1. Evaṃ me sutaṃ:
 
Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena nigrodho paribbājako udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ tiṃsamattehi paribbājakasatehi. Atha kho sandhāno gahapati divā divassa1 rājagahā nikkhami bhagavantaṃ dassanāya. Atha kho sandhānassa gahapatissa etadahosi: akālo kho tāva bhagavantaṃ dassanāya, paṭisallīno bhagavā, manobhāvaniyānampi bhikkhūnaṃ asamayo dassanāya. Paṭisallīnā manobhāvanīyā bhikkhū. Yannūnāhaṃ yena udumbarikāya paribbajākārāmo yena nigrodho paribbājako tenupasaṅkameyyanti.
 
2. Atha kho sandhāno gahapati yena udumbarikāya paribbājakārāmo yena nigrodho paribbājako tenupasaṅkami. Tena kho pana samayena nigrodho paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādinīyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā - seyyathīdaṃ: rājakathaṃ corakathaṃ [PTS Page 037] [\q 37/] mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ
Vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakataṃ
Sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakataṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. Addasā kho nigrodho paribbājako sandhānaṃ gahapatiṃ dūrato' va āgacchantaṃ. Disvā sakaṃ parisaṃ saṇṭhapesi: appasaddā bhonto hontu, mā bhonto saddamakattha. Ayaṃ samaṇassa gotamassa sāvako āgacchati sandhāno gahapati. Yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā rājagahe paṭivasanti, ayaṃ tesaṃ aññataro sandhāno gahapati. Appasaddakāmā kho panete āyasmanto appasaddavinītā appasaddassa vaṇṇavādino. Appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā ti. Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.
 
- - - - - - - - - - - - - - - -
1. Divā divasseva. (Syā [pts]
 
[BJT Page 060] [\x 60/]
 
9. Atha kho sandhāno gahapati yena nigrodho paribbājako tenupasaṅkami, upasaṅkamitvā nigrodhena paribbājakena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sandhāno gahapati nigrodhaṃ paribbājakaṃ etadavoca: aññathā kho ime bhonto aññatitthiyā paribbājakā saṃgamma samāgamma unnādino uccāsaddamahāsaddā [PTS Page 038] [\q 38/] anekavihitaṃ tiracchānakathaṃ iti vā anuyuttā viharanti - seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ
Vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakataṃ
Sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakataṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ aññathā kho1 pana so bhagavā araññe vanapatthāni pannāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānī'ti.
 
Evaṃ vutte nigrodho paribbājako sandhānaṃ gahapatiṃ etadavoca: yagghe gahapati jāneyyāsi, kena samaṇo gotamo saddhiṃ sallapati? Kena sākacchaṃ samāpajjati? Kena paññāveyyattiyaṃ āpajjati. Suññāgārahatā samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo, nālaṃ sallāpāya. So antamantāneva1 sevati. Seyyathāpi nāma go kāṇā pariyantacārinī antamantāneva sevati. Evameva suññāgārahatā samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo, nālaṃ sallāpāya. So antamantāneva sevati. Iṅgha gahapati, samaṇo gotamo imaṃ parisaṃ āgaccheyya, ekapañheneva naṃ saṃsādeyyāma2 tucchakumbhica naṃ maññe orodheyyāmā'ti.
 
4. Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusakāya sandhānassa gahapatissa nigrodhena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ. Atha kho bhagavā gijjhakuṭā pabbatā orohitvā yena [PTS Page 039] [\q 39/] sumāgadhāya tīre moranivāpo tenupasaṅkami. Upasaṅkamitvā sumāgadhāya tīre moranivāpe abhokāse caṅkami. Addasā kho nigrodho paribbājako bhagavantaṃ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṃ. Disvāna sakaṃ parisaṃ saṇṭhapesi: appasaddā bhonto bhontu, mā bhonto saddamakattha. Ayaṃ samaṇo gotamo sumāgadhāya tīre moranivāpe abbhokāse caṅkamati. Appasaddakāmo kho pana so āyasmā, appasaddassa vaṇṇavādī. Appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyya. Sace samaṇo gotamo imaṃ parisaṃ āgaccheyya, imaṃ taṃ pañhaṃ puccheyyāma 'ko nāma so bhante, bhagavato dhammo yena bhagavā sāvake vineti yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyanti? Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.
 
- - - - - - - - - - - - - - - - - 1. Aññathā ca pana [pts] antapantāneva (syā) 2. Saṃhareyyāma (kam)
 
[BJT Page 062] [\x 62/]
 
Tapojigucchāvādā
 
5. Atha kho bhagavā yena nigrodho paribbājako tenupasaṅkami. Atha kho nigrodho paribbājako bhagavantaṃ etadavoca: etu kho bhante bhagavā, svāgataṃ bhante bhagavato. Cirassaṃ kho bhante, bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu bhante bhagavā, idamāsanaṃ paññattanti.
Nisīdi bhagavā paññatte āsane. Nigrodho pi kho paribbājako aññataraṃ nicaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nigrodhaṃ paribbājakaṃ bhagavā etadavoca: 'kāyanuttha nigrodha etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatā? Ti. [PTS Page 040] [\q 40/] evaṃ vutte nigrodho paribbājako bhagavantaṃ etadavoca: "idha mayaṃ bhante, addasāma bhagavantaṃ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṃ. Disvāna evaṃ avocumhā: sace samaṇo gotamo imaṃ parisaṃ āgaccheyya, imaṃ taṃ pañhaṃ puccheyyāma: ko nāma so bhante, bhagavato dhammo yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyanti? "Ayaṃ kho no bhante, antarā kathā vippakatā, atha bhagavā anuppatto"ti.
 
"Dujjānaṃ kho panetaṃ nigrodha, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena 'yenāhaṃ sāvake vinemi, yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyanti. Iṅgha, tvaṃ maṃ nigrodha sake ācāriyake adhijegucche pañhaṃ puccha "kathaṃ santā nu kho bhante, tapojigucchā paripuṇṇā hoti, kathaṃ aparipuṇṇā? "Ti.
 
6. Evaṃ vutte te paribbājakā unnādino uccāsaddā mahāsaddā ahesuṃ, "acchariyaṃ vata bho abbhūtaṃ vata bho samaṇassa gotamassa mahiddhikatā mahānubhāvatā, yatra hi nāma sakavādaṃ ṭhapessati, paravādena pavāressatī "ti. Atha kho nigrodho paribbājako te paribbājake appasadde katvā, bhagavantaṃ etadavoca: "mayaṃ kho bhante tapo jigucchāvādā tapojigucchāsārā1 tapojigucchaṃ allīnā2 viharāma. Kathaṃ santā nu kho bhante, tapojigucchā paripuṇṇā hoti, kathaṃ aparipuṇṇā? "Ti
 
- - - - - - - - - - - - - - - - -
1. Tapojigucchā sārodā (kam) 2. Tapojigucajā allinā (machasaṃ)
 
[BJT Page 064] [\x 64/]
 
"Idha nigrodha tapassī acelako hoti, muttācāro hatthāpalekhano,1 naehibhadantiko, natiṭṭhabhadantiko, nābhihaṭaṃ [PTS Page 041] [\q 41/] na uddissakaṭaṃ na nimantanaṃ sādiyati. So na kumbhimukhā paṭigaṇhāti, na kalopimukhā paṭigaṇhāti. Na eḷakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā uṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ, na maṃsaṃ, na suraṃ, na merayaṃ, na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvā lopiko, sattāgāriko vā hoti sattālopiko. Ekissāpi dattiyā yāpeti, dvihi pi dattīhi yāpeti, tīhi pi dattīhi yāpeti, catūhi pi dattīhi yāpeti, pañcahi pi dattīhi yāpeti, chahi pi dattīhi yāpeti, sattahi pi dattīhi yāpeti. Ekāhikampi āhāraṃ āhāreti, dvāhikampi2 āhāraṃ āhāreti, tīhikampi āhāraṃ āhāreti, catūhikampi āhāraṃ āhāreti, pañcāhikampi āhāraṃ āhāreti, chāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.
 
So sākabhakkho vā hoti, sāmākabhakkho vā hoti, nivārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī.
 
- - - - - - - - - - - - - - - - - - - -
1. Hatthāvalekhano (kam) 2. Dvīhitampi (machasaṃ)
 
[BJT Page 066] [\x 66/]
 
7. So sāṇāni pi dhāreti, masāṇāni pi dhāreti, chavadussāni pi dhāreti, paṃsukulānipi dhāreti, tirīṭāni pi dhāreti, ajināni pi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti,
Vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhampi dhāreti.
 
Kesamassulocako pi hoti kesamassulocanānuyogamanuyutto, [PTS Page 042] [\q 42/] ubbhaṭṭhako pi1 hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpasse seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassayiko pi hoti rajojalladharo, abbhokāsiko[C1] pi hoti yathāsatthatiko, vekaṭiko pi hoti vikaṭabhojanānuyogamanuyutto, āpānako pi hoti āpānakattamanuyutto, sāyaṃtatiyakampi udakorohanānuyogamanuyutto viharati.
 
Taṃ kimmaññasi nigrodha, yadi evaṃ sante tapojigucchā paripuṇṇā vā hoti aparipuṇṇā vā? Ti.
 
Addhā kho bhante, evaṃ sante tapojigucchā paripuṇṇā hoti no aparipuṇaṇā" ti.
 
Tapo upakkilesā
 
8. "Evaṃ paripuṇṇāya pi kho ahaṃ nigrodha, tapojigucchāya anekavihite upakkilese vadāmī"ti.
 
"Yathākathaṃ pana bhante, bhagavā evaṃ paripuṇṇāya tapojigucchāya anekavihite upakkilese vadatī? Ti.
 
"Idha nigrodha, tapassī tapaṃ samādiyati. So tena tapasā attamano hoti paripuṇṇasaṃkappo. Yampi kho nigrodha, tapassī tapaṃ samādiyati, so tena tapasā attamano hoti paripuṇṇasaṃkappo, ayampi kho nigrodha, tapassino upakkileso' hoti.
 
- - - - - - - - - - - - - - - -
1. Ubhaṭṭhakopi (syā) ubbhaṭako pi (kam)
 
[BJT Page 068] [\x 68/]
 
Puna ca paraṃ nigrodha, tapassi tapaṃ samādiyati. So tena tapasā attānukkaṃseti paraṃ vambheti. Yampi nigrodha, tapassī tapaṃ samādiyati. So tena tapasā attānukkaṃseti paraṃ vambheti, ayampi nigrodha, tapassino upakkileso hoti.
 
Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā majjati mucchati pamādamāpajjati1 yampi nigrodha, tapassī tapaṃ samādiyati, so tena tapasā [PTS Page 043] [\q 43/] majjati mucchati pamādamāpajjati, ayampi ko nigrodha, tapassino upakkileso hoti.
 
Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṃkappo. Yampi nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṃkappo. Ayampi kho nigrodha, tapassino upakkileso hoti.
 
Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena attānukkaṃseti paraṃ vambheti. Yampi nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attānukkaṃseti, paraṃ vambheti. Ayampi kho nigrodha, tapassino upakkileso hoti.
 
Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena majjati mucchati pamādamāpajjati. Yampi kho nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasīlokaṃ abhinibbatteti, so tena lābhasakkārasilokena majjati mucchati pamāda māpajjati. Ayampi kho nigrodha, tapassino upakkileso hoti.
 
Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati, bhojanesu vodāsaṃ āpajjati 'idaṃ me khamati, idaṃ me nakkhamatī'ti. So yañca2 khvassa nakkhamati taṃ sāpekkho pajahati, yaṃ panassa khamati taṃ gathito3 mucchito ajjhopanno anādīnavadassāvi anissaraṇapañño paribhuñjati yampi kho nigrodha, tapassī tapaṃ samādiyati, bhojanesu vodāsaṃ āpajjati 'idaṃ me khamati, idaṃ me nakkhamatī'ti. So yañca2 khvassanakkhamati taṃ sāpekkho pajahati, yaṃpanassa khamati taṃ gathito3 mucchito ajjhopanno anādīnavadassāvi anissaraṇapañño paribhuñjati. Ayampi kho nigrodha, tapassino upakkileso hoti.
 
- - - - - - - - - - - - - - - -
1. Madamāpajjati - syā 2. Yaṃhi [pts 3.] Gathito (sīmu)
 
[BJT Page 070] [\x 70/]
 
[PTS Page 044] [\q 44/] puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati lābhasakkārasilokanikantihetu 'sakkarissanti maṃ rājāno rājamahāmattakhattiyā brāhmaṇā gahapatikā titthiyā'ti. Yampi nigrodha, tapassī tapaṃ samādiyati lābhasakkārasilokanikantihetu 'sakkarissanti maṃ rājāno rājamahāmattiyā brāhmaṇā gahapatikā titthiyā'ti. Ayampi kho nigrodha, tapassino upakkileso hoti.
 
Puna ca paraṃ nigrodha, tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā apasādetā1 hoti: kimpanāyaṃ sambahulājivo2 sabbaṃ sambhakkheti seyyathīdaṃ mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamaṃ asanivicakkaṃ dantākuṭaṃ samaṇappavādenāti yampi nigrodha, tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā apasādetā1 hoti: kimpanāyaṃ sambahulājivo2 sabbaṃ sambhakkheti seyyathīdaṃ mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamaṃ asanivicakkaṃ dantākūṭaṃ samaṇappavādenāti ayampi kho nigrodha, tapassino upakkileso hoti.
 
9. Puna ca paraṃ nigrodha, tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkarīyamānaṃ garukarīyamānaṃ mānīyamānaṃ pūjīyamānaṃ disvā tassa evaṃ hoti' 'imañhi nāma sambahulājīvaṃ kulesu sakkaronti garukaronti mānenti pūjenti, maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garukaronti na mānenti na pūjentī'ti. Iti so issāmacchariyaṃ kulesu uppādetā hoti. Yampi kho nigrodha, tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkarīyamānaṃ garukarīyamānaṃ mānīyamānaṃ pūjīyamānaṃ disvā tassa evaṃ hoti 'imañhi nāma sambahulājīvaṃ kulesu sakkaronti garukaronti mānenti pūjenti, maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garu karonti na mānenti na pūjentī'ti. Iti so issāmacchariyaṃ kulesu uppādenā hoti. Ayamapi kho nigrodha, tapassino upakkileso hoti.
 
Puna ca paraṃ nigrodha tapassī āpātakanisādī3 hoti. Yampi kho nigrodha, tapassī āpātakanisādī hoti. Ayampī kho nigrodha, tapassino no upakkileso hoti.
 
Puna ca paraṃ nigrodha, tapassī attānaṃ ādassayamāno kulesu carati idampi me tapasmiṃ idampi me tapasminti. Yampi kho nigrodha, tapassī attānaṃ ādassayamāno kulesu carati idampi me tapasmiṃ idampi me tapasminti ayampi kho nigrodha, tapassino upakkileso hoti.
 
[PTS Page 045] [\q 45/] puna ca paraṃ nigrodha, tapassī kiñcideva paṭicchannaṃ sevati so 'khamati te idanti?' Puṭṭho samano akkhamamānaṃ āha 'khamatī'ti khamamānaṃ āha 'nakkhamatī'ti. Iti so sampajānamusā bhāsitā hoti. Yampi kho nigrodha, tapassī kiñcideva paṭicchannaṃ sevati so 'khamati te idanti?' Puṭṭho samano akkhamamānaṃ āha 'khamatī'ti khamamānaṃ āha 'nakkhamatī'ti. Iti so sampajānamusā bhāsitā hoti ayampi kho nigrodha, tapassino upakkileso hoti.
 
Puna ca paraṃ nigrodha, tapassī tathāgatassa santaññeva pariyāyaṃ anuññeyyaṃ nānujānāti. Yampi kho nigrodha tapassī tathāgatassa santaññeva pariyāyaṃ anuññeyyaṃ nānujānāti. Ayampi kho nigrodha, tapassino upakkileso hoti.
 
- - - - - - - - - - - - - - -
1. Apasāretā (kam) 2. Bahulājivo [pts] 3. Āpāthakanisādi (sīmu)
 
[BJT Page 072] [\x 72/]
 
Puna ca paraṃ nigrodha, tapassī kodhano hoti upanāhī. Yampi nigrodha, tapassī kodhano hoti upanāhī, ayampī kho nigrodha, tapassino upakkileso hoti.
 
Puna ca paraṃ nigrodha, tapassī makkhi hoti paḷāsī1. Yampi nigrodha, tapassī makkhī hoti paḷāsi, ayampi kho nigrodha, tapassino upakkileso hoti.
 
Puna ca paraṃ nigrodha, tapassī ussukī hoti maccharī. Yampi nigrodha, tapassī ussukī hoti maccharī, ayampi kho nigrodha, tapassino upakkileso hoti.
Puna ca paraṃ nigrodha, tapassī saṭho hoti māyāvī. Yampi nigrodha, tapassī saṭho hoti māyāvī, ayampi kho nigrodha, tapassino upakkileso hoti.
Puna ca paraṃ nigrodha, tapassī thaddho hoti atimānī. Yampi nigrodha, tapassī thaddho hoti atimānī, ayampi kho nigrodha, tapassino upakkileso hoti.
Puna ca paraṃ nigrodha, tapassī pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato. Yampi nigrodha, tapassī pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato, ayampi kho nigrodha, tapassino upakkileso hoti.
Puna ca paraṃ nigrodha, tapassī micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato. Yampi nigrodha, tapassī micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato, ayampi kho nigrodha, tapassino upakkileso hoti.
Puna ca paraṃ nigrodha, tapassī sandiṭṭhiparāmāsi hoti ādhānaggāhī duppaṭinissaggī. Yampi nigrodha, tapassī sandiṭṭhiparāmāsi hoti ādhānaggāhī duppaṭinissaggī, ayampi kho nigrodha, tapassino upakkileso hoti.
 
Taṃ kimmaññasi nigrodha, yadi me tapojigucchā upakkilesā vā anupakkilesā vā? Ti.
 
"Addhā kho ime bhante, tapojigucchā upakkilesā no anupakkilesā. Ṭhānaṃ kho panetaṃ bhante vijjati, yaṃ idhekacco tapassī sabbeheva imehi upakkilesehi samannāgato assa, ko pana vādo aññataraññatarenā? "Ti.
 
Parisuddhapapaṭikappattikathā
 
10. Idha nigrodha, tapassī tapaṃ samādiyati. So tena tapasā na attamano hoti na paripuṇṇasaṃkappo. Yampi nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attamano [PTS Page 046] [\q 46/] hoti na paripuṇṇasaṃkappo. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā na attānukkaṃseti, na paraṃ vambheti. Yampi nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attānukkaṃseti, na paraṃ vambheti. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
11. Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati so tena tapasā na majjati na mucchati na pamādamāpajjati. Yampi nigrodha, tapassī tapaṃ samādiyati. So tena tapasā na majjati na mucchati na pamādamāpajjati, evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
- - - - - - - - - - - - - - - - - - -
1. Palāsi (syā, [pts] 2. Upakkilesā hoti (kam)
 
[BJT Page 074] [\x 74/]
 
Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṃkappo. Yampi nigrodha, tapassī tapaṃ samādiyati so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṃkappo. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti. Yampi nigrodha, tapassī tapaṃ samādiyati so tena tapasā lābhasakkārasilokaṃ abhinibbatteti so tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na majjati na mucchati na pamādamāpajjati. Yampi nigrodha, tapassī tapaṃ samādiyati so tena tapasā lābhasakkārasilokaṃ abhinibbatteti so tena lābhasakkārasalokena na majjati na mucchati na pamādamāpajjati. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati bhojanesu na vodāsaṃ āpajjati 'idaṃ me khamati, idaṃ me nakkhamatī'ti. So yañca khvassa nakkhamati taṃ anapekkho pajahati, yaṃ panassa khamati taṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati, evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
Puna ca paraṃ nigrodha, tapassī na tapaṃ samādiyati, lābhasakkārasilokanikantihetu 'sakkarissanti maṃ rājāno rājamahāmattā khattiyā brāhmaṇā gahapatikā titthiyā 'ti. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
[BJT Page 076] [\x 76/]
 
Puna ca paraṃ nigrodha, tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā nāpasāretā hoti: kimpanāyaṃ [PTS Page 047] [\q 47/] sambahulājivo sabbaṃ sambhakkheti seyyathīdaṃ, mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamaṃ, asanivicakkaṃ dantakūṭaṃ samaṇappavādenāti, evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
Puna ca paraṃ nigrodha, tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkarīyamānaṃ garukarīyamānaṃ mānīyamānaṃ pūjīyamānaṃ. Disvā tassa na evaṃ hoti: imañhi nāma sambahulājīviṃ kulesu sakkaronti garukaronti mānenti pūjenti, maṃ pana tapassiṃ lukhājiviṃ kulesu na sakkaronti na garukaronti na mānenti na pūjentī ti, iti so issāmacchariyaṃ kulesu anuppādetā hoti, evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
Puna ca paraṃ nigrodha, tapassī na āpātakanisādī hoti evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
Puna ca paraṃ nigrodha, tapassī na attānaṃ ādassayamāno kulesu carati ' idampi me tapasmiṃ, idampi me tapasminti', evaṃ so tasmiṃ ṭhāne parisuddho hotī.
 
Puna ca paraṃ nigrodha, tapassī na kiñcideva paṭicchannaṃ sevati, so 'khamati te idanti?' Puṭṭho samāno akkhamamānaṃ āha nakkhamatī ti, khamamānaṃ āha khamatī ti, iti so sampajānamusā na bhāsitā hoti. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
Puna ca paraṃ nigrodha, tapassī tathāgatassa vā tathāgatasāvakassa vā dhammaṃ desentassa santaṃ yeva pariyāyaṃ anuññeyyaṃ anujānāti. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
Puna ca paraṃ nigrodha, tapassī akkodhano hoti anupanāhī. Yampi nigrodha, tapassī akkodhano hoti anupanāhī. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
[BJT Page 078] [\x 78/]
 
Puna ca paraṃ nigrodha, tapassī amakkhī hoti apalāsī. Yampi nigrodha, tapassī amakkhī hoti apalāsī, evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
Puna ca paraṃ nigrodha, tapassī anussukī hoti amaccharī. Yampi nigrodha, tapassī anussukī hoti amaccharī. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
Puna ca paraṃ nigrodha, tapassī asaṭho hoti amāyāvī. Yampi nigrodha, tapassī asaṭho hoti amāyāvī, evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
Puna ca paraṃ nigrodha, tapassī atthaddho hoti [PTS Page 048] [\q 48/] anatimānī. Yampi nigrodha, tapassī atthaddho hoti anatimānī, evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
Puna ca paraṃ nigrodha, tapassī na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato, yampi nigrodha, tapassī na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato, evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
Puna ca paraṃ nigrodha, tapassī na micchādiṭṭhiko hoti na antaggāhikāya diṭṭhiyā samannāgato. Yampi nigrodha, tapassī na micchādiṭṭhiko hoti na antaggāhikāya diṭṭhiyā samannāgato, evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
Puna ca paraṃ nigrodha, tapassī na sandiṭṭhiparāmāsi hoti na ādhānaggāhī suppaṭinissaggī, yampi nigrodha, tapassī na sandiṭṭhiparāmāsi hoti na ādhānaggāhī suppaṭinissaggī, evaṃ so tasmiṃ ṭhāne parisuddho hoti.
 
"Taṃ kimmaññasi nigrodha? Yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhāvā? "Ti
 
Addhā kho bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā "ti.
 
"Na kho nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca. Api ca kho papaṭikappattā va1 hotī "ti.
 
Parisuddhatacappattakatā - kathā
 
12. "Kittāvatā pana bhante, tapojigucchā aggappattā ca hoti sārappattā ca. Sādhu me bhante, bhagavā tapojigucchāya aggaññeva pāpetu sāraññeva pāpetū "ti.
 
"Idha nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Kathañca nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti?
 
- - - - - - - - - - - - - - - -
 
1. Papaṭikapattāva (kam)
 
[BJT Page 080] [\x 80/]
 
Idha nigrodha, tapassī na pāṇamatipāteti, na pāṇamatipātāpayati, na pāṇamatipātayato samanuñño [PTS Page 049] [\q 49/] hoti, na adinnaṃ ādiyati, na adinnaṃ ādiyāpeti, na adinnaṃ ādiyato samanuñño hoti, na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti, na bhāvitamāsiṃsati, na bhāvitamāsiṃsāpeti, na bhāvitamāsiṃsato samanuñño hoti. Evaṃ kho nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Yato kho nigrodha, tapassī cātuyāsamasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati.
 
So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti, thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññi sato sampajāno thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati. Ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṅkathi kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena [PTS Page 050] [\q 50/] mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
 
[BJT Page 082] [\x 82/]
 
Taṃ kimmaññasi nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti. No aparisuddhā,
 
"Addhā kho bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā' cā "ti.
 
"Na kho nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca, api ca kho tacappattā hotī "ti.
 
Parisuddhapheggupattakatā - kathā.
 
13. "Kittāvatā ca kho pana bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me bhante, bhagavā tapojigucchāya aggaññeva pāpetu sāraññeva pāpetū "ti.
 
"Idha nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Kathañca pana nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti?
Idha nigrodha, tapassī na pāṇamatipāteti, na pāṇamatipātāpayati, na pāṇamatipātayato samanuñño hoti, na adinnaṃ ādiyati, na adinnaṃ ādiyāpeti, na adinnaṃ ādiyato samanuñño hoti, na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti, na bhāvitamāsiṃsati, na bhāvitamāsiṃsāpeti, na bhāvitamāsiṃsato samanuñño hoti. Evaṃ kho nigrodha, tapassī evaṃ cātuyāmasaṃvarasaṃvuto hoti. Yato kho nigrodha, tapassī cātuyāsamasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati.
 
So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti, thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṅkathi kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekampi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi [PTS Page 051] [\q 51/] jātisatasahassampi, anekānipi jātisatāni anekāni pi jātisahassāni anekāni pi jātisatasahassāni, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe: amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno "ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
 
Taṃ kimmaññasi nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā? "Ti.
 
[BJT Page 084] [\x 84/]
 
"Addhā kho bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā "ti.
 
"Na kho nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca. Api ca kho phegaguppattā hotī "ti.
 
Parisuddha agagappattasārappattakatā - kathā
 
14. "Kittāvatā pana bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me bhante, bhagavā tapojigucchāya aggaññeva pāpetu sāraññeva pāpetū "ti.
 
"Idha nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Kathañca nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti?
Idha nigrodha, tapassī na pāṇamatipāteti, na pāṇamatipātāpayati, na pāṇamatipātayato samanuñño hoti, na adinnaṃ ādiyati, na adinnaṃ ādiyāpeti, na adinnaṃ ādiyato samanuñño hoti, na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti, na bhāvitamāsiṃsati, na bhāvitamāsiṃsāpeti, na bhāvitamāsiṃsato samanuñño hoti. Evaṃ kho nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Yato kho nigrodha, tapassī cātuyāsamasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati.
 
So vivittaṃ sonāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti, thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññi sato sampajāno thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekampi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekāni pi jātisatāni anekāni pi jātisahassāni anekāni pi jātisatasahassāni, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe: amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno "ti. Iti sākāraṃ sauddesaṃ [PTS Page 052] [\q 52/] anekavihitaṃ pubbenivāsaṃ anussarati.
 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti "ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā "ti.
Taṃ kimmaññasi nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā? "Ti.
 
[BJT Page 086] [\x 86/]
 
"Addhā kho bhante, evaṃ sante tapojigucchā parisuddhā hoti, no aparisuddhā, aggappattā ca sārappattā cā "ti.
 
"Ettavatā kho nigrodha, tapojigucchā aggappattā ca hoti sārappattā ca. Iti kho nigrodha1, yaṃ maṃ tvaṃ avacāsi; ko nāma so bhante, bhagavato dhammo yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyanti, iti ko taṃ nigrodha, ṭhānaṃ uttaritarañca paṇītatarañca yenāhaṃ sāvake vinemi, yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyanti".
 
Evaṃ vutte te paribbājakā unnādino uccāsaddamahāsaddā ahesuṃ "ettha mayaṃ anassāma sācariyakā, ettha mayaṃ panassāma sācariyakā na mayaṃ ito bhīyyo uttaritaraṃ pajānāmā "ti.
 
Nigrodhassa pajjhāyanaṃ.
 
15. [PTS Page 053] [\q 53/] yadā aññāsi sandhāno gahapati 'aññadatthu kho' dānime aññatitthiyā paribbājakā bhagavato bhāsitaṃ sussūsanti, sotaṃ odahanti, aññācittaṃ upaṭṭhapentī 'ti. Atha nigrodhaṃ paribbājakaṃ etadavoca: iti kho bhante nigrodha, yaṃ maṃ tvaṃ avacāsi, 'yagghe gahapati, jāneyyāsi kena samaṇo gotamo saddhiṃ sallapati? Kena sākacchaṃ samāpajjati? Kena paññāveyyattiyaṃ samāpajjati? Suññāgārahatā samaṇassagotamassa paññā, aparisāvacaro samaṇo gotamo, nālaṃ sallāpāya, so antamantāneva sevati, seyyathāpi nāma go kāṇā pariyantacārinī antamantāneva sevati, evameva suññāgārahataṃ samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo, nālaṃ sallāpāya, so antamantāneva sevati. Iṃgha ca gahapati, samaṇo gotamo imaṃ parisaṃ āgaccheyya, ekapañheneva naṃ saṃsādeyyāma, tucchakumbhī 'va naṃ maññe orodheyyāmā "ti. Ayaṃ kho so bhante, bhagavā arahaṃ sammāsambuddho idhānuppatto. Aparisāvacaraṃ pana naṃ karotha, gokāṇaṃ pariyantacāriniṃ karotha, ekapañheneva naṃ saṃsādetha, tucchakumbhī 'va naṃ maññe orodhethā "ti.
 
- - - - - - - - - - - - - - - -
1. Atha naṃ nigrodhaṃ (kam)
 
[BJT Page 088] [\x 88/]
 
16, "Evaṃ vutte nigrodho paribbājako tunhībhūto maṅkubhūto pattakkhandho adhomuko pajjhāyanto appaṭibhāno nisīdi.
 
Atha kho bhagavā nigrodhaṃ paribbājakaṃ tunhībhūtaṃ maṅkubhūtaṃ pattakkhavandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā nigrodhaṃ paribbājakaṃ etadavoca: "saccaṃ kira nigrodha, bhāsitā te esā vācā "ti.
 
[PTS Page 054] [\q 54/] "saccaṃ bhante, bhāsitā me esā vācā yathā bālena yathā mūḷhena yathā akusalenā "ti.
 
"Taṃ kimmaññasi nigrodha, kinti te sutaṃ paribbājakānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, evaṃ su te bhagavanto saṃgamma unnādino uccāsaddamahāsaddā anekavihitaṃ tiracchānakathaṃ anuyuttā vihariṃsu, seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ
Annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ
Itthikathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ
Pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā, seyyathāpi tvaṃ etarahi sācariyako? Udāhu evaṃ su te bhagavanto araññevanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni seyyathāpāhaṃ etarahī? "Ti.
 
"Sutaṃ metaṃ bhante, paribbājakānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: 'ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, na evaṃ su te bhagavanto saṃgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ
Mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ
Pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā, seyyathāpāhaṃ etarahi sācariyako, evaṃ su te bhagavanto araññevanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni seyyathāpi bhagavā etarahī "ti.
 
- - - - - - - - - - - - - - - - -
1. Nāssu [pts]
 
[BJT Page 090] [\x 90/]
 
"Tassa te nigrodha, viññussa sato mahallakassa na etadahosi: buddho so bhagavā bodhāya dhammaṃ deseti, danto so bhagavā damathāya dhammaṃ deseti, santo so bhagavā samathāya dhammaṃ deseti, tiṇṇo so bhagavā [PTS Page 055] [\q 55/] taraṇāya dhammaṃ deseti, parinibbuto so bhagavā parinibbānāya dhammaṃ deseti? "Ti.
 
Brahmacariyapariyosāna - sacchikiriyā
 
17. "Evaṃ vutte nigrodho paribbājako bhagavantaṃ etadavoca: "accayo me bhante, accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, svāhaṃ evaṃ bhagavantaṃ avacāsiṃ. Tassa me bhante, bhagavā accayaṃ accayato paṭigaṇhātu āyatiṃ saṃvarāyā "ti.
 
"Taggha tvaṃ nigrodha, accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yo maṃ tvaṃ evaṃ avacāsi. Yato ca kho tvaṃ nigrodha, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, tante mayaṃ paṭigaṇhāma, vuddhi hesā nigrodha, ariyassa vinaye, yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjati. Ahaṃ kho pana nīgrodha, evaṃ vadāmi: "etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati satta vassāni.
 
Tiṭṭhantu nigrodha, satta vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati cha vassāni.
 
Tiṭṭhantu nigrodha cha vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati pañca vassāni.
 
Tiṭṭhantu nigrodha pañca vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati cattāri vassāni.
 
Tiṭṭhantu nigrodha cattāri vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati tīṇi vassāni.
 
Tiṭṭhantu nigrodha, tīṇi vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati dve vassāni.
 
Tiṭṭhantu nigrodha, dve vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati ekaṃ vassaṃ.
 
[BJT Page 092] [\x 92/]
 
Tiṭṭhatu nigrodha, ekaṃ vassaṃ etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati satta māsāni.
 
Tiṭṭhantu nigrodha, satta māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati cha māsāni.
 
Tiṭṭhantu nigrodha, cha māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati pañca māsāni.
 
Tiṭṭhantu nigrodha, pañca māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati [PTS Page 056] [\q 56/] cattāri māsāni.
 
Tiṭṭhantu nigrodha, cattāri māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati tīṇi māsāni.
 
Tiṭṭhantu nigrodha, tīṇi māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati dve māsāni.
 
Tiṭṭhantu nigrodha, dve māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati ekamāsaṃ.
 
Tiṭṭhatu nigrodha, ekamāsaṃ etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati aḍḍhamāsaṃ.
 
Tiṭṭhatu nigrodha, aḍḍhamāso etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati sattāhaṃ.
 
Paribbājakānaṃ pajjhāyanaṃ
 
18. Siyā kho pana te nigrodha, evamassa: antevāsikamyatā no samaṇo gotamo evamāhā' ti. Na kho panetaṃ nigrodha, evaṃ daṭṭhabbaṃ, yo eva te ācariyo so eva te ācariyo hotu.
 
Siyā kho pana te nigrodha, evamassa: uddesā no vācetukāmo samaṇo gotamo evamāhā' ti. Na kho panetaṃ nigrodha, evaṃ daṭṭhabbaṃ. Yo eva te uddeso, so eva te uddeso hotu.
 
Siyā kho pana te nigrodha, evamassa: ājīvā no vācetukāmo samaṇo gotamo evamāhā' ti. Na kho panetaṃ nigrodha, evaṃ daṭṭhabbaṃ. So eva te ājīvo so eva te ājīvo hotu.
 
[BJT Page 094] [\x 94/]
 
Siyā kho pana te nigrodha, evamassa: ye no dhammā akusalā akusalasaṅkhātā sācariyakānaṃ, tesu patiṭṭhāpetukāmo samaṇo gotamo evamāhā' ti. Na kho panetaṃ nigrodha, evaṃ daṭṭhabbaṃ akusalā ceva vo dhammā1 hontu akusalasaṅkhātā ca sācariyakānaṃ.
 
Siyā kho pana te nigrodha, evamassa; ye no dhammā kusalā kusalasaṅkhātā sācariyakānaṃ, tehi vivecetukāmo samaṇo gotamo evamāhā' ti. Na kho panetaṃ nigrodha, evaṃ daṭṭhabbaṃ, kusalā ceva vo dhammā hontu kusalasaṅkhātā ca sācariyakānaṃ.
Iti khvāhaṃ nigrodha, neva antevāsikamyatā evaṃ vadāmi, napi uddesā cāvetukāmo [PTS Page 057] [\q 57/] evaṃ vadāmi. Napi ājīvā cāvetukāmo evaṃ vadāmi, napi ye ca vo dhammā2 akusalā akusalasaṅkhātā sācariyakānaṃ tesu patiṭṭhāpetukāmo evaṃ vadāmi. Napi ye ca vo dhammā kusalā kusalasaṅkhātā sācariyakānaṃ tehi vivecetukāmo evaṃ vadāmi. Santi ca kho nigrodha, akusalā dhammā appahīṇā saṃkilesikā ponobhavikā3 sadarā4 dukkhavipākā āyatiṃ jātijarāmaraṇiyā, yesāhaṃ pahānāya dhammaṃ desemi yathā paṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhassanti, paññāpāripūriṃ vepullattañca diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā "ti.
 
19. " Evaṃ vutte te paribbājakā tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhāṇā nisidiṃsu, yathā taṃ mārena pariyuṭṭhitacittā. Atha kho bhagavato etadahosi: sabbe pi me moghapurisā phuṭṭhā pāpimatā, yatra hi nāma ekassapi na evaṃ bhavissati "handa mayaṃ aññāṇatthampi samaṇe gotame brahmacariyaṃ carāma, kiṃ karissati sattāho "ti.
 
Atha kho bhagavā udumbarikāya paribbājakārāme sīhanādaṃ naditvā, vehāsaṃ ababhuggantvā, gijjhakūṭe pabbate paccuṭṭhāsi5. Sandhāno pana gahapati tāvadeva rājagahaṃ pāvisī ti.
 
Udumbarikasuttaṃ niṭṭhitaṃ dutiyaṃ (25)
 
- - - - - - - - - - - - - - - - - -
1. Co ne dhammā [pts] 2. Na pi ye ne dhammā (syā) 3. Ponobabhavikā (majasaṃ) 4. Sadadarā [pts] kam), sadarathā, (syā) 5. Paccupaṭṭhāsi, (machasaṃ)
 
[BJT Page 96] [\x 96/]

[PTS Page 058] [\q 58/]