(Ambalaṭṭhika1 rāhulovāda suttaṃ)
 
Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena āyasmā rāhulo ambalaṭṭhikāyaṃ viharati. Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena ambalaṭṭhikā yenāyasmā rāhulo tenupasaṅkami. Addasā kho āyasmā rāhulo bhagavantaṃ dūratova āgacchantaṃ. Disvāna āsanaṃ paññāpesi2 udakañca pādānaṃ. Nisīdi bhagavā paññatte āsane. Nisajja pāde pakkhālesi. Āyasmāpi kho rāhulo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
 
Atha kho bhagavā parittaṃ udakāvasesaṃ udakādhāne ṭhapetvā āyasmantaṃ rāhulaṃ āmantesi 'passasi no tvaṃ rāhula imaṃ parittaṃ udakāvasesaṃ udakādhāne ṭhapita'nti. Evambhante, evaṃ parittaṃ3 kho rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjāti.
 
Atha kho bhagavā taṃ parittaṃ udakāvasesaṃ chaḍḍetvā āyasmantaṃ rāhulaṃ āmantesi. 'Passasi no tvaṃ rāhula taṃ parittaṃ udakāvasesaṃ chaḍḍita'nti. Evambhanteti. Evaṃ chaḍḍitaṃ kho rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjāti.
 
Atha kho bhagavā taṃ udakādhānaṃ nikkujjitvā āyasmantaṃ rāhulaṃ āmantesi passasi no tvaṃ rāhula imaṃ udakādhānaṃ nikkujjita'nti. Evambhante, evaṃ nikkujjitaṃ kho rāhula tesaṃ sāmaññaṃ, yesaṃ natthi sampajānamusāvāde lajjāti.
 
Atha kho bhagavā taṃ udakādhānaṃ ukkujjitvā āyasmantaṃ rāhulaṃ āmantesi. Passasi no tvaṃ rāhula imaṃ udakādhānaṃ rittaṃ tucchanti. Evambhante. Evaṃ rittaṃ tucchaṃ kho rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjāti.
 
Seyyathāpi rāhula rañño nāgo īsādanto ubbūḷhavā4 abhijāto saṅgāmāvacaro. So5 saṅgāmagato purimehipi pādehi kammaṃ karoti, pacchimehipi pādehi kammaṃ karoti, purimenapi kāyena kammaṃ karoti, pacchimenapi kāyena kammaṃ karoti, sīsenapi kammaṃ karoti, kaṇṇehipi kammaṃ karoti, dantehipi kammaṃ karoti, naṅguṭṭhenapi [PTS Page 415] [\q 415/] kammaṃ karoti, rakkhateva soṇḍaṃ. Tattha hatthārohassa evaṃ hoti: ayaṃ kho rañño nāgo īsādanto ubbūḷhavā4 abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti, pacchimehipi pādehi kammaṃ karoti, purimenapi kāyena kammaṃ karoti, pacchimenapi kāyena kammaṃ karoti, sīsenapi kammaṃ karoti, kaṇṇehipi kammaṃ karoti, dantehipi kammaṃ karoti, naṅguṭṭhenapi kammaṃ karoti, rakkhateva soṇḍaṃ, apariccattaṃ kho rañño nāgassa jīvitanti. Yato kho rāhula
 
------------------------
1. Ambalaṭṭhakā-[PTS 2.] Paññapesi-sīmu. 3. Parittakaṃ-machasaṃ 4. Urūḷhavā-machasaṃ,syā. 5. So-machasaṃ (ūnaṃ)
 
[BJT Page 132] [\x 132/]
 
Rañño nāgo īsādanto ubbūḷhavā4 abhijāto saṅgāmāvacaro. So saṅgāmagato purimehipi pādehi kammaṃ karoti, pacchimehipi pādehi kammaṃ karoti, purimenapi kāyena kammaṃ karoti, pacchimenapi kāyena kammaṃ karoti, sīsenapi kammaṃ karoti, kaṇṇehipi kammaṃ karoti, dantehipi kammaṃ karoti, naṅguṭṭhenapi kammaṃ karoti, soṇḍāyapi kammaṃ karoti. Tattha hatthārohassa evaṃ hoti: ayaṃ kho rañño nāgo īsādanto ubbūḷhavā1 abhijāto saṅgāmāvacaro saṅgāmagato ayaṃ kho rañño nāgo īsādanto ubbūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti, pacchimehi pi pādehi kammaṃ karoti, purimenapi kāyena kammaṃ karoti, pacchimenapi kāyena kammaṃ karoti, sīsenapi kammaṃ karoti, kaṇṇehipi kammaṃ karoti, dantehipi kammaṃ karoti, naṅguṭṭhenapi kammaṃ karoti, soṇḍāyapi kammaṃ karoti. Pariccattaṃ kho rañño nāgassa jīvitaṃ, natthidāni kiñci rañño nāgassa karaṇīyanti. Evameva kho rāhula yassa kassaci sampajānamusāvāde natthi lajjā, nāhaṃ tassa kiñci pāpaṃ2 akaraṇīyanti vadāmi. Tasmātiha rāhula3 hassāpi na musā bhaṇissāmī'ti evaṃ hi te rāhula sikkhitabbaṃ.
Taṃ kimmaññasi rāhula kimatthiyo ādāsoti. Paccavekkhanattho bhanteti. Evameva kho rāhula paccavekkhitvā paccavekkhitvā kāyena kammaṃ kātabbaṃ, paccavekkhitvā paccavekkhitvā vācāya kammaṃ kātabbaṃ, paccavekkhitvā paccavekkhitvā manasā kammaṃ kātabbaṃ4
 
Yadeva tvaṃ rāhula kāyena kammaṃ kattukāmo ahosi5 tadeva te kāyakammaṃ paccavekkhitabbaṃ: yannu kho ahaṃ idaṃ kāyena kammaṃ kattukāmo, idaṃ me kāyakammaṃ attavyābādhāyapi saṃvatteyya, paravyābādhāyapi saṃvatteyya, ubhayavyābādhāyapi saṃvatteyya, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākanti. Sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo, idamme kāyakammaṃ attavyābādhāyapi saṃvatteyya, paravyābādhāyapi saṃvatteyya, ubhayavyābādhāyapi saṃvatteyya, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākanti. Evarūpaṃ te rāhula kāyena kammaṃ sasakkaṃ na karaṇīyaṃ [PTS Page 416] [\q 416/] sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo, idaṃ me kāyakammaṃ nevattavyābādhāya saṃvatteyya, na paravyābādhāya saṃvatteyya, na ubhayavyābādhāya saṃvatteyya, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākanti. Evarūpaṃ te rāhula kāyena kammaṃ karaṇīyaṃ.
 
Karontenapi te rāhula kāyena kammaṃ tadeva te kāyakammaṃ paccavekkhitabbaṃ: yannu kho ahaṃ idaṃ kāyena kammaṃ karomi. Idamme kāyakammaṃ attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākanti. Sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi, idamme kāyakammaṃ attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākanti. Paṭisaṃhareyyāsi tvaṃ rāhula evarūpaṃ kāyakammaṃ. Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi, idamme kāyakammaṃ nevattavyābādhāya saṃvattati, na paravyābādhāya saṃvattati, na ubhayavyābādhāya saṃvattati, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākanti. Anupadajjeyyāsi tvaṃ rāhula evarūpaṃ kāyakammaṃ.
 
------------------------
1.Urūḷhavā-machasaṃ,syā 2. Pāpaṃ kammaṃ- sīmu, syā 3. Tasmā pana rāhula-sīmu. 4.Kattabbaṃ-machasaṃ 5. Hosi-sīmu.
 
[BJT Page 134] [\x 134/]
 
Katvāpi te rāhula kāyena kammaṃ tadeva te kāyakammaṃ paccavekkhitabbaṃ: yannu kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ, idamme kāyakammaṃ attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākanti. Sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ, idamme kāyakammaṃ attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākanti. Evarūpaṃ te rāhula kāyakammaṃ satthari vā viññūsu vā sabrahmacārīsu desetabbaṃ, vivaritabbaṃ, uttānīkātabbaṃ, desetvā vīvaritvā uttānīkatvā āyatiṃ [PTS Page 417] [\q 417/] saṃvaraṃ āpajjitabbaṃ. Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idamme kāyakammaṃ nevattavyābādhāya saṃvattati, na paravyābādhāya saṃvattati, na ubhayavyābādhāya saṃvattati, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākanti. Teneva tvaṃ rāhula pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.
 
Yadeva tvaṃ rāhula vācāya kammaṃ kattukāmo ahosi.1 Tadeva te vacīkammaṃ paccavekkhitabbaṃ: yannu kho ahaṃ idaṃ vācāya kammaṃ kattukāmo, idamme vacīkammaṃ attavyābādhāyapi saṃvatteyya, paravyābādhāyapi saṃvatteyya, ubhayavyābādhāyapi saṃvatteyya, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākanti. Sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo, idamme vacīkammaṃ attavyābādhāyapi saṃvatteyya, paravyābādhāyapi saṃvatteyya, ubhayavyābādhāyapi saṃvatteyya, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākanti. Evarūpaṃ te rāhula vācāya kammaṃ sasakkaṃ na karaṇīyaṃ. Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo, idamme vacīkammaṃ nevattavyābādhāya saṃvatteyya, na paravyābādhāya saṃvatteyya, na ubhayavyābādhāya saṃvatteyya, kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākanti. Evarūpaṃ te rāhula vācāya kammaṃ karaṇīyaṃ.
 
Karontenapi te rāhula vācāya kammaṃ tadeva te vacīkammaṃ paccavekkhitabbaṃ: yannu kho ahaṃ idaṃ vācāya kammaṃ karomi, idamme vacīkammaṃ attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākanti. Sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi, idamme vacīkammaṃ attavyābādhāyapi saṃvattati,2 paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākanti. Paṭisaṃhareyyāsi tvaṃ rāhula evarūpaṃ vacīkammaṃ. Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi. Idamme vacīkammaṃ nevattavyābādhāya [PTS Page 418] [\q 418/] saṃvattati, na paravyābādhāya saṃvattati, na ubhayavyābādhāya saṃvattati, kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākanti. Anupadajjeyyāsi tvaṃ rāhula evarūpaṃ vacīkammaṃ.
 
------------------------
1.Hosi-sīmu. 2.Saṃvatti-[PTS.]
 
[BJT Page 136] [\x 136/]
 
Katvāpi te rāhula vācāya kammaṃ tadeva te vacīkammaṃ paccavekkhitabbaṃ: yannu kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ, idamme vacīkammaṃ attavyābādhāyapi saṃvattati.1 Paravyābādhāyapi saṃvattati. Ubhayabyābādhāyapi saṃvattati, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākanti. Sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ, idamme vacīkammaṃ attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākanti. Evarūpaṃ te rāhula vacīkammaṃ satthari vā viññūsu vā sabrahmacārīsu desetabbaṃ, vivaritabbaṃ uttānīkātabbaṃ. Desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjitabbaṃ. Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ, idamme vacīkammaṃ nevattavyābādhāya saṃvattati. Na paravyābādhāya saṃvattati, na ubhayavyābādhāya saṃvattati, kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākanti. Teneva tvaṃ rāhula pītipāmujjena vihareyyāsi aho rattānusikkhī kusalesu dhammesu.
 
Yadeva tvaṃ rāhula manasā kammaṃ kattukāmo ahosi.2 Tadeva te manokammaṃ paccavekkhitabbaṃ: yannu kho ahaṃ idaṃ manasā kammaṃ kattukāmo, idamme manokammaṃ attavyābādhāyapi saṃvatteyya, paravyābādhāyapi saṃvatteyya, ubhayavyābādhāyapi saṃvatteyya, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti. Sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo, idamme manokammaṃ attavyābādhāyapi saṃvatteyya, paravyābādhāyapi saṃvatteyya, ubhayavyābādhāyapi saṃvatteyya akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti. Evarūpaṃ te rāhula manasā kammaṃ sasakkaṃ na karaṇīyaṃ. Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho pana ahaṃ idaṃ manasā kammaṃ kattukāmo, idaṃ me manokammaṃ nevattavyābādhāya saṃvatteyya, na paravyābādhāya saṃvatteyya, na ubhayavyābādhāya saṃvatteyya, kusalaṃ idaṃ manokammaṃ [PTS Page 419] [\q 419/] sukhudrayaṃ sukhavipākanti. Evarūpaṃ te rāhula manasā kammaṃ karaṇīyaṃ.
 
Karontenapi te rāhula manasā kammaṃ tadeva te manokammaṃ paccavekkhitabbaṃ: yannu kho ahaṃ idaṃ manasā kammaṃ karomi, idamme manokammaṃ attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti. Sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi, idamme manokammaṃ attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti. Paṭisaṃhareyyāsi tvaṃ rāhula evarūpaṃ manokammaṃ.
 
------------------------
1.Saṃvatti-[PTS 2.] Hosi-sīmu.
 
[BJT Page 138] [\x 138/]
 
Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi. Idamme manokammaṃ nevattavyābādhāya saṃvattati, na paravyābādhāya saṃvattati, na ubhayavyābādhāya saṃvattati, kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipākanti. Anupadajjeyyāsi tvaṃ rāhula evarūpaṃ manokammaṃ.
 
Katvāpi te rāhula manasā kammaṃ tadeva te manokammaṃ paccavekkhitabbaṃ: yannu kho ahaṃ idaṃ manasā kammaṃ akāsiṃ. Idamme manokammaṃ attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti. Sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ. Idamme manokammaṃ attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti.
Evarūpe2 te rāhula manokamme3 aṭṭīyitabbaṃ, harāyitabbaṃ, jigucchitabbaṃ, aṭṭīyitvā harāyitvā jigucchitvā āyatiṃ saṃvaraṃ āpajjitabbaṃ. Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ. Idamme manokammaṃ nevattavyābādhāya saṃvattati, na paravyābādhāya saṃvattati, na ubhayavyābādhāya saṃvattati, kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipākanti. Teneva tvaṃ rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.
[PTS Page 420] [\q 420/]
 
Ye hi keci rāhula atītamaddhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhesuṃ, vacīkammaṃ parisodhesuṃ, manokammaṃ parisodhesuṃ, sabbe te evamevaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhesuṃ. Paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhesuṃ. Paccavekkhitvā paccavekkhitvā manokammaṃ parisodhesuṃ.
 
Ye hi keci rāhula anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhessanti, vacīkammaṃ parisodhessanti, manokammaṃ parisodhessanti, sabbe te evamevaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessanti. Paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessanti. Paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessanti.
 
Yehipi keci rāhula etarahi samaṇā vā brahmaṇā vā kāyakammaṃ parisodhenti, vacīkammaṃ parisodhenti, manokammaṃ parisodhenti, sabbe te evamevaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhenti. Paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhenti. Paccavekkhitvā paccavekkhitvā manokammaṃ parisodhenti.
 
------------------------
1.Saṃvattatīti-sīmu, saṃvatti-[PTS 2.] Evarūpaṃ pana -machasaṃ, evarūpaṃ pana-syā 3. Manokammaṃ-machasaṃ.
 
[BJT Page 140] [\x 140/]
 
Tasmātiha rāhula, paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessāma1 paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessāma.1 Paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessāmāti2 evaṃ hi vo 3 rāhula sikkhitabbannati.
 
Idamavoca bhagavā attamano āyasmā rāhulo bhagavato bhāsitaṃ abhinandīti.
 
Ambalaṭṭhika rāhulovāda suttaṃ paṭhamaṃ.
 
------------------------
1. Parisodhessāmi-machasaṃ,syā 2. Parisodhessāmīti-machasaṃ.Sya 3. Evaṃ hi te -machasaṃ. Syā
 
[BJT Page 142] [\x 142/]