Sāriputta - sihanādo1
 
1. Evaṃ me sutaṃ:
 
Ekaṃ samayaṃ bhagavā nāḷandāyaṃ2 viharati pāvārikambavane. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "evaṃ pasanno ahaṃ bhante bhagavati, na cāhu na ca bhavissati na cetarahi vijjati añño samaṇovā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiyanti".
 
"Uḷārā kho te ayaṃ sāriputta āsabhī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito: 'evaṃ pasanno ahaṃ bhante bhagavati, na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro yadidaṃ samambodhiyanti', kiṃ te3 sāriputta ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā, evaṃsīlā te bhagavanto ahesuṃ iti pi, evaṃdhammā te bhagavanto ahesuṃ itipi, [PTS Page 100] [\q 100/] evaṃpaññā te bhagavanto ahesuṃ iti pi, evaṃvihārī te bhagavanto ahesuṃ iti pi, evaṃvimuttā te bhagavanto ahesuṃ itipī?Ti".
 
"No hetaṃ bhante".
 
"Kiṃ pana te sāriputta ye te bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā, ecaṃsīlā te bhagavanto bhavissanti iti pi, evaṃdhammā te bhagavanto ahesuṃ itipi, evaṃpaññā. Evaṃvihārī. Evaṃvimuttā te bhagavanto bhavissanti itipī?Ti?.
 
- - - - - - - - - - - - - - - -
1. Dutiyabhāge dīgha11 130 piṭheṭa. 2. Nālandāyaṃ - machasaṃ 3. Kiṃnu - [pts] kiṃ nu kho te - syā.
 
[BJT Page 168] [\x 168/]
 
"No hetaṃ bhante".
 
" Kiṃ pana te sāriputta ahaṃ etarahi arahaṃ sammāsambuddho cetasā ceto paricca vidito evaṃ sīlo bhagavā iti pi evaṃdhammo evaṃpañño evaṃvihārī evaṃvimutto bhagavā itipī"? Ti.
 
"No hetaṃ bhante".
 
"Ettha hi1 te sāriputta atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ natthi. Atha kiñcarahi te ayaṃ sāriputta uḷārā āsabhī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito "evaṃ pasanno ahaṃ bhante bhagavati, na cāhu naca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro yadidaṃ sambodhiyanti?".
 
" Na kho meṃ2 bhante atītānāgatapaccuppannesu aharantesu sammāsambuddhesu cetopariyañāṇaṃ atthi. Api ca kho me bhante dhammanvayo vidito. Seyyathāpi [PTS Page 101] [\q 101/] bhante rañño paccantimaṃ nagaraṃ daḷahuddāpaṃ3 daḷhapākāratoraṇaṃ ekadvāraṃ, tatrassadovāriko paṇḍito byatto4 medhāvī aññātānaṃ nivāretā, ñātānaṃ pavesetā, so tassa nagarassa samantā5 anupariyāyapathaṃ anukkamamāno6 na passeyya pākārasandhiṃ vā pākāravivaraṃ vā antamaso biḷāranissakkanamattampi, tassa evamassa, ye keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā, sabbe te iminā' dvārena pavisanti vā nikkhamanti vā'ti, evameva kho me bhante dhammanvayo vidito. Ye te bhante ahesuṃ atītamaddhānaṃ aharanto sammā sambuddhā, sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu7 satipaṭṭhānesu suppatiṭṭhitacittā, sattasambojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhiṃsu.
 
- - - - - - - - - - - - - - - - - -
1. Ettha ca hi. Machasaṃ 2. Na kho panetaṃ. Sīmu. Syā. 3. Daḷahuddhāpa. Machasaṃ, daḷahaddhālaṃ. Syā. 4. Vitto. Syā, [pts 5.] Sāmantā. Sīmu. Syā. 6. Anukkamante. [Pts 7.] Catusuṃ [pts.]
 
[BJT Page 170] [\x 170/]
 
Ye pi te bhavissanti. Anāgatamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭhānesu suppatiṭṭhitacittā satta sambojjhaṅge1 yathābhūtaṃ bhāvetvā, anuttaraṃ sammāsambodhiṃ abhisambujjhissanni. Bhagavā pi bhante etarahi arahaṃ sammāsambuddho pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭhanesu suppatiṭṭhitacitto satta sambojjhaṅge yathābhūtaṃ bhāvetvā, anuttaraṃ sammāsabbodhiṃ abhisambuddho.
 
2. Idāhaṃ2 bhante yena [PTS Page 102] [\q 102/] bhagavā tenupasaṅkamiṃ dhammasavaṇāya. 3 Tissa me bhante bhagavā dhammaṃ desesi. 4 Uttaruttaraṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. Yathā yathā me bhante bhagavā dhammaṃ desesi uttaruttaraṃ5 paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ, tathā tathāhaṃ tasmiṃ dhamme abhiññā idhekaccaṃ dhammaṃ dhammesu niṭṭhamagamaṃ, satthari pasīdiṃ, 'sammāsambuddho vata so bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno6 bhagavato sāvakasaṅgho'ti.
 
Kusaladhammadesanā
 
3. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti kusalesu dhammesu. Tatrime kusalā dhammā: seyyathīdaṃ cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañcabalāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Idha bhante bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Etadānuttariyaṃ bhante kusalesu dhammesu taṃ bhagavā asesamabhijānāti taṃ bhagavato asesamabhijānato uttariṃ abhiññeyyaṃ natthi, yadabhijānaṃ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro assa yadidaṃ kusalesu dhammesu.
 
- - - - - - - - - - - - - - - -
1. Bojjhaṃpe. [Pts 2.] Idhāhaṃ. Machasaṃ 3. Dhammassavaṇaya. Machasaṃ, dhamma savanāya. [Pts. 4.] Deseti. Machasaṃ 5. Uttāruttariṃ syā. [Pts 6.] Suppaṭipanno sāvakasaṃgho machasaṃ
 
[BJT Page 172] [\x 172/]
 
Āyatanapaññatti 4. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammā deseti āyatanapaṇṇattīsu1. Chayimāni bhante ajjhattikabāhirāni āyatanāni: cakkhuñca2 rūpāni ca sotañca3 saddāca, ghāṇañca4 gandhā ca jivhā ca5 rasā ca, kāyo ca6 phoṭṭhabbā ca7 mano ca8 dhammā ca. Etadānuttariyaṃ bhante āyatanapaṇṇattīsu. Taṃ bhagavā asesamabhijānāti taṃ bhagavato asesamabhijānato uttariṃ abhiññeyyaṃ natthi, [PTS Page 103] [\q 103/] yadabhijānaṃ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo' bhiññataro assa yadidaṃ āyatanapaṇṇattīsu.
 
Gabbhāvakkantidesanā
 
5. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti gabbhāvakkantisu. Catasso imā bhante gabbhāvakkantiyo: idha bhante ekacco asampajāno mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati. Ayaṃ paṭhamā gabbhāvakkanti. Puna ca paraṃ bhante idhekacco sampajāne mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchīmhā nikkhamati. Ayaṃ dutiyā gabbhāvakkanti. Puna ca paraṃ bhante idhekacco sampajāno9 mātukucchiṃ okkamati, sampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimbhā 10 nikkhamati. Ayaṃ tatiyā gabbhāvakkanti. Puna ca paraṃ bhante idhekacco sampajāno mātukucchiṃ okkamati, sampajāno mātukucchismiṃ ṭhāti, sampajāno mātukucchimhā nikkhamati. Ayaṃ catutthi11 gabbhāvakkanti. Etadānuttariyaṃ bhante gabbhāvakkantisu
 
Ādesanavidhā desanā
 
6. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti ādesanavidhāsu. Catasso imā bhante ādesanavidhā. Idha bhante ekacco nimittena ādisati 'evampi te mano, itthampi te mano, iti pi te cittanti'. So bahuṃ cepi ādisati tatheva taṃ hoti, no aññathā. Ayaṃ paṭhamā ādesanavidhā.
 
- - - - - - - - - - - - - - -
1. Āyatanapaññattīsu - [pts 2.] Cakkhuñceva - sīmu. Machasaṃ 3. So tañceva - [pts 4.] Ghāṇañceva - [pts 5.] Jivhāceva - [pts 6] kāyoceva - [pts 7.] Phoṭṭhabba ceva. - Sīmu 8. Manoceva - [pts 9.] Samapajāno pi - [pts 10.] Mātutucchismā [pts 11.] Catuttha - machasaṃ
 
[BJT Page 174] [\x 174/]
 
Puna ca paraṃ bhante idhekacco na heva kho nimittena ādisati, api ca kho manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati'. Evampi te mano, itthampī te mano, itipi te cittanti', so bahuṃ cepi ādisati, tatheva taṃ hoti, no aññathā. Ayaṃ dutiyā ādasanavidhā. Puna ca paraṃ bhante idhekacco na heva kho nimittena ādisati, nāpi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, [PTS Page 104] [\q 104/] api ca kho vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati ' evampi te mano, itthampi te mano, itipi te cittanti'. So bahuṃ ce pi ādisati tatheva taṃ hoti no aññathā. Ayaṃ tatiyā ādesanavidhā. Puna ca paraṃ bhante idhekacco na heva kho nimittena ādisati, nāpi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, nāpi vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati, api ca kho vitakkavicārasamādhisamāpannassa cetasā ceto paricca pajānāti - yathā imassa bhoto manosaṅkhārā paṇihitā, tathā imassa cittassa anantarā imaṃ nāma vitakkaṃ vitakkessatīti. So bahuñcepi ādisati, tatheva taṃ hoti no aññathāti. Ayaṃ catutthā ādesanavidhā. Etadānuttariyaṃ bhante ādesanavidhāsu.
 
Dassanasamāpatti - desanā
 
7. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti dassanasamāpattisu. Catasso imā bhante dassanasamāpattiyo: idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ phusati yathā samāhite citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: atthī imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāra1 aṭṭhi2 aṭṭhimiñjā3 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti. Ayaṃ paṭhamā dassanasamāpattī.
 
- - - - - - - - - - - - - - - - - -
1. Nahāru. Syā [pts 2.] Aṭṭhī. Syā [pts 3.] Aṭṭhīmiñjaṃ machasaṃ
 
[BJT Page 176] [\x 176/]
Puna [PTS Page 105] [\q 105/] ca paraṃ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ phusati yathā samāhite citte imañceva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: atthī imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāra1 aṭṭhi2 aṭṭhimiñjā3 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti. Atikkamma ca purisassa chavimaṃsa lohitaṃ aṭṭhiṃ paccavekkhati. Ayaṃ dutiyādassanasamāpatti.
 
Puna ca paraṃ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ phusati yathā samāhite citte imañceva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: atthī imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāra1 aṭṭhi2 aṭṭhimiñjā3 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti. Atikkamma ca purisassa chavimaṃsa lohitaṃ aṭṭhiṃ paccavekkhati. Purisassa ca viññāṇasotaṃ pajānāti ubhayato abbocchinnaṃ idha loke patiṭṭhitaṃ ca paraloke patiṭṭhitaṃ ca. Ayaṃ tatiyā dassanasamāpatti.
 
Puna ca paraṃ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ phusati yathā samāhite citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthako tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: atthī imasmiṃ kāya kesā lomā nakhā dantā taco maṃsaṃ nahāra1 aṭṭhi2 aṭṭhimiñjā3 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti. Atikkamma ca purisassa chavimaṃsa lohitaṃ aṭṭhiṃ paccavekkhati. Purisassa ca viññāṇasotaṃ pajānāti ubhayato abbocchinnaṃ idha loke appatiṭṭhitañca paraloke appatiṭṭhitañca. Ayaṃ catutthā dassanasamāpatti. Etadānuttariyaṃ bhante dassanasamāpattisu.
 
Puggalapaṇṇatatidesanā
 
8. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti puggalapaṇṇattīsu.1 Sattime bhante puggalā: ubhatobhāgavimutto, paññāvimutto, kāyasakkhi, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī. Etadānuttariyaṃ bhante puggalapaññattīsu.
 
Padhānadesanā.
 
9. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā [PTS Page 106] [\q 106/] dhammaṃ deseti padhānesu. Sattime bhante sambojjhaṅgā: satisambojjhaṅgo, dhammavicayasambojjhaṅgo, viriya2 sambojjhaṅgo, pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo, upekkhāsambojjhaṅgo. Etadānuttariyaṃ bhante padhānesu.
 
- - - - - - - - - - - - - - - -
1.. Puggalapaññattisu - sīmu. 2. Viriyaṃ. - Machasaṃ
 
[BJT Page 178] [\x 178/]
 
Paṭipadādesanā
 
10. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti paṭipadāsu. Catasso imā bhante paṭipadā: dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā'ti. Tatra bhante yāyaṃ paṭipadā dukkhā dandhābhiññā, ayaṃ bhante paṭipadā ubhayeneva hīnā akkhāyati dukkhattā ca dandhattā ca. Tatra bhante yāyaṃ paṭipadā dukkhā khippābhiññā, ayaṃ pana bhante paṭipadā dukkhattā hīnā akkhāyati. Tatra bhante yāyaṃ paṭipadā sukhā dandhābhiññā, ayaṃ pana bhante paṭipadā dandhattā hīnā akkhāyati. Tatra bhante yāyaṃ paṭipadā sukhā khippābhiññā, ayaṃ pana bhante paṭipadā ubhayeneva paṇītā akkhāyati sukhattā ca khīppattā ca. Etadānuttariyaṃ bhante paṭipadāsu.
 
Bhassasamācārādi - desanā
 
11. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti bhassasasamācāre. Idha bhante ekacco na ceva musāvādūpasaṃhitaṃ vācaṃ bhāsati, na ca vebhūtiyaṃ na ca pesuṇiyaṃ1 na ca sārambhajaṃ jayāpekkho, mantā mantā vācaṃ bhāsati nidhānavatiṃ kālena, etadānuntariyaṃ bhante bhassasamācāre.
 
12. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti purisasīlasamācāre. Idha bhante ekacco cassa saddho ca. Na ca kuhako, na ca lapako, na ca nemittiko, na ca nippesiko, na ca [PTS Page 107] [\q 107/] lābhena lābhaṃ nijihisanako2 indriyesu guttadvāro, bhojane mattaññu, samakārī, jāgariyānuyogamanuyutto, atandito, āraddhaviriyo, jhāyī, satimā, kalyāṇapaṭibhāno, gatimā, dhitimā, matimā na ca kāmesu giddho, sato ca nipako ca.
 
Etadānuttariyaṃ bhante purisasīlasamācāre.
 
- - - - - - - - - - - - - - - - -
1. Pesuniyaṃ - machasaṃ 2. Nicigīṃsanako, syā, nijigīnako machasaṃ.
 
[BJT Page 180] [\x 180/]
 
Anusāsanavidhādesanā
 
13. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti anusāsanavidhāsu. Catasso imā bhante anusāsanavidhā. Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yoniso manasikārā, 'ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno, tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanto bhavissati avinipātadhammo niyato sambodhiparāyaṇo'ti. Jānāti bhante bhagavā paraṃ1 puggalaṃ paccattaṃ yonisomanasikārā, - ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī bhavissati, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatīti.
 
Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yoniso manasikārā, ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno, pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko bhavissati, tattha parinibbāyī anāvattidhammā tasmā lokāti.
 
Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yoniso manasikārā, - ayaṃ puggaloyathānusiṭṭhaṃ tathā paṭipajjamāno āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti.
 
Etadānuttariyaṃ bhante anusāsanavidhāsu.
 
Parapuggalavimuttiñāṇadesanā
 
14. [PTS Page 108] [\q 108/] aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti parapuggalavimuttiñāṇe. Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā, ayaṃ puggalo tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno bhavissati avinipātadhammo niyato sambodhiparāyaṇo'ti. Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yoniso manasikārā, ayaṃ puggalo tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakādāgimī bhavissati sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī'ti.
 
- - - - - - - - - - - - - - - - - - -
1. Aparā '(majasaṃ) parapuggalaṃ - [pts.]
 
[BJT Page 182] [\x 182/]
 
Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yoniso manasikārā, 'ayaṃ puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko bhavissati tattha parinibbāyī anāvattidhammā tasmā lokā'ti.
 
Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yoniso manasikārā 'ayaṃ puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatī'ti. Etadānuttariyaṃ bhante parapuggalavimuttiñāṇe.
 
Sassatavādadesanā
 
15. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammāṃ deseti sassatavādesu. Tayo me bhante sassatavādā. Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamatvāya anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi1 jātiyo tiṃsampi jātiyo cattāḷīsampi2 jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekānipi jātisatāni anekāni pi jātisahassāni anekāni pi jātisatasahassāni, amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī [PTS Page 109] [\q 109/] evamāyupariyanto. So tato cuto amutra udapādiṃ3. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So evamāha. Atītampāhaṃ4 addhānaṃ jānāmi 'saṃvaṭṭī5 pi loke vivaṭṭi pi ' ti, anāgatampāhaṃ addhānaṃ jānāmi 'saṃvaṭṭissati vā loko vivaṭṭissati vā'ti. Sassato attā ca loko ca vañjho kuṭaṭṭho6 esikaṭṭhāyī ṭhito te' va sattā sandhāvanti saṃsaranti vacanti upapajjanti, atthitveva sassatisamanti. Ayaṃ paṭhamo sassatavādo.
 
- - - - - - - - - - - - - - - - -
1. Vīsatimpi - [pts 2.] Cattālisampi. Syā cattārisaṃ - [pts 3.] Uppādi - [pts 4.] Atītaṃ vāhaṃ, syā atītampihaṃ - [pts 5.] Saṃvaṭṭi vā, . . . . Vivaṭṭi vā - sīmu 6. Kuṭaṭṭo - syā
 
[BJT Page 184] [\x 184/]
 
Punaca paraṃ bhante idhekacco samaṇo vā brāhmaṇo vā ātappavanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ1 ekampi saṃvaṭṭavivaṭṭaṃ dve pi saṃvaṭṭavivaṭṭāni tīni pi saṃvaṭṭavivaṭṭāni cattārī pi saṃvaṭṭavivaṭṭāni pañca pi saṃvaṭṭavivaṭṭāni dasa pi saṃvaṭṭavivaṭṭāni amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ, tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhuppanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So evamāha: atītampāhaṃ addhānaṃ jānāmi 'saṃvaṭṭi vā loko vivaṭṭī vā loko, anāgatañca khvāhaṃ addhānaṃ [PTS Page 110] [\q 110/] jānāmi saṃvaṭṭissati vā loko vivaṭṭissati vāti. Sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyī ṭhito te'va sattā sandhāvanti saṃsaranti cavanti upapajjanti. Atthitveva sassatisamanti. Ayaṃ bhante dutiyo sassatavādo.
 
Puna ca paraṃ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ1 ekampi saṃvaṭṭavivaṭṭaṃ dve pi saṃvaṭṭavivaṭṭāni tīni pi saṃvaṭṭavivaṭṭāni cattārī pi saṃvaṭṭavivaṭṭāni pañca pi saṃvaṭṭavivaṭṭāni dasa pi saṃvaṭṭavivaṭṭāni amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ, tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhuppanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So evamāha: atītampāhaṃ addhānaṃ jānāmi 'saṃvaṭṭī pi loko vivaṭṭī pī'ti. Anāgatampāhaṃ addhānaṃ jānāmi 'saṃvaṭṭissati pi loko vivaṭṭissati pī'ti. 'Sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyī ṭhito, te'va sattā sandhāvanti saṃsaranti cavanti upapajjanti. Atthitveva sassatisamanti'. Ayaṃ bhante tatiyo sassatavādo, etadānuttariyaṃ bhante sassatavādesu.
 
- - - - - - - - - - - - - - - - -
1. Seyyathīdaṃ - machasaṃ
 
[BJT Page 186] [\x 186/]
 
Pubbenivāsānussatiñāṇadesanā
 
13. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti pubbenivāsānussatiñāṇe. Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo satampi jātiyo sahassampi jātiyo satasahassampi jātiyo aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe, 'amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādi. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. [PTS Page 111] [\q 111/] iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Santi bhante devā1 yesaṃ na sakkā gaṇanāya vā saṅkhānena2 vā āyuṃ saṅkhātuṃ, api ca yasmiṃ yasmiṃ attabhāve abhinivutthapubbo3 hoti yadi vā rūpīsu yadi vā arūpīsu yadi vā saññīsu yadi vā asaññisu yadi vā nevasaññināsaññisu. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Etadānuttariyaṃ bhante pubbenivāsānussati ñāṇe.
 
Cutupapātañāṇadesanā
 
14. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti sattānaṃ cūtupapātañāṇe. Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti; ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā [PTS Page 112] [\q 112/] parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati vacamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Etadānuttariyaṃ bhante sattānaṃ cutupapātañāṇe.
 
- - - - - - - - - - - - - - - - - -
1. Sattā - syā. 2. Saṃkhāto - [pts 3.] Abhinivuṭṭhapubebā - machasaṃ
 
[BJT Page 188] [\x 188/]
 
Iddhividhadesanā
 
15. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti iddhividhāsu. Dve'mā bhante iddhividhāyo.1 Atthi bhante iddhi yā sāsavā saupadhikā no ariyā'ti vuccati. Atthi bhante iddhi yā anāsavā anupadhikā ariyā'ti. Katamā ca bhante iddhi yā sāsavā2 saupadhikā no ariyā'ti vuccati? Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ iddhividhaṃ paccanuhoti: eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṃ tirobhavaṃ tirokuḍḍaṃ3 tiropākāraṃ tiropabbataṃ asajjamāno4 gacchati seyyathāpi ākāse. Paṭhaviyā pi ummujjanimujjaṃ karoti seyyathāpi udake, udake pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime pi candima suriye5 evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati6 parimajjati. Yāva brahmalokā pi kāyena vasaṃ vatteti. Ayaṃ bhante iddhi yā sāsavā saupadhikā no ariyā ti vuccati.
 
Katamā pana bhante iddhi yā anāsavā anupadhikā ariyā ti vuccati? Idha bhante bhikkhu sace ākaṅkhati paṭikule appaṭikūlasaññi vihareyyanti, appaṭikūlasaññi tattha viharati. Sace ākaṅkhati appaṭikūle [PTS Page 113] [\q 113/] paṭikūlasaññi vihareyyanti, paṭikūlasaññi tattha viharati. Sace ākaṅkhati paṭikūle ca appaṭikūle ca appaṭikūlasaññi vihareyyanti appaṭikūlasaññi tattha viharati. Sace ākaṅkhati paṭikūle ca appaṭikūle ca paṭikūlasaññi vihareyyanti, paṭikūlasaññi tattha viharati. Sace ākaṅkhati paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno'ti, upekkhako tattha viharati sato sampajāno. Ayaṃ pana bhante iddhi anāsavā anupadhikā ariyā ti vuccati. Etadānuttariyaṃ bhante iddhividhāsu. Taṃ bhagavā asesamabhijānāti. Taṃ bhagavato asesamabhijānato uttariṃ abhiññeyyaṃ natthi, yadabhijānaṃ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro assa yadidaṃ iddhividhāsu.
 
- - - - - - - - - - - - - - - -
1. Iddhiye - [pts 2.] Iddhisāsavā - machasaṃ 3. Tirokaṭṭaṃ - machasaṃ 4. Abhijjamāno - [pts 5.] Mūriye - machasaṃ 6. Parāmasati - (sīmu)
 
[BJT Page 190] [\x 190/]
 
16. Yantaṃ bhante saddhena kulaputtena pattabbaṃ āraddhaviriyena thāmavatā purisathāmena purisaviriyena purisaparakkamena purisadhorayhena, anuppattaṃ taṃ bhagavatā. Na ca bhante bhagavā kāmesu kāmasukhallikānuyogamanuyutto hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na ca attakilamathānuyogamanuyutto dukkhaṃ anariyaṃ anatthasaṃhitaṃ, catunnaṃ ca bhagavā jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī.
 
Anuyogadānappakāro
 
Sace maṃ bhante evaṃ puccheyya 'kinnu kho āvuso sāriputta, ahesuṃ atītamaddhānaṃ aññe samaṇo vā brāhmaṇā vā bhagavatā bhiyyo' bhiññatarā sambodhiyanti? Evaṃ puṭṭho ahaṃ bhante no'ti vadeyyaṃ. 'Kiṃ panāvuso sāriputta bhavissanti anāgatamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā bhiyyo'bhiññatarā sabbodhiyanti?' Evaṃ puṭṭho ahaṃ bhante 'no'ti [PTS Page 114] [\q 114/] vadeyyaṃ. 'Kiṃ panāvuso sāriputta atthetarahi añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro sambodhiyanti?" Evaṃ puṭṭho ahaṃ bhante 'no'ti vadeyyaṃ. Sace pana maṃ bhante evaṃ puccheyya "kinnu kho āvuso sāriputta ahesuṃ atītamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti?' Evaṃ puṭṭho ahaṃ bhante 'evanti' vadeyyaṃ. 'Kiṃ panāvuso sāriputta, bhavissanti anāgatamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti?' Evaṃ puṭṭho ahaṃ bhante 'evanti' vadeyyaṃ. 'Kaṃ panāvuso sāriputta atthetarahi aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti?' Evaṃ puṭṭho ahaṃ bhante'no'ti vadeyyaṃ. Sace pana maṃ bhante evaṃ puccheyya, 'kiṃ panāyasmā sāriputto ekaccaṃ abbhanujānāti ekaccaṃ nābbhanujānātī?'Ti evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ 'sammukhā metaṃ āvuso bhagavato sutaṃ, sammukhā paṭiggahitaṃ.' Ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā mayā samasamā sambodhiyanti. Sammukhā metaṃ āvuso bhagavato sutaṃ, sammukhā paṭiggahitaṃ: bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā mayā samasamā sambodhiyanti. Sammukhā metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ:
 
[BJT Page 192] [\x 192/]
 
"Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajeyyuṃ. Netaṃ ṭhānaṃ vijjatī"ti. Ekaccāhaṃ bhante [PTS Page 115] [\q 115/] evaṃ puṭṭho evaṃ byākaramāno vuttavādī ceva bhagavato homi. Na ca bhagavantaṃ abhutena abbhācikkhāmi, dhammassa cānudhammaṃ byākaromi, na ca koci sahadhammiko. Vādānupāto1 gārayhaṃ ṭhānaṃ āgacchatī?Ti".
 
17. "Tagagha tvaṃ sāriputta evaṃ puṭṭho evaṃ byākaramāno vuttavādi ceva me hoti na ca maṃ abhutena abbhācikkhasi, dhammassa cānudhammaṃ byākarosi, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchati"ti.
 
Acchariyabbhūtāni
 
18. Evaṃ vutte āyasmā udāyī bhagavantaṃ etadavoca: "acchariyaṃ bhante abbhūtaṃ bhante tathāgatassa apapicchatā santuṭṭhitā sallekhatā yatra hī nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo, atha ca pana nevattānaṃ pātukarissati. Ekamekaṃ cepi ito bhante dhammaṃ aññatitthiyā paribbājakā attani samanupasseyyuṃ, te tāvatakeneva paṭākaṃ parihareyyuṃ. Acchariyaṃ bhante abbhūtaṃ bhante tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhavo, atha ca pana nevattānaṃ pātukarissatī"ti.
 
19. "Passa kho tvaṃ udāyi: tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma tathāgato evaṃ mahiddhiko evaṃmahānubhāvo, atha ca pana nevattānaṃ pātukarissati. Ekamekaṃ cepi ito udāyi dhammaṃ aññatitthiyā paribbājakā attani samanupasseyyuṃ, te tāvatakeneva paṭākaṃ parihareyyuṃ. Passa kho tvaṃ udāyi: tathāgatassa apapicchatā santuṭṭhitā sallekhatā, yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo, atha ca pana nevattānaṃ pātukarissatī"ti.
 
20, [PTS Page 116] [\q 116/] atha kho bhagavā āyasmantaṃ, sāriputtaṃ āmantesi: "tasmātiha2 tvaṃ sāriputta imaṃ dhammapariyāyaṃ abhikkhaṇaṃ bhāseyyāsi bhikkhunaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Yesampi hi sāriputta moghapurisānaṃ bhavissati tathāgate kaṅkhā vā vimati vā tesamimaṃ3 dhammapariyāyaṃ sutvā yā tathāgate kaṅkhā vā vimati vā sā pahīyissatī"ti. Itihidaṃ āyasmā sāriputto bhagavato sammukhā sampasādaṃ pavedesi. Tasmā imassa veyyākaraṇassa sampasādaniyantveva adhivacananti.
 
Sampasādaniyasuttaṃ nīṭṭhitaṃ pañcamaṃ.
 
- - - - - - - - - - - - - - -
1. Vādānuvāde - machasaṃ 2. Yasmā - syā. 3. Tesampi imaṃ - [pts] tesampi maṃ - syā.
 
[BJT Page 194] [\x 194/]

[PTS Page 117] [\q 117/]