1. Evaṃ me sutaṃ:
 
Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇīyā tīre mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi.
 
Tatra kho āyasmā sāriputto bhikkhū āmantesi: 'āvuso bhikkhavo'ti. 'Āvuso'ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
 
Dasuttaraṃ pavakkhāmi dhammaṃ nibbānapattiyā,
Dukkhassantakiriyāya sabbaganthappamocanaṃ.
 
Eko dhammo
 
2. Eko āvuso dhammo bahukāro, eko dhammo bhāvetabbo, eko dhammo pariññeyyo, eko dhammo pahātabbo, eko dhammo hānabhāgiyo, eko dhammo visesabhāgiyo, eko dhammo duppaṭivijjho, eko dhammo uppādetabbo, eko dhammo abhiññeyyo, eko dhammo sacchikātabbo.
 
Katamo eko dhammo bahukāro? Appamādo kusalesu dhammesu ayaṃ eko dhammo bahukāro.
 
Katamo eko dhammo bhāvetabbo? Kāyagatāsati sātasahagatā. Ayaṃ eko dhammo bhāvetabbo.
 
Katamo eko dhammo pariññeyyo? Phasso sāsavo upādāniyo. Ayaṃ eko dhammo pariññeyyo.
 
[BJT Page 470] [\x 470/]
 
[PTS Page 273] [\q 273/] katamo eko dhammo pahātabbo? Asmimāno, ayaṃ eko dhammo pahātabbo.
 
Katamo eko dhammo hānabhāgiyo? Ayoniso manasikāro. Ayaṃ eko dhammo hānabhāgiyo.
 
Katamo eko dhammo visesabhāgiyo? Yoniso manasikāro. Ayaṃ eko dhammo visesabhāgiyo.
 
Katamo eko dhammo duppaṭivijjho? Ānantariko cetosamādhi. Ayaṃ eko dhammo duppaṭivijjho.
 
Katamo eko dhammo uppādetabbo? Akuppaṃ ñāṇaṃ. Ayaṃ eko dhammo uppādetabbo.
 
Katamo eko dhammo abhiññeyyo? Sabbe sattā āhāraṭṭhitikā. Ayaṃ eko dhammo abhiññeyyo.
 
Katamo eko dhammo sacchikātabbo? Akuppā cetovimutti. Ayaṃ eko dhammo sacchikātabbo.
 
Iti ime dasa dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.
 
Dvedhammā.
 
3. Dve dhammā bahukārā, dve dhammā bhāvetabbā? Dve dhammā pariññeyyā, dve dhammā pahātabbā, dve dhammā hānabhāgiyā, dve dhammā visesabhāgiyā. Dve dhammā duppaṭivijjhā, dve dhammā uppādetabbā, dve dhammā abhiññeyyā, dve dhammā sacchikātabbā.
 
Katame dve dhammā bahukārā? Sati ca sampajaññaṃ ca. Ime dve dhammā bahukārā.
 
Katame dve dhammā bhāvatabbā? Samatho ca vipassanā ca. Ime dve dhammā bhāvetabbā.
 
[BJT Page 472] [\x 472/]
 
Katame dve dhammā pariññeyyā? Nāmañca rūpañca. Ime dve dhammā pariññeyyā.
 
[PTS Page 274] [\q 274/] katame dve dhammā pahātabbā? Avijjā ca bhavataṇhā ca. Ime dve dhammā pahātabbā.
 
Katame dve dhammā hānabhāgiyā? Dovacassatā ca, pāpamittatā ca. Ime dve dhammā hānabhāgiyā.
 
Katame dve dhammā visesabhāgiyā? Sovacassatā ca kalyāṇamittatā ca. Ime dve dhammā visesabhāgiyā.
 
Katame dve dhammā duppaṭivijjhā? Yo ca hetu yo ca paccayo sattānaṃ saṃkilesāya, yo ca hetu yo ca paccayo sattānaṃ visuddhiyā. Ime dve dhammā duppaṭivijjhā.
 
Katame dve dhammā uppādetabbā? Dve ñāṇāni khaye ñāṇaṃ anuppāde ñāṇaṃ. Ime dve dhammā uppādetabbā.
 
Katame dve dhammā abhiññeyyā? Dve dhātuyo: saṅkhatā ca dhātu, asaṅkhatā ca dhātu. Ime dve dhammā abhiññeyyā.
 
Katame dve dhammā sacchikātabbā? Vijjā ca vimutti ca. Ime dve dhammā sacchikātabbā.
 
Iti ime vīsati dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.
 
Tayodhammā
 
4. Tayo dhammā bahukārā, tayo dhammā bhāvetabbā, tayo dhammā bahukārā, tayo dhammā bhāvetabbā, tayo dhammā pariññayyā, tayo dhammā pahātabbā, tayo dhammā hānabhāgiyā, tayo dhammā visesabhāgiyā, tayo dhammā duppaṭivijjhā, tayo dhammā uppādetabbā, tayo dhammā abhiññeyyā, tayo dhammā sacchikātabbā.
 
Piṭuva:474
 
Katame tayo dhammā bahukārā? Sappurisasaṃsevo, saddhammasavanaṃ dhammānudhammappaṭipatti. Ime tayo dhammā bahukārā.
 
Katame tayo dhammā bhāvetabbā? Tayo samādhī: savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakka avicāro samādhi. Ime tayo dhammā bhāvetabbā.
 
[PTS Page 275] [\q 275/] katame tayo dhammā pariññeyyā? Tisso vedanā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedānā. Ime tayo dhammā pariññeyyā.
 
Katame tayo dhammā pahātabbā? Tisso taṇhā: kāmataṇhā, bhavataṇhā, vibhavataṇhā. Ime tayo dhammā pahātabbā.
 
Katame tayo dhammā hānabhāgiyā? Tīṇi akusalamūlāni: lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ. Ime tayo dhammā hānabhāgiyā.
 
Katame tayo dhammā visesabhāgiyā? Tīṇi kusalamūlāni: alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ, ime tayo dhammā visesabhāgiyā.
 
Katame tayo dhammā duppaṭivijjhā? Tisso nissaraṇiyā dhātuyo: kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ, rūpānametaṃ nissaraṇaṃ yadidaṃ āruppaṃ, yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nissaraṇaṃ. Ime tayo dhammā duppaṭivijjhā.
 
Katame tayo dhammā uppādetabbā? Tīṇi ñāṇāni. Atītaṃse ñānaṃ, anāgataṃse ñāṇaṃ, paccuppannaṃse ñāṇaṃ. Ime tayo dhammā uppādetabbā.
 
Katame tayo dhammā abhiññeyyā? Tisso dhātuyo: kāmadhātu, rūpadhātu, arūpadhātu. Ime tayo dhammā abhiññeyyā.
 
Katame tayo dhammā sacchikātabbā? Tisso vijjā: pubbenivāsānussatiñāṇaṃ vijjā, sattānaṃ cutūpapāte ñāṇaṃ vijjā, āsavānaṃ khaye ñāṇaṃ vijjā: ime tayo dhammā sacchikātabbā.
 
[BJT Page 476] [\x 476/]
 
[PTS Page 276] [\q 276/] iti ime tiṃsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.
 
Cattāro dhammā
 
5. Cattāro dhammā bahukārā, cattāro dhammā bhāvetabbā cattāro dhammā pariññeyyā, cattāro dhammā pahātabbā, cattāro dhammā hānabhāgiyā, cattāro dhammā visesabhāgiyā, cattāro dhammā duppaṭivijjhā, cattāro dhammā uppādetabbā, cattāro dhammā abhiññeyyā, cattāro dhammā sacchikātabbā.
 
Katame cattāro dhammā bahukārā? Cattāri cakkāni: patirūpadesavāso, sappurisūpanissayo,1 attasammāpaṇidhi, pubbe ca katapuññatā. Ime cattāro dhammā bahukārā.
 
Katame cattāro dhammā bhāvetabbā? Cattāro satipaṭṭhānā: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, idhāvuso bhikkhu vedanā vedanāsupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, idhāvuso bhikkhu citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, idhāvuso bhikkhu dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ime cattāro dhammā bhāvetabbā.
 
Katame cattāro dhammā pariññeyyā? Cattāro āhārā: kabalīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime cattāro dhammā pariññeyyā.
 
Katame cattāro dhammā pahātabbā? Cattāro oghā: kāmogho, bhavogho, diṭṭhogho, avijjogho. Ime cattāro dhammā pahātabbā.
 
Katame cattāro dhammā hānabhāgiyā? Cattāro yogā: kāma yogo bhavayogo, diṭṭhiyogo, avijjāyogo. Ime cattāro dhammā hānabhāgiyā.
 
Katame cattāro dhammā visesabhāgiyā? Cattāro visaṃyogā: kāmayogavisaṃyogo, bhavayogavisaṃyogo, diṭṭhiyogavisaṃyogo, avijjāyogavisaṃyogo. Ime cattāro dhammā visesabhāgiyā.
 
- - - - - - - - - - - - - -
1. Sappurisupassayo (sayā. Kam)
 
[BJT Page 478] [\x 478/]
 
[PTS Page 277] [\q 277/] katame cattāro dhammā duppaṭivijjhā? Cattāro samādhiyo: hānabhāgiyo samādhi, ṭhitibhāgiyo samādhi, visesabhāgiyo samādhi, nibbedhabhāgiyo samādhi. Ime cattaro dhammā duppaṭivijjhā.
 
Katame cattāro dhammā uppādetabbā? Cattāri ñāṇāni, dhamme ñāṇaṃ, anavaye ñāṇaṃ, pariye ñāṇaṃ, sammutiyā ñāṇaṃ. Ime cattāro dhammā uppādetabbā.
 
Katame cattāro dhammā abhiññeyyā? Cattāri ariyasaccāni: dukkhaṃ ariyasaccaṃ, dukkhamudayo ariyasaccaṃ, dukkhanirodho ariyasaccaṃ, dukkhanirodhagāminīpaṭipadā ariyasaccaṃ. Ime cattāro dhammā abhiññeyyā.
 
Katame cattāro dhammā sacchikātabbā? Cattāri sāmaññaphalāni: sotāpattiphalaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaphalaṃ. Ime cattāro dhammā sacchikātabbā.
 
Iti ime cattārīsaṃ dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.
 
Pañca dhammā
 
6. Pañca dhammā bahukārā, pañca dhammā bhāvetabbā, pañca dhammā pariññeyyā, pañca dhammā pahātabbā, pañca dhammā hānabhāgiyā, pañca dhammā visesabhāgiyā. Pañca dhammā duppaṭivijjhā, pañca dhammā uppādetabbā, pañca dhammā abhiññeyyā, pañca dhammā sacchikātabbā.
 
Katame pañca dhammā bahukārā? Pañca padhāniyaṅgāni: idhāvuso bhikkhu saddho hoti saddahati tathāgatassa bodhiṃ; iti pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti, appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya, asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu, āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Ime pañca dhammā bahukārā.
 
[BJT Page 480] [\x 480/]
 
Katame pañca dhammā bhāvetabbā? Pañcaṅgiko sammāsamādhi; pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā, [PTS Page 278] [\q 278/] ālokapharaṇatā, paccavekkhaṇanimittaṃ. Ime pañca dhammā bhāvetabbā.
 
Katame pañca dhammā pariññeyyā? Pañcupādānakkhandhā: seyyathīdaṃ rūpūpādānakkhandho, vedanūpādanakkhandho, saññūpādānakkhandho, saṅkhārūpādānakkhandho, viññāṇūpādānakkhandho. Ime pañca dhammā pariññeyyā.
 
Katame pañca dhammā pahātabbā? Pañca nīvaraṇāni: kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thīnamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ. Ime pañca dhammā pahātabbā.
 
Katame pañca dhammā hānabhāgiyā? Pañca cetokhīlā: idhāvuso bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati yo so āvuso bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaṃ na namati ātappāya anuyogāya sātaccayā padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetokhīlo.
Puna ca paraṃ āvuso bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so āvuso bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaṃ dutiyo cetokhīlo.
Puna ca paraṃ āvuso bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so āvuso bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaṃ na namati ātappāya anuyogāya sāccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ tatiyo cetokhīlo.
Puna ca paraṃ āvuso bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaṃ catuttho cetokhīlo.
Puna ca paraṃ āvuso bhikkhu sabuhmacārīsu kupito hoti anattamano āhatacitto khīlajāto. Yo so āvuso bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetokhīlo. Ime pañca dhammā hānabhāgiyā.
 
Katame pañca dhammā visesabhāgiyā? Pañcindriyāni: saddhindriyaṃ, viriyindriyaṃ. Satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Ime pañca dhammā visesabhāgiyā.
 
[BJT Page 482] [\x 482/]
 
Katame pañca dhammā duppaṭivijjhā? Pañcanissāraṇīyā dhātuyo: idhāvuso, bhikkhuno kāme manasikaroto kāmesu cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Nekkhammaṃ kho panassa manasikaroto nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ kāmehi. Yeca kāmappaccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi, na so taṃ vedanaṃ vedeti. Idamakkhātaṃ kāmānaṃ nissaraṇaṃ.
 
Puna ca paraṃ āvuso, bhikkhuno byāpādaṃ manasikaroto byāpāde cittaṃ na pakkhandati, nappasīdati na sanniṭṭhati na vimuccati. Abyāpādaṃ kho panassa manasikāroto abyāpāde cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ byāpādena. Ye ca byāpādapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṃ vedanaṃ vedeti. Idamakkhātaṃ byāpādassa nissaraṇaṃ.
 
Puna ca paraṃ āvuso, bhikkhuno vihesaṃ manasikaroto vihesāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Avihesaṃ kho panassa manasikaroto avihesāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ vihesāya. Ye ca vihesappaccā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṃ vedanaṃ vedeti. Idamakkhātaṃ vihesāya nissaraṇaṃ.
 
Puna ca paraṃ āvuso bhikkhuno rūpe manasikāroto rūpesu cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Arūpaṃ kho panassa manasikaroto arūpe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ rūpehi. Ye ca rūpappaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṃ vedanaṃ vedeti. Idamakkhātaṃ rūpānaṃ nissaraṇaṃ.
 
[BJT Page 484] [\x 484/]
 
Puna ca paraṃ āvuso bhikkhuno sakkāyaṃ manasikaroto sakkāye cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Sakkāyanirodhaṃ kho panassa manasikaroto sakkāyanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ sakkāyena. Ye ca sakkāyappaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vedeti. Idamakkhātaṃ sakkāyassa nissaraṇaṃ. Ime pañca dhammā duppaṭivijjhā.
 
Katame pañca dhammā uppādetabbā? Pañca ñāṇiko sammāsamādhi. Ayaṃ samādhi paccuppannasuko ceva āyatiñca sukhavipāko'ti paccattaññeva ñāṇaṃ uppajjati, ayaṃ samādhi ariyo nirāmiso'ti [PTS Page 279] [\q 279/] paccattaññeva ñāṇaṃ uppajjati, ayaṃ samādhi akāpurisasevito'ti paccattaññeva ñāṇaṃ uppajjati, ayaṃ samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato na saṅkhāraniggayhavāritāvatoti1 paccattaññeva ñāṇaṃ uppajjati, so kho panāhaṃ imaṃ samādhiṃ sato'va samāpajjāmi, sato vuṭṭhahāmī'ti paccattaññeva ñāṇaṃ uppajjati. Ime pañca dhammā uppādetabbā.
 
Katame pañca dhammā abhiññeyyā? Pañca vimuttāyatanāni: idhāvuso bhikkhuno satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī. Yathā yathā āvuso bhikkhano satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ paṭhamaṃ vimuttāyatanaṃ.
 
- - - - - - - - - - - - - - -
1. Sasaṅkhāraniggayhavāritagato (machasā)
 
[BJT Page 486] [\x 486/]
 
Puna ca paraṃ āvuso bhikkhuno na heva kho satthā dhammaṃ deseti. Aññataro vā garuṭṭhāniko sabrahmacārī, api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. Yathā yathā āvuso bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, tathā tathā so tasmiṃ dhamme atthappaṭisaṃvedī ca hoti dhammappaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ dutiyaṃ vimuttāyatanaṃ.
 
Puna ca paraṃ āvuso bhikkhuno na heva kho satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. Api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. Tathā tathāvuso bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedi ca hoti dhammappaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ tatiyaṃ vimuttāyatanaṃ.
 
Puna ca paraṃ āvuso bhikkhuno na heva kho satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, nāpi yathā sutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. Yathā yathā āvuso bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati, tathā tathā so tasmiṃ dhamme atthappaṭisaṃvedī ca hoti dhammappaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ catutthaṃ vimuttāyatanaṃ.
 
[BJT Page 488] [\x 488/]
 
Puna ca paraṃ āvuso bhikkhuno na heva kho satthā dhammaṃ desetī, aññataro vā garuṭṭhāniko sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. Nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karotī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. Api ca khvassa aññataraṃ samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya. Yathā yathā āvuso bhikkhuno aññataraṃ samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya. Tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ pañcamaṃ vimuttāyatanaṃ. Ime pañca dhammā abhiññeyyā.
 
Katame pañca dhammā sacchikātabbā? Pañca dhammakkhandhā: sīlakkhandho, samādhikkhandho, paññākkhandho, vimuttikkhandho, vimuttiñāṇadassanakkhandho. Ime pañca dhammā sacchikātabbā.
 
Iti ime paññāsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.
 
Cha dhammā
 
7. Cha dhammā bahukārā, cha dhammā bhāvetabbā, cha dhammā pariññeyyā, cha dhammā pahātabbā, cha dhammā hānabhāgiyā, cha dhammā visesabhāgiyā. Cha dhammā duppaṭivijjhā, cha dhammā uppādetabbā, cha dhammā abhiññeyyā, cha dhammā sacchikātabbā.
 
Katame cha dhammā bahukārā? Cha sārānīyā dhammā: idhāvuso bhikkhuno mettaṃ kāyakammaṃ [PTS Page 280] [\q 280/] paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṃvattati.
 
[BJT Page 490] [\x 490/]
 
Puna ca paraṃ āvuso bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṃvattati.
 
Puna ca paraṃ āvuso bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṃvattati.
 
Puna ca paraṃ āvuso bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampī tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayampi dhammo sārāniyo piyakaraṇo garukaraṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṃvattati.
 
Puna ca paraṃ āvuso bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āviceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṃvattati.
 
Puna ca paraṃ āvuso bhikkhu yā'yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvi ceva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukarano saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṃvattati. Ime cha dhammā bahukārā,
 
Katame cha dhammā bhāvetabbā? Cha anussatiṭṭhānini: buddhānussati, dhammānussati, saṅghānussati, sīlānussati, cāgānussati, devatānussati. Ime cha dhammā bhāvetabbā.
 
Katame cha dhammā pariññeyyā? Cha ajjhattikāni āyatanāni: cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ. Ime cha dhammā pariññeyyā.
 
[BJT Page 492] [\x 492/]
 
Katame cha dhammā pahātabbā? Cha taṇhākāyā, rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Ima cha dhammā pahātabbā.
 
Katame cha dhammā hānabhāgiyā? Cha agāravā: idhāvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya agāravo viharati appatissavo, appamāde agāravo viharati appatissavo, paṭisanthāre agāravo viharati appatissavo, ime cha dhammā hānabhāgiyā.
 
Katame cha dhammā visesabhāgiyā? Cha gāravā: idhāvuso bhikkhu satthari sagāravo viharati sappatissavo, dhamme sagāravo viharati sappatissavo, saṅghe sagāravo viharati sappatissavo, sikkhāya sagāravo viharati sappatissavo, appamāde sagāravo viharati sappatissavo, paṭisanthāre sagāravo viharati sappatissavo. Ime cha dhammā visesabhāgiyā.
 
Katame cha dhammā duppaṭivijjhā? Cha nissaraṇiyā dhātuyo: idhāvuso, bhikkhu evaṃ vadeyya: mettā hi kho me āvuso, cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me byāpādo cittaṃ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso, yaṃ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa byāpādo cittaṃ pariyādāya ṭhassatī'ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso byāpādassa yadidaṃ mettācetovimutti.
 
[BJT Page 494] [\x 494/]
 
Idha panāvuso, bhikkhu evaṃ vadeyya: karuṇāhi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me vihesā cittaṃ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa vihesā cittaṃ pariyādāya ṭhassatī'ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso, vihesāya yadidaṃ karuṇā cetovimutti.
 
Idhāvuso, bhikkhu evaṃ vadeyya: muditā hi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me arati cittaṃ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa muditā cittaṃ pariyādāya ṭhassatī'ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso aratiyā yadidaṃ muditā cetovimutti.
 
Idha pana āvuso, bhikkhu evaṃ vadeyya: upekkhāhi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me rāgo cittaṃ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa rāgo cittaṃ pariyādāya ṭhassatī'ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso rāgassa yadidaṃ upekkhā cetovimutti.
 
Idha panāvuso, bhikkhu evaṃ vadeyya: animittā hi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me taṃ nimittānusārī ñāṇaṃ hotī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa animitto cittaṃ pariyādāya ṭhassatī'ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso sabbanimittānaṃ yadidaṃ animittā cetovimutti.
 
[BJT Page 496] [\x 496/]
 
Idha pana āvuso, bhikkhu evaṃ vadeyya: asmī'ti kho me vigataṃ, ayamahasmī'ti na samanupassāmi. Atha ca pana me vicikicchā kathaṃkathāsallaṃ cittaṃ pariyādāya tiṭṭhatī'ti. So 'mā hevanti'ssa vacanīyo, mā'yasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ. Na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso, anavakāso, yaṃ asmī'ti vigate ayamahamasmī'ti asamanupassato, atha ca panassa vicikicchā kathaṃkathāsallaṃ cittaṃ pariyādāya ṭhassatī'ti, netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso vicikicchā kathaṃkathāsallassa, yadidaṃ asmī'ti mānassa samugghāto.
Ime cha dhammā duppaṭivijjhā.
 
[PTS Page 281] [\q 281/]
Katame cha dhammā uppādetabbā? Cha satatavihārā: idhāvuso bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno. Sotena saddaṃ sutvā neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno. Ghānena gandhaṃ ghāyitvā neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno. Jivhāya rasaṃ sāyitvā neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno. Kāyena phoṭṭhabbaṃ phusitvā neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno. Manasā dhammaṃ viññāya neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno. Ime cha dhammā uppādetabbā.
 
Katame cha dhammā abhiññeyyā? Ca anuttariyāni: dassānānuttariyaṃ, savaṇānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyaṃ. Ime dhammā abhiññeyyā.
 
Katame cha dhammā sacchikātabbā? Cha abhiññā: idhāvuso, bhikkhu anekavihitaṃ iddhividhaṃ paccanuhoti eko'pi hutvā bahudhā hoti, bahudhā'pi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍhaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujja karoti, seyyathā pi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena khamati seyyathāpi pakkhisakuṇo. Imepi candima suriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti. Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti. Dibbe ca mānuse ca ye dūre santike vā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ vā cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ vā cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ vā cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Savuttaraṃ vā cittaṃ savuttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekampi jātiṃ, dve'pi jātiyo, tisso'pi jātiyo, catasso'pi jātiyo, pañca'pi pi jātiyo, dasa'pi pi jātiyo, vīsampi jātiyo, tiṃsampi jātiyo, cattāḷīsampi jātiyo, paññāsampi jātiyo, jātisatampi, jātisahassampi, jātisatasahassampi, anekāni'pi jātisatāni anekāni'pi jātisahassāni, anekāni'pi jātisatasahassāni, aneke'pi saṃvaṭṭakappe, aneke'pi vivaṭṭakappe, aneke'pi saṃvaṭṭavivaṭṭakappe: amutrāsiṃ evannāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ. Tatrāpāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāya duccaritena samannāgatā vacī duccaritena samannāgatā mano duccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhi kamma samādānā, te kāyassabhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, mano sucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikamma samādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime cha dhammā sacchikātabbā.
 
[BJT Page 498] [\x 498/]
 
Iti ime saṭṭhi dhammā bhūtā tacchā tathā avitatā anaññathā sammā tathāgatena abhisambuddhā.
 
Sattadhammā
 
8. [PTS Page 282] [\q 282/] satta dhammā bahukārā, satta dhammā bhāvetabbā, satta dhammā pariññeyyā, satta dhammā pahātabbā, satta dhammā hānabhāgiyā, satta dhammā visesabhāgiyā, satta dhammā duppaṭivijjhā, satta dhammā uppādetabbā, sattadhammā abhiññeyyā, satta dhammā sacchikātabbā.
 
Katame satta dhammā bahukārā? Satta ariyadhanāni: saddhādhanaṃ, sīladhanaṃ, hiridhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. Ime satta dhammā bahukārā.
 
Katame satta dhammā bhāvetabbā? Sattasambojjhaṅgā: satisambojjhaṅgo, dhammavicayasambojjhaṅgo, viriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo. Ime satta dhammā bhāvetabbā.
 
Katame satta dhammā pariññeyyā? Satta viññāṇaṭṭhitiyo: sattāvuso sattā nānattakāyā nānāttasaññino, seyyathāpi manussā ekacco ca devā ekacco ca vinipātikā. Ayaṃ paṭhamā viññāṇaṭṭhiti.
 
Santāvuso sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā, ayaṃ dutiyā viññāṇaṭṭhiti.
 
Santāvuso sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṃ tatiyā viññāṇaṭṭhiti.
 
Santāvuso sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catutthā viññāṇaṭṭhiti.
 
Santāvuso sattā sabbaso rūpasaññānaṃ samatikkamma paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso'ti ākāsānañcāyatanūpagā. Ayaṃ pañcamī viññāṇaṭṭhiti.
 
[BJT Page 500] [\x 500/]
 
Santāvuso sattā sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanūpagā. Ayaṃ chaṭṭhā
Viññāṇaṭṭhiti.
 
Santāvuso sattā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī'ti ākiñcaññāyatanūpagā. Ayaṃ sattamī viññāṇaṭṭhiti. Ime satta dhammā pariññeyyā.
 
Katame satta dhammā pahātabbā? Sattānusayā: kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo. Ime satta dhammā pahātabbā.
 
Katame satta dhammā hānabhāgiyā? Satta asaddhammā: idhāvuso bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. Ime satta dhammā hānabhāgiyā.
 
Katame satta dhammā visesabhāgiyā? Satta saddhammā: idhāvuso bhikkhu saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhitasati hoti, paññavā hoti. Ime satta dhammā visesabhāgiyā.
 
[PTS Page 283] [\q 283/] katame satta dhammā duppaṭivijjhā? Satta sappurisadhammā: idhāvuso bhikkhu dhammaññū ca hoti, atthaññūca, attaññū ca, mattaññū ca kālaññū ca, parisaññū ca, puggalaññū ca. Ime satta dhammā duppaṭivijjhā.
 
Katame satta dhammā uppādetabbā? Satta saññā: aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahāṇasaññā, virāgasaññā, nirodhasaññā. Ime satta dhammā uppādetabbā. 8
 
[BJT Page 502] [\x 502/]
 
Katame satta dhammā abhiññeyayā? Satta niddasavatthūni: idhāvuso bhikkhu sikkhāsamādāne tibbachando hoti āyatiñca sikkhāsamādāne avigatapemo, dhammanisantiyā tibbachando hoti āyatiñca dhammanisantiyā avigatapemo, icchāvinaye tibbachando hoti āyatiñca icchāvinaye avigatapemo, paṭisallāne tibbachando hoti āyatiñca paṭisallāne avigatapemo, viriyārambhe tibbachando hoti āyatiñca viriyārambhe avigatapemo, satinepakke tibbachando hoti āyatiñca satinepakke avigatapemo, diṭṭhipaṭivedhe tibbachando hoti āyatiñca diṭṭhipaṭivedhe avigatapemo, ime satta dhammā abhiññeyyā.
 
Katame satta dhammā sacchikātabbā? Satta khīṇāsavabalāni: idhāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, 'khīṇā me āsavā'ti.
 
Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, 'khīṇā me āsavā'ti.
 
Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno viveka nintaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ vyantibhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi. Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, 'khīṇā me āsavā'ti.
 
Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti [PTS Page 284] [\q 284/] subhāvitā. Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, 'khīṇā me āsavā'ti.
 
Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni. Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, 'khīṇā me āsavā'ti.
 
[BJT Page 504] [\x 504/]
 
Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno satta bojjhaṅgā bhāvitā honti subhāvitā. Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, 'khīṇā me āsavā'ti.
 
Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito. Yampāvuso khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito. Idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, 'khīṇā me āsavā'ti.
 
Ime satta dhammā sacchikātabbā.
 
Iti me sattati dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.
 
Aṭṭha dhammā
 
9. Aṭṭha dhammā bahukārā, aṭṭha dhammā bhāvetabbā, aṭṭha dhammā pariññeyyā, aṭṭha dhammā pahātabbā, aṭṭha dhammā hānabhāgiyā, aṭṭha dhammā visesabhāgiyā, aṭṭha dhammā duppaṭivijjhā, aṭṭha dhammā uppādetabbā, aṭṭha dhammā abhiññeyyā, aṭṭha dhammā sacchikātabbā.
 
Katame aṭṭha dhammā bahukārā? Aṭṭha hetu aṭṭha paccayā ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattanti. Katame aṭṭha:
 
Idhāvuso bhikkhu satthāraṃ vā upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāraṃ, yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti, pemañca gāravo ca. Ayaṃ paṭhamo hetu, paṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya [PTS Page 285] [\q 285/] paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
 
Taṃ kho pana satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemaṃ ca gāravo ca, te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati. Idaṃ bhante kathaṃ? Imassa ko attho'ti? Tassa te āyasmanto avivaṭaṃ ceva vivaranti, anuttānikatañca uttānīkaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Ayaṃ dutiyo hetu dutiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
 
[BJT Page 506] [\x 506/]
 
Taṃ kho pana dhammaṃ sutvā dvayena vūpakāsena sampādeti kāyavūpakāsena ca cittavūpakāsena ca. Ayaṃ tatiyo hetu tatiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
 
Puna ca paraṃ āvuso bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Ayaṃ catuttho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
 
Puna ca paraṃ āvuso bhikkhu bahussuto hoti sutadharo sutasananicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyā abhivadanti, tathārūpā'ssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ayaṃ pañcamo hetu pañcamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
 
Puna ca paraṃ āvuso bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahāṇāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavaṃ daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Ayaṃ [PTS Page 286] [\q 286/] chaṭṭho hetu chaṭṭho paccayo ādibrahmacariyikāya paññāya appaṭiladdhā paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
 
Puna ca paraṃ āvuso bhikkhu satimā hoti paramena sati nepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Ayaṃ sattamo hetu sattamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
 
[BJT Page 508] [\x 508/]
 
Puna ca paraṃ āvuso bhikkhu pañcasupādānakkhandhesu udayabbayānupassī virahati iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṃgamo, iti vedanā iti vedanāya samudayo, iti vedanāya atthaṃgamo. Iti saññā, itisaññāya samudayo, iti saññāya atthaṃgamo, iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṃgamo. Iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṃgamo'ti. Ayaṃ aṭṭhamo hetu aṭṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. Ime aṭṭha dhammā bahūkārā.
 
Katame aṭṭha dhammā bhāvetabbā? Ariyo aṭṭhaṅgiko maggo
 
Seyyathīdaṃ: sammādiṭṭhi, sammāsaṃkappo, sammāvācā, sammā kammanto, sammāājīvo, sammāvāyāmo, sammāsati sammāsamādhi. Ime aṭṭhadhammā bhāvetabbā.
 
Katame aṭṭha dhammā pariññeyyā? Aṭṭha lokadhammā: lābho ca, alābho ca, ayaso ca, yaso ca, nindā ca, pasaṃsā ca, sukhaṃ ca, dukkhaṃ ca. Ime aṭṭha dhammā pariññeyyā.
 
Katame aṭṭha dhammā pahātabbā? Aṭṭhamicchattā: [PTS Page 287] [\q 287/] micchādiṭṭhi, micchāsaṃkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi. Ime aṭṭha dhammā pabātabbā.
 
Katame aṭṭha dhammā hānabhāgiyā? Aṭṭha kusītavatthūni: idhāvuso bhikkhunā kammaṃ kātabbaṃ hoti. Tassa evaṃ hoti: kammaṃ kho me kātabbaṃ bhavissati, kammaṃ kho pana me karontassa kāyo kilamissati, handāhaṃ nipajjāmī'ti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ paṭhamaṃ kusītavatthu.
 
[BJT Page 510] [\x 510/]
 
Puna ca paraṃ āvuso bhikkhunā kammaṃ kataṃ hoti. Tassa evaṃ hoti: ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho pana me karontassa kāyo kilanto, handāhaṃ nipajjāmī'ti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ dutiyaṃ kusītavatthu.
 
Puna ca paraṃ āvuso bhikkhunā maggo gantabbo hoti, tassa evaṃ hoti: maggo kho me gantabbo bhavissati, maggaṃ kho pana me gacchantassa kāyo kilamissati, handāhaṃ nipajjāmī'ti. So nipajjati, na viriyaṃ ārabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ tatiyaṃ kusītavatthu.
 
Puna ca paraṃ āvuso bhikkhunā maggo gato hoti, tassa evaṃ hoti: ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho pana me gacchantassa kāyo kilamissati, handāhaṃ nipajjāmī'ti. So nipajjati, na viriyaṃ ārabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ catutthaṃ kusītavatthu.
 
Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: "ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo kilanto akammañño, handāhaṃ nipajjāmī"ti so nipajjati, na viriyaṃ ārabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ pañcamaṃ kusītavatthu.
 
Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: "ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo garuko akammañño māsācitaṃ maññe. Handāhaṃ nipajjāmī"ti so nipajjati, na viriyaṃ ārabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ chaṭṭhaṃ kusītavatthu.
 
Puna ca paraṃ āvuso bhikkhuno uppanno hoti appamattako ābādho, tassa evaṃ hoti: uppanno kho me ayaṃ appamattako ābādho, atthi kappo nipajjituṃ, handāhaṃ nipajjāmī'ti so nipajjati, na viriyaṃ āhabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ sattamaṃ kusītavatthu.
 
Puna ca paraṃ āvuso bhikkhu gilānā vuṭṭhito hoti, aciravuṭṭhito gelaññā, tassa evaṃ hoti: 'ahaṃ kho gilānā vuṭṭhito, aciravuṭṭhito gelaññā, tassa me kāyo dubbalo akammañño, atthi kappo nipajjituṃ, handāhaṃ nipajjāmī'ti so nipajjati, na viriyaṃ ārabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ aṭṭhamaṃ kusītavatthu. Ime aṭṭha dhammā hānabhāgiyā.
 
[BJT Page 512] [\x 512/]
 
Katame aṭṭha dhammā visesabhāgiyā? Aṭṭha ārambhavatthūni: idhāvuso bhikkhunā kammaṃ kātabbaṃ hoti tassa evaṃ hoti: 'kammaṃ kho me kātabbaṃ bhavissati, kammaṃ kho pana me karontena na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ paṭhamaṃ ārambhavatthu.
 
Puna ca paraṃ āvuso bhikkhunā kammaṃ kataṃ hoti, tassa evaṃ hoti: 'ahaṃ kho kammaṃ ākāsiṃ, kammaṃ kho panāhaṃ karonto nāsakkhiṃ buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ viriyaṃ ārabhāmi. Appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ dutiyaṃ ārambhavatthu.
 
Puna ca paraṃ āvuso bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti: 'maggo kho me gantabbo bhavissati, maggaṃ kho pana me gacchantena na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ tatiyaṃ ārambhavatthu.
 
Puna ca paraṃ āvuso bhikkhunā maggo gato hoti. Tassa evaṃ hoti: 'ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ viriyaṃ ārabhāmi', appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ catutthaṃ ārambhavatthu.
 
Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: 'ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo lahuko kammañño handāhaṃ viriyaṃ ārabhāmi' appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ pañcamaṃ ārambhavatthu.
 
[BJT Page 514] [\x 514/]
 
Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti 'ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo balavā kammañño, handāhaṃ viriyaṃ ārabhāmi' appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ chaṭṭhaṃ ārambhavatthu.
 
Puna ca paraṃ āvuso bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṃ hoti 'uppanno kho me ayaṃ appamattako ābādho, ṭhānaṃ kho panetaṃ vijjati. Yaṃ me ābādho pavaḍḍheyya, handāhaṃ viriyaṃ ārabhāmi' appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ sattamaṃ ārambhavatthu.
 
Puna ca paraṃ āvuso bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā, tassa evaṃ hoti 'ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, ṭhānaṃ kho panetaṃ vijjati, yaṃ me ābādho paccudāvatteyya, handāhaṃ viriyaṃ ārabhāmi, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyāti. Idaṃ aṭṭhamaṃ ārambhavatthu.
 
Ime aṭṭha dhammā visesabhāgiyā.
 
Katame aṭṭha dhammā duppaṭivijjhā? Aṭṭha akkhaṇā asamayā brahmacariyavāsāya. Idhāvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sabbodhagāmī sugatappavedito. Ayañca puggalo nirayaṃ upapanno hoti. Ayaṃ paṭhamo akkhaṇo asamayo brahmacariyavāsāya.
 
Puna ca paraṃ āvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo tiracchānayoniṃ upapanno hoti. Ayaṃ dutiyo akkhaṇo asamayo brahmacariyavāsāya.
 
[BJT Page 516] [\x 516/]
 
Puna ca paraṃ āvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo pettivisayaṃ upapanno hoti. Ayaṃ tatiyo akkhaṇo asamayo brahmacariyavāsāya.
 
Puna ca paraṃ āvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo dīghāyukaṃ devanikāyaṃ upapanno hoti. Ayaṃ catuttho akkhaṇo asamayo brahmacariyavāsāya.
 
Puna ca paraṃ āvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo paccantimesu janapadesu paccājāto hoti. Milakkhesu aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Ayaṃ pañcamo akkhaṇo asamayo brahmacariyavāsāya.
 
Puna ca paraṃ āvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo majjhimesu janapadesu paccājāto hoti, soca hoti micchādiṭṭhiko viparītadassano 'natthi dinnaṃ, natthi diṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti. Ayaṃ chaṭṭho akkhaṇo asamayo brahmacariyavāsāya.
 
Puna ca paraṃ āvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo majjhimesu janapadadesu paccājāto hoti, so ca hoti duppañño jaḷo eḷamugo na paṭibalo subhāsitadubbhāsitānaṃ atthamaññātuṃ. Ayaṃ sattamo akkhaṇo asamayo brahmacariyavāsāya.
 
Puna ca paraṃ āvuso dhammo ca na desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññāvā ajaḷo aneḷamūgo paṭibalo subhāsitadubbhāsitānaṃ atthamaññātuṃ. Ayaṃ aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya.
 
Ime aṭṭha dhammā duppaṭivijjhā.
 
Katame aṭṭha dhammā uppādetabbā? Aṭṭhamahāpurisavitakkā: appicchassāyaṃ dhammo nāyaṃ dhammo mahicchassa.
 
[BJT Page 518] [\x 518/]
 
Santuṭṭhassāyaṃ dhammo nāyaṃ dhammo asantuṭṭhassa.
 
Pavivittassāyaṃ dhammo nāyaṃ dhammo saṅgaṇikārāmassa.
 
Āraddhaviriyassāyaṃ dhammo nāyaṃ dhammo kusitassa.
 
Upaṭṭhitasatissāyaṃ dhammo nāyaṃ dhammo muṭṭhassatissa.
 
Samāhitassāyaṃ dhammo nāyaṃ dhammo asamāhitassa.
 
Paññavato ayaṃ dhammo nāyaṃ dhammo duppaññassa.
 
Nippapañcassāyaṃ dhammo nāyaṃ dhammo papañcārāmassa, nippapañcaratino ayaṃ dhammo nāyaṃ dhammo papañcaratino'ti.
 
Ime aṭṭha dhammā uppādetabbā.
 
Katame aṭṭha dhammā abhiññeyyā? Aṭṭha abhibhāyatanāni: ajjhattaṃ rūpasaññi eko bahiddhā rupāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti evaṃ saññi hoti. Idaṃ paṭhamaṃ abhibhāyatanaṃ.
 
Ajjhattaṃ arupasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.
 
Ajjhattaṃ arupasaññī eko bahiddhā rupāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ.
 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ catutthaṃ abhibhāyatanaṃ.
 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nilavaṇṇāni nīlanidassanāni nīlanibhāsāni, seyyathāpi nāma ummāpupphaṃ nīlaṃ nīlavaṇṇaṃ nilanidassanaṃ nīlanibhāsaṃ, seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ, evamevaṃ ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ pañcamaṃ abhibhāyatanaṃ.
 
[BJT Page 520] [\x 520/]
 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ, seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ, evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati. Pītāni pītavaṇṇāni pītanidassanānā pītanibhāsāni, tāni abhibhuyya jānāmi passāmī'ti evaṃ saññi hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ.
 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, seyyathāpi nāma bandhujīvakapupphaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohatikanibhāsaṃ seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ, evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ sattamaṃ abhibhāyatanaṃ.
 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. - Seyyathāpi nāma osadhītārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā, seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ, evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni, tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ.
 
Ime aṭṭha dhammā abhiññeyyā.
 
[PTS Page 288] [\q 288/] katame aṭṭha dhammā sacchikātabbā? Aṭṭha vimokkhā: rūpī rūpāni passati. Ayaṃ paṭhamo vimokkho.
 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati, ayaṃ dutiyo vimokkho.
 
Subhanteva ayimutto hoti ayaṃ tatiyo vimokkho.
 
[BJT Page 522] [\x 522/]
 
Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ catuttho vimokkho.
 
Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ pañcamo vimokkho.
 
Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ chaṭṭho vimokkho.
 
Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho.
 
Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ayaṃ aṭṭhamo vimokkho.
 
Ime aṭṭha dhammā sacchikātabbā.
 
Iti ime asīti dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.
 
Nava dhammā
 
10. Nava dhammā bahukārā, nava dhammā bhāvetabbā, nava dhammā pariññeyyā, nava dhammā pahātabbā, nava dhammā hānabhāgiyā, nava dhammā visesabhāgiyā, nava dhammā duppaṭivijjhā, nava dhammā uppādetabbā, nava dhammā abhiññeyyā, nava dhammā sacchikātabbā.
 
Katame nava dhammā bahukārā? Nava yonisomanasikāramūlakā dhammā: yoniso manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, samāhite citte yathābhūtaṃ jānāti. Yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccati. Ime nava dhammā bahukārā.
 
[BJT Page 524] [\x 524/]
 
Katame nava dhammā bhāvetabbā? Nava pārisuddhipadhāniyaṅgāni. Sīlavisuddhi pārisuddhipadhāniyaṅgaṃ, cittavisuddhi pārisuddhipadhāniyaṅgaṃ, diṭṭhivisuddhi pārisuddhipadhāniyaṅgaṃ, kaṅkhāvitaraṇavisuddhi pārisuddhipadhāniyaṅgaṃ, maggāmaggañāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ paṭipadāñāṇadassanavisuddhi pārisuddhipadāniyaṅgaṃ, ñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ, paññāvisuddhi pārisuddhipadāniyaṅgaṃ, vimuttivisuddhi pārisuddhipadhāniyaṅgaṃ. Ime nava dhammā bhāvetabbā.
 
Katame nava dhammā pariññeyyā: nava sattāvāsā. Santāvuso sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātā. Ayaṃ paṭhamo sattāvāso.
 
Santāvuso sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyo sattāvāso.
 
Santāvuso sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṃ tatiyo sattāvāso.
 
Santāvuso sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catuttho sattāvāso.
 
Santāvuso sattā asaññino appaṭisaṃvedino, seyyathāpi devā asaññasattā. Ayaṃ pañcamo sattāvāso.
 
Santāvuso sattā sabbaso rūpasaññānaṃ samatikkamā, paṭighasaññānaṃ atthāgamā, nānattasaññānaṃ amanasikārā, ananto ākāso'ti akāsānañcāyatanūpagā. Ayaṃ chaṭṭho sattāvāso.
 
Santāvuso sattā sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanūpagā. Ayaṃ sattamo sattāvāso.
 
Santāvuso sattā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī'ti ākiñcaññāyatanūpagā, ayaṃ aṭṭhamo sattāvāso.
 
[BJT Page 526] [\x 526/]
 
Santāvuso sattā sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanūpagā. Ayaṃ navamo sattāvāso.
 
Ime nava dhammā pariññeyyā.
 
Katame nava dhammā pahātabbā? Nava taṇhāmūlakā [PTS Page 289] [\q 289/] dhammā: taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho. Pariggahaṃ
Paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkho, ārakkhādhikaraṇaṃ paṭicca1 daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā, aneke pāpakā akusalā dhammā saṃvattanti. Ime nava dhammā pahātabbā.
 
Katame nava dhammā hānabhāgiyā? Nava āghātavatthūni: anatthaṃ me acarī'ti āghātaṃ bandhati, anatthaṃ me caratī'ti āghātaṃ bandhati, anatthaṃ me carissatī'ti āghātaṃ bandhati, piyassa me manāpassa anatthaṃ acarī'ti āghātaṃ bandhati, piyassa me manāpassa anatthaṃ caratī'ti āghātaṃ bandhati, piyassa me manāpassa anatthaṃ carissatī'ti āghātaṃ bandhatī, appiyassa me amanāpassa atthaṃ acarī'ti āghātaṃ bandhati, appiyassa me amanāpassa atthaṃ caratī'ti āghātaṃ bandhati, appiyassa me amanāpassa atthaṃ carissatī'ti āghātaṃ khandhati. Ime nava dhammā hānabhāgiyā.
 
Katame nava dhammā visesabhāgiyā? Nava āghātapaṭivinayā. Anatthaṃ me acarī'ti taṃ kutettha labbhā'ti āghātaṃ paṭivineti. Anatthaṃ me caratī'ti taṃ kutettha labbhā'ti āghātaṃ paṭivineti. Anatthaṃ me carissatī'ti, taṃ kutettha labbhā'ti āghātaṃ paṭivineti, piyassa me manāpassa anatthaṃ acarī'ti taṃ tutettha labbhā'ti āghātaṃ paṭivineti. Piyassa me manāpassa anatthaṃ caratī'ti taṃ tutettha labbhāti āghātaṃ paṭivineti. Piyassa me manāpassa anatthaṃ carissatī'ti taṃ kutettha labbhā'ti āghātaṃ paṭivineti, appiyassa me amanāpassa atthaṃ acarī'ti taṃ kutettha labbhā'ti āghātaṃ paṭivineti. Appiyassa me amanāpassa atthaṃ caratī'ti taṃ kutettha labbhā'ti āghātaṃ paṭivineti. Appiyassa me amanāpassa atthaṃ carassatī'ti taṃ kutettha labbhā'ti āghātaṃ paṭivineti. Ime nava dhammā visesabhāgiyā.
 
- - - - - - - - - - - - - - - -
1. Ārakkhādhikaraṇaṃ daṇḍādāna. . . . . (Machasaṃ)
 
[BJT Page 528] [\x 528/]
 
Katame nava dhammā duppaṭivijjhā? Nava nānāttā: dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, vedanānānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅgappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, paṭiḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ, lābhanānattaṃ paṭicca uppajjati maññanānānattaṃ, ime nava dhammā duppaṭivijjhā.
 
Katame nava dhammā uppādetabbā? Nava saññā: asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratisaññā, aniccasaññā, anacce dukkhasaññā, [PTS Page 290] [\q 290/] dukkhe anattasaññā, pahāṇasaññā, virāgasaññā. Ime nava dhammā uppādetabbā.
 
Katame nava dhammā abhiññeyyā? Nava anupubbavihārā: idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyane paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Sabbāso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati, sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati, sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, sabbaso nevasaññā nāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ime nava dhammā abhiññeyyā.
 
[BJT Page 530] [\x 530/]
 
Katame nava dhammā sacchikātabbā? Nava anupubbanirodhā: paṭhamaṃ jhānaṃ samāpannassa kāmasaññā niruddhā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti, tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti. Catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. Ime nava dhammā sacchikātabbā.
 
Iti ime navutī dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.
 
Dasa dhammā
 
11. Dasa dhammā bahukārā. Dasa dhammā bhāvetabbā, dasa dhammā pariññeyyā, dasa dhammā pabhātabbā. Dasa dhammā hānabhāgiyā. Dasa dhammā visesabhāgiyā. Dasa dhammā duppaṭivijjhā. Dasa dhammā uppādetabbā. Dasa dhammā abhiññeyyā. Dasa dhammā sacchikātabbā.
 
Katame dasa dhammā bahukārā? Dasa nāthakaraṇā dhammā: idhāvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasappanno anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Yaṃ āvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, ayampi dhammo nāthakaraṇo.
 
Puna ca paraṃ āvuso bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā, majjhe kalyāṇā, pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpā'ssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, yampāvuso bhikkhu bahussuto hoti sutadharo sutasannivayo ye te dhammā ādikalyāṇā, majjhe kalyāṇā, pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathā rūpā'ssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ayampi dhammo nāthakaraṇo.
[BJT Page 532] [\x 532/]
 
Puna ca paraṃ āvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Yampāvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Ayampi dhammo nāthakaraṇo.
Puna ca paraṃ āvuso bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ, yampāvuso bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ, ayampi dhammo nāthakaraṇo.
 
Puna ca paraṃ āvuso bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Yampāvuso bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Ayampi dhammo nāthakaraṇo.
 
Puna ca paraṃ āvuso bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo. Yampāvuso bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo. Ayampi dhammo nāthakaraṇo.
 
Puna ca paraṃ āvuso bhikkhu santuṭṭho hoti itarītarehi civarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkārehi. Yampāvuso bhikkhu santuṭṭho hoti itarītarehi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, ayampi dhammo nāthakaraṇo.
 
Puna ca paraṃ āvuso bhikkhu āraddhaviriyo viharati, akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo, anikkhittadhuro kusalesu dhammesu. Yampāvuso bhikkhu āraddhaviriyo virahati, akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampādaya, thāmavā daḷhaparakkamo, anikkhittadhuro kusalesu dhammesu ayampi dhammo nāthakaraṇo.
 
[BJT Page 534] [\x 534/]
 
Puna ca paraṃ āvuso bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi sarītā anussaritā. Yampāvuso bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi sarītā anussaritā, ayampi dhammo nāthakaraṇo.
 
Puna ca paraṃ āvuso bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Yampāvuso bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā, ayampi dhammo nāthakaraṇo.
 
Ime dasa dhammā bahukārā.
 
Katame dasa dhammā bhāvetabbā? Dasa kasiṇāyatanāni: paṭhavīkasiṇameko sañjānāti uddhaṃ adho tirayaṃ advayaṃ appamāṇaṃ, āpokasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ, tejokasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ, vāyokasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ, nīlakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ, pītakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ, lohitakasiṇameko sañjanāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ, odātakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ, ākāsakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ, viññāṇakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ, ime dasa dhammā bhāvetabbā.
 
Katame dasa dhammā pariññeyyā? Dasāyatanāni: cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ.
 
Ime dasa dhammā pariññeyyā.
 
Katame dasa dhammā pahātabbā? Dasa micchattā: micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi, micchāñāṇaṃ, micchāvimutti. Ime dasa dhammā pahātabbā.
 
Katame dasa dhammā hānabhāgiyā? Dasa akusalakammapathā: pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchidiṭṭhi. Ime dasa dhammā hānabhāgiyā.
 
[BJT Page 536] [\x 536/]
[PTS Page 291] [\q 291/]
Katame dasa dhammā visesabhāgiyā? Dasakusalakammapathā: pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samaphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi. Ime dasa dhammā visesabhāgiyā.
 
Katame dasa dammā duppaṭivijjhā? Dasa ariyavāsā: idhāvuso bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panunnapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño.
 
Kathañca āvuso bhikkhu pañcaṅgavippahīno hoti: idhāvuso bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti. Thīnamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti. Evaṃ kho āvuso bhikkhu pañcaṅgavippahīno hoti.
 
Kathañca āvuso bhikkhu chaḷaṅgasamannāgato hoti: idhāvuso bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, sotena saddaṃ sutvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, ghānena gandhaṃ ghāyitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, kāyena phoṭṭhabbaṃ phusitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, evaṃ kho āvuso bhikkhu chaḷaṅgasamannāgato hoti.
 
Kathañca āvuso bhikkhu ekārakkho hoti: idhāvuso bhikkhu satārakkhena cetasā samannāgato hoti. Evaṃ kho āvuso bhikkhu ekārakkho hoti.
 
Kathañca āvuso bhikkhu caturāpasseno hoti: idhāvuso bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodeti. Evaṃ kho āvuso bhikkhu caturāpasseno hoti.
 
[BJT Page 538] [\x 538/]
 
Kathañca āvuso bhikkhu panunnapaccekasacco hoti: idhāvuso bhikkhuno yāni hi puthusamaṇabrāhmaṇānaṃ puthuppaccekasaccāni sabbāni tāni nunnāni honti panunnāni cattāni vantāni muttāni pahīnāni paṭippassaddhāni, evaṃ kho āvuso bikkhu panunnapaccekasacco hoti.
 
Katañca āvuso bhikkhu samavayasaṭṭhesano hoti; idhāvuso bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā hoti. Evaṃ kho āvuso bhikkhu samavayasaṭṭhesano hoti.
 
Kathañcāvuso bhikkhu anāvilasaṅkappo hoti: idhāvuso bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṃsāsaṅkappo pahīno hoti, evaṃ kho āvuso bhikkhu anāvilasaṅkappo hoti.
 
Kathañca āvuso bhikkhu passaddhakāyasaṅkhāro hoti: idhāvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho āvuso bhikkhu passaddhakāyasaṅkhāro hoti.
 
Kathañcāvuso bhikkhu suvimuttacitto hoti: idhāvuso bhikkhuno rāgā cittaṃ vimuttaṃ hoti, dosā cittaṃ vimuttaṃ hoti, mohā cittaṃ vimuttaṃ hoti. Evaṃ kho āvuso bhikkhu suvimuttacitto hoti.
 
Kathañcāvuso bhikkhu suvimuttapañño hoti: idhāvuso bhikkhu rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃ anuppādadhammo'ti pajānāti, doso me pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃ anuppādadhammo'ti pajānāti, moho me pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃ anuppādadhammo'ti pajānāti, evaṃ kho āvuso bhikkhu suvimuttappañño hoti.
 
Ime dasa dhammā duppaṭivijjhā.
 
[BJT Page 540] [\x 540/]
 
Katame dasa dhammā uppādetabbā? Dasa saññā: asubhasaññā, maraṇa saññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā nirodhasaññā. Ime dasa dhammā uppādetabbā.
 
Katame dasa dhammā abhiññeyyā? Dasa nijjaravatthūni: sammādiṭṭhissa micchādiṭṭhi nijjiṇṇā hoti ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
Sammāsaṅkappassa micchāsaṅkappo nijjiṇṇo hoti, ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāsaṅkappapaccayā ca aneka kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
Sammāvācassa micchāvācā nijjiṇṇā hoti, ye ca micchāvācappaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāvācappaccayā ca anekekusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
Sammākammantassa micchākammanto nijjiṇṇo hoti, ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammākammantapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
Sammāājīvassa micchāājīvo nijjiṇṇo hoti, ye ca micchāājīvappaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāājīvappaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
[BJT Page 542] [\x 542/]
 
Sammāvāyāmassa micchāvāyāmo nijjiṇṇo hoti. Ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti. Sammā vāyāmapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
Sammāsatissa micchāsati nijjiṇṇā hoti, ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
Sammāsamādhissa micchāsamādhi nijjiṇṇo hoti. Ye ca micchā samādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
Sammāñāṇassa micchāñāṇaṃ nijjiṇṇaṃ hoti. Ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
Sammāvimuttissa micchāvimutti nijjiṇṇā hoti. Ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammā vimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
Ime dasa dhammā abhiññeyyā,
 
[PTS Page 292] [\q 292/] katame dasa dhammā sacchikātabbā? Dasa asekkhā dhammā: asekkhā sammādiṭṭhi, asekkho sammāsaṅkappo, asekkhā sammāvācā, asekkho sammākammanto, asekkho sammāājīvo, asekkho sammāvāyāmo, asekkhā sammāsati, asekkho sammāsamādhi, asekkhaṃ sammāñāṇaṃ, asekkhā sammāvimutti.
 
Ime dasa dhammā sacchikātabbā.
 
[BJT Page 544] [\x 544/]
 
Iti ime sata dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā'ti.
 
Idamavocāyasmā sāriputto. Attamanā te bhikkhu āyasmato sāriputtassa bhāsitaṃ abhinandunti.
 
Dasuttarasuttaṃ niṭṭhitaṃ ekādasamaṃ.
 
Pāthikavaggo1 niṭṭhito.
 
Tassuddānaṃ:
 
Pāṭiko ca1 udumbaraṃ2 cakkavatti aggaññakaṃ
[PTS Page 293] [\q 293/] sampasādaṃ ca pāsādaṃ3 mahāpurisalakkhaṇaṃ
Sigālāṭānāṭiyakaṃ4 saṅgīti ca dasuttaraṃ
Ekādasahi suttehi pāthikavaggo'ti vuccati.
 
Niṭṭhito dīghanikāyo.
 
- - - - - - - - - - - - - -
1. Pāṭhikavaggo [PTS,] syā) 2. Pāṭhikaṃca (syā)pāṭhikodumbarī ceva ( )
3. Sampasaṃdanapāsādaṃ (machasaṃ) 4. Siṅgālāṭānaṭiyakaṃ. (Machasaṃ)