pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti. Taṃ kissa hetu: evaṃ hetaṃ bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissāti.
 
Evaṃ vutte āyasmā bhaddāli bhagavantaṃ etadavoca: konu kho bhante hetu ko paccayo yenamidhekaccaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ karonti. Ko pana bhante hetu ko paccayo yenamidhekaccaṃ bhikkhuṃ no tathā pavayha pavayha1 kāraṇaṃ karontīti.
 
Idha bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo. So bhikkhūhi vuccamāno aññenaññaṃ paṭicarati. Bahiddhā kathaṃ apanāmeti. Kopañca dosañca appaccayañca pātukaroti. Na sammā vattati. Na lomaṃ pāteti. Na netthāraṃ vattati. Yena saṅgho attamano [PTS Page 443] [\q 443/] hoti taṃ karomīti nāha. Tatra bhaddāli bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo, so bhikkhūhi vuccamāno aññenaññaṃ paṭicarati. Bahiddhā kathaṃ apanāmeti. Kopañca dosañca appaccayañca pātukaroti. Na sammā vattati. Na lomaṃ pāteti. Na netthāraṃ vattati. Yena saṅgho attamano hoti taṃ karomīti nāha. Sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṃ2 adhikaraṇaṃ na khippameva vūpasameyyāti. Tassa kho etaṃ bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṃ2 adhikaraṇaṃ na khippameva vūpasammati.
 
Idha pana baddāli ekacco bhikkhu abhiṇhāpattiko hoti āpatti bahulo. So bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati. Na bahiddhā kathaṃ apanāmeti. Na kopañca dosañca appaccayañca pātukaroti. Sammā vattati, lomaṃ pāteti. Netthāraṃ vattati. Yena saṅgho attamano hoti taṃ karomīti āha. Tatra bhaddāli bhikkhūnaṃ evaṃ hoti: 'ayaṃ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo, so bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati.
 
--------------------------
1.Pasayha pasayha-machasaṃ. 2. Yathayidaṃ-syā.
 
[BJT Page 184] [\x 184/]
 
Na bahiddhā kathaṃ apanāmeti. Na kopañca dosañca appaccayañca pātukaroti. Sammā vattati. Lomaṃ pāteti netthāraṃ vattati. Yena saṅgho attamano hoti taṃ karomīti āha. Sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṃ1 adhikaraṇaṃ khippameva vūpasameyyāti. Tassa kho etaṃ bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṃ1 adhikaraṇaṃ khippameva vūpasammati.
 
Idha bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo. So bhikkhūhi vuccamāno aññenaññaṃ paṭicarati. Bahiddhā kathaṃ apanāmeti kopañca dosañca appaccayañca pātukaroti. Na sammā vattati. Na lomaṃ pāteti. Na netthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti nāha. Tatra bhaddāli bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo, so bhikkhūhi vuccamāno aññenaññaṃ paṭicarati. Bahiddhā kathaṃ apanāmeti. Kopañca dosañca appaccayañca pātukaroti. Na sammā vattati. Na lomaṃ pāteti. Na netthāraṃ vattati yena saṅgho attamano hoti taṃ karomīti nāha. Sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṃ adhikaraṇaṃ na khippameva vūpasameyyāti. Tassa kho etaṃ bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṃ adhikaraṇaṃ [PTS Page 444] [\q 444/] na khippameva vūpasammati.
 
Idha pana bhaddāli ekacco bhikkhū adhiccāpattiko hoti anāpatti bahulo. So bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati. Na bahiddhā kathaṃ apanāmeti. Na kopañca dosañca appaccayañca pātukaroti. Sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Yena saṅgho attamano hoti taṃ karomīti āha, tatra bhaddāli bhikkhūnaṃ evaṃ hoti: 'ayaṃ kho āvuso bhikkhu adhiccāpattiko anāpatti bahulo. So bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati. Na bahiddhā kathaṃ apanāmeti. Na kopañca dosañca appaccayañca pātukaroti. Sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Yena saṅgho attamano hoti taṃ karomīti āha. Sādhuvatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṃ adhikaraṇaṃ khippameva vūpasameyyāti. Tassa kho etaṃ bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṃ adhikaraṇaṃ khippameva vūpasammati.
 
Idha bhaddāli ekacco bhikkhu saddhāmattakena vahati pemamattakena. Tatra bhaddāli bhikkhūnaṃ evaṃ hoti: 'ayaṃ kho āvuso bhikkhu saddhā mattakena vahati pemamattakena. Sace mayaṃ imaṃ bhikkhuṃ pavayha: pavayha2 kāraṇaṃ karissāma. Mā'yampissa taṃ saddhāmattakaṃ pemamattakaṃ tamhāpi parihāyīti. Seyyathāpi bhaddāli purisassa ekaṃ cakkhuṃ tassa mittāmaccā ñātisālohitā taṃ ekaṃ cakkhuṃ rakkheyyuṃ: mā yampissa taṃ ekaṃ cakkhuṃ tamhāpi parihāyī'ti. Evameva kho bhaddāli idhekacco bhikkhu saddhāmattakena vahati pemamattakena. Tatra bhaddāli bhikkhūnaṃ evaṃ hoti: ' ayaṃ kho āvuso bhikkhu saddhāmattakena vahati pemamattakena. Sace maya1 imaṃ bhikkhuṃ pavayha pavayha1
 
---------------------------
1. Yathayidaṃ-syā. 2. Pasayha pasayha-machasaṃ.
 
[BJT Page 186] [\x 186/]
 
Kāraṇaṃ karissāma, māyampissa taṃ saddhāmattakaṃ pemamattakaṃ tamhāpi parihāyī'ti. Ayaṃ kho bhaddāli hetu ayaṃ paccayo yenamidhekaccaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ karonti. Ayaṃ pana bhaddāli hetu ayaṃ paccayo yenamidhekaccaṃ bhikkhuṃ no tathā pavayha pavayha kāraṇaṃ karontīti.
 
Ko nu kho bhante hetu, ko paccayo, yena pubbe appatarāni [PTS Page 445] [\q 445/] ceva sikkhāpadāni ahesuṃ, bahutarā ca bhikkhū aññāya saṇṭhahiṃsu. Ko pana bhante hetu ko paccayo yenetarahi bahutarāni ceva sikkhāpadāni honti. Appatarā ca bhikkhū aññāya saṇṭhahantīti.
 
Evaṃ hetaṃ bhaddāli hoti: sattesu hāyamānesu saddhamme antaradhāyamāne bahutarāni ceva sikkhāpadāni honti. Appatarā ca bhikkhū aññāya saṇṭhahanti.
 
Na tāva bhaddāli satthā sāvakānaṃ sikkhāpadaṃ paññāpeti. Yāva na idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Yato ca kho bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti. Tesaṃ yeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.
 
Na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho mahattaṃ patto hoti. Yato ca kho bhaddāli saṅgho mahattaṃ patto hoti. Atha idhekacce asavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.
 
Na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho lābhaggaṃ patto hoti. Yato ca kho bhaddāli saṅgho lābhaggaṃ patto hoti. Atha idhekacce asavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.
 
Na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho yasaggaṃ patto hoti. Yato ca kho bhaddāli saṅgho yasaggaṃ patto hoti. Atha idhekacce asavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.
 
Na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho bāhusaccaṃ patto hoti. Yato ca kho bhaddāli saṅgho bāhusaccaṃ patto hoti. Atha idhekacce asavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.
 
Na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho rattaññutaṃ patto hoti. Yato ca kho bhaddāli saṅgho rattaññutaṃ patto hoti. Atha idhekacce asavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.
 
Appakā kho tumhe bhaddāli tena samayena ahuvattha yadā vo ahaṃ ājānīyasusūpamaṃ dhammapariyāyaṃ desesiṃ, sarasi tvaṃ1 bhaddālīti. No hetaṃ bhante. Tatra bhaddāli kaṃ hetuṃ paccesīti. So hi nūnāhaṃ bhante dīgharattaṃ satthusāsane sikkhāya aparipūrakārī ahosinti. Na kho bhaddāli eseva hetu esa paccayo, api ca me tvaṃ bhaddāli dīgharattaṃ cetasā ceto paricca vidito. Nacāyaṃ2 moghapuriso mayā dhammaṃ desiyamāne aṭṭhikatvā3 manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇātīti. Api ca te ahaṃ bhaddāli ājānīyasusūpamaṃ dhammapariyāyaṃ desissāmi taṃ suṇāhi, sādhukaṃ manasikarohi, [PTS Page 446] [\q 446/] bhāsissāmīti, evaṃ bhanteti kho āyasmā bhaddāli bhagavato paccassosi. Bhagavā etadavoca:
 
--------------------------
1. Taṃ sarasi-machasaṃ,syā. 2. Na cāyaṃ-[PTS 3.] Aṭṭhiṃ katvā-machasaṃ.
 
[BJT Page 188] [\x 188/]
 
Seyyathāpi bhaddāli dakkho assadamako bhadraṃ assājānīyaṃ labhitvā paṭhameneva mukhādhāne kāraṇaṃ kāreti. Tassa mukhādhāne kāraṇaṃ kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāni kānici kānici, yathā taṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa. So abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati. Yato kho bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti. Tamenaṃ assadamako uttariṃ1 kāraṇaṃ kāreti yugādhāne. Tassa yugādhāne kāraṇaṃ kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāni kānici kānici, yathā taṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa. So abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati. Yato kho bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti. Tamenaṃ assadamako uttariṃ1 kāraṇaṃ kāreti anukkame maṇḍale khurakāse2 dhāve3 ravatthe4 rājaguṇe rājavaṃse uttame jave uttame haye uttame sākhalye. Tassa uttame jave uttame haye uttame sākhalye kāraṇaṃ kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāti kānici kānici, yathā taṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa. So abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati. Yato ca kho bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti, tamenaṃ assadamako uttariṃ1 vaṇṇiyañca valiyañca5. Anuppavecchati imehi kho bhaddāli dasahaṅgehi samannāgato bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅganteva saṅkhaṃ gacchati.
 
Evameva kho bhaddāli dasahi dhammehi samannāgato bhikkhu āhuṇeyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi dasahi: idha bhaddāli bhikkhu asekkhāya sammādiṭṭhiyā samannāgato hoti. Asekkhena sammāsaṅkappena samannāgato hoti. Asekkhāya sammāvācāya samannāgato hoti. Asekkhena sammākammantena samannāgato hoti. Asekkhena sammāājivena samannāgato hoti asekkhena sammāvāyāmena samannāgato hoti. Asekkhāya [PTS Page 447] [\q 447/] sammāsatiyā samannāgato hoti. Asekkhena sammāsamādhinā samannāgato hoti. Asekkhena sammāñāṇena samannāgato hoti. Asekkhāya sammāvimuttiyā samannāgato hoti. Imehi kho bhaddāli dasahi dhammehi samannāgato bhikkhu āhuṇeyyo hoti, pāhuṇeyyo dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.
 
Idamavoca bhagavā attamano āyasmā bhaddāli bhagavato bhāsitaṃ abhinandīti.
 
Bhaddāli suttaṃ pañcamaṃ
 
-------------------------
1. Uttari-machasaṃ 2.Khurakāye-sīmu,[PTS]
3. Dhāvane - pu 4.Davatthe-sīmu,machasaṃ 5. Pāṇiyañca-machasaṃ,
 
[BJT Page 190] [\x 190/]