1. Evaṃ me sutaṃ:
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti1 te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Dvattiṃsimāni bhikkhave mahāpurisassa mahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dve gatiyo bhavanti anaññā: sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena samena abhivijīya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivattacchado2 katamāni tāni bhikkhave dvattiṃsa mahāpurisassa mahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa [PTS Page 143] [\q 143/] dveva gatiyo bhavanti anaññā? Sace agāraṃ ajjhāvasati, rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena samena abhivijīya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivattacchado2
 
2. Idha bhikkhave mahāpuriso suppatiṭṭhitapādo hoti. Yampi bhikkhave mahāpuriso suppatiṭṭhitapādo hoti. Idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
- - - - - - - - - - - - -
1. Bhaddante ti - machasaṃ. 2. Vivaṭacchado - syā, kam. Vivaṭṭacchado - machasaṃ
 
[BJT Page 238] [\x 238/]
 
Puna ca paraṃ bhikkhave mahāpurisassa heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni. 1 Yampi bhikkhave mahāpurisassa heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
 
Puna ca paraṃ bhikkhave mahāpuriso āyatapaṇhī hoti yampi bhikkhave mahāpuriso āyatapaṇhī hoti, idampi bhikkhave mahāpurissa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso dīghaṃgulī hoti. Yampi bhikkhave mahāpuriso dīghaṅgulī hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso mudutalunahatthapādo hoti. Yampi bhikkhave mahāpuriso mudutaḷunahatthapādo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso jālahatthapādo hoti. Yampi bhikkhave mahāpuriso jālahatthapādo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso ussaṅkhapādo hoti. Yampi bhikkhave mahāpuriso ussaṅghapādo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso eṇijaṅgho hoti. Yampi bhikkhave mahāpuriso eṇijaṅgho hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso ṭhitako'va anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati. Yampi bhikkhave mahāpuriso ṭhitako'va anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimaccati, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso kosohitavatthaguyho hoti. Yampi bhikkhave mahāpuriso kosohitavatthaguyho hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso suvaṇṇavaṇṇo hoti. Yampi bhikkhave mahāpuriso suvaṇṇavaṇṇo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso kañcanasannibhattaco hoti. Yampi bhikkhave mahāpuriso kañcanasannibhattaco hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso sukhumacchavi hoti. Yampi bhikkhave mahāpuriso sukhumacchavi hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso sukhumattā chaviyā rajojallaṃ kāye na upalippati. Yampi bhikkhave mahāpuriso sukhumattā chaviyā rajojallaṃ kāye na upalippati, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso ekekalomo hoti, ekekāni lomāni lomakūpesu jātāni honti. Yampi bhikkhave mahāpuriso [PTS Page 144] [\q 144/] ekekalomo hoti, ekekāni lomāni lomakūpesu jātāni hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso uddhaggalomo hoti, uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni padakkhiṇāvattakajātāni honti. Yampi bhikkhave mahāpuriso uddhaggalomo hoti, uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍaḍalāvattāni2 padakkhiṇāvattakajātāni honti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso brahmujjugatto hoti. Yampi bhikkhave mahāpuriso brahmujjugatto hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso sattussado hoti. Yampi bhikkhave mahāpuriso sattussado hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati puna ca paraṃ bhikkhave mahāpuriso sīhapubbaddhakāyo hoti. Yampi bhikkhave mahāpuriso sīhapubbaddhakāyo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso citantaraṃso hoti. Yampi bhikkhave mahāpuriso citantaraṃso hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso nigrodhaparimaṇḍalo hoti, yāvatakvassa kāyo tāvatakvassa byāmo, yāvatakvassa byāmo tāvatakvassa kāyo, yampi bhikkhave mahāpuriso nigrodhaparimaṇḍalo hoti, yāvatakavassa kāyo, tāvatakvassa byāmo, yāvatakvassa byāmo tāvatakvassa kāyo, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso samavattakkhandho hoti. Yampi bhikkhave mahāpuriso samavattakkhandho hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso rasaggasaggī hoti. Yampi bhikkhave mahāpuriso rasaggasaggī hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso sīhahanu hoti. Yampi bhikkhave mahāpuriso sīhahanu hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso cattāḷīsadanto hoti. Yampi bhikkhave mahāpuriso cattāḷīsadanto hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso samadanto hoti. Yampi bhikkhave mahāpuriso samadanto hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso aviraḷadanto hoti. Yampi bhikkhave mahāpuriso aviraḷadanto hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso susukkadāṭho hoti. Yampi bhikkhave mahāpuriso susukkadāṭho hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso pahūtajivho hoti. Yampi bhikkhave mahāpuriso pahūtajivho hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso buhmassaro hoti, karavīkabhiṇī. Yampi bhikkhave mahāpuriso brahmassaro hoti, karavīkabhāṇī. Idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso abhinīlanetto hoti. Yampi bhikkhave mahāpuriso ahīnīlanetto hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso gopamukho hoti. Yampi bhikkhave mahāpuriso gopakhumo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso uṇṇā bhamukantare jātā hoti odātā mudutūlasannibhā. Yampi bhikkhave mahāpuriso uṇṇā bhamukantare jātā hoti odātā mudutulasannibhā, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. [PTS Page 145] [\q 145/] puna ca paraṃ bhikkhave mahāpuriso uṇhīsasīso hoti. Yampi bhikkhave mahāpuriso unhīsasīso hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
- - - - - - - - - - - -
1. Sabbākāra paripūrāṇi suvibhattantarāṇi - [pts 2.] Kuṇḍalāvaṭṭāni - machasaṃ.
 
[BJT Page 240] [\x 240/]
 
Imāni kho tāni bhikkhave dvattiṃsa mahāpurisassa mahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā. Sace agāraṃ ajjhāvasati, rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado.
 
3. Imāni kho bhikkhave dvattiṃsa mahāpurisassa mahāpurisalakkhaṇāni bāhirakā pi isayo dhārenti. No ca kho te jānanti 'imassa kammassa katattā imaṃ lakkhaṇaṃ paṭilabhantī'ti.
 
Suppatiṭṭhitapādalakkhaṇaṃ (1)
 
Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ puramaṃ niketaṃ pubbe manussabhūto samāno daḷhasamādāno ahosi, kusalesu dhammesu avatthitasamādāno, kāyasucarite vacīsucarite manosucarite, dānasaṃvibhāge sīlasamādāne uposathupavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kulejeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu [PTS Page 146] [\q 146/] dhammesu, so tassa kammassa katattā upacitattā ussannattā vipulantā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati, suppatiṭṭhitapādo hoti, samaṃ pādaṃ bhūmiyaṃ nikkhipati, samaṃ uddharati, samaṃ sabbāvantehi pādatalehi bhūmiṃ phusati. So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti, seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ.
 
[BJT Page 242] [\x 242/]
 
Parosahassaṃ kho panassa puttā bhavanti surā vīraṅgarūpā parasenappamaddanā, so imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena ahivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Avikkhamhiyo hoti kenaci manussabhūtena paccattikena paccāmittena. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado, buddho samāno kiṃ labhati? Avikkhamabhiyo1 hoti. Abbhantarehi vā bāhirehi vā paccatthikehi paccāmittehi rāgena vā dosena vā mohena vā samaṇena [PTS Page 147] [\q 147/] vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca.
 
Tatthetaṃ vuccati:
 
Sacce ca dhamme ca dame ca saṃyame
Soceyya sīlālayuposathesu ca,
Dāne ahiṃsāya asāhase rato
Daḷhaṃ samādāya samattamācari2
 
So tena kammena divaṃ apakkami3
Sukhaṃ ca khiḍḍāratiyo ca anvahi
Tato cavitvā punarāgato idha
Samehi pādehi phusī vasundharaṃ.
 
Byākaṃsu veyyañjanikā samāgatā
Samappatiṭṭhassa na hoti khambhanā,
Gihissa vā pabbajitassa vā puna4
Taṃ lakkhaṇaṃ bhavati tadatthajotakaṃ.
 
Akkhambhiyo hoti agāramāvasaṃ
Parābhibhu sattubhī sattumaddano,
Manussabhūtenidha hoti kenaci
Akkhambhiyo tassa phalena kammuno
 
- - - - - - - - - - - - -
1. Akakhamabhiyo - machasaṃ
2. Samanatamācari - syā. Kam
 
3. Samakakami. Machasaṃ 4. Bana - syā.
 
[BJT Page 244] [\x 244/]
 
Sace ca pabbajjamupeti tādiso
Nekkhammachandābhirato vicakkhaṇo,
Aggo na so gacchati jātu khambhataṃ
Naruttamo esahi tassa dhammatā'ti.
 
Pādatalesu cakkalakkhaṇaṃ (2)
 
4. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno [PTS Page 148] [\q 148/] bahujanassa sukhāvaho ahosi, ubbegaṃ uttāsaṃ bhayaṃ apanuditā dhammikaṃ ca rakkāvaraṇaguttiṃ saṃvidhātā saparivāraṃ ca dānaṃ adāsi. So tassakammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati. Heṭṭhā pādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni suvihattantarāni. So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavatatī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ.
Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Mahāparivāro hoti, mahā'ssa honti parivārā brāhmaṇagahapatikā negamajānapadā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṃ labhati.
 
Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Mahāparivāro hoti, mahā'ssa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṃ labhati. Etamatthaṃ bhagavā āvoca tatthetaṃ vuccati:
 
Pure puratthā purimāsu jātisu
Manussabhūto bahunaṃ sukhāvaho,
Ubbegauttāsabhayāpanūdano
Guttīsu rakkhāvaraṇesu ussuko.
 
[PTS Page 149] [\q 149/] so tena kammena divaṃ samakkami
Sukhañca khiḍḍā ratiyo ca anvabhī,
Tato civitvā punarāgato idha
Cakkāni pādesu duvesu vindati
Samantanemīni sahassarāni ca.
 
[BJT Page 246] [\x 246/]
 
Byākaṃsu veyyañjanikā samāgatā,
Disvā kumāraṃ satapuññalakkhaṇaṃ
Parivāravā hessati sattumaddano
Tathā hi cakkāni samantanemini.
 
Sace na pabbajjamupeti tādiso,
Vatteti cakkaṃ paṭhaviṃ pasāsati
Tassānuyuttā'dha1 bhavanti khattiyā
Mahāyasaṃ samparivārayanti naṃ.
 
Sace ca pabbajjamupeti tādiso,
Nekkhammachandābhirato vicakkhaṇo
Devāmanussā surasakka2 rakkhasā
Gandhabbanāgā vihagā catuppadā
Anuttaraṃ devamanussapūjitaṃ
Mahāyasaṃ samparivārayanti nanti.
 
Āyatapaṇahitādini tīni lakkhaṇāni (3 - 5)
 
5. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato ahosi, nihitadaṇeḍā nihitasattho lajjī dayāpanto sabbapāṇabhūtahitānukampi vihāsi, so tassa kammassa katattā upacitattā ussantattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imāni tīṇi māhāpurisalakkhaṇāni [PTS Page 150] [\q 150/] paṭilabhati, āyatapaṇhī ca hoti dīghaṅgulī ca brahmujugatto ca. So tehi lakkhaṇehi samannāgato, sace agāraṃ ajjhāvasati, rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ.
Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Dīghāyuko hoti viraṭṭhitiko, dīghamāyumpāleti. Na sakkā hoti antarā jīvitā vorepetuṃ kenaci manussabhūtena paccatthikena paccāmittena. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Dīghāyuko hoti ciraṭṭhitiko, dīghamāyumpāleti, na sakkā hoti antarā jīvitā voropetuṃ paccatthikehi paccāmittehi samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati:
- - - - - - - - - -
1. Tassānu yattā ca - machasaṃ 2. Satta (kam)
 
[BJT Page 248] [\x 248/]
 
Maraṇavadha1 bhayattano viditvā
Paṭivirato paramāraṇāyahosi2
Tena sucaritena saggamagamā3
Sukataphalavipākamanuhosi.
 
Caviya punaridhāgato samāno
Paṭilabhati idha tīṇi lakkhaṇāni,
Bhavati vipuladīghapāsaṇabhiko
Brahmā'va sūju subho sujātagatto.
 
Subhujo susu susaṇṭhito sujāto
Mudutaḷuṇaṅguliyassa honti dīghā,
[PTS Page 151] [\q 151/] tīhi purisavaraggalakkhaṇehi
Cirayapanāya4 kumāramādiyanti.
 
Bhavati yadi gihī ciraṃ yapeti
Cirataraṃ pabbajati yadi tato hi
Yāpayati vasiddhi bhāvanāya
Iti dīghāyukatāya tannimittanti.
 
Satatussadatālakkhaṇaṃ (6)
 
6. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno dātā ahosi paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati, sattussado hoti. Sattassa ussadā honti: uhosu hatthesu ussadā honti, uhosu pādosu ussadā honti, uhosu aṃsakūṭesu ussadā honti, khandhe ussadā hoti. So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti, seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Lābhī hoti paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ. Rājā samāno idaṃ labhati. Buddho samāno kiṃ labhati? Lābhī hoti paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ. Buddho samāno idaṃ labhati. [PTS Page 152] [\q 152/] etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati:
 
- - - - - - - - - - -
1. Maraṇa (machasaṃ) 2. Māraṇāya hoti (machasaṃ) 3. Tena so sucaritena saggamagamāsi (syā) 4. Cirayāpatāya (syā)
 
[BJT Page 250] [\x 250/]
 
Khajjabhojanaṃ atha leyyasāyiyaṃ
Uttamaggarasadāyako ahu.
Tena so sucaritena kammunā
Nandane ciramahippamodati.
 
Sattavussado idhādhigacchati
Hatthapādamudutalañca vindati,
Āhu byañjananimittakovidā
Khajja bhojja rasalābhitāya naṃ.
 
Taṃ gihissapi tadatthajotakaṃ
Pabbajampi ca tadādhigacchati,
Khajjabhojanassa lābhiruttamaṃ
Āhu sabbagihibandhanacchidanti.
 
Karacaraṇamudutājālatālakkhaṇāni (7 - 8)
 
7. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno catūhi saṅgahavatthūhi janaṃ saṅgāhako ahosi dānena peyyavajjena1 atthacariyāya samānattatāya, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imāni dve [PTS Page 153] [\q 153/] mahāpurisalakkhaṇāni paṭilabhati, mudutaḷuṇahatthapādo ca hoti jālahatthapādo ca. So tehi lakkhaṇehi samannāgato, sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti, seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā, so imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Susaṅgahitaparijano hoti, susaṅgahitāssa honti brāhmaṇagahapatikā negamajānapadā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṃ labhati. Buddho samāno kiṃ labhati? Susaṅgahitaparijano hoti, susaṅgahitā'ssa honti bhikkhū bhikkhūṇiyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati:
 
Dānampi catthacariyatañca2
Piyavadanaṃ ca samānachandataṃ ca3
Kariya cariya susaṅgahaṃ bahunnaṃ4
Anavamatena guṇena yāti saggaṃ.
 
- - - - - - - - - - - -
1. Piyavāvena (syā kam)
2. Dānampi ca atthacariyatamapi ca [pts] 3. Piyavāditaṃ ca samānāttataṃ ca (machasaṃ) 4. Bahūnaṃ (machasaṃ)
 
[BJT Page 252] [\x 252/]
 
Vacīya punaridhāgato samāno
Karacaraṇamudutalañca jālino ca,
Atirucirasuvaggudassaneyyaṃ
Paṭilabhati daharo susu kumāro.
 
[PTS Page 154] [\q 154/] bhavati parijanassavo vidheyyo
Mahimiva māvasate1 susaṅgahīto,
Piyavadu hitasukhataṃ jigiṃsamāno2
Abhirucitāni guṇāni ācaranto. 3
 
Yadi ca jahati sabbakāmabhogaṃ
Kathayati dhammakathaṃ jino janassa,
Vacanapaṭikarassabhippasannā
Sutvā dhammanudhammamācarantī4ti
 
Ussaṅkhapāda uddhaggalomatālakkhaṇāni (9 - 10)
 
8. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno bahuno janassa atthūpasaṃhitaṃ dhammūpasaṃhitaṃ vācambhāsitā ahosi, bahujanaṃ nidaṃsesi, pāṇīnaṃ hitasukhāvaho dhammayāgī, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, ussaṅkhapādo ca hoti uddhaggalomo ca. So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ.
Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaroca kāmabhogīnaṃ. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca sabbasattānaṃ. Buddho samāno idaṃ labhati. Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:
 
[PTS Page 155] [\q 155/] atthadhammasaṃhitaṃ5 pure giraṃ
Erayaṃ bahujanaṃ nidaṃsayī,
Pāṇīnaṃ hitasukhāvaho ahū
Dhammayāgamayajī6 amaccharī.
 
- - - - - - - - - - - - -
1. Mahimaṃ āvayate (sīmu. Machasaṃ) 2. Jīgīsamāno(machasaṃ) 3. Ācarati (sīmu. Machasaṃ) 4. Sutvāna dhammānudhamma mācaranati (machasaṃ) 5. Atthadhammasaṃhitaṃ (kam. [Pts] 6. Dhammayāgaṃ asasaji (kam)
 
[BJT Page 254] [\x 254/]
 
Tena so sucaritena kammunā
Sugatiṃ vajati tattha modati
Lakkhaṇāni ca duve idhāgato
Uttamappamukhatāya1 vindati.
 
Ubbhamuppatitalomavāsaso
Pādagaṇṭhirahū sādu saṇṭhitā,
Maṃsalohitā citā tacotthaṭā
Uparivaraṇā ca sohanā2ahu.
 
Gehamāvasati ce tathāvidho
Aggataṃ vajati kāmabhoginaṃ,
Tena uttarītaro na vijjati
Jambudīpamahibhuyya irīyati.
 
[PTS Page 156] [\q 156/] pabbajampi ca anomanikkamo
Aggataṃ vajati sabbapāṇinaṃ,
Tena uttarītaro na vijjati
Sabbalokamahibhuyya viharatī'ti.
 
Eṇījaṅghalakkhaṇaṃ (11)
 
9. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno sakkaccaṃ vācetā ahosi sippaṃ vā vijjaṃ vā caraṇaṃ vā kammaṃ vā, 'kinti me khippaṃ vijāneyyuṃ, kinti'me khippaṃ paṭipajjeyyuṃ na ciraṃ kilisseyyunti.
So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno idaṃ mahāpurisalakkhaṇaṃ paṭilabhati, eṇijaṅgho hoti. So tena lakkhaṇe samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ.
Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Yāni tāni rājārahāni rājaṅgāni rājūpabhogāni rājanucchavikāni, tāni khippaṃ paṭilabhati. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Yāni tāni samaṇārahāni samaṇaṅgāni samanūpabhogāni samaṇānucchavikāni, tāni khippaṃ paṭilabhati. Buddho samāno idaṃ labhati. Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:
 
Sippesu vijjācaraṇesu kammasu3
Kathaṃ vijāneyyu3 lahunti icchati.
[PTS Page 157] [\q 157/] yadūpaghātāya na hoti kassaci
Vāceti khippaṃ na ciraṃ kilissati.
 
- - - - - - - - - - - -
1. Utatama sukhatāya (sayyā. Utatama pamukakhatāya (kam) utatamapamukhatāya sukhāni (sīmu)
2. Uparijānu sobanā (syā). Papari ca pana sobhatā [pts] 3. Kammesu - (machasaṃ)
3. Vijāneyyuṃ - (machasaṃ)
 
[BJT Page 256] [\x 256/]
 
Taṃ kammaṃ katvā kusalaṃ sukhudrayaṃ1
Chaṅghā manuññā labhate susaṇṭhitā,
Vaṭṭā sujātā anupubbamuggatā
Uddhaggalomā sukhumattacotthaṭā.
 
Eṇeyyajaṅgho'ti tamāhu puggalaṃ
Sampattiyā khippamidāhu lakkhaṇaṃ,
Gehānulomāni yadābhikaṅkhati
Apabbajaṃ khippamidhādhigacchati.
 
Sace va pabbajjamupeti tādiso
Nekkhammachandābhirato vicakkhaṇo,
Anucchavikassa yadānulomikaṃ
Taṃ vindati khippamanomavikkamo'ti. 2
 
Subumacchavilakkhaṇaṃ (12)
 
10. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā ahosi: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ, kiṃ anavajjaṃ, kiṃ sevitabbaṃ, kiṃ nasevitabbaṃ, kimme karīyamānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya assā?Ti. So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno idaṃ mahāpurisalakkhaṇaṃ paṭilabhati, sukhumacchavī hoti, sukhumattā chaviyā rajojallaṃ kāye na upalippati. [PTS Page 158] [\q 158/] so tena lakkhaṇena samannāgato, sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ.
Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Mahāpañño hoti, nāssa hoti koci paññāya sadiso vā, seṭṭho vā kāmabhoginaṃ. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Mahāpañño hoti, puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño. Nāssa hoti koci paññāya sadiso vā, seṭṭho vā sabbasattānaṃ. Buddho samāno idaṃ labhati. Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:
 
Pure puratthā purimāsu jātisu
Aññātukāmo paripucchitā ahu,
Sussūsitā pabbajitaṃ upāsitā
Atthantaro atthakathaṃ nisāmayi.
 
- - - - - - - - - - -
1. Sukhinadriyaṃ - (kam) 2. Khippamanomanikkamo - (syā. [Pts]
 
[BJT Page 258] [\x 258/]
 
Paññāpaṭilābhagatena1 kammunā
Manussabhūto sukhumacchavī ahu,
Byākaṃsu uppādanimittakovidā
Sukhumāni atthāni avecca dakkhati.
 
Sace na pabbajjamupeti tādiso
Vatteti cakkaṃ paṭhaviṃ passāti.
Atthānusatthīsu pariggahesu ca
Na tena seyyo sadiso va vijjati.
 
[PTS Page 159] [\q 159/] sace ca pabbajjamupeti tādiso
Nekkhammachandābhirato vicakkhaṇe,
Paññāvisiṭṭhaṃ labhate anuttaraṃ
Pappoti bodhiṃ varabhurimedhaso'ti.
 
Suvaṇṇavaṇṇatālakkhaṇaṃ (13)
 
11. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno akkodhano ahosi anupāyāsabahulo, bahumpi vutto samāno nābhisajji, na kuppi, na byāpajji, nappatitthayi, na kopañca dosañca appaccayañca pātvākāsi. Dātā ca ahosi sukhumānaṃ mudukānaṃ attharaṇānaṃ pāpuraṇānaṃ2 khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno idaṃ mahāpurisalakkhaṇaṃ paṭilabhati, suvaṇṇavaṇṇo hoti kañcanasannibhattaco. So tena lakkhaṇe samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Lābhī hoti sukhumānaṃ mudukānaṃ attharaṇānaṃ pāpuraṇānaṃ khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Lābhī hoti sukhumānaṃ mudukānaṃ attharaṇānaṃ pāpuraṇānaṃ khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. Buddho samāno idaṃ labhati. Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:
 
1. Akkodhañca adhiṭṭhahī adāsi3
Dānañca vatthāni sukhumāni succhavini.
[PTS Page 160] [\q 160/] purimatarabhave ṭhito'bhivissaji4 mahimiva suro abhivassaṃ,
- - - - - - - - -
1. Paññapaṭilābhakatena - [pts] 2. Pāravuṇānaṃ - (machasaṃ) 3. Adāsī ca - [pts] 4. Abhivisasaji (machasaṃ)
 
[BJT Page 260] [\x 260/]
 
2. Taṃ katvāna ito cuto divaṃ
Uppajja1 sukataphalavipākamanubhutvā,
Kaṇakatanusannibho idhābhibhavati
Suravarataroriva indo.
 
3. Gehamāvasati naro apabbajja
Micchāmahatimahiṃ anusāsatī
Pasayha sa hī ca sattaratanaṃ
Paṭilabhati vimala2 sukhumacchaviṃ suciñca.
 
4. Lābhī acchādanavatthamokkhapāpuraṇānaṃ3
Bhavati sadi anagāriyataṃ upeti.
Sa hi4 purimakataphalaṃ anubhavati
Na bhavati katassa panāso'ti.
 
Kosohitavatthaguyhatālakkhaṇaṃ (14)
 
12. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbemanussabhūto samāno cirappanaṭṭhe sucirappavāsino ñātī mitte suhajje sakhino samānetā ahosi, mātarampi puttena samānetā ahosi, puttampi mātarā samānetā ahosi, pitarampī [PTS Page 161] [\q 161/] puttena samānetā ahosi, puttampi pitarā samānetā ahosi, bhātarampi bhātarā samānetā ahosi, bhātarampi bhaginiyā samānetā ahosi, bhaginimpi bhātarā samānetā ahosi, samaṅgīkatvā ca abbhanumoditā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno idaṃ mahāpurisalakkhaṇaṃ paṭilabhati, kosohitavatthaguyho hoti. So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Pahūtaputto hoti, parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Pahūtaputto hoti anekasahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. Buddho samāno idaṃ labhati. Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:
 
Pure puratthā purimāsu jātisu
Cirappanaṭṭhe sucirappavāsino,
Ñātī suhajje sakhino samānayī
Samaṅgikatvā5 anumoditā ahu
 
- - - - - - - - - - -
1. Uppajji - (machasaṃ) 2. Vipula - (syāma) vipulaṃ - [pts 3.] Pāvuraṇānaṃ - (machasaṃ) 4. Sāhito - (machasaṃ) 5. Samaggiṃ katvā - (syā [pts]
 
[BJT Page 262] [\x 262/]
 
So tena1 kammena divaṃ apakkami2
Sukhañca khiḍḍā ratiyo ca aṇvabhī.
Tato cavitvā punarāgato idha
Kosohitaṃ vindati vatthachādiyaṃ.
 
[PTS Page 162] [\q 162/] pahūtaputto bhavatī tathāvidho
Parosahassaṃ ca bhavanti atrajā.
Sūrā ca vīrā ca3 amittatāpanā
Gihissa pītiṃ jananā piyaṃvadā.
 
Bahutarā pabbajitassa irīyato
Bhavanti puttā vacanānusārino.
Gihissa vā pabbajitassa vā puna
Taṃ lakkhaṇaṃ bhavati5 tadatthajotakanti.
 
Paṭhamabhāṇavāro niṭṭhito.
 
Parimaṇḍala - anonama - ja'ṇṇuparimasanalakkhaṇāni (15, 16)
 
13. Yampī bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno mahājanasaṅgahaṃ samekkhamāno samaṃ jānāti, sāmaṃ jānāti, purisaṃ jānāti, purisavisesaṃ jānāti ayamidamarahati ayamidamarahatī'ti. Tattha tattha purisavisesakaro pure ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, nigrodhaparimaṇḍalo ca hoti ṭhitako'va anonamanto ubhohī pāṇītalehi jaṇṇukāni parimasati parimajjati, so tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ [PTS Page 163] [\q 163/] labhati? Aḍḍho hoti mahaddhano mahābhogo pahūtajātarūparajato pahūtavittupakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Aḍḍho hoti mahaddhano mahābhogo. Tassimāni dhanāni honti, seyyathīdaṃ saddhādhanaṃ sīladhanaṃ hirīdhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ, buddho samāno idaṃ labhati. Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:
 
- - - - - - - - - -
1. Sa tena - (kam) 2. Samakkami - (machasaṃ) 3. Viraṅgarūpā - (kam) 4. Jāyati - (machasaṃ) 5. Mahāṇasaṅgāhataṃ samapekkhamāno (kam)
 
[BJT Page 264] [\x 264/]
 
Tuliya paṭiviciya1 cinnayitvā
Mahajanasaṅgahanaṃ2 samekkhamāno,
Ayamidamarahatīti tattha tattha
Purisavisesakaro pure ahosi.
 
3Sa hi ca pana ṭhito anonamanto
Phusati karehi ubhohi jaṇṇukāni,
Mahiruhaparimaṇḍalo ahosi
Sucaritakammavipākasesakena.
 
Bahuvividha nimitta lakkhaṇaññū
Abhinipuṇā manujā viyākariṃsu,
Bahuvividhāni gihīnamarahāni
Paṭilabhati daharo susū kumāro,
 
[PTS Page 164] [\q 164/] idha mahīpati'ssa kāmabhogī
Gihipaṭirūpakā bahū bhavanti,
Yadi ca jahati sabbakāmabhogaṃ
Labhati anuttaramuttamaṃ dhanagganti.
 
Sīhapubbaddhakāyādīni tīṇi lakkhaṇāni (17 - 19)
 
14. Yampī bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno bahuno janassa atthakāmo ahosi hitakāmo phāsukāmo yogakkhemakāmo 'kinti me saddhāya vaḍḍheyyuṃ, sīlena vaḍḍheyyuṃ, sutena vaḍḍheyyuṃ, 4 cāgena caḍḍheyyuṃ, dhammena vaḍḍheyyuṃ, paññāya vaḍḍheyyuṃ dhanadhaññena caḍḍheyyuṃ, khettavatthunā vaḍḍheyyuṃ, dvipadacatuppadehi vaḍḍheyyuṃ, puttadārehi vaḍḍheyyuṃ, dāsakammakaraporisehi vaḍḍheyyuṃ, ñātīhi vaḍḍheyyuṃ, mittehi vaḍḍheyyuṃ, bandhavehi vaḍḍheyyunti.
 
- - - - - - - - - - - - - -
1. Paṭivicaya - (machasaṃ) 2. Mahājanaṃ saṅgāhataṃ - (kam) 3. Mahiṃca - (machasaṃ) ghamā ca pana (syā) 4. Sutena vaḍḍheyyuṃ(syā)
 
[BJT Page 266] [\x 266/]
 
So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imāni tīṇi mahāpurisalakkhaṇāni paṭilabhati, sīhapubbaddhakāyo ca hoti citantaraṃso ca samavattakkhandho ca. So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? [PTS Page 165] [\q 165/] aparihānadhammo hoti, na parihāyati dhanadhaññena khettavatthunā dīpadacatuppadehi puttadārehi dāsakammakaraporisehi ñātīhi mittehi bandhavehi. Na parihāyati sabbasampattiyā. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Aparihānadhammo hoti, na parihāyati saddhāya sīlena sutena cāgena paññāye na parihāyati sabbasampattiyā. Buddho samāno idaṃ labhati.
Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati:
 
Saddhāya sīlena sutena buddhiyā
Cāgena dhammena bahūhi sādhuhi
Dhanena dhaññena ca khettavatthunā
Puttehi dārehi catuppadehi ca.
 
Ñātīhi mittemi ca bandhavehi ca
Balena vaṇṇena sukhena cūbhayaṃ,
Kathaṃ na hāyyeṃ pare'ti icchati
Idaṃ samiddhaṃ ca2 panābhikaṅkhati.
 
Sa sīhapubbaddhasusaṇṭhito ahu
Samavattakkhandho ca citantaraṃso
Pubbe suciṇṇena katena kammunā
Aha niyaṃ pubbanimittamassataṃ.
 
Gihī pi dhaññena dhanena vaḍḍhati
Puttehi dārehi catuppadehi ca,
Akiñcano pabbajito anuttaraṃ
Pappoti sambodhimahānadhammatanti. 1
 
- - - - - - - - - - - -
1. Atthassa midadhi ca - (machasaṃ) addhaṃ samidhaṃ ca (syā)
2. Pappeṃti boyiṃ asahāna dhammatanti (machasaṃ)
 
[BJT Page 268] [\x 268/]
 
Rasaggasaggitālakkhaṇaṃ (20)
 
15. [PTS Page 166] [\q 166/] yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno sattānaṃ aviheṭhakajātiko ahosi pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati, rasaggasaggī hoti, uddhaggāssa rasaharaṇīyo gīvāya jātā honti samāvāhiniyo. 1 So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Appābādho hoti appātaṅko samavepākiniyā gahaniyā samannāgato nātisītāya nāccuṇhāya. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Buddho samāno idaṃ labhati.
 
Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:
 
Na pāṇidaṇḍehi panātha leḍḍunā
Satthena vā maraṇavadhena vā puna,
Ubbādhanāya paritajjanāya vā
Na heṭhayī janatamaheṭhako ahu.
 
Teneva so sugatisu pecca modati
Sukhapphalaṃ kariya sukhāni vindati,
[PTS Page 167] [\q 167/] samojasā2 rasaharaṇī susaṇaṭhitā
Idhāgato labhati rasaggasaggitaṃ.
 
Tenāhu naṃ atinipuṇā vicakkhaṇā
Ayaṃ naro sukhabahulo bhavissati
Gihissa vā pabbajitassa vā puna3
Taṃ lakkhaṇaṃ bhavati tadatthajotakanti.
 
- - - - - - - - - - -
1. Samābhivāhitva yo (machasaṃ) 2. Sampajjasā [pts] pā muñjasā (syā) sāmañcasā (kam) 3. Pana (syaṃ)
 
[BJT Page 270] [\x 270/]
 
Abhinīlanetta - gopakhumalakkhaṇāni (21, 22)
 
16. Yampī bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno na ca visaṭaṃ na ca visācī1 na ca pana viceyya pekkhitā, ujū. Tathā pasaṭamujumano piyacakkhunā bahujanaṃ udikkhitā ahosi. So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, abhinīlanetto ca hoti gopakhumo ca. So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Piyadassano hoti, bahuno janassa piyo hoti manāpo brāhmaṇagahapatikānaṃ negamajānapadānaṃ [PTS Page 168] [\q 168/] gaṇakānaṃ mahāmattānaṃ anīkaṭṭhānaṃ dovārikānaṃ amaccānaṃ pārisajjānaṃ rājūnaṃ bhogiyānaṃ kumārānaṃ, rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Piyadassano hoti, bahuno janassa piyo hoti manāpo bhikkhunaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ devānaṃ manussānaṃ asurānaṃ nāgānaṃ gandhabbānaṃ. Buddho samāno idaṃ labhati.
 
Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:
 
Na ca visaṭaṃ na ca visācī2
Na ca pana viceyya pekkhitā
Ujuṃ tathā pasaṭamujumano
Piyacakkhunā bahujanaṃ udikkhitā.
 
Sugatīsu so phalavipākaṃ
Anubhavati tattha modati.
Idha ca pana bhavati gopakhumo
Abhinīlanettanayano sudassano.
 
Abhiyogino ca nipuṇā
Bahū pana nimittakovidā
Sukhumanayanakusala manujā
Piyadassano'ti abhiniddisanti naṃ.
 
- - - - - - - - - - - - -
1. Na ca visācitaṃ [pts], na ca visāvī (syā) 2. Na ca visāvitaṃ [pts], na ca visāvi (syā)
 
[BJT Page 272] [\x 272/]
 
Piyadassano gihī pi santo ca
Bhavati bahujanapiyāṭhito,
[PTS Page 169] [\q 169/] yadi ca na bhavati gihī samano hoti
Piyo bahūnaṃ sokanāsano'ti.
 
Uṇhīsasīsalakkhaṇaṃ (23)
 
17. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno bahujanapubbaṅgame ahosi kusalesu dhammesu bahujanānaṃ pāmokkho kāyasucarite vacīsucarite manosucarite dānasaṃvibhāge sīlasamādāne uposathūpavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu dhammesu. So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati, uṇhīsasīso hoti. So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Mahā'ssa jano anvāyiko hoti, brāhmaṇagahapatikā negamajānapadā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Mahāssa jano anvāyiko hoti, bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṃ labhati.
 
Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:
 
Pubbaṅgamo sucaritesu ahū
Dhammesu dhammacariyāya1 abhirato,
Anavāyiko bahujanassa ahū
Saggesu vedayittha puññaphalaṃ.
 
[PTS Page 170] [\q 170/] vediyitvā so sucaritassa phalaṃ
Uṇhīsa sīsattamidhajjhagamā
Byākaṃsu byañjana nimittadharā
Pubbaṅgamo bahujanassa2 hessati.
 
Paṭibhogiyā manujesu idha
Pubbeva tassa abhiharanati tadā
Yadikhattiyo bhavati bhūmipati
Paṭihārakabahujane3 labhati.
 
- - - - - - - - - - - -
1. Dhammacariyābhirato (machasaṃ) 2. Pubbaṅgamo bahujanaṃ (machasaṃ) 3. Paṭihārakaṃ bahujano (machasaṃ)
 
[BJT Page 274] [\x 274/]
 
Atha ce pi pabbajati so manujo
Dhammesu hoti paguno visāvī.
Tassānusāsaniguṇābhirato
Anvāyiko bahujano bhavatī ti.
 
Ekekalomatāuṇṇālakkhaṇādīni. (24, 25)
 
18. Yampī bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno musāvādaṃ pahāya musāvādā paṭivirato ahosi saccavādī saccasandho theto paccayiko avisaṃvādako lokassa, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, ekekalomo ca hoti, uṇṇā ca bhamukantare jātā hoti odātā mudutūlasannihā. So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Mahā'ssa jano upavattati brāhmaṇagahapatikā negamajānapadā [PTS Page 171] [\q 171/] gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Mahā'ssa jano upavattati bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṃ labhati,
 
Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:
 
Saccappaṭiñño purimāsu jātisu
Advejjhavāco alikaṃ avajjayī
Na so visaṃvādayitā pi kassaci
Bhūtena tacchena tathena bhāsayi. 1
 
Setā susukkā mudutūlasannibhā
Uṇṇāsujātā2 bhamukantare ahū
Na lomakūpesu duve ajāyisuṃ
Ekekalomūpacitaṅgavā ahū.
 
- - - - - - - - - - - - -
1. Tosayi [pts] 2. Uṇṇasujātā (machasaṃ)
 
[BJT Page 276] [\x 276/]
 
Taṃ lakkhaṇaññū bahavo samāgatā
Byākaṃsu uppādanimittakovidā.
Uṇṇā ca lomā ca yathā susaṇṭhitā
Upavattatī īdisakaṃ bahujjano.
 
Gihimpi santaṃ upavattatī jano
Bahū puratthā pakatena kammunā
Akiñcanaṃ pabbajitaṃ anuttaraṃ
Buddhampī santaṃ upavattatī jano'ti.
 
Cattāḷīsadanta - aviraladanta - lakkhaṇādīni (26, 27)
 
19. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato ahosi. Ito sutvā na amutra akkhātā imesambhedāya, amutra vā sutvā na imesaṃ akkhātā amūsambhedāya. Iti bhinnānaṃ vā sandhātā [PTS Page 172] [\q 172/] saṃhitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandi samaggakaraṇiṃ vācaṃ bhāsitā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, cattāḷīsadanto ca hoti aviraḷadanto ca. So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Abhejjapariso hoti abhejjā'ssa honti parisā brāhmaṇagahapatikā negamajānapadā gaṇakā mahāmattā aṇīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Abhejjapariso hoti abejjā'ssa honti parisā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṃ labhati.
Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:
 
Vebhūtiyaṃ saṃhitabhedakāriṃ1
Bhedappavaḍḍhana vivādakāriṃ
Kalahappavaḍḍhana akiccakāriṃ
Saṃhitānaṃ bhedajananīṃ na bhaṇi.
 
- - - - - - - - - - - - - -
1. Sahitabhedakāriṃ (machasaṃ)
 
[BJT Page 278] [\x 278/]
 
Avivādavaḍḍhanakāriṃ sugiraṃ
Bhinnānaṃ sandhijanniṃ ahaṇi.
[PTS Page 173] [\q 173/] kalahaṃ janassa panudi samaṅgi
Saṃhitehi nandati pamodati ca.
 
Sugatīsu so phalavipākaṃ
Anubhavati tattha modati.
Dantā idha honti aciraḷā sahitā
Caturo dasassa mukhajā susaṇṭhitā.
 
Yadi khattiyo bhavati bhūmipati
Avibhediyā'ssa parisā bhavanti
Samano ca hoti virajo vītamalo
Parisā'ssa hoti anugatā acalā'ti.
 
Pahūtajivhā - brahmassara lakkhaṇāni (28, 29)
 
20. Yampi bhikkhave purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosi, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārupiṃ vācaṃ bhāsitā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, pahūta jivho ca hoti brahmassaro ca karavīkabhāṇī. So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Tāni dvattiṃsa sace ratanāni rājā samāno kiṃ labhati? Ādeyyavāco hoti, ādīyanti'ssa vacanaṃ brāhmaṇagahapatikā negamajānapadā gaṇakā mahāmattā aṇīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? [PTS Page 174] [\q 174/] ādeyyavāco hoti, ādiyanti'ssa vacanaṃ bhikkhū bhakkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṃ labhati.
 
Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:
 
Akkosabhaṇḍanavihesakāriṃ
Ubbādhakaṃ1 bahujanamaddanaṃ
Bāḷhaṃ2 giraṃ so na bhaṇi pharusaṃ
Madhuraṃ bhaṇī sūsañhitaṃ sakhilaṃ.
 
- - - - - - - - - - - - - - - - - - 1. Ubbādhakaraṃ (machasaṃ)
2. Abāḷhaṃ (machasaṃ)
 
[BJT Page 280] [\x 280/]
 
Manaso piyā hadayagāminiyo
Vācā so erayati kaṇṇasubā
Vācā suciṇṇaphalamanubhavi.
Saggesu vedaya puññaphalaṃ.
 
Veditvā so sucaritassa phalaṃ
Brahmassarattamidhajjhagamā.
Jivhā'ssa hoti vipulā puthulā
Ādeyyavākyavacano bhavati.
 
Gihino'pi ijjhati yathā bhaṇato
Atha ce pabbajati so manujo
[PTS Page 175] [\q 175/] ādiyantī'ssa vacanaṃ janatā
Bahuno bahuṃ subhaṇitaṃ2 bhaṇato'ti.
 
Sīhahanulakkhaṇaṃ (30)
 
21. Yampi bikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno samphappalāpaṃ pahāya samphappalāpā paṭivirato ahosi, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyannavatiṃ atthasaṃhitaṃ, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati, sīhahanu hoti. So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamaṇimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Tassimāni rājā samāno kiṃ labhati? Appadhaṃsiyo hoti kenaci manussabhūtena paccatthikena paccāmittena. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammasambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Appadhaṃsiyo hoti abbhantarehi vā bāhirehi vā paccattikehi paccāmittehi rāgena vā dosena vā mohena vā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Buddho samāno idaṃ labhati.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati:
 
Samphappalāpaṃ na abuddhatantiṃ3
Avikiṇṇavacanabyappato ahosi.
Ahitampi ca apanudi
Hitampi ca bahujanasukhañca abhaṇi.
 
- - - - - - - - - - - - - - - - -
2. Susahitaṃ (syā) 3. Na samphappalāpaṃ na muddhataṃ (machasaṃ)
 
[BJT Page 282] [\x 282/]
 
[PTS Page 176] [\q 176/] taṃ katvā ito cuto divamupapajji
Sukataphalavipākamanubhosi
Caviya punaridhāgato samāno
Dviduggamavaratarahanuttamalattha.
 
Rājā hoti suduppadhaṃsiyo
Manujindo manujādhipatī mahānubhāvo,
Tidivapuravarasamo bhavati
Suravarataroriva indo.
 
Gandhabbāsurayakkharakkhasehi
Surehi na hi bhavati suppadhaṃsiyo,
Tathatto yadi bhavati tathāvidho
Idha disā ca paṭidisā ca vidisācāti.
 
Samadanta - susukkadāṭhā - lakkhaṇāti ( 31, 32)
 
22. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe munassabhūto samāno micchāājīvaṃ pahāya sammāājīvena jivikaṃ kappesi. Tulākūṭa - kaṃsakūṭa - mānakūṭa - ukkoṭana - vañcana - nikati - - sāciyoga - chedana - vadhabandhana viparāmosa - ālopa - sahasākārā paṭivirato ahosi, so tassa kammassa [PTS Page 177] [\q 177/] katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, samadanto ca hoti susukkadāṭho ca.
[BJT Page 284] [\x 284/]
So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti, sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena ahivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Suviparivāro hoti, sucī'ssa honti parivārā brāhmaṇagahapatikā negama jānapadā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Suciparivāro hoti, suci'ssa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṃ labhati.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati:
 
Micchājīvañca avassaji samena vuttiṃ
Suvinā so janayittha dhammikena
[PTS Page 178] [\q 178/] ahitampi ca apānudi1
Hitampi ca bahujanasukhañca ācari.2
Sagge vedayati naro sukhaphalāni
Karitvā nipuṇehi vudūhi
Sabbhī vaṇṇitāni tidivapuravarasamo
Abhiramati ratikhiḍḍāsamaṅgī.
 
Laddhā3 mānusakaṃ bhavaṃ tato
Cavitvā4 sukataphalavipākaṃ
Sesakena paṭilabhati lapanajaṃ
Samamapi suci susukkaṃ.5
- - - - - - - - - - - - - - - - -
1. Apanudī (machasaṃ) 2. Acari (machasaṃ) 3. Laddhāna (machasaṃ) 4. Cavitvāna (machasaṃ) 5. Laddhāna manussakaṃ bhavaṃ tato caviya puna sukata, phalavipāka, ye sakena paṭilabhati lapanajaṃ samamapi suci ca suvisuddha susukkaṃ (syā)
 
[BJT Page 286] [\x 286/]
 
Taṃ veyyañjanikā samāgatā
Bahavo byākaṃsu nipuṇasammatā manujā
Sucijanaparivāragaṇo bhavati
Dijasamasukkasucisobhanadanto.
 
Rañño hoti bahujano
Suciparivāro mahatiṃ mahiṃ anusāsako,
[PTS Page 179] [\q 179/] pasayha na ca janapadatudanaṃ
Hitampi ca bahujanasukhañca caranti.
 
Atha ce pabbajati bhavati vipāpo
Samaṇo samitarajo vivattachaddo,
Vigatadarathakilamatho
Imampi ca parampi ca1 passati lokaṃ.
 
Tassovādakarā bahū gihī ca pabbajitā ca
Asucigarahitaṃ2 dhunanti pāpaṃ,
Sa hi sucihi parivuto bhavati
Malakhīlakalikilese panudetī ti. 3
 
Lakkhaṇasuttaṃ niṭṭhitaṃ sattamaṃ.
 
- - - - - - - - - - - - - - - -
1. Imamaji ca paramaphi ca [pts], paramapi paramapi ca (syā) 2. Apuciṃ garahitaṃ (machasaṃ) 3. Tassovādakā bahugihī ca. Pabbajito ca asucīvigarahita - panudi pāsasasa hi sucihi parivuto, bhavati malakhilaka kilase panudeti (syā)
 
[BJT Page 288] [\x 288/]

[PTS Page 180] [\q 180/]