Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā mallesu viharati, anupiyā nāma mallānaṃ nigamo.
 
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya anupiyaṃ2 piṇḍāya pāvisi. Atha kho bhagavato etadahosi: "atippago kho tāva anupiyāyaṃ3 piṇḍāya carituṃ, yannūnāhaṃ yena bhaggavagottassa paribbājakassa ārāmo, yena bhaggavaggotto paribbājako tenupasaṅkameyyanti. "
 
2. Atha kho bhagavā yena bhaggavagottassa paribbājakassa ārāmo yena bhaggavagotto paribbājako tenupasaṅkami. [PTS Page 002] [\q 2/] atha kho bhaggavagotto paribbājako bhagavantaṃ etadavoca: "etu kho bhante bhagavā. Svāgataṃ bhante bhagavato, cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu bhante bhagavā, idamāsanaṃ paññattanti. " Nisīdi bhagavā paññatte āsane. Bhaggavagotto"pi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
 
- - - - - - - - - - - - - - - - -
1. Pātheyya vaggo (sīmu) 2. Anuppiyam (syā), anupiyaṃ (kāmi) 3. Anupiyaṃ (kām)
 
[BJT Page 004] [\x 4/]
 
3. Ekamantaṃ nisinno kho bhaggavagotto paribbājako bhagavantaṃ etadavoca:
 
"Purimāni bhante, divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ etadavoca: 'paccakkhāto'dāni mayā bhaggava bhagavā, nadānāhaṃ bhaggava bhagavantaṃ uddissa viharāmī'ti. Kaccetaṃ bhante tatheva, yathā sunakkhatto licchaviputto avacā?"Ti.
 
4. "Tatheva kho etaṃ bhaggava, yathā sunakkhatto licchaviputto avaca. Purimānī bhaggava divasāni puramatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhaggava, sunakkhatto licchaviputto maṃ etadavoca: 'paccakkhāmi'dānāhaṃ bhante bhagavantaṃ, nāhaṃ bhante, bhagavantaṃ uddissa viharissāmī'ti. Evaṃ vutte ahaṃ bhaggava, sunakkhattaṃ licchaviputtaṃ etadavocaṃ:
 
"Api nu tyāhaṃ1 sunakkhatta, evaṃ avacaṃ: ehi tvaṃ sunakkhatta, mamaṃ uddissa viharāhī' ti?"
 
"No hetaṃ bhante. "
 
[PTS Page 003. [\q 3/] ] "Tvaṃ vā pana maṃ evaṃ avaca: ahaṃ bhante, bhagavantaṃ uddissa viharissāmī' ti?".
 
"No hetaṃ bhante. "
 
"Iti kira sunakkhatta, nevāhantaṃ vadāmi:
 
Ehi tvaṃ sukkhatta, mamaṃ uddissa viharāhī' ti. Napi kira maṃ tvaṃ vadesi: ahaṃ bhante, bhagavantaṃ uddissa viharissāmī' ti. Evaṃ sante moghapurisa, ko santo kaṃ paccācikkhasi? Passa moghapurisa, yāvañca2 te idaṃ aparaddhanti. "
 
5. "Na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṃ karotī"tī.
 
"Api nu tyāhaṃ sunakkhatta, evaṃ avacaṃ: ehi tvaṃ sunakkhatta, mamaṃ uddissa viharāhi, ahante uttarimanussadhammā iddhipāṭihāriyaṃ karissāmī' ti?"
 
- - - - - - - - - - - - - - - -
1. Tāhaṃ, (sīmu, [pts]. 2. Yāva ca (machasaṃ)
 
[BJT Page 006] [\x 6/]
 
No hetaṃ bhante. "
 
"Tvaṃ ca pana maṃ evaṃ acaca:
 
Ahaṃ bhante, bhagavantaṃ uddissa viharissāmi, bhagavā me uttari manussadhammā iddhipāṭihāriyaṃ karissatī' ti?"
 
"No hetaṃ bhante. "
 
"Iti kira sunakkhatta, nevāhantaṃ vadāmi: ehi tvaṃ sunakkhatta, mamaṃ uddissa viharāhi, ahante uttarimanussadhammā iddhipāṭihāriyaṃ karissāmī' ti. Na pi kira maṃ tvaṃ vadesi: ahaṃ bhante, bhagavantaṃ uddissa viharissāmi, bhagavā me uttarimanussadhammā iddhipāṭihāriyaṃ karissatī' ti. Evaṃ sante moghapurisa, ko santo kaṃ paccācikkhasi? Taṃ kimmaññasi sunakkhatta? Kate vā uttarimanussadhammā iddhipāṭihāriye akate vā uttarimanussadhammā iddhipāṭihāriye, yassatthāya mayā dhammo desito so niyyāti takkarassa sammādukkhakkhayāyā?"Ti.
 
[PTS Page 004. [\q 4/] ]
"Kate vā bhante, uttarimanussadhammā iddhipāṭihāriye akate vā uttarimanussadhammā iddhipāṭihāriye, yassatthāya bhagavatā dhammo desito so niyyāti takkarassa sammādukkhakkhayāyā"ti. "Iti kira sunakkhatta, kate vā uttarimanussadhammā iddhipāṭihāriye akate vā uttarimanussadhammā iddhipāṭihāriye, yassatthāya mayā dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti, tatra sunakkhatta, kiṃ uttarimanussadhammā iddhipāṭihāriyaṃ kataṃ karissati? Passa moghapurisa, yāvañca te idaṃ aparaddhanti. "
 
6. "Na hi pana me bhante, bhagavā aggaññaṃ paññapetī"ti.
 
"Api nu tyāhaṃ sunakkhatta, evaṃ avacaṃ. Ehi tvaṃ sunakkhatta, mamaṃ uddissa viharāhi, ahante aggaññaṃ paññapessāmī tī?"
 
"No hetaṃ bhante. "
 
"Tvaṃ vā pana maṃ evaṃ avaca: ahaṃ bhante, bhagavantaṃ uddissa viharissāmi, bhagavā me aggaññaṃ paññapessatī' ti?"
 
"No hetaṃ bhante. "
 
"Iti kira sunakkhatta, nevāhantaṃ vadāmi:
 
[BJT Page 008] [\x 8/]
 
"Ehi tvaṃ sunakkhatta, mamaṃ uddissa viharāhi, ahante aggaññaṃ paññapessāmī'ti. Na pi kira maṃ tvaṃ vadesi: ahaṃ bhante, bhagavantaṃ uddissa viharissāmi, bhagavā me aggaññaṃ paññapessatī' ti. Evaṃ sante moghapurisa, ko santo kaṃ paccācikkhasi? Taṃ kimmaññasi sunakkhatta? Paññatte vā aggaññe appaññatte vā aggaññe yassatthāya mayā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā?"Ti.
 
'Paññatte vā bhante, aggaññe appaññatte vā aggaññe, yassatthāya bhagavatā dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā'ti.
 
[PTS Page 005. [\q 5/] ']Iti kira sunakkhatta, paññatte vā aggaññe appaññatte vā aggaññe, yassatthāya māyā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāya. Tatra sunakkhatta, kiṃ aggaññaṃ paññattaṃ karissati. ? Passa moghapurisa, yāvañca te idaṃ aparaddhaṃ. Anekapariyāyena kho te sunakkhatta, mama vaṇṇo bhāsito vajjigāme: iti'pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā' ti. Iti kho te sunakkhatta, anekapariyāyena mama vaṇṇo bhāsito vajjigame.
 
Anekapariyāyena kho te sunakkhatta, dhammassa vaṇṇo bhāsito vajjigāme; svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko1 paccattaṃ veditabbo viññūhī"ti. Iti kho te sunakkhatta, anekapariyāyena dhammassa vaṇṇo bhāsito vajjigāme. Anekapariyāyena kho te sunakkhatta, saṅghassa vaṇṇo bhāsito vajjigāme: supaṭipanno2 bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato3 sāvakasaṅgho, ñāyapaṭipanno4 bhagavato sāvakasaṅgho, sāmicipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti. Iti kho te sunakkhatta, anekapariyāyena saṅghassa vaṇeṇā bhāsito vajjigāme. Ārocayāmi kho te sunakkhatta, paṭivedayāmi kho te sunakkhatta, bhavissanati kho te sunakkhatta vattāro: no visahi sunakkhatto licchaviputto samaṇe gotame brahmacariyaṃ carituṃ. So avisahanto sikkhaṃ paccakkhāya hināyāvatto' ti. Iti kho te sunakkhatta, bhavissanti vattāro'ti. [PTS Page 006. [\q 6/] ] Evaṃ kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā yathā taṃ āpāyiko nerayiko.
 
- - - - - - - - - - - - - -
1. Opaneyyako (machasaṃ)
2. Suppaṭipanno. (Machasaṃ)
3. Ujupapaṭipanno, (machasaṃ) 4. Ñāyapapaṭipanno. (Machasaṃ)
 
[BJT Page 010] [\x 10/]
 
Korakkhattiyavatthu
 
7. Ekamidāhaṃ bhaggava, samayaṃ khulūsu viharāmi, uttarakā nāma khulūnaṃ nigamo. Atha khavāhaṃ bhaggava, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sunakkhattena licchaviputtena pacchāsamaṇena uttarakaṃ piṇḍāya pāvisiṃ. Tena kho pana samayena acelo korakkhattiyo kukkuravatiko cātukuṇḍiko chamā nikiṇṇaṃ bhakkhasaṃ mukheneva khādati mukheneva bhuñjati addasā kho bhaggava, sunakkhatto licchavi putto acelaṃ korakkhattiyaṃ kukkuravatikaṃ cātukuṇḍikaṃ chamā nikiṇṇaṃ bhakkhasaṃ mukheneva khādannaṃ mukheneva bhuñjantaṃ. Disvānassa etadahosi: sādhurūpo vata bho arahaṃ samaṇo cātukuṇḍiko1 chamā nikiṇṇaṃ bhakkhasaṃ mukheneva khādati mukheneva bhuñjatī' ti.
 
8. Atha khvāhaṃ bhaggava, sunakkhattassa licchaviputtassa cetasā ceto parivitakkamaññāya sunakkhattaṃ licchaviputtaṃ etadavocaṃ: 'tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissasī?'Ti.
 
'Kiṃ pana maṃ bhante, bhagavā evamāha:' [PTS Page 007. [\q 7/] ] Tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissī' ti?'
 
"Nanu te sunakkhatta, imaṃ acelaṃ korakkhattiyaṃ kukkuravatikaṃ cātukuṇḍikaṃ chamā nikkiṇṇaṃ bhakkhasaṃ mukheneva khādantaṃ mukheneva bhuñjantaṃ. Disvāna etadahosi: sādhurūpo vata bho arahā2 samaṇo cātukuṇḍiko chamā nikiṇṇaṃ bhakkhasaṃ mukheneva khādati mukheneva bhuñjatī' ti?"
 
"Evaṃ bhante. Kiṃ pana bhante, bhagavā arahattassa maccharāyatī?"Ti.
 
- - - - - - - - - - - - -
1. Catukuṇḍhīko (sī), catukoṇaḍiko (sīmu) 2. Arahaṃ (sīmu).
 
[BJT Page 012] [\x 12/]
 
"Na kho'haṃ moghapurisa, arahattassa maccharāyāmi. Api ca tuyhevetaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ, taṃ pajaha, mā te ahosi dīgharattaṃ ahitāya dukkhāya. Yaṃ kho panetaṃ sunakkhatta, maññasi acelaṃ korakkhattiyaṃ: sādhurūpo arahaṃ samaṇo' ti, so sattamaṃ divasaṃ alasakena kālaṃ karissati, kālakato ca - kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatra upapajjissati. Kālakatañca naṃ bīraṇatthambhake susāne chaḍḍessanti. Ākaṅkhamāno ca tvaṃ sunakkhatta, acelaṃ korakkhattiyaṃ upasaṅkamitvā puccheyyāsi: jānāsi āvuso acela korakkhattiya, attano gatinti? Ṭhānaṃ kho panetaṃ sunakkhatta, vijjati, yante acelo korakkhattiyo byākarissati: jānāmi āvuso sunakkhatta attano gatiṃ - kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatramhi upapanno"ti.
 
9. Atha kho bhaggava, sunakkhatto licchaviputto yena acelo korakkhattiyo tenupasaṅkami. Upasaṅkamitvā acelaṃ korakkhattiyaṃ etadavoca: byākato kho'si āvuso korakkhattiya, samaṇena gotamena; acelo korakkhattiyo sattamaṃ divasaṃ alasakena kālaṃ karissati, kālakato [PTS Page 008. [\q 8/] ] Ca kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatra upapajjissati. Kālakatañca naṃ bīraṇatthambhake susāne chaḍḍessantī"ti. Yena tvaṃ āvuso korakkhattiya, mattamattañca bhattaṃ1 bhuñjeyyāsi, mattamattañca pānīyaṃ piveyyāsi, yathā samaṇassa gotamassa micchā assa vacananti". Atha kho bhaggava, sunakkhatto licchaviputto ekadvīhikāya sattarattindivāni gaṇesi, yathā taṃ tathāgatassa asaddahamāno.
 
Atha kho bhaggava, acelo korakkhattiyo sattamaṃ divasaṃ alasakena kālamakāsi. Kālakato ca - kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatra upapajji. Kālakatañca naṃ bīraṇatthambhake susāne chaḍḍhesuṃ. Assosi kho bhaggava, sunakkhatto licchaviputto acelo kira korakkhattiyo alasakena kālakato bīraṇatthambhake susāne chaḍḍhito'ti.
 
- - - - - - - - - - - - -
1. Mattamattaṃca sīmu.
 
[BJT Page 014] [\x 14/]
 
Atha kho bhaggava, sunakkhatto licchaviputto yena bīraṇatthambhakaṃ susānaṃ yena acelo korakkhattiyo tenupasaṅkami. Upasaṅkamitvā acelaṃ korakkhattiyaṃ tikkhattuṃ pāṇinā ākoṭesi: "jānāsi āvuso, korakkhattiya attano gatinti?". Atha kho bhaggava, acelo korakhattiyo pāṇīnā piṭṭhiṃ paripuñjanto vuṭṭhāsi 'jānāmi āvuso sunakkhatta, attano gatiṃ - kālakañjikā nāma asurā - sabba nihīno asurakāyo, tatramhi upapanno'ti vatvā tattheva uttāno paripati.
 
10. Atha kho bhaggava, sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ahaṃ bhaggava, sunakkhattaṃ licchaviputtaṃ etadavocaṃ: taṃ kimmaññasi sunakkhatta? Yatheva te ahaṃ acelaṃ korakkhattiyaṃ ārabbha byākāsiṃ, tatheva taṃ vipakkaṃ1 aññathā vā?Ti.
 
"Yatheva me bhante, bhagavā acelaṃ korakkhattiyaṃ ārabbha byākāsi, tatheva taṃ vipakkaṃ no aññathā?Ti.
 
[PTS Page 009. [\q 9/] ] "Taṃ kimmaññasi sunakkhatta, yadi evaṃ sante kataṃ vā hoti uttarimanussadhammā iddhipāṭihāriyaṃ akataṃ vā?"Ti. "Addhā kho bhante, evaṃ sante kataṃ hoti uttarimanussadhammā iddhipāṭihāriyaṃ no akatanti. " Evampi kho maṃ tvaṃ moghapurisa, uttarimanussadhammā iddhipāṭihāriyaṃ karontaṃ evaṃ vadesi: na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṃ karotī'ti. Passa moghapurisa, yāvañca te idaṃ aparaddhanti. Evampi kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṃ āpāyiko nerayiko.
 
Kaḷāramaṭṭhukavatthu
 
11. Ekamidāhaṃ bhaggava, samayaṃ vesāliyaṃ viharāmi mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena acelo kaḷāramaṭṭhuko2 vesāliyaṃ paṭivasati lābhaggappatto ceva yasaggappattova vajjigāme tassa satta vatapadāni samattāni samādinnāni honti:
 
Yāvajīvaṃ acelako assaṃ na vatthaṃ paridaheyyaṃ.
 
Yāvajīvaṃ brahmacārī assaṃ na methunaṃ dhammaṃ paṭiseveyyaṃ.
 
Yāvajīvaṃ surāmaṃseneva yāpeyyaṃ na odanakummāsaṃ bhuñjeyyaṃ.
 
- - - - - - - - - - - - - - -
1. Vipākaṃ (sīmu)
2. Koramaṭṭhako simu. Kaṇḍaramasuko [pts] kalāramaṭṭhako, machasaṃ
 
[BJT Page 016] [\x 16/]
 
Puratthimena vesāliṃ udenaṃ nāma cetiyaṃ taṃ nātikkameyyaṃ
 
Dakkhiṇena vesāliṃ gotamakaṃ nāma cetiyaṃ taṃ nātikkameyyaṃ
 
Pacchimena vesāliṃ sattambaṃ nāma cetiyaṃ [PTS Page 010. [\q 10/] ] Taṃ nātikkameyyaṃ
 
Uttarena vesāliṃ bahuputtaṃ nāma cetiyaṃ taṃ nātikkameyyanati" .
 
So imesaṃ sattannaṃ vatapadānaṃ1 samādānahetu lābhaggappatto ceva yasaggappatto ca vajjigāme. Atha kho bhaggava, sunakkhatto licchaviputto yena acelo kaḷāramaṭṭhuko tenupasaṅkami, upasaṅkamitvā acelaṃ kaḷāramaṭṭhukaṃ pañhaṃ pucchi. Tassa acelo kaḷāramaṭṭhuko pañhaṃ puṭṭho na sampāyāsi. Asampāyanto kopañca dosañca appaccayañca pātvākāsi. Atha kho bhaggava, sunakkhattasasa licchaviputtassa etadahosi "sādhurūpaṃ vata bho arahantaṃ samaṇaṃ āsādimhase, mā vata no ahosi dīgharattaṃ ahitāya dukkhāyā"ti.
 
12. Atha kho bhaggava, sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ahaṃ bhaggava, sunakkhattaṃ licchaviputtaṃ etadavocaṃ: tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissasī?Ti.
 
"Kiṃ pana maṃ bhante, bhagavā evamāha: tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissasī?"Ti.
 
"Nanu tvaṃ sunakkhatta, acelaṃ kaḷāramaṭṭhukaṃ upasaṅkamitvā pañhaṃ pucchi? Tassa te acelo kaḷāramaṭṭhuko pañhaṃ puṭṭho na sampāyāsi. Asampāyanto kopañca dosañca appaccayañca pātvākāsi. Tassa te etadahosi: sādhurūpaṃ vata bho arahantaṃ samaṇaṃ āsādimhase. Mā vata no ahosi dīgharattaṃ ahitāya dukkhāyā"ti
 
"Evaṃ bhante. Kiṃ pana bhante, bhagavā arahantassa maccharāyatī?"Ti.
 
- - - - - - - - - - - - - - -
1. Vattapadāni [pts]
 
[BJT Page 018] [\x 18/]
 
[PTS Page 011. [\q 11/] ] "Na kho ahaṃ moghapurisa, arahattassa maccharāyāmi. Api ca tuyhevetaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ, taṃ pajaha, mā te ahosi dīgharattaṃ ahitāya dukkhāya. Yaṃ kho panetaṃ sunakkhatta maññasi acelaṃ kaḷāramaṭṭhukaṃ 'sādhurūpo arahaṃ samaṇo?Ti, so na cirasseva parihito1 sānucariyo2 vicaranto odanakummāsaṃ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo3 kālaṃ karissatī"ti.
 
13. Atha kho bhaggava, acelo kaḷāramaṭiṭhuko na cirasseva parihito sānucariyo vicaranto odanakummāsaṃ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālamakāsi. Assosi kho bhaggava, sunakkhatto licchaviputto: acelo kira kaḷāramaṭṭhuko parihito sānucariyo vicaranto odanakummāsaṃ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālaṃ kato'ti. Atha kho bhaggava, sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ahaṃ bhaggava sunakkhattaṃ licchaviputtaṃ etadavocaṃ:
 
Taṃ kimmaññasi sunakkhatta, yatheva te ahaṃ acelaṃ kaḷāramaṭṭhukaṃ ārabbha byākāsiṃ, tatheva taṃ vipakkaṃ aññathā vā?Ti.
 
"Yatheva me bhante, bhagavā acelaṃ kaḷāramaṭṭhukaṃ ārabbha byākāsi, tatheva taṃ vipakkaṃ no aññathā"ti.
 
"Taṃ kimmaññasi sunakkhatta, yadi evaṃ sante [PTS Page 012. [\q 12/] ] Kataṃ vā hoti uttarimanussadhammā iddhipaṭihāriyaṃ, akataṃ vā?"Ti,
 
"Addhā kho bhante, evaṃ sante kataṃ hoti uttarimanussadhammā iddhipāṭihāriyaṃ, no akatanti. "
 
"Evampi kho maṃ tvaṃ moghapurisa, uttarimanussadhammā iddhipāṭihāriyaṃ karontaṃ evaṃ vadesi na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṃ karotī"ti. Passa moghapurisa, yāvañca te idaṃ aparaddhanti. "
 
Evampi kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṃ āpāyiko nerayiko.
 
- - - - - - - - - - - - - - - -
1. Paridahito sīmu 2. Sānuvariko, machasaṃ 3. Nikiṇṇe (sīmu. Kam)
 
[BJT Page 020] [\x 20/]
 
Pāthikaputtavatthu
 
14. Ekamidāhaṃ bhaggava, samayaṃ tattheva vesāliyaṃ viharāmi mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena acelo pāthikaputto1 vesāliyaṃ paṭivasati lābhaggappatto ceva yasaggappatto ca vajjigāme. So ca vesāliyaṃ parisatiṃ evaṃ vācaṃ bhāsati: samaṇo gotamo ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṃ dassetuṃ. Samaṇo ce gotamo upaḍḍhapathaṃ āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubhopi uttarimanussadhammā iddhipāṭihāriyaṃ kareyyāma. Ekaṃ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi. Dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṃ [PTS Page 013. [\q 13/] ] Karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti yāvatakaṃ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, tandiguṇaṃ tandiguṇāhaṃ2 karissāmī"ti .
 
15. "Atha kho bhaggava, sunakkhatto licchaviputto yenāhaṃ tenupasaṅkhami, upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhaggava, sunakkhatto licchaviputto maṃ etadavoca: acelo bhante, pāthikaputto vesāliyaṃ paṭivasati lābhaggappatto ceva yasaggappatto ca vajjigāme. So vesāliyaṃ parisatiṃ evaṃ vācaṃ bhāsati: 'samaṇo gotamo ñāṇavādo, ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṃ dassetuṃ. Samaṇo gotamo ce upaḍḍhapathaṃ āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubho pi uttarimanussadhammā iddhipāṭihāriyaṃ kareyyāma. Ekaṃ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṃ karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti yāvatakaṃ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, tandiguṇaṃ tandiguṇāhaṃ2 karissāmī"ti
 
- - - - - - - - - - - - - - - -
1. Pāthika sīmu. Pāvika (syā [pts] 2. Taddiguṇaṃ [pts]
 
[BJT Page 022] [\x 22/]
 
16. Evaṃ vutto ahaṃ bhaggava, sunakkhattaṃ licchaviputtaṃ etadavocaṃ: abhabbo kho sunakkhatta, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhīhāvaṃ āgantuṃ. Sacepi'ssa evamassa 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa samamukhībhāvaṃ gaccheyyanti, muddhā pi tassa vipateyyā'ti.
 
"Rakkhatetaṃ bhante, bhagavā vācaṃ, rakkhatetaṃ sugato vācanti. "
 
[PTS Page 014. [\q 14/] ] "Kimpana maṃ tvaṃ sunakkhattaṃ evaṃ vadesi: rakkhatetaṃ bhante, bhagavā vācaṃ, rakkhatetaṃ sugato vācanti?".
 
"Bhagavatā cassa bhante, esā vācā ekaṃsena odhāritā1 'abhabbo acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā pi tassa vipateyyā'ti. Acelo ca bhante, pāthikaputto virūparūpena bhagavato sammukhībhāvaṃ āgaccheyya, tadassa bhagavato musā"ti.
 
"Api nu sunakkhatta, tathāgato taṃ vācaṃ bhāseyya yā sā vācā dvayagāmīnī?"Ti.
 
"Kiṃ pana bhante, bhagavatā acelo pāthikaputto cetasā ceto paricca vidito abhabbo acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya ti diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ, sace pi'ssa evamassa taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhāpi tassa vipateyyā'ti. Udāhu devatā bhagavato etamatthaṃ ārocesuṃ, abhabbo bhante, ca acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā bhagavato sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa; ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā pi tassa vipateyyāti?"
 
- - - - - - - - - - - - - - - - - - - -
1. Ovāditā, sīmu.
 
[BJT Page 024] [\x 24/]
 
17. ' Cetasā ceto paricca vidito ceva me sunakkhatta, acelo pāthikaputto abhabbo acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama samamukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā pi tassa vipateyyā'ti. Devatā pi me etamatthaṃ ārocesuṃ: [PTS Page 015. [\q 15/] ] Abhabbo bhante, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā bhagavato sammukhībhāvaṃ āgantuṃ, sace pi'ssa evamassa: ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti muddhā pi tassa vipateyyā 'ti.
 
Ajito' pi nāma licchavīnaṃ senāpati adhunā kālakato tāvatiṃsakāyaṃ upapanno. So pi maṃ upasaṅkamitvā evamārocesi: ' alajjī bhante, acelo pāthikaputto musāvādī bhante, acelo pāthikaputto mampi bhante, acelo pāthikaputto byākāsi vajjigāme ' ajito licchavī senāpati mahānirayaṃ upapanno 'ti. Na kho panāhaṃ bhante, mahānirayaṃ upapanno tāvatisaṃkāyamhi upapanno. Alajjī bhante, acelo pāthikaputto, musāvādi bhante, acelo pāthikaputto, abhabbo ca bhante, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā bhagavato sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā pi tassa vipateyyā 'ti.
 
Iti kho sunakkhatta, cetasā ceto paricca vidito ceva me acelo pāthikaputto abhabbo acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammūkhībhāvaṃ gaccheyyanti muddhāpi tassa vipateyyā'ti. Devatā'pi me etamatthaṃ ārocesuṃ abhabbo bhante, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā bhagavato sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā pi tassa vipateyyā'ti. So kho panāhaṃ sunakkhatta, vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamissāmi divāvihārāya. Yassa dāni tvaṃ sunakkhatta, icchasi, tassa ārocehī"ti. [PTS Page 016. [\q 16/] ]
 
[BJT Page 026] [\x 26/]
Iddhipāṭihāriyakathā
 
[PTS Page 016. [\q 16/] 18.] Atha khvāhaṃ1 bhaggava, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisiṃ. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamiṃ divāvihārāya. Atha kho bhaggava, sunakkhatto licchaviputto taramānarūpo vesāliṃ pavisitvā yena abhiññātā abhiññātā licchavī tenupasaṅkami. Upasaṅkamitvā abhiññāte abhiññāte licchavī etadavoca: esāvuso, bhagavā vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkami divāvihārāya. Abhikkamathāyasmanto abhikkamathāyasmanto. Sādhurūpānaṃ samaṇānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ bhavissatī 'ti.
 
Atha kho bhaggava, abhiññātānaṃ abhiññātānaṃ licchavīnaṃ etadahosi: sādhurūpānaṃ kira bho samaṇānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ bhavissati. Handa vata bho gacchāmā 'ti.
 
Atha kho bhaggava, sunakkhatto licchaviputto yena abhiññātā abhiññātā brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā2 tenupasaṅkami, upasaṅkamitvā abhiññāte abhiññāte nānātitthiye samaṇabrāhmaṇe etadavoca: esāvuso bhagavā vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkami divāvihārāya. Abhikkamathāyasmanto abikkamathāyasmanto. Sādhurūpānaṃ samaṇānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ bhavissatī' ti. Atha kho bhaggava, abhiññātānaṃ abhiññātānaṃ nānātitthiyānaṃ samaṇabrāhmaṇānaṃ etadahosi: sādhurūpānaṃ kira bho samaṇānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ bhavissati. Handa vata bho gacchāmā 'ti.
 
[PTS Page 017] [\q 17/]
19. Atha kho bhaggava, abhiññātā abhiññātā licchavī abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā yena acelassa pāthikaputtassa ārāmo tenupasaṅkamiṃsu. Sā esā bhaggava, parisā hoti3 anekasatā anekasahassā. Assosi kho bhaggava, acelo pāthikaputto 'abhikkantā kira abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā, abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇo' pi gotamo mayhaṃ ārāme divāvihāraṃ nisinno 'ti. Sutvānassa bhayaṃ chambhitattaṃ lomahaṃso udapādi.
 
- - - - - - - - - - - - - - - -
1. Atha kho savāhaṃ (syā) 2. Nānātitthiya samaṇabrāhmaṇā (syā)
3. Mahā hoti (machasaṃ)
 
[BJT Page 028] [\x 28/]
 
20. Atha kho bhaggava, acelo pāthikaputto bhīto saṃviggo lomahaṭṭhajāto yena tindukakhāṇuparibbājakārāmo1 tenupasaṅkami. Assosi kho bhaggava, sā parisā 'acelo kira pāthikaputto bhīto saṃviggo lomahaṭṭhajāto yena tindukakhāṇuparibbājakārāmo tenupasaṅkanto'ti. Atha kho bhaggava, sā parisā aññataraṃ purisaṃ āmantesi: ehi tvaṃ bho purisa, yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami, upasaṅkamitvā acelaṃ pāthikaputtaṃ evaṃ vadehi: abhikkamāvuso pāthikaputta, abhikkantā abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇo pi gotamo āyasmato ārāme divāvihāraṃ nisinno. Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṃ parisatiṃ vācā: samaṇo pi gotamo ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṃ dassetuṃ. [PTS Page 018 [\q 18/] .] Samaṇo ce gotamo upaḍḍhapathaṃ āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubho pi uttarimanussadhammā iddhipāṭihāriyaṃ kareyyāma. Ekaṃ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṃ karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti yāvatakaṃ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, tandiguṇaṃ tandiguṇāhaṃ karissāmī 'ti. Abhikkamasseva2 kho āvuso pāthikaputta, upaḍḍhapathaṃ. Sabbapaṭhamaṃ yeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṃ nisinno'ti.
 
- - - - - - - - - - - - - - - -
1. Tiṇaḍukakhāṇu (machasaṃ)
2. Abhikkamayeva [pts]
 
[BJT Page 030] [\x 30/]
 
"Evaṃ bho "ti kho bhaggava, so puriso tassā parisāya paṭissutvā yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami. Upasaṅkamitvā acelaṃ pāthikaputtaṃ etadavoca: abhikkamāmuso pāthikaputta, abhikkantā abhiññātā abhiññātā licchavī abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā samaṇo' pi gotamo āyasmato ārāme divāvihāraṃ nisinno. Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṃ parisatiṃ vācā: samaṇo pi gotamo ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṃ dassetuṃ. Samaṇo ce gotamo upaḍḍhapathaṃ āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubho' pi uttarimanussadhammā iddhipāṭihāriyaṃ kareyyāma. Ekaṃ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṃ karissāmi. Cattāri ve samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti yāvatakaṃ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati tandiguṇaṃ tanduguṇāhaṃ karissāmī "ti. Abhikkamasseva kho āvuso pāthikaputta, upaḍḍhapathaṃ. Sabbapaṭhamaṃ yeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṃ nisinno "ti.
 
21. Evaṃ vutte bhaggava, acelo pāthikaputto 'āyāmi āvuso, [PTS Page 019. [\q 19/] ] Āyāmi āvuso, 'ti vatvā tattheva saṃsappati. Na sakkoti āsanāpi vuṭṭhātuṃ. Atha kho bhaggava, so puriso acelaṃ pāthikaputtaṃ etadavoca: kiṃsu nāma te āvuso pāthikaputta, pāvaḷā1 su nāma te pīṭhakasmiṃ allīnā pīṭhakaṃ su nāma te pāvaḷāsu allīnaṃ? 'Āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappati, na sakko'ti āsanā pi vuṭṭhātunti. Evampi kho bhaggava, vuccamāno acelo pāṭhikaputto 'āyāmi āvuso, āyāmi āvuso'ti vatvā tattheva saṃsappati, na sakko'ti āsanā' pi vuṭṭhātuṃ. Yadā kho so bhaggava, puriso aññāsi 'parābhūtarūpo ayaṃ acelo pāthikaputto, 'āyāmi āvuso āyāmi āvuso 'ti vatvā tattheva saṃsappati. Na sakko'ti āsanā'pi vuṭṭhātunti, atha taṃ parisaṃ āgantvā evamārocesi: parabhūtarūpo bho ayaṃ acelo pāthikaputto, 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappati, na sakko'ti āsanā' pi vuṭṭhātunti.
 
Evaṃ vutte ahaṃ bhaggava, taṃ parisaṃ etadavocaṃ: abhabbo kho āvuso acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti. Muddhā pi tassa vipateyyā 'ti.
 
Paṭhamabhāṇavāro niṭṭhito.
 
- - - - - - - - - - - - - - - - - -
1. Pāvuḷā sīmu
 
[BJT Page 032] [\x 32/]
 
22. Atha kho bhaggava, aññataro licchavi mahāmatto uṭṭhāyāsanā taṃ parisaṃ etadavoca: tena hi bho muhuttaṃ tāva āgametha yāvāhaṃ gacchāmi. [PTS Page 020. [\q 20/] ] Appevanāma ahampi sakkuṇeyyaṃ acelaṃ pāthikaputtaṃ imaṃ parisaṃ ānetunti. Atha kho so bhaggava, licchavi mahāmatto yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami, upasaṅkamitvā acelaṃ pāthikaputtaṃ etadavoca. Abhikkamāvuso pāthikaputta, abhikkantaṃ te seyyo, abhikkantā abhiññātā abhiññātā licchavī abhikkantā abhiññātā abhiññātā ca brāhmaṇā mahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā samaṇo' pi gotamo āyasmato ārāme divāvihāraṃ nisinno. Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṃ parisatiṃ vācā 'samaṇo pi gotamo ñāṇavādo ahamipi ñāṇavādo, ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṃ dassetuṃ. Samaṇo ce gotamo upaḍḍhapathaṃ āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubho pi uttarimanussadhammā iddhipāṭihāriyaṃ kareyyāma. Ekaṃ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṃ karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti yāvatakaṃ samaṇo gotamo uttarimanussadhammā iddhipaṭihāriyaṃ karissati, tandiguṇaṃ tandiguṇāhaṃ karissāmī 'ti. Abhikkamasseva kho āvuso pāthikaputta, upaḍḍhapathaṃ. Sabbapaṭhamaññeva āgantvā samaṇo gotamo āyasmato ārāme divā vihāraṃ nisinno. Bhāsitā kho panesā āvuso pāthikaputta, samaṇena gotamena parisatiṃ vācā: 'abhabbo kho acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhaṃ pi tassa vipateyyā 'ti. Abhikkamāvuso pāthikaputta, abhikkamaneneva te jayaṃ karissāma, samaṇassa gotamassa parājayanti. '
 
Evaṃ vutte bhaggava, acelo pāthikaputto 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappati na [PTS Page 021. [\q 21/] ] Sakko'ti āsanā' pi vuṭṭhātuṃ. Atha kho bhaggava, licchavi mahāmatto acelaṃ pāthikaputtaṃ etadavoca: kiṃ su nāma te āvuso pāthikaputta, pāvaḷāsu nāma te pīṭhakasmiṃ allīnā, pīṭhakaṃ su nāma te pāvaḷāsu allīnaṃ 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappasi, na sakkosi āsanā'pi vuṭṭhātunti.
 
Evampi kho bhaggava, vuccamāno acelo pāthikaputto 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappati, na sakko' ti āsanā'pi vuṭṭhātuṃ. Yadā kho so bhaggava, licchavi mahāmatto aññāsi parābhūtarūpo ayaṃ acelo pāthikaputto, āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappati, na sakko'ti āsanā'pi vuṭṭhātunti, atha taṃ parisaṃ āgantvā evamārocesi: parābhūtarūpo bho acelo pāthikaputto, 'āyāmi āvuso āyāmi āvuso'ti vatvā tattheva saṃsappati, na sakko'ti āsanā' pi vuṭṭhātunti.
 
[BJT Page 034] [\x 34/]
 
23. Evaṃ vutte ahaṃ bhaggava, taṃ parisaṃ etadavocaṃ: abhabbo kho āvuso, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā' pi tassa vipateyya. Sace pāyasmantānaṃ licchavīnaṃ evamassa: 'mayaṃ acelaṃ pāthikaputtaṃ varattāhi bandhitvā goyugehi āviñjeyyāmā'ti1. Tā varattā chijjeraṃ pāthikaputto vā. Abhabbo acelo pāthikaputto taṃ vācaṃ appahāya [PTS Page 022. [\q 22/] ] Taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā' pi tassa vipateyyā'ti.
Atha kho bhaggava, jāliyo dārupattikantevāsī uṭṭhāyāsanā taṃ parisaṃ etadavoca: tena hi bho muhuttaṃ tāva āgametha yāvāhaṃ gacchāmi, appevanāma ahampi sakkuṇeyyaṃ acelaṃ pāthikaputtaṃ imaṃ parisaṃ ānetunti. Atha kho bhaggava, jāliyo dārupattikantevāsī yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami. Upasaṅkamitvā acelaṃ pāthikaputtaṃ etadavoca: abhikkamāvuso pāthikaputta, abhikkantaṃ te seyyo. Abhikkantā abhiññātā abhiññātā licchavi abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇo' pi gotamo āyasmato ārāme divāvihāraṃ nisinno. Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṃ parisatiṃ vācā: samaṇo' pi gotamo ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṃ dassetuṃ. Samaṇo ce gotamo upaḍḍhapathaṃ āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubho' pi uttarimanussadhammā iddhipāṭihāriyaṃ kareyyāma. Ekaṃ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṃ karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti yāvatakaṃ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, tandiguṇaṃ tandiguṇāhaṃ karissāmī' ti. Abhikkamasseva āvuso pāthikaputta, upaḍḍhapathaṃ. Sabbapaṭhamaññeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṃ nisinno. Bhāsitā kho pana te esāvuso pāthikaputta, samaṇena gotamena parisatiṃ vācā: "abhabbo acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyya'nti. Muddhā'pi tassa vipateyya. Sace'pāyasmantānaṃ licchavīnaṃ evamassa: mayaṃ acelaṃ pāthikaputtaṃ varattāhi bandhitvā goyugehi āviñjeyyāmā 'ti. Tā varattā chijjeraṃ pāthikaputto vā. Abhabbo ācelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ āgaccheyya'nti muddhā' pi tassa vipateyyā 'ti. Abhikkamāvuso pāthikaputta, abhikkamaneneva te jayaṃ karissāma, samaṇassa gotamassa parājayanti.
 
- - - - - - - - - - - - - - - -
1. Āviññeyyāmāti (sīmu)
 
[BJT Page 036] [\x 36/]
 
[PTS Page 023. [\q 23/] ] Evaṃ vutte bhaggava, acelo pāthikaputto 'āyāmi āvuso āyāmi āvuso 'ti vatvā tattheva saṃsappati, na sakko'ti āsanā'pi vuṭṭhātuṃ. Atha kho bhaggava, jāliyo dārupattikantevāsī acelaṃ pāthikaputtaṃ etadavoca: "kiṃsu nāma te āvuso pāthikaputta, pāvaḷāsu nāma te pīṭhakasmiṃ allīnā, pīṭhakaṃ su nāma te pāvaḷāsu allīnaṃ. 'Āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappasi, na sakkosi āsanā' pi vuṭṭhātunti?"
 
Evampi kho bhaggava, vuccamāno acelo pāthikaputto 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappati, na sakko'ti āsanā'pi vuṭṭhātunti. Yadā kho bhaggava, jāliyo dārupattikantevāsī aññāsi parābhūtarūpo ayaṃ acelo pāthikaputto, 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappati, na sakko'ti āsanā' pi vuṭṭhātunti. Atha naṃ etadavoca:
 
24. 'Bhūtapubbaṃ āvuso pāthikaputta, sīhassa migarañño etadahosi: yannūnāhaṃ aññataraṃ vanasaṇḍaṃ nissāya āsayaṃ kappeyyaṃ, tatrāsayaṃ kappetvā sāyaṇhasamayaṃ āsayaṃ nikkhameyyaṃ, āsayā nikkhamitvā vijambheyyaṃ, vijambhitvā samantā catuddisā anuvilokeyyaṃ, samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadeyyaṃ, tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkameyyaṃ, so varaṃ varaṃ vigasaṅghe1 vadhitvā mudumaṃsāni mudumaṃsāni bhakkhayitvā tameva āsayaṃ ajjhupeyyanti. Atha kho so sīho migarājā aññataraṃ vanasaṇḍaṃ nissāya āsayaṃ kappesi. Tatrāsayaṃ kappetvā sāyaṇhasamayaṃ āsayā nikkhami. Āsayā nikkhamitvā vijambhi. Vijambhitvā samantā catuddisā anuvilokesi. Samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadi. Tikkhattuṃ sīhanādaṃ naditvā gocarāya pakakami. So varaṃ varaṃ vigasaṅghe vadhitvā mudumaṃsāni mudumaṃsāni bhakkhayitvā tameva āsayaṃ ajjhupesi.
 
- - - - - - - - - - - - - - -
1. Migasaṅgā (sīmu. Syā. Kam)
 
[BJT Page 038] [\x 38/]
 
[PTS Page 024. [\q 24/] ] Tasseva kho āvuso pāthikaputta, sīhassa migarañño vighāse saṃvaddho jarasigālo1 ditto ceva balavā ca. Atha kho āvuso tassa jarasigālassa etadahosi " ko cāhaṃ ko sīho migarājā? Yannūnāhampi aññataraṃ vanasaṇḍaṃ nissāya āsayaṃ kappeyyaṃ, tatrāsayaṃ kappetvā sāyanhasamayaṃ āsayā nikkhameyyaṃ, āsayā nikkhamitvā vijambheyyaṃ, vijamhitvā samantā catuddisā anuvilokeyyaṃ, samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadeyyaṃ, tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkameyyaṃ, so varaṃ varaṃ migasaṃghe vadhitvā mudumaṃsāni mudumaṃsāni bhakkhayitvā tamevāsayaṃ ajjhupeyyanti.
Atha kho so āvuso jarasigālo aññataraṃ vanasaṇḍaṃ nissāya āsayaṃ kappesi. Tatrāsayaṃ kappetvā sāyaṇhasamayaṃ āsayā nikkhami. Āsayā nikkhamitvā vijambhi. Vijambhitvā samantā catuddisā anuvilokesi. Samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadissāmī ti segālakaṃ yeva anadi, bheraṇḍakaṃ2 yeva anadi. Ko ca chavo segālako ko pana sīhanādo!3
 
"Evameva kho tvaṃ āvuso pāthikaputta, sugatāpadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṃ maññasi. Ko ca chavo pāthikaputto4 kā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ āsādanā!"Ti.
 
25. Yato kho bhaggava, jāliyo dārupattikantevāsī iminā opammena neva asakkhi acelaṃ pāthikaputtaṃ tamhā āsanā cāvetuṃ, atha naṃ etadavoca:
 
- - - - - - - - - - - - - - - - -
1. Jarasiṅgālo (machasaṃ) 2. Bhedaṇḍakaṃ yeva (kam) 3. Ke ca jave siṃgāle ke pana sīhanādehi (machasaṃ) 4. Ke ca chave pāthikaputte (machasaṃ)
 
[BJT Page 040] [\x 40/]
 
[PTS Page 025. [\q 25/] ] Sīho'ti attānaṃ samekkhiyāna
Amaññi kotthu migarājā, hamasmi,
Tatheva so segālakaṃ1 anadi
Ko ca chavo segālo2 ko pana sīhanādo! 'Ti.
 
Evameva kho tvaṃ āvuso pāthikaputto, sugatāpadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṃ maññasi. Ko ca chavo pāṭikaputto kā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ āsādanā! 'Ti,
 
26. Yato kho bhaggava, jāliyo dārupattikantevāsi iminā'pi opammena neva asakkhi acelaṃ pāthikaputtaṃ tamhā āsanā cāvetuṃ, atha naṃ etadavoca:
 
Amaññi anucaṅkamanaṃ
Attānaṃ vighāse samekkhiya
Yāvattānaṃ na passati
Kotthu tāva byaggho ti maññati
Tatheva so segālakaṃ1 anadi
Ko ca chavo segālo2 ko pana sīhanādo! 'Ti.
 
Evameva kho tvaṃ āvuso pāthikaputta, sugatāpadānesu jivamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṃ maññasi. Ko ca chavo pāthikaputto kā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ āsādanā! 'Ti.
 
27. Yato kho bhaggava, jāliyo dārupattikantevāsī iminā'pi [PTS Page 026. [\q 26/] ] Opammena neva asakkhi acelaṃ pāthikaputtaṃ tamhā āsanā cāvetuṃ, atha naṃ etadavoca:
 
Bhutvāna bheke3 khaḷamūsikāyo
Kaṭasīsu khittāni ca koṇapāni4,
Mahāvane suññavane vivaḍḍho
Amaññi kotthu migarājāhamasmi.
Tatheva so segālakaṃ anadi
Ko ca chavo segālo ko pana sīhanādo!Ti.
 
Evameva kho tvaṃ āvuso pātikaputta, sugatapadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṃ maññasi. Ko ca chavo pāthikaputto, kā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ āsādanā! 'Ti.
 
- - - - - - - - - - - - - - - -
1. Sigālakaṃ - machasaṃ 2. Segālo - machasaṃ, sīmu 3. Hiṅge (kam)
4. Kuṇapānī - syā
 
[BJT Page 042] [\x 42/]
 
Yato kho bhaggava, jāliyo dārupattikantevāsī iminā' pi opammena neva asakkhi acelaṃ pāthikaputtaṃ tamhā āsanā cāvetuṃ, atha taṃ parisaṃ āgantvā evamārocesi: 'parābhūtarupo bho acelo pāthikaputto, 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappati, na sakko'ti āsanā'pi vuṭṭhātunti. Evaṃ vutte ahaṃ bhaggava, taṃ parisaṃ etadavocaṃ:
 
"Abhabbo kho āvuso, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā' pi tassa vipateyya'. Sace' pāyasmantānaṃ licchavīnaṃ evamassa: mayaṃ acelaṃ pāthikaputtaṃ varattāhi bandhitvā goyugehi [PTS Page 027. [\q 27/] ] Āviñjeyyāmāti, tā varattā chijjeraṃ pāthikaputto vā. Abhabbo pana acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā' pi tassa vipateyyā"ti.
 
28. Atha khvāhaṃ bhaggava, taṃ parisaṃ dhammiyā kathāya
Sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ. Taṃ parisaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā mahābhandhanā mokkhaṃ karitvā, caturāsītipāṇasahassāni mahāviduggā uddharitvā, tejodhātuṃ samāpajjitvā sattatālaṃ vehāsaṃ abbhuggantvā aññaṃ sattatālampi acciṃ1 abhinimminitvā pajjalitvā dhūmāyitvā2 mahāvane kūṭāgārasālāya paccuṭṭhāsiṃ. Atha kho bhaggava, sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ahaṃ bhaggava, sunakkhattaṃ licchaviputtaṃ etadavocaṃ: taṃ kimmaññasi sunakkhatta, yatheva te ahaṃ acelaṃ pāthikaputtaṃ ārabbha byākāsiṃ, tatheva taṃ vipakkaṃ aññathā vā? Ti. "Yatheva me bhante, bhagavā acelaṃ pāthikaputtaṃ ārabbha byākāsi, tatheva taṃ vipakkaṃ no aññathā" ti.
 
- - - - - - - - - - - - - - - - - - -
1. Aggī. (Syā) 2. Dhumāyitvā (machasaṃ)
 
[BJT Page 044] [\x 44/]
 
"Taṃ kimmaññasi sunakkhatta, yadi evaṃ sante kataṃ vā hoti, uttarimanussadhammā iddhipāṭihāriyaṃ akataṃ vā? "Ti.
 
"Addhā kho pana bhante, evaṃ sante kataṃ hoti, uttarimanussadhammā iddhipāṭihāriyaṃ [PTS Page 028. [\q 28/] ] No akatanti. "
 
"Evampi kho maṃ tvaṃ moghapurisa, uttarimanussadhammā iddhipāṭihāriyaṃ karontaṃ evaṃ vadesi: na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṃ karotī' ti. Passa moghapurisa, tañca te idaṃ aparaddhanti. "
 
Evampi kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā yathā taṃ āpāyiko nerayiko.
 
Aggaññapaññattikathā
 
29. Aggaññañcāhaṃ bhaggava, pajānāmi, tañca pajānāmi tato ca uttaritaraṃ pajānāmi, tañca pajānanaṃ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṃ tathāgato no anayaṃ āpajjati.
 
Santi bhaggava, eke samaṇabrāhmaṇā issarakuttaṃ brahmakuttaṃ ācariyakaṃ aggaññaṃ paññāpenti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: "saccaṃ kira tumhe āyasmanto issarakuttaṃ brahmakuttaṃ ācariyakaṃ aggaññaṃ paññapethā? "Ti. Te ca me evaṃ puṭṭhā 'āmo'ti1 paṭijānanti. Tyāhaṃ evaṃ vadāmi: "kathaṃvihitakaṃ pana2 tumhe āyasmanto issarakuttaṃ brahmakuttaṃ ācariyakaṃ aggaññaṃ paññapethā"ti. Te mayā puṭṭhā na sampāyanti. Asampāyantā mamaññeva paṭipucchanti. Tesāhaṃ puṭṭho byākaromi:
 
- - - - - - - - - - - - - - - - - - - -
1. Āmāti (syā) 2. Kathaṃ vihikataṃ no pana (kam)
 
[BJT Page 046] [\x 46/]
 
30. Hoti kho so āvuso samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati. Saṃvaṭṭamāne loke yebhuyyena sattā ābhassarasaṃvattanikā honti. Te tattha honti manomayā pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino, ciraṃ dīghamaddhānaṃ tiṭṭhanti. Hoti kho so āvuso samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati, vivaṭṭamāne loke suññaṃ brahmavimānaṃ pātubhavati. Atha kho [PTS Page 029. [\q 29/] ] Aññataro1 satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṃ brahmavimānaṃ upapajjati. So tattha hoti manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyi, ciraṃ dīghamaddhānaṃ tiṭṭhati. Tassa tattha ekakassa dīgharattaṃ nivusitattā anabhirati paritassanā uppajjati: "aho vata aññe pi sattā itthattaṃ āgaccheyyunti". Atha aññatare pi sattā āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṃ brahmavimānaṃ upapajjanti tassa sattassa sahabyataṃ. Te pi tattha honti manomayā pītibhakkhā sayampahā antalikkhacarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti. Tatrā'vuso yo so satto paṭhamaṃ upapanno, tassa evaṃ hoti: ahamasmi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā saṭṭhā2 sajitā3 vasī pitā bhūtabhavyānaṃ. Mayā ime sattā nimmitā. Taṃ kissa hetu? Mamañhi pubbe etadahosi: "aho vata aññe' pi sattā itthattaṃ āgaccheyyunti. Iti mamañca manopaṇidhi, ime ca sattā itthattaṃ āgatā"ti.
 
- - - - - - - - - - - - - - - - - - - - -
1. Atha aññataro (syā [pts] 2. Seṭṭho (sababatva) 3. Sañjitā [pts] sajjitā (syā, kam)
 
[BJT Page 048] [\x 48/]
 
Ye pi te sattā pacchā upapannā, tesampi evaṃ hoti: 'ayaṃ kho bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā saṭṭhā sajitā vasī pitā bhūtabhavyānaṃ. Iminā mayaṃ bhotā brahmunā nimmitā. Taṃ kissa hetu? Imañhi mayaṃ addasāma idha paṭhamaṃ uppannaṃ, mayaṃ panamhā pacchā uppannā'ti. [PTS Page 030. [\q 30/] ] Tatrā'vuso, yo so satto paṭhamaṃ uppanno. So dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā uppannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca. Ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathā samāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussaratī' ti. So evamāha: yo kho so bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā saṭṭhā sajitā vasī pitā bhūtabhavyānaṃ, yena mayaṃ bhotā brahmunā nimmitā, so nicco dhuvo sassato1 avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati. Ye pana mayaṃ ahumhā tena bhotā brahmunā nimmitā, te mayaṃ aniccā addhuvā2 appāyukā cavanadhammā itthattaṃ āgatā' ti. Evaṃvihitakaṃ no tumhe āyasmanto issarakuttaṃ brahmakuttaṃ ācariyakaṃ aggaññaṃ paññāpethā"ti. Te evamāhaṃsu: "evaṃ kho no āvuso gotama sutaṃ yathevāyasmā gotamo āhā"ti aggaññañcāhaṃ bhaggava, pajānāmi tañca pajānāmi tato ca uttaritaraṃ pajānāmi, tañca pajānanaṃ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṃ tathāgato no anayaṃ āpajjati.
 
- - - - - - - - - - - - - - - - - -
1. Sassato dighāyuko (syā. Kam) 2. Addhuvā asassatā. (Syā. Kam)
 
[BJT Page 050] [\x 50/]
 
31. Santi bhaggava, eke samaṇabrāhmaṇā khiḍḍāpadosikaṃ ācariyakaṃ aggaññaṃ paññāpenti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto khiḍḍāpadosikaṃ ācariyakaṃ aggaññaṃ paññāpethā? Ti" te ca me evaṃ puṭṭhā 'āmo'ti paṭijānanti. [PTS Page 031. [\q 31/] ] Tyāhaṃ evaṃ vadāmi: kathaṃvihitakaṃ no pana tumhe āyasmanto khiḍḍāpadosikaṃ ācariyakaṃ aggaññaṃ paññāpethā? Ti. Te mayā puṭṭhā na sampāyanti. Asampāyantā mamaññeva paṭipucchanti. Tesāhaṃ puṭṭho byākaromi: santāvuso, khiḍḍāpadosikā nāma devā. Te ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti tesaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ, 1 viharataṃ sati sammussati.
Satiyā sammosā2 te devā tamhā kāyā cavanti. Ṭhānaṃ kho panetaṃ āvuso vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ pubbenivāsaṃ anussarati tato paraṃ nānussaratī' ti. So evamāha: ye kho te bhonto devā na khiḍḍāpadosikā te na ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṃ na ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati na sammussati.
Satiyā asammosā te devā tamhā kāyā na cavanti. Niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti. Ye pana mayaṃ ahumhā khiḍḍāpadosikā te mayaṃ ativelaṃ hasasakhiḍaḍāratidhamamasamāpananā viharataṃ. Hassakhiḍḍāratidhammasamāpannānā viharimhā. Tesaṃ no ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati sammussi. Satiyā sammosā evaṃ3 mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā"ti.
 
- - - - - - - - - - - - - - - - - - - -
 
1. Hāsakhiḍḍārati dhammasamāpannā (kam)
2. Satiyā sammosāya (syā) 3. Sammosā evaṃ [pts.]
 
[BJT Page 052] [\x 52/]
 
Evaṃvihitakaṃ [PTS Page 032. [\q 32/] ] No tumhe āyasmanto khiḍḍāpadosikaṃ ācariyakaṃ aggaññaṃ paññapethā? Ti. Te evamāhaṃsu: evaṃ kho no āvuso, gotama sutaṃ yathevāyasmā gotamo āhā' ti. Aggaññañcāhaṃ bhaggava, pajānāmi tañca pajānāmi tato ca uttaritaraṃ pajānāmi, tañca pajānanaṃ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṃ tathāgato no anayaṃ āpajjati.
 
31. Santi bhaggava, eke samaṇabrāhmaṇā manopadosikaṃ ācariyakaṃ aggaññaṃ paññapenti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto manopadosikaṃ ācariyakaṃ aggaññaṃ paññapethā? Ti. Te ca me evaṃ puṭṭhā 'āmo'ti paṭijānanti. Tyāhaṃ evaṃ vadāmi: kathaṃvihitakaṃ no pana tumhe āyasmanto manopadosikaṃ ācariyakaṃ aggaññaṃ paññapethā? Ti. Te mayā puṭṭhā na sampāyanti. Asampāyantā mamaññeva paṭipucchanti. Tesāhaṃ puṭṭho byākaromi: santāvuso, manopadosikā nāma devā. Te ativelaṃ aññamaññaṃ upanijjhāyanti. Te ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsenti. Aññamaññaṃ paduṭṭhacittā kilantakāyā kilantacittā te devā tamhā kāyā cavanti. Ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati, itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anāgariyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ pubbenivāsaṃ anussarati tato paraṃ nānussaratī ti. So evamāha: ye kho te bhonto devā na manopadosikā te nātivelaṃ aññamaññaṃ upanijjhāyanti. Te nātivelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Aññamaññamhi1 appaduṭṭhacittā akilantakāyā akilantacittā2 te devā [PTS Page 033. [\q 33/] ] Tamhā kāyā na cavanti niccā dhuvā sassatā avipariṇāmadhammā
Sassatisamaṃ tatheva ṭhassanti. Ye pana mayaṃ ahumhā manopadosikā te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyimhā.
 
- - - - - - - - - - - - - - - - - - - - -
1. Aññamaññaṃ - sīmu 2. Akilantacittā tamhā - machasaṃ
 
[BJT Page 054] [\x 54/]
 
Te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññambhi cittāni padūsayimhā1. Te mayaṃ aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā evaṃ mayaṃ2 tamhā kāyā cutā aniccā addhuvā asassatā appāyukā cavanadhammā itthattaṃ āgatā"ti. Evaṃvihitakaṃ no tumhe āyasmanto manopadosikaṃ ācariyakaṃ aggaññaṃ paññapethā? "Ti. Te evamāhaṃsu: "evaṃ kho no āvuso gotama, sutaṃ yathecāyasmā gotamo āhā"ti.
 
Aggaññañcāhaṃ bhaggava, pajānāmi, tañca pajānāmi tato ca uttaritaraṃ pajānāmi, tañca pajānanaṃ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṃ tathāgato no anayaṃ āpajjati.
 
32. Santi bhaggava, eke samaṇabrāhmaṇā adhiccasamuppannaṃ ācariyakaṃ aggaññaṃ paññapenti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto adhiccasamuppannaṃ ācariyakaṃ aggaññaṃ paññapethā? Ti. Te ca me evaṃ puṭṭhā 'āmo'ti paṭijānanti. Tyāhaṃ evaṃ vadāmi: kathaṃvihitakaṃ no pana tumhe āyasmanto adhiccasamuppannaṃ ācariyakaṃ aggaññaṃ paññapethā? Ti. Te ca mayā puṭṭhā na sampāyanti. Asampāyantā mamaññeva paṭipucchanti. Tesāhaṃ puṭṭho byākaromi: santāvuso, asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā kāyā cavanti. Ṭhānaṃ kho panetaṃ āvuso vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati, itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ saññuppādaṃ anussarati tato paraṃ nānussaratī' ti. So evamāha: adhiccasamuppanno attā ca loko ca. Taṃ kissa hetu? [PTS Page 034. [\q 34/] ] Ahaṃ pubbe nāhosiṃ, so'mhi etarahi ahutvā santatāya3 pariṇato"ti. Evaṃvihitakaṃ no pana tumhe āyasmanto adhiccasamuppannaṃ ācariyakaṃ aggaññaṃ paññapethā"ti. Te evamāhaṃsu: 'evaṃ kho no āvuso, gotama sutaṃ yathecāyasmā gotamo āhā "ti. Aggaññañcāhaṃ bhaggava, pajānāmi, tañca pajānāmi, tato ca uttaritaraṃ pajānāmi, tañcapajānanaṃ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṃ tathāgato no anayaṃ āpajjati.
 
- - - - - - - - - - - - - - - - - - - - -
1. Padosayimhā (syā) 2. Kilantacittā eva mayaṃ [pts] kilantacittā (machasaṃ) 3. Satatatāya [pts]
 
[BJT Page 056] [\x 56/]
 
33. Evaṃvādiṃ kho maṃ bhaggava, evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: "viparīto samaṇo gotamo bhikkhavo ca. Samaṇo gotamo evamāha: yasmiṃ samaye subhaṃ vimokkhaṃ upasampajja viharati sabbaṃ tasmiṃ samaye asubhantveva1 pajānātī ti. Na kho panāhaṃ bhaggava evaṃ vadāmi: yasmiṃ samaye subhaṃ vimokkhaṃ upasampajja viharati. Sabbaṃ tasmiṃ samaye asubhanteva pajānātī'ti2. Evaṃ ca khvāhaṃ bhaggava, vadāmi: yasmiṃ samaye subhaṃ vimokkhaṃ upasampajja
Viharati, subhantveva tasmiṃ samaye pajānātī'ti.
 
"Te' ca bhante, viparītā ye bhagavantaṃ viparītato dahanti bhikkhavo ca. Evaṃ pasanno ahaṃ bhante bhagavati, [PTS Page 035. [\q 35/] ] Pahoti ca me bhagavā tathā dhammaṃ desetuṃ yathā ahaṃ subhaṃ vimokkhaṃ upasampajja vihareyyanti. "
 
"Dukkaraṃ kho evaṃ bhaggava, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena subhaṃ vimokkhaṃ upasampajja viharituṃ. Iṅgha tvaṃ bhaggava, yo ca te ayaṃ mayi pasādo, tameva tvaṃ sādhukamanurakkhā "ti.
 
"Sace taṃ bhante, mayā dukkaraṃ aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatra ācariyakena subhaṃ vimokkhaṃ upasampajja viharituṃ, yo ca me ayaṃ bhante, bhagavati pasādo, tamevāhaṃ sādhukamanurakkhissāmī "ti.
 
Idamavo ca bhagavā. Attamano bhaggavagotto paribbājako bhagavato bhāsitaṃ abhinandi' ti.
 
Pāthikasuttaṃ niṭṭhitaṃ paṭhamaṃ.
 
- - - - - - - - - - - - - - - -
1. Asubhanetava (syā - [pts] 2. Sañjānātīti [pts] 3. Divādivasseca(syā [pts]
 
[BJT Page 058] [\x 58/]

[PTS Page 036] [\q 36/]