1. Evaṃ me sutaṃ:
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena vāseṭṭhabhāradvājā bhikkhūsu parivasanti1 bhikkhubhāvaṃ ākaṅkhamānā. Atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito pāsādā orohitvā pāsā pacchāyāyaṃ2 abbhokāse caṅkamati. Addasā kho vāseṭṭho bhagavantaṃ sāyanhasamayaṃ paṭisallānā vuṭṭhitaṃ pāsādā orohitvā pāsādapacchāyāyaṃ abbhokāse caṅkamantaṃ. Disvāna bhāradvājaṃ āmantesi: "ayaṃ āvuso bhāradvāja, bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṃ abbhokāse caṅkamati. Āyāmāvuso bhāradvāja, yena bhagavā tenupasaṅkamissāma. Appevanāma labheyyāma bhagavato santikā3 dhammiṃ kathaṃ savaṇāyā"ti. 'Evamāvuso'ti kho bhāradvājo vāseṭṭhassa paccassosi. Atha kho vāseṭṭhabhāradvājā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā bhagavantaṃ caṅkamantaṃ anucaṅkamiṃsu.
 
2. Atha kho bhagavā vāseṭṭhaṃ āmantesi: ' [PTS Page 081] [\q 81/] tumhe khvattha vāseṭṭhā, brāhmaṇajaccā brāhmaṇakulīnā brāhmaṇakulā agārasmā anagāriyaṃ pabbajitā. Kacci vo vāseṭṭhā brāhmaṇā na akkosanti na paribhāsantī'ti.
 
"Taggha no bhante, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyā"ti.
 
"Yathā kathaṃ pana vo vāseṭṭhā, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyā'ti. "
 
- - - - - - - - - - - - - - - - - - -
1. Paṭivasati - sīmu. 2. Pāsādacchāyāyaṃ - kam. 3. Samamukhā - syā kam.
 
[BJT Page 138] [\x 138/]
 
Brāhmaṇā bhante, evamāhaṃsu: "brāhmaṇo'va seṭṭho vaṇṇo hīnā aññe vaṇṇā brāhmaṇo'va sukko vaṇṇo, kaṇhā aññe vaṇṇā1. Brāhmaṇā'va sujjhanti no abrāhmaṇā brāhmaṇā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā. Te tumhe seṭṭhaṃ vaṇṇaṃ hitvā hīnamattha vaṇṇaṃ ajjhupagatā, yadidaṃ muṇaḍake samaṇake ibbhe kaṇhe bandhupādāpacce. Tayidaṃ na sādhu, tayidaṃ nappaṭirūpaṃ, yaṃ tumhe seṭṭhaṃ vaṇṇaṃ hitvā hīnamattha vaṇṇaṃ ajjhupagatā, yadidaṃ muṇḍake samaṇake ibbhe kaṇhe bandhupādāpacce"ti. Evaṃ kho no bhante, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyā"ti.
 
"Taggha vo vāseṭṭhā, brāhmaṇā porāṇaṃ asarantā evamāhaṃsu: brāhmano'va seṭṭho vaṇṇo, hīnā aññe vaṇṇā, brāhmaṇo' sukko vaṇṇo, kaṇhā aññe vaṇṇā, brāhmaṇā'va sujjhanti no abrāhmaṇā, brāhmaṇā'va brahamuno puttā orasā mukhato jātā buhmajā brahmanimmitā buhmadāyādā"ti. Dissanti kho pana vāseṭṭhā, brāhmaṇānaṃ brāhmaṇiyo utuniyo'pi gabbhiniyo'pi [PTS Page 082] [\q 82/] vijāyamāna'pi jāyamānā'pi. Te ca brāhmaṇā yonijā'va samānā evamāhaṃsu: brāhmaṇo'va seṭṭho vaṇṇo "brāhmaṇo'va seṭṭho vaṇṇo hīnā aññe vaṇṇā brāhmaṇo'va sukko vaṇṇo, kaṇhā aññe vaṇṇā1. Brāhmaṇā'va sujjhanti no abrāhmaṇā brāhmaṇā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. Te ca brāhmaṇañceva abbhācikkhanti [C1] musā va bhāsanti bahuñca apuññaṃ pasavanti.
 
Cātuvaṇṇasuddhi
 
3. Cattāro' me vāseṭṭhā, vaṇṇā, khattiyā brāhmaṇā vessā suddā. Khattiyo'pi kho vāseṭṭhā, idhekacco pāṇātipātī hoti adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhavipākā viññūgarahitā, khattiye'pi te idhekacce sandissanti. Brāhmaṇo'pi kho vāseṭṭhā, idhekacco pāṇātipātī hoti adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhavipākā viññūgarahitā, brāhmaṇo'pi te idhekacce sandissanti. Vesso'pi kho vāseṭṭhā, idhekacco pāṇātipātī hoti adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhavipākā viññūgarahitā, vesso'pi te idhekacce sandissanti. Suddo'pi kho vāseṭṭhā, idhekacco pāṇātipātī hoti adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco sampapphalāpī abhijjhālū byāpannacitto micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhavipākā viññūgarahitā, sudde'pi te idhekacce sandissanti.
 
- - - - - - - - - - - - - - - - - -
1. Kaṇehā añño vaṇṇo - [pts]
 
[BJT Page: 140 [\x 140/] ]
 
Khattiyo pi kho vāseṭṭhā, idhekacco pāṇātipātī paṭivirato hoti adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā, khattiye'pi te vāseṭṭhā, idhekacce sandissanti.
 
Brāhmaṇo'pi kho vāseṭṭhā, idhekacco pāṇātipātī paṭivirato hoti adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā, brāhmaṇo pi te vāseṭṭhā idhekacce sandissanti. Vesso'pi kho vāseṭṭhā, idhekacco pāṇātipātī paṭivirato hoti adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā, vesso'pi te vāseṭṭhā, idhekacce sandissanti. Suddo'pi kho vāseṭṭhā, idhekacco pāṇātipātī paṭivirato hoti adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, [PTS Page 083] [\q 83/] anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā, sudde'pi te vāseṭṭhā, idhekacce sandissanti
.
Imesu kho vāseṭṭhā, catusu vaṇṇesu evaṃ ubhayavokiṇṇesu vattamānesu kaṇhasukkesu dhammesu viññūgarahitesu ceva viññūppasatthesu ca. Yadettha brāhmaṇā evamāhaṃsu; brāhmaṇo'va seṭṭho vaṇṇo hīnā aññe vaṇṇā, brāhmaṇo'va sukko vaṇṇo kaṇhā aññe vaṇṇā, brāhmaṇā'va sujjhanti no abrāhmaṇā, brāhmaṇā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyāda"ti, taṃ tesaṃ viññū nānujānanti. Taṃ kissa hetu? Imesaṃ hi vāseṭṭhā, catunnaṃ vaṇṇānaṃ yo hoti bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, sonesaṃ2 aggamakkhāyati. Dhammeneva no adhammena. Dhammo hi vāseṭṭhā, seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāyeca3.
 
- - - - - - - - - - - - - - - - - - - -
1. Viññūpasatthā (syā) 2. Tesaṃ. [Pts. 3.] Abhisamaparāyañca. (Machasaṃ [pts]
 
[BJT Page 142] [\x 142/]
 
4. Tadamināpetaṃ vāseṭṭhā, pariyāyena veditabbaṃ yathā dhammova seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāye1ca. Jānāti kho pana vāseṭṭhā, rājā pasenadī kosalo "samaṇo gotamo anuttaro sakyakulā pabbajito"ti. Sakyā kho pana vāseṭṭhā, rañño pasenadino kosalassa anantarā anuyuttā bhavanti. Karonti kho vāseṭṭhā, sakyā raññe pasenadimhi kosale nipaccakāraṃ abhivādanaṃ paccuṭhānaṃ añjalikammaṃ sāmīcikammaṃ. Iti kho vāseṭṭhā, yaṃ karonti sakyā raññe pasenadimhi kosale nipaccakāraṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ, [PTS Page 084] [\q 84/] karoti taṃ rājā pasenadī kosalo tathāgate nipaccakāraṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ. Nanu2 'sujāto samaṇo gotamo, dujjāto3 ' hamasmi, balavā samaṇo gotamo dubbalo'hamasmi, pāsādiko samaṇo gotamo dubbaṇṇo' hamasmi, mahesakkho samaṇo gotamo, appesakkho' hamasmi"ti. Atha kho naṃ dhammaṃ yeva sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno evaṃ rājā pasenadi kosalo tathāgate nipaccakāraṃ karoti abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ. Iminā'pi kho etaṃ vāseṭṭhā, pariyāyena veditabbaṃ yathā dhammo'va seṭṭho jane'tasmiṃ diṭṭhe ceva dhamme abhisamparāye1ca. Tumhe khvattha vāseṭṭhā, nānājaccā nānānāmā nānāgottā nānākulā agārasmā anagāriyaṃ pabbajitā. 'Ke tumhe?'Ti puṭṭhā samānā, 'samaṇā sakyāputtiyamhā'ti paṭijānātha. Yassa kho panassa vāseṭṭhā, tathāgate saddhā niviṭṭhā mūlajātā patiṭṭhitā daḷhā asaṃhāriyā4 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ, tassetaṃ kallaṃ vacanāya: bhagavato'mhi putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo'ti. Taṃ kissa hetu? Tathāgatassa hetaṃ vāseṭṭhā, adhivacanaṃ dhammakāyo itipi, brahmakāyo itipi, dhammabhuto iti pi, brahmabhuto iti pi.
 
- - - - - - - - - - - - - - - - - - -
1. Abhisamparāyaṃca (machasaṃ. Sīmu) 2. Nanaṃ, machasaṃ 3.Dujāto. Syā 4. Asaṃhārikā [pts]
 
[BJT Page 144] [\x 144/]
 
5. Hoti kho so vāseṭṭhā, samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati. Saṃvaṭṭamāne loke yebhuyyena sattā ābhassarasaṃvattanikā honti. Te tattha honti manomayā pītibhakkhā sayampabhā attalikkhavarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti. Hoti kho so vāseṭṭhā, samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati. Vivaṭṭamāne loke yebhuyyena sattā ābhassarakāyā [PTS Page 085] [\q 85/] cavitvā itthattaṃ āgacchanti. Te'dha honti manomayā pītibhakkhā sayampabhā antalikkhavarā subhaṭṭhāyino. Ciraṃ dīghamaddhānaṃ tiṭṭhanti.
 
Rasapaṭhavipātubhāvo.
 
6. Ekodakībhūtaṃ kho pana vāseṭṭhā, tena samayena hoti andhakāro andhakāratimisā. Na candimasuriyā paññāyanti, na nakkhattāni tārakarūpāni paññāyanti, na rattindivā paññāyanti, na māsaddhamāsā1 paññāyanti, na utusaṃvaccharā paññāyanti, na itthipumā2 paññāyanti. Sattā sattātveva saṅkhaṃ gacchanti. Atha kho tesaṃ vāseṭṭhā, sattānaṃ kadāci karahaci dīghassa addhuno accayena rasā paṭhavī udakasmiṃ samatāni3 seyyathāpi nāma payaso3 tattassa5 nibbāyamānassa upari santānakaṃ hoti, eva meva kho sā pāturahosi. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Seyyathāpi nāma sampannaṃ vā sappi sampannaṃ vā navanītaṃ, evaṃ vaṇṇā ahosi, seyyathāpi nāma khuddamadhu6 aneḷakaṃ7 evamassādā ahosi.
 
Atha kho vāseṭṭhā, aññataro satto lolajātiko, 'ambho kimevidaṃ bhavissatī'ti rasaṃ paṭhaviṃ aṅguliyā sāyi. Tassa rasaṃ paṭhaviṃ aṅguliyā sāyato acchādesi, taṇhā cassa8 okkami. Aññe'pi kho vāseṭṭhā, sattā tassa sattassa diṭṭhānugatiṃ āpajjamānā rasaṃ paṭhaviṃ aṅguliyā sāyiṃsu. Nesaṃ rasaṃ paṭhaviṃ aṅguliyā sāyataṃ acchādesi, taṇhā ca tesaṃ okkami.
 
- - - - - - - - - - - - - - - - - - -
1. Māsaḍḍhamāsā - machasaṃ 2. Na itthipurisā. Syā 3.Samatani - machasaṃ, samantānī. Syā 4. Pāyāso (sī) 5. Takkassa (sīmu) 6. Khuddaṃ madhu - kam, khuddamadhuṃ - machasaṃ. 7.Anelakaṃ - [pts 8.] Passa. Syā.
 
[BJT Page 146] [\x 146/]
 
Candimasuriyādipātubhāvo
 
Atha kho te vāseṭṭhā, sattā rasaṃ paṭhaviṃ hatthehi āluppakārakaṃ upakkamiṃsu paribuñjituṃ. Yatho [PTS Page 086] [\q 86/] kho te1 vāseṭṭhā, sattā rasaṃ paṭhaviṃ hatthehi āluppakārakaṃ upakkamiṃsu paribhuñjituṃ. Atha kho tesaṃ vāseṭṭhā, sattānaṃ sayampabhā antaradhāyi. Sayampabhāya antarahitāya candimasuriyā pāturahesuṃ. Candimasuriyesu pātubhutesu, nakkhattāni tārakārūpāni pāturahesuṃ, rattindivā paññāyiṃsu. Rattindivesu paññāyamānesu, māsaddhamāsā paññāyiṃsu. Māsaddhamāsesu paññāyamānesu utusaṃvaccharā paññāyiṃsu. Ettāvatā kho vāseṭṭhā, ayaṃ loko puna vivaṭṭo hoti.
 
7. Atha kho te vāseṭṭhā, sattā rasaṃ paṭhaviṃ paribhuñjantā tambhakkhā2 tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu. Yathā yathā kho te vāseṭṭhā, sattā rasaṃ paṭhaviṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu, tathā tathā tesaṃ vāseṭṭhā, sattānaṃ rasaṃ paṭhaviṃ paribhuñjantānaṃ kharattañceva kāyasmiṃ okkami, vaṇṇacevaṇṇatā3 ca paññāyittha. Ekidaṃ sattā vaṇṇavanto honti. Ekidaṃ sattā dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti. 'Mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā'ti. Tesaṃ vaṇṇatimānappaccayā mānātimānajātikānaṃ rasā paṭhavī antaradhāyi. Rasāya paṭhaviyā antarahitāya sannipatiṃsu, santipatitvā anutthuniṃsu ahorasaṃ ahorasanti. Tadetarahi pi manussā kiñcideva surasaṃ4 labhitvā evamāhaṃsu ahorasaṃ ahorasanti. Tadeva porāṇaṃ aggaññaṃ akkharaṃ anusaranti natvevassa atthaṃ ājānanti.
 
- - - - - - - - - - - - - - - - - - - -
1. Yato kho vāseṭṭha (sīmu) 2. Tabbhakkhā - syā. 3. Vaṇṇavevajjatā ca - kesuci 4. Sādhurasaṃ - syā - [pts]
 
- - - - - - - - - - - - - - -
[BJT Page 148] [\x 148/]
 
Bhūmipappaṭakapātubhāvo 8. Atha kho tesaṃ vāseṭṭhā, sattānaṃ rasāya paṭhaviyā [PTS Page 087] [\q 87/] antarahitāya bhūmipappaṭako1 pāturahosi. Seyyathāpi nāma ahicchattako evameva pāturahosi. So ahosi vaṇṇasampanno gandhasampanno rasasampanno. Seyyathāpi nāma sampannaṃ vā sappī sampannaṃ vā navanītaṃ evaṃvaṇṇo ahosi. Seyyathāpi nāma khuddamadhu aneḷakaṃ evamassādo ahosi.
 
Atha kho te vāseṭṭhā, sattā bhūmipappaṭakaṃ upakkamiṃsu paribhuñjituṃ. Te taṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu. Yathā yathā kho te vāseṭṭhā, sattā bhūmipappaṭakaṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu, tathā tathā tesaṃ vāseṭṭhā, sattānaṃ bhīyyo somattāya kharattañce'va kāyasmiṃ okkami, vaṇṇavevaṇṇatāca paññāyittha. Ekidaṃ sattā vaṇṇavanto honti, ekidaṃ sattā dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā'ti, tesaṃ vaṇṇātimānappaccayā mānātimānajātikānaṃ bhūmipappaṭako antaradhāyi.
 
Badālatāpātubhāvo.
 
9. Bhūmipappaṭake antarahite badālatā2 pāturahosi. Seyyathāpi nāma kalambukā, 3 evameva pāturahosi. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Seyyathāpi nāma sampannaṃ vā sappi sampannaṃ vā navanītaṃ, evaṃvaṇṇā ahosi. Seyyathāpi nāma khuddamadhu aneḷakaṃ, evamassādā ahosi. Atha kho te vāseṭṭhā, sattā badālataṃ upakkamiṃsu paribhuñjituṃ. Te taṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu. Yathā yathā kho te vāseṭṭhā, sattā badālataṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu, tathā tathā tesaṃ vāseṭṭhā, sattānaṃ bhīyyo somattāya kharattañceva kāyasmiṃ okkami, vaṇṇavevaṇṇatā ca4 paññāyittha. [PTS Page 088] [\q 88/] ekidaṃ sattā vaṇṇavanto honti, ekidaṃ sattā dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti 'mayametehi vaṇṇavantatarā, ambhehete dubbaṇṇatarā'ti. Tesaṃ vaṇṇātimānappaccayā mānātimānajātikānaṃ badālatā antaradhāyi. Badālatāya antarahitāya sannipatiṃsu, sannipatitvā anutthuniṃsu 'ahu vata no, ahāyi vata no badālatā'ti. Tadetarahipi manussā kenacideva dukkhadhammena phuṭṭhā evamāhaṃsu: 'ahu vata no, ahāyi vata no'ti. Tadeva porāṇaṃ aggaññaṃ akkharaṃ anusaranti5, natvevassa atthaṃ ājānanti.
 
- - - - - - - - - - - - - - - -
1. Bhūmipappāṭikā - syā 2. Padālatā - machasaṃ 3. Kalamabakā - syā 4. Vaṇṇavejjatā - machasaṃ 5. Anupatanti [pts,] anussarantisyā
 
[BJT Page 150] [\x 150/]
 
Akaṭṭhapākasālipātubhāvo
 
8. Atha kho tesaṃ vāseṭṭhā, sattānaṃ badālatāya antarahitāya akaṭṭhapāko sāli pāturahosi akaṇo athuso suddho sugandho taṇḍulaphalo.1 Yaṃ taṃ sāyaṃ sāyamāsāya āharanti. Pāto taṃ hoti pakkaṃ paṭiviruḷhaṃ, yaṃ taṃ pāto pātarāsāya āharanti. Sāyaṃ taṃ hoti pakkaṃ paṭiviruḷhaṃ, nāpadānaṃ paññāyati. Atha kho te vāseṭṭhā, sattā akaṭṭhapākaṃ sāliṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu.
 
Liṅgapātubhāvo.
 
9. Yathā yathā kho te vāseṭṭhā, sattā akaṭṭhapākaṃ sāliṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu, tathā tathā tesaṃ vāseṭṭhā, sattānaṃ bhīyyo somattāya kharattañceva kāyasmiṃ okkami, vaṇṇavevaṇṇatā ca paññāyittha. Itthiyā ca itthiliṅgaṃ pāturahosi, purisassa ca purisaliṅgaṃ. Itthi ca sudaṃ 'purisaṃ ativelaṃ upanijjhāyati, puriso ca itthiṃ. Tesaṃ ativelaṃ aññamaññaṃ upanijjhāyataṃ sārāgo udapādi, pariḷāho kāyasmiṃ okkami. Te parilāhapaccayā methunaṃ dhammaṃ paṭiseviṃsu. Ye kho pana te vāseṭṭhā, tena samayena sattā passanti methunaṃ dhammaṃ paṭisevante, aññe paṃsuṃ khipanti, aññe seṭṭhiṃ [PTS Page 089] [\q 89/] khipanti, aññe gomayaṃ khipanti. 'Nassa vasalī nassa vasalī2, kathaṃ hi nāma satto sattassa evarūpaṃ karissatī'ti. Tadetarahi'pi manussā ekaccesu janapadesu vadhuyā3 nibbuyahamānāya4 aññe paṃsuṃ khipanti, aññe seṭṭhiṃ khipanti, aññe gomayaṃ khipanti. Tadeva porāṇaṃ aggaññaṃ akkharaṃ anusaranti, natvessa atthaṃ ājānanti.
 
Methunadhammasamācāro.
 
10. Adhammasammataṃ kho5 pana vāseṭṭhā, yaṃ tena samayena hoti, tadetarahi dhammasammataṃ. Ye kho pana vāseṭṭhā, tena samayena sattā methunaṃ dhammaṃ paṭisevanti, temāsampi dvemāsampi na labhanti gāmaṃ vā nigamaṃ vā pavisituṃ. Yato kho pana te vāseṭṭhā, sattā tasmiṃ samaye asaddhamme ativelaṃ pātabyataṃ āpajjiṃsu, atha kho agārāni upakkamiṃsu kātuṃ, tasseva asaddhammassa paṭicchādanatthaṃ.
 
- - - - - - - - - - - - - -
1. Taṇḍulatthalo - machasaṃ 2. Nassa asuci nassa asuci ti. - Machasaṃ 3. Vadhaniyā - syā 4. Nivayahamānāya, machasaṃ niggayhamānāya - kam. 5. Adhammasammataṃ taṃ kho - syā.
 
[BJT Page 152] [\x 152/]
 
Atha kho vāseṭṭhā, aññatarassa sattassa alasajātikassa etadahosi: "ambho kimevāhaṃ vihaññāmi sāliṃ āharanto sāyaṃ sāyamāsāya pāto pātarāsāya? Yannūnāhaṃ sāliṃ āhareyyaṃ sakideva1 sāyapātarāsāyā"ti. Atha kho so vāseṭṭhā, satto sāliṃ āhāsi sakideva sāyapātarāsāya. Atha kho vāseṭṭhā, aññataro satto yena so satto tenupasaṅkami, upasaṅkamitvā taṃ sattaṃ etadavoca: "ehi bho satta sālāhāraṃ gamissāmā"ti. "Alaṃ bho satta, āhaṭo2 me sāli sakideva sāyapātarāsāya"ti. Atha kho so vāseṭṭhā, satto tassa sattassa diṭṭhānugatiṃ āpajjamāno sāliṃ āhāsi sakideva dvīhāya, 'evampi kira bho sādhū"ti. Atha kho vāseṭṭhā, aññataro satto yena so satto tenupasaṅkami, upasaṅkamitvā [PTS Page 090] [\q 90/] taṃ sattaṃ etadavoca: "ehi bho sālāhāraṃ gamissāyā"ti. "Alaṃ bho satta āhaṭo me sāli sakideva davīhāyā"ti. Atha kho so vāseṭṭhā, satto tassa sattassa diṭṭhānugatiṃ āpajjamāno sāliṃ āhāsi sakideva catuhāya, 'evampī kira bho sādhū'ti. Atha kho vāseṭṭhā, aññataro satto yena so satto tenupasaṅkami, upasaṅkamitvā taṃ sattaṃ etadavoca: "ehi bho sālāhāraṃ gamissāyā"ti. "Alaṃ bho satta āhaṭo me sāli sakideva catuhāyā"ti. Atha kho so vāseṭṭhā, satto tassa sattassa diṭṭhānugatiṃ āpajjamāno sāliṃ āhāsi sakideva aṭṭhāhāya, 'evampi kira bho sādhū'ti. Yatho kho te vāseṭṭhā, sattā sannidhikārakaṃ sāliṃ upakkamiṃsu paribhuñjituṃ, atha kaṇo'pi taṇḍulaṃ pariyonaddhi, thuso'pi taṇḍulaṃ pariyonaddhi, lūnampi nappaṭiviruḷhaṃ apadānaṃ paññāyittha, saṇḍasaṇḍā sālayo3 aṭṭhaṃsu.
 
Sālivibhāgo
 
Atha kho te vāseṭṭhā, sattā sannipatiṃsu, sannipatitvā anutthuniṃsu, 'pāpakā vata bho dhammā sattesu pātubhūtā, mayaṃ hi pubbe manomayā ahumha, pītibhakkhā sayampabhā antalikkhavarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ aṭṭhamha4. Tesaṃ no amhākaṃ kadāci karahaci dīghassa addhuno accayena rasā paṭhavī udakasmiṃ samatānī. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Te mayaṃ rasaṃ paṭhaviṃ hatthehi āluppakārakaṃ upakkamimha paribhuñjituṃ, tesaṃ no rasapaṭhaviṃ hatthehi āluppakārakaṃ upakkamataṃ paribhuñjituṃ sayampabhā antaradhāyi.
 
- - - - - - - - - - - - -
1. Sakiṃdeva - kam. 2. Āhato - machasaṃ. 3. Sāliyo [pts 4.]Aṭṭhamhā - machasaṃ
 
[BJT Page 154] [\x 154/]
 
Tāya antarahitāya candimasuriyā1 pāturahesuṃ. Candimasuriyesu pātubhutesu nakkhattāni [PTS Page 091] [\q 91/] tārakarūpāni pāturahesuṃ, nakkhattesu tārakarūpesu pātubhutesu rattindivā paññāyiṃsu. Rattindivesu paññāyamānesu māsaddhamāsā paññāyiṃsu, māsaddhamāsesu paññāyamānesu utusaṃvaccharā paññāyiṃsu. Te mayaṃ rasaṃ paṭhaviṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhamha. Tesaṃ no pāpakānaññeva akusalānaṃ dhammānaṃ pātubhāvā rasā paṭhavī antaradhāyi. Rasāya paṭhaviyā antarahitāya bhūmipappaṭako pāturahosi. So ahosi vaṇṇasampanno gandhasampanno rasasampanno, te mayaṃ bhūmipappaṭakaṃ upakkamimha paribhuñjituṃ. Te mayaṃ taṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhamha. Tesaṃ no pāpakānaññeva akusalānaṃ dhammānaṃ pātubhāvā bhūmipappaṭako antaradhāyi. Bhūmipappaṭake antarahite badālatā pāturahosi. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Te mayaṃ badālataṃ upakkamimha paribhuñjituṃ. Te mayaṃ taṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhamha. Tesaṃ no pāpakānaññeva akusalānaṃ dhammānaṃ pātubhāvā badālatā antaradhāyi. Badālatāya antarahitāya akaṭṭhapāko sāli pāturahosi, akaṇo athuso suddho sugandho taṇḍulaphalo. Yaṃ taṃ sāyaṃ sāyamāsāya āharāma, pāto taṃ hoti pakkaṃ paṭiviruḷhaṃ. Yaṃ taṃ pāto pātarāsāya ahārāma, sāyantaṃ hoti pakkaṃ paṭiviruḷhaṃ. Nāpadānaṃ paññāyittha. Te mayaṃ akaṭṭhapākaṃ sāḷiṃ paribhuñjantā tambhakkhā tādāhārā ciraṃ dīghamaddhānaṃ aṭṭhamha. Tesaṃ no pāpakānañceva akusalānaṃ dhammānaṃ pātubhāvā kaṇo'pi taṇḍulaṃ pariyonaddhi, thuso'pi taṇḍulaṃ pariyonaddhi, lūnampi nappaṭiviruḷhaṃ, apadānaṃ paññāyittha, saṇḍasaṇḍā [PTS Page 092] [\q 92/] sālayo ṭhitā. Yannūna mayaṃ sāliṃ vibhajeyyāma, mariyādaṃ ṭhapeyyāmā'ti. Atha kho te vāseṭṭhā, sattā sāliṃ vibhajiṃsu, mariyādaṃ ṭhapesuṃ.
 
11. Atha kho vāseṭṭhā, aññataro satto lolajātiko sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñji. Tamenaṃ aggahesuṃ, gahetvā etadavocuṃ: 'pāpakaṃ vata bho satta karosi, yatra hi nāma sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñjissasi2. Māssu bho satta punapi evarūpamakāsī'ti.
 
- - - - - - - - - - - - -
1. Candimasūriyā - machasaṃ 2. Paribhuñji - syā, paribhuṃjasi (sīmu)
 

 
[BJT Page 156] [\x 156/]
'Evaṃ bho'ti kho vāseṭṭhā, so satto tesaṃ sattānaṃ paccasesāsi. Dutiyampi kho vāseṭṭhā so satto sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñji. Tamenaṃ aggahesuṃ, gahetvā etadavocuṃ: 'pāpakaṃ vata bho satta karosi, yatra hi nāma sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñjissasi. Māssu bho satta punapi evarūpamakāsī'ti. Tatiyampi kho vaseṭṭhā sattā sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñji. Tamenaṃ aggahesuṃ, gahetvā etadavocuṃ: 'pāpakaṃ vata bho satta karosi, yatra hi nāma sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñjissasi. Māssū bho satta punapi evarūpamakāsī'ti. Aññe pāṇinā pahariṃsu, aññe leḍḍunā1 pahariṃsu, aññe daṇḍena pahariṃsu. Tadagge kho pana vāseṭṭhā adinnādānaṃ paññāyati, garahā paññāyati, musāvādo paññāyati, daṇḍādānaṃ paññāyati.
 
Mahāsammatarājā.
 
12, Atha kho te vāseṭṭhā sattā sannipatiṃsu, sannipatitvā anutthuniṃsu "pāpakā vata bho dhammā sattesu pātubhūtā, yatra hi nāma adinnādānaṃ paññāyissati, garahā paññāyissati, musāvādo paññāyissati, daṇḍādānaṃ paññāyissati. Yannūna mayaṃ ekaṃ sattaṃ sammanneyyāma, yo2 no sammā khīyitabbaṃ khīyeyya, sammā gaharitabbaṃ garaheyya, sammā pabbājetabbaṃ pabbājeyya. Mayaṃ panassa sālīnaṃ bhāgaṃ anuppadassāmā"ti. [PTS Page 093] [\q 93/] atha kho te vāseṭṭhā sattā yo nesaṃ satto abhirūpataro ca dassaniyataro ca pāsādikataro ca mahesakkhataro ca, taṃ sattaṃ upasaṅkamitvā etadavocuṃ: ehi bho3 satta, sammā khīyitabbā khīyaṃ, sammā garahitabbaṃ garahaṃ, sammā pabbājetabbaṃ pabbājehi. Mayaṃ pana te sālīnaṃ bhāgaṃ anuppadassāmā"ti. 'Evaṃ bho'ti kho vāseṭṭhā so satto tesaṃ sattānaṃ paṭissunitvā, sammā khīyitabbaṃ khīyi, sammā gaharitabbaṃ garahi, sammā pabbājetabbaṃ pabbājesi. Te panassa sālīnaṃ bhāgaṃ anuppadaṃsu. Mahājanasammato'ti kho vāseṭṭhā 'mahāsammato mahāsammato' tveva paṭhamaṃ akkharaṃ upanibbattaṃ.
 
- - - - - - - - - - - - - 1. Leṇḍunā - syā 2. Kho - [pts. 3.] So - [pts]
 
[BJT Page 158] [\x 158/]
 
Khettānaṃ adhipati' ti kho vāseṭṭhā 'khattiyo khattiyo'tveva dutiyaṃ akkharaṃ upanibbattaṃ. Dhammena pare1 rañjatīti kho vāseṭṭhā 'rājā rājā' tveva tatiyaṃ akkharaṃ upanibbattaṃ. Iti kho vāseṭṭhā evametassa khattiyamaṇḍalassa porāṇena aggaññena akkharane abhinibbatti ahosi. Te saññeva sattānaṃ anaññesaṃ, 2sadisānaññeva no dasadisānaṃ, dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiṃ diṭṭheceva dhamme abhisamparāyeca.
Brāhmaṇamaṇḍalaṃ
 
13. Atha kho tesaṃ vāseṭṭhā sattānaññeva ekaccānaṃ etadahosi: pāpakā vata bho dhammā sattesu pātubhūtā, yatra hi nāma adinnādānaṃ paññāyissati, garahā paññāyissati, musāvādo paññāyissati, daṇḍādānaṃ paññāyissati, pabbājanaṃ paññāyissati. Yannūna mayaṃ pāpake akusale dhamme vāheyyāmā"ti. Te pāpake akusale dhamme [PTS Page 094] [\q 94/] bāhesuṃ3. Pāpake akusale dhamme bāhentī'ti kho vāseṭṭhā 'brāhmaṇā brāhmaṇā'tveva paṭhamaṃ akkharaṃ upanibbattaṃ. Te araññāyatane paṇṇakuṭiyo karitvā paṇṇakuṭīsu jhāyanti, vitaṅgārā vītadhūmā pannamūsalā sāyaṃ sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti ghāsamesānā4 te ghāsaṃ paṭilabhitvā punadve araññāyatane paṇṇakuṭīsu jhāyanti. Tamenaṃ manussā disvā evamāhaṃsu: 'ime kho bho sattā araññāyatane paṇṇakuṭiyo karitvā paṇṇakuṭīsu jhāyanti, vītaṅgārā vitadhūmā pannamūsalā sāyaṃ sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti ghāsamesānaṃ. Te ghāsaṃ paṭilabhitvā punadeva araññāyatane paṇṇakuṭīsu jhāyanti jhāyantī'ti kho pana vāseṭṭhā 'jhāyakā jhāyakā'tveva dutiyaṃ akkharaṃ upanibbattaṃ. Tesaññeva kho vāseṭṭhā sattānaṃ ekacce sattā araññāyatane paṇṇakuṭīsu taṃ jhānaṃ anabhisambhuṇamānā gāmasāmantaṃ nigamasāmantaṃ osaritvā ganthe karontā acchanti. Tamenaṃ manussā disvā evamāhaṃsu: ime kho bho sattā araññāyatane paṇṇakuṭīsu taṃ jhānaṃ anabhisamabhuṇamānā gāmasāmantaṃ nigamasāmantaṃ osaritvā ganthe karontā acchanti! Na'dāni me jhāyanti, na'dāni me jhāyantī ti kho vāseṭṭhā 'ajjhāyakā ajjhāyakā' tveva tatiyaṃ akkharaṃ upanibbattaṃ.
 
- - - - - - - - - - - - - - - - - -
1. Paresaṃ - syā 2. Aññesaṃ - syā 3. Vāhesuṃ - machasaṃ 4. Ghāsamesamānā machasaṃ, ghāsamesanā - syā
 
[BJT Page 160] [\x 160/]
 
Hīnasammataṃ kho pana vāseṭṭhā yaṃ tena samayena hoti, tadetarahi seṭṭhasammataṃ. Iti kho vāseṭṭhā evametassa brāhmaṇamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. Tesaññeva [PTS Page 095] [\q 95/] sattānaṃ anaññesaṃ, sadisānaññeva no asadisānaṃ, dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiṃ diṭṭhe ceva dhamme abhisamparāyeca.
 
Vessamaṇḍalaṃ.
 
14. Tesaññeva kho vāseṭṭhā sattānaṃ ekacce sattā methunaṃ dhammaṃ samādāya vissutaṃ kammante1 payojesuṃ. Methunaṃ dhammaṃ samādāya visuṃ kammante payojentī'ti kho vāseṭṭhā vessā vessātveva akkharaṃ upanibbattaṃ. Iti kho vāseṭṭhā evametassa vessamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi, tesaññeva sattānaṃ anaññesaṃ sadisānaññeva no asadisānaṃ dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiṃ diṭṭhe ceva dhamme abhisamparāyeca.
 
Suddamaṇḍalaṃ
 
15. Tesaññeva kho vāseṭṭhā sattānaṃ ye te sattā avasesā te ḷuddācārā2 khuddācārā ahesuṃ ḷuddācārā khuddācārā ti kho vāseṭṭhā suddā suddātveva akkharaṃ upanibbattaṃ. Iti kho vāseṭṭhā evametassa suddamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. Tesaññeva sattānaṃ anaññesaṃ, sadisānaññeva no asadisānaṃ, dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiṃ diṭṭhe ceva dhamme abhisamparāyeca.
 
16. Ahu kho so vāseṭṭhā samayo yaṃ khattiyo pi sakaṃ dhammaṃ garahamāno agārasmā anagāriyaṃ pabbajati, 'samaṇo bhavissāmī'ti. Brāhmaṇo pi kho vāseṭṭhā sakaṃ dhammaṃ garahamāno agārasmā anagāriyaṃ pabbajati 'samaṇo bhavissāmī'ti, vessopi kho vāseṭṭhā sakaṃ dhammaṃ garahamāno [PTS Page 096] [\q 96/] agārasmā anagāriyaṃ pabbajati, 'samaṇo bhavissāmī'ti. Suddo pi kho vāseṭṭhā sakaṃ dhammaṃ garahamāno agārasmā anagāriyaṃ pabbajati 'samaṇo bhavissāmī'ti. Imehi kho vāseṭṭhā catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti ahosi. Tesaññeva sattānaṃ anaññesaṃ, sadisānaññeva no asadisānaṃ, dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiṃ diṭṭhe ceva dhamme abhisamparāyeca.
 
- - - - - - - - - - - - - - -
1. Visasutakamamanetā [pts.] Visuṃ kamamaneta - (sīmu) 2. Luddacāra. (Sī)
 
[BJT Page 162] [\x 162/]
 
Duccaritādikathā
 
Khattiyo pi kho vāseṭṭhā kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Brāhmaṇo pi kho vāseṭṭhā kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Vesso pi kho vāseṭṭhā kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Suddo pi kho vāseṭṭhā kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Samaṇo pi kho vāseṭṭhā kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
 
Khatitiyopi kho vāseṭṭhā kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Brāhmaṇo kho vāseṭṭhā kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Vesso kho vāseṭṭhā kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Suddo kho vāseṭṭhā kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Samaṇo kho vāseṭṭhā kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
 
Khattiyo pi kho vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaṃvedī1 hoti. Brāhmaṇo pi kho [PTS Page 097] [\q 97/] vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaṃvedī1 hoti. Vesso pi kho vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaṃvedī1 hoti. Suddo pi kho vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaṃvedī1 hoti. Samaṇo pi kho vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaṃvedī1 hoti.
 
Bodhipakkhiyabhāvanā
 
16. Khattiyo pi kho vāseṭṭhā kāyena saṃvuto, vācāya saṃvuto, manasā saṃvuto, sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanamanvāya, diṭṭheva dhamme parinibbāti2.
 
- - - - - - - - - - - - - - -
1. Sukhadukkhappaṭisaṃvedi - machasaṃ 2. Parinibbāyati - machasaṃ.
 
[BJT Page 164] [\x 164/]
 
Brāhmaṇo pi kho vāseṭṭhā, vesso pi kho vāseṭṭhā, suddopi kho vāseṭṭhā, samaṇo pi kho vāseṭṭhā kāyena saṃvuto, vācāya saṃvuto, manasā saṃvuto, sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanamanvāya diṭṭheva dhamme parinibbāti. Imesaṃ hi vāseṭṭhā catunnaṃ vaṇṇānaṃ yo hoti bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimutto, so nesaṃ aggamakkhāyati. Dhammeneva no adhammena, dhammohi vāseṭṭhā seṭṭho jane' tasmiṃ diṭṭhe ceva dhamme abhisamparāyeca. Brahmunā pi vāseṭṭhā sanaṅkumārena gāthā bhāsitā:
 
17. "Khattiyo seṭṭho jane'tasmiṃ ye gottapaṭisārino, 1
Vijjācaraṇasampaṇṇo so seṭṭho devamānuse"ti.
 
Sā kho panesā vāseṭṭhā gāthā brāhmunā sanaṅkumārena sugītā no duggītā, subhāsitā no dubbhāsitā, atthasaṃhitā2 no anatthasaṃhitā, anumatā mayā, ahampi vāseṭṭhā evaṃ vadāmi:
 
[PTS Page 098] [\q 98/] "khattiyo seṭṭho jane'tasmiṃ ye gottapaṭisārino,
Vijjācaraṇasampaṇṇo so seṭṭho devamānuse"ti.
 
Idamavoca bhagavā. Attamanā vāseṭṭhabhāradvājā bhagavato bhāsitaṃ abhinandunti.
 
Aggaññasuttaṃ niṭṭhitaṃ catutthaṃ.
 
- - - - - - - - - - - - - - - - - -
1. Paṭisāriṇo [pts 2.] Atthasañhitā
 
[BJT Page 166] [\x 166/]

[PTS Page 099] [\q 99/]