1. Evaṃ me sutaṃ:
 
Ekaṃ samayaṃ bhagavā magadhesu viharati mātulāyaṃ. Tatra kho bhagavā bhikkhu āmantesi bhikkhavo'ti. 'Bhadante'ti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Attadīpā bhikkhave, viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañca pana bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo?
 
Idha bhikkhave, bhikkhu kāye kāyānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Idha bhikkhave, bhikkhu vedanāsu vedanā passī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Idha bhikkhave, bhikkhu citte cittānupassī, viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Idha bhikkhave, bhikkhu dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu attadipo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo.
 
Gocare bhikkhave, caratha sake pettike visaye. Gocare bhikkhave, carataṃ sake pettike visaye na lacchati māro otāraṃ, na lacchati māro ārammaṇaṃ. Kusalānaṃ bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhati.
 
[BJT Page 98] [\x 98/]
 
2. [PTS Page 059] [\q 59/] bhūtapubbaṃ bhikkhave, rājā daḷhanemi nāma ahosi, cakkavatatī dhammiko rājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni ahesuṃ, seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ ko panassa puttā ahesuṃ, sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena1 abhivijiya ajjhāvasi. Atha kho bhikkhave, rājā daḷhanemi bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: "yadā tvaṃ amho purisa, passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ, ṭhānā cutaṃ, atha me āroceyyāsī"ti. 'Evaṃ devā'ti kho bhikkhave, so puriso rañño daḷhanemissa paccassosi. Addasā ko bhikkhave, so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā vutaṃ. Disvāna yena rājā daḷhanemi tenupasaṅkami, upasaṅkamitvā rājānaṃ daḷhanemiṃ etadavoca: yagghe deva, jāneyyāsi dibbaṃ te cakkaratanaṃ osakkitaṃ ṭhānā cutanti.
 
3. Atha kho bhikkhave, rājā daḷhanemi jeṭṭhaputtaṃ kumāraṃ āmantetvā2 etadāvoca: dibbaṃ kira me tāta, kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ ko pana metaṃ 'yassa rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṃ jīvitabbaṃ hotī'ti. Bhuttā kho [PTS Page 060] [\q 60/] pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṃ. Ehi tvaṃ tāta, kumāra imaṃ samuddapariyantaṃ paṭhaviṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajissāmi"ti. Atha kho bhikkhave, rājā daḷhanemi jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajjesamanusāsitvā, kesamassuṃ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbaji.
 
- - - - - - - - - - - - -
1. Dhammena samena (syā kami) 2. Āmantapetvā (machasaṃ)
 
[BJT Page 100] [\x 100/]
 
Sattāhapabbajite kho pana bhikkhave, rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.
 
Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami. Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva, jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṃvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiṃ etadavoca: yagegha deva, jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Evaṃ vutte bhikkhave rājisi rājānaṃ khattiyaṃ muddhābhisittaṃ etadavoca: 'mā kho tvaṃ tāta, dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṃvedesī. Na hi te tāta, dibbaṃ cakkaratanaṃ pettikaṃ dāyajjaṃ, iṅgha tvaṃ tāta, ariye cakkavattivatte vattāhi. Ṭhānaṃ kho panetaṃ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṃ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavissati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūra"niti.
 
[PTS Page 061] [\q 61/]
 
4. "Katamaṃ pana taṃ deva, ariyaṃ cakkavattivattanti"?
 
"Tenahi tvaṃ tāta, dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu antojanasmiṃ.
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu balakāyasmiṃ.
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu khatatiyesu anuyuttesu4
- - - - - - - - - - - - - - - - - - - - - - - - -
1. Muddhāvasitetā ( sayyā [pts] 2. Sīsaṃ nahātasasa [pts], sīsanahānasasa (syā)
3. Garuṃ karonetā (machasaṃ) 4. Anuyanetasu (machasaṃ)
 
[BJT Page 102] [\x 102/]
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu brāhmaṇagahapatikesu,
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu negamajānapadesu,
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu samaṇabrāhmaṇesu.
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu migapakkhīsu.
 
Mā ca te tāta, vijite adhammakāro pavattittha.
 
Ye ca te tāta, vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.
 
Ye ca te tāta, vijite samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kālaṃ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṃ bhante, kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya assā?"Ti. Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ taṃ samādāya vatteyyāsi.
 
Idaṃ kho tāta, ariyaṃ cakkavattivatta"nti.
 
"Evaṃ devā"ti kho bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi, sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṃ kho pana metaṃ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati.
 
- - - - - - - - - - - - - - - -
1. Dhanamanuppadajjeyyāsi (syā [pts]
2. Ariyaṃ cakkavatativattaṃ (kami)
 
[BJT Page 104] [\x 104/]
 
Sahassāraṃ sanemika sanābhikaṃ sabbākāraparipūraṃ, [PTS Page 062] [\q 62/] so hoti rājā cakkavattīti. Assaṃ nukho ahaṃ rājā cakkavatatī"ti.
 
5. Atha kho bhikkhave, rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ karitvā vāmena hatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkiri, 'pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana'nti. Atha kho taṃ bhikkhave, cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave, puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.
 
Rājā cakkavattī evamāha:
 
Pāṇo na hantabbo. Adinnaṃ nādātabbaṃ. Kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.
 
Ye kho pana bhikkhave, puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuṃ.
 
Atha kho taṃ bhikkhave, cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā dakkhiṇaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.
 
Rājā cakkavattī evamāha:
 
Pāṇo na hantabbo. Adinnaṃ nādātabbaṃ. Kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.
 
Ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuṃ.
 
Atha kho taṃ bhikkhave cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogāhitvā paccuttaritvā pacchimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave, pacchimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.
 
- - - - - - - - - - - - - - - - -
1. Anusantā (sīmu)
 
[BJT Page 106] [\x 106/]
 
Rājā cakkavatatī evamāha:
 
Pāṇo na hantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave, pacchimāya disāya paṭirājāno, te rañño cakkavattissa [PTS Page 063] [\q 63/] anuyuttā1 ahesuṃ.
 
Atha kho taṃ bhikkhave, cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā uttaraṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave, padese dibbaṃ cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ upagañchi saddiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā'ti.
 
Ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rañño cakkavattissa [PTS Page 063] [\q 63/] anuyuttā ahesu.
6. Atha kho taṃ bhikkhave, cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ3 ahivijinitvā tameva rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṃ maññe aṭṭhāsi, rañño cakkavattissa antepuraṃ upasobhayamānaṃ.
 
Dutiyopi kho bhikkhave, rājā cakkavattī bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: "yadā tvaṃ ambho purisa, passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ, ṭhānā cutaṃ, atha me āroceyyāsī"ti. 'Evaṃ devā'ti kho bhikkhave, so puriso rañño cakkavattissa paccassosi. Addasā kho bhikkhave, so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā vutaṃ. Disvāna yena rājā cakkavattī tenupasaṅkami, upasaṅkamitvā rājānaṃ cakkavattiṃ etadavoca: [PTS Page 064] [\q 64/] yagghe deva, jāneyyāsi dibbaṃ te cakkaratanaṃ osakkitaṃ ṭhānā cutanti.
 
3. Atha kho bhikkhave, rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ āmantetvā2 etadavoca: dibbaṃ kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ kho pana metaṃ 'yassa rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṃ jīvitabbaṃ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṃ. Ehi tvaṃ tāta kumāra imaṃ samuddapariyantaṃ paṭhaviṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajissāmi"ti. Atha ko bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ sādukaṃ rajje samanusāsitvā, kesamassuṃ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbaji.
 
Sattāhapabbajite ko pana bhikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.
 
Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto tenusapasaṅkami. Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṃvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Evaṃ vutte bhikkhave rājisi rājānaṃkhattiyaṃ muddhābhisittaṃ etadavoca: 'mā kho tvaṃ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṃvedesī na hi te tāta dibbaṃ cakkarata pettikaṃ dāyajjaṃ, iṅgha tvaṃ tāta ariye cakkavattivatte vattāhi. Ṭhānaṃ kho panetaṃ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṃ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavissati sahassāraṃ sanemikaṃ sanābhikaṃ sabbakāraparipūra"nti.
 
4. "Katamaṃ pana taṃ deva ariyaṃ cakkavattivattanti"?
 
"Tenahi tvaṃ tāta dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu antojanasmiṃ.
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu balakāyasmiṃ.
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu khatatiyesu anuyuttesu.
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu brāhmaṇagahapatikesu,
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu negamajānapadesu,
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu samaṇabrāhmaṇesu,
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu migapakkhīsu.
 
Mā ca te tāta vijite adhammakāro pavattittha.
 
Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi.
 
Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kālaṃ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukāya assā?"Ti. Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ ta samādāya vatteyyāsi.
 
Idaṃ kho tāta ariyaṃ cakkavattivatta"nti.
 
"Evaṃ devā"ti kho bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṃ ko pana metaṃ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa upariṃpāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati, sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ, so hoti rājā cakkavattīti. Assaṃ nukho ahaṃ rājā cakkavatatī"ti.
 
5. Atha kho bhikkhave rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ karitvā vāmena bhatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkiri, 'pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana'nti. Athakho taṃ bhikkhave cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhi caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.
 
Rājā cakkavattī evamāha:
 
Pāno nahantabbo. Adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.
 
Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesuṃ.
 
Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā dakkhiṇaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.
 
Rājā cakkavatatī evamāha:
 
Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti.
 
Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.
 
Atha kho taṃ bhikkhave, cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogāhitvā paccuttaritvā pacchimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave, pacchimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.
 
[BJT Page 106] [\x 106/]
 
Rājā cakkavattī evamāha:
 
Pāṇo na hantabbo. Adinnaṃ nādātabbaṃ. Kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.
 
Ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuṃ.
 
Atha kho taṃ bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā uttaraṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ ke bhikkhave padese dibbaṃ cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ upagañchi saddiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi ko mahārāja, svāgataṃ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāno na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ napātabbaṃ, yathābhuttañca bhuñjathā'ti.
 
Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.
 
6. Akho taṃ bhikkhave cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ3 ahivijinitvā tameva rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṃ maññe aṭṭhāsi, rañño cakkavattissa antepuraṃ upasobhayamānaṃ.
 
Tatiyo pi kho bhikkhave rājā cakkavattī bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: "yadā tvaṃ amho purisa passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ, ṭānā cutaṃ, atha me āroceyyāsī"ti. 'Evaṃ devā'ti kho bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā ko bhikkhave so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā vutaṃ. Disvāna yena rājā cakkavattī tenupasaṅkami, upasaṅkamitvā rājānaṃ cakkavattiṃ etadavoca: yagghe deva jāneyyāsi dibbaṃ te cakkaratanaṃ
Osakkitaṃ ṭhānā cutanti.
 
3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ āmantetvā etadavoca: dibbaṃ kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ ko pana metaṃ 'yassa rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṃ jīvitabbaṃ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṃ. Ehi tvaṃ tāta kumāra imaṃsamuddapariyantaṃ paṭhaviṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajissāmi"ti. Atha ko bhikkhave rājā daḷhanemi jeṭṭhaputtaṃ kumāraṃ sādukaṃ rajjesamanusāsitvā, kesamassuṃ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbaji.
 
Sattāhapabbajite ko pana bhikkhava rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.
 
Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami. Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṃvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Evaṃ vutte bhikkhave rājisi rājānaṃkhattiyaṃ muddhābhisittaṃ etadavoca: 'mā ko tvaṃ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṃvedesī na hi te tāta dibbaṃ cakkaratanaṃ pettikaṃ dāyajjaṃ, iṅgha tvaṃ tāta ariye cakkavattivatte vattāhi. Ṭhānaṃ kho panetaṃ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṃ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃpātu bhavissati sahassāraṃ sanemikaṃ sanābhikaṃ sabbakāraparipūra"niti.
4. "Katamaṃ pana taṃ deva ariyaṃ cakkavattivattanti"?
 
"Tenahi tvaṃ tāta dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu antojanasmiṃ.
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu balakāyasmiṃ.
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu khatatiyesu anuyuttesu,
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu brāhmaṇagahapatikesu,
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu negamajānapadesu,
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu samaṇabrāhmaṇesu,
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu migapakkhīsu.
 
Mā ca te tāta vijite adhammakāro pavattittha.
 
Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.
 
Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kālaṃ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukāya assā?"Ti. Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ taṃ samādāya vatteyyāsi.
 
Idaṃ ko tāta ariyaṃ cakkavattivatta"nti.
 
"Evaṃ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṃ ko pana metaṃ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa upariṃpāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati, sahassāraṃ sanemika sanābhikaṃ sabbākāraparipūraṃ, sohoti rājā cakkavattīti. Assaṃ nukho ahaṃ rājā cakkavatatī"ti.
 
5. Atha kho bhikkhave rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ karitvā vāmena bhatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃabbhukkiri, 'pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana'nti. Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.
 
Rājā cakkavattī evamāha:
 
Pāṇo nahantabbo. Adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.
 
Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuṃ.
 
Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā dakkhiṇaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.
 
Rājā cakkavatatī evamāha:
 
Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu miccā na caritabbā, musā na bhāsitabbā, majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.
 
Atha kho taṃ bhikkhave cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogāhitvā paccuttaritvā pacchimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.
 
Rājā cakkavatatī evamāha:
 
Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu miccā na caritabbā, musā na bhāsitabbā, majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.
Atha kho taṃ bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā uttaraṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese dibbaṃ cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ upagañchi saddiṃ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi ko mahārāja, svāgataṃ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāno na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ napātabbaṃ, yathābhuttañca bhuñjathā'ti.
 
Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.
 
6. Akho taṃ bhikkhave cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ3 ahivijinitvā tameva rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṃ maññe aṭṭhāsi, rañño cakkavattissa antepuraṃ upasobhayamānaṃ.
 
Catuttho pi kho bhikkhave rājā cakkavattī bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: "yadā tvaṃ amho purisa passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ, ṭānā cutaṃ, atha me āroceyyāsī"ti. 'Evaṃ devā'ti kho bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā ko bhikkhave so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā vutaṃ. Disvāna yena rājā cakkavattī tenupasaṅkami, upasaṅkamitvā rājānaṃ cakkavattiṃ etadavoca: yagghe deva jāneyyāsi dibbaṃ te cakkaratanaṃ osakkitaṃ ṭhā cutanti.
 
3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ āmantetvā2 etadavoca: dibbaṃ kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ ko pana metaṃ 'yassa rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṃ jīvitabbaṃ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṃ. Ehi tvaṃ tāta kumāra imaṃ samuddapariyantaṃ paṭhaviṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajissāmi"ti. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā, kesamassuṃ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbaji.
 
Sattāhapabbajite kho pana bhikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.
 
Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto tenusapasaṅkami. Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṃvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Evaṃ vutte bhikkhave rājisi rājānaṃ khattiyaṃ muddhābhisittaṃ etadavoca: 'mā ko tvaṃ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṃvedesī na hi te tāta dibbaṃ cakkaratanaṃ pettikaṃ dāyajjaṃ, iṅgha tvaṃ tāta ariye cakkavattivatte vattāhi. Ṭhānaṃ kho panetaṃ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṃ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratana pātu bhavissati sahassāraṃ sanemikaṃ sanābhikaṃ sabbakāraparipūra"niti.
 
4. "Katamaṃ pana taṃ deva ariyaṃ cakkavattivattanti"?
 
"Tenahi tvaṃ tāta dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu antojanasmiṃ.
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu balakāyasmiṃ.
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu khatatiyesu anuyuttesu,
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu brāhmaṇagahapatikesu,
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu negamajānapadesu,
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu samaṇabrāhmaṇesu,
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3 dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu migapakkhīsu,
 
Mā ca te tāta vijite adhammakāro pavattittha.
 
Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.
 
Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kāla upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukāya assā?"Ti. Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ taṃ samādāya vatteyyāsi.
 
Idaṃ ko tāta ariyaṃ cakkavattivatta"nti.
 
"Evaṃ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṃ ko pana metaṃ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa upariṃpāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati. Sahassāraṃ sanemika sanābhikaṃ sabbākāraparipūraṃ, sohoti rājā cakkavattīti. Assaṃ nukho ahaṃ rājā cakkavatatī"ti.
 
5. Atha kho bhikkhave rājā khattiye muddhābhisitto uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ karitvā vāmena bhatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃabbhukkiri, 'pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana'nti. Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhi caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.
 
Rājā cakkavattī evamāha:
 
Pāno nahantabbo. Adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.
 
Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesuṃ.
 
Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā dakkhiṇaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.
 
Rājā cakkavatatī evamāha:
 
Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.
 
Atha kho taṃ bhikkhave cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogāhitvā paccuttaritvā pacchimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.
 
Rājā cakkavatatī evamāha:
 
Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.
 
Atha kho taṃ bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā uttaraṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese dibbaṃ cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ upagañchi saddiṃ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi ko mahārāja, svāgataṃ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.
Rājā cakkavattī evamāha:
 
Pāno na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ napātabbaṃ, yathābhuttañca bhuñjathā'ti.
 
Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.
 
6. Akho taṃ bhikkhave cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ3 ahivijinitvā tameva rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṃ maññe aṭṭhāsi, rañño cakkavattissa antepuraṃ upasobhayamānaṃ.
 
Pañcamo pi kho bhikkhave rājā cakkavattī bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: "yadā tvaṃ amho purisa passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ, ṭānā cutaṃ, atha me āroceyyāsī"ti. 'Evaṃ devā'ti kho bhikkhave so puriso rañño daḷhanemissa paccassosi. Addasā ko bhikkhave so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā vutaṃ. Disvāna yena rājā daḷhanemi tenupasaṅkami, upasaṅkamitvā rājānaṃ daḷhanemiṃ etadavoca: yagghe deva jāneyyāsi dibbaṃ te cakkaratanaṃ osakkitaṃ ṭhā cutanti.
 
3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ āmantetvā2 etadāvoca: dibbaṃ kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ kho pana metaṃ 'yassa rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṃ jīvitabbaṃ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṃ. Ehi tvaṃ tāta kumāra imaṃ samuddapariyantaṃ paṭhaviṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajissāmi"ti. Atha bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ sādukaṃ rajjesamanusāsitvā, kesamassuṃ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbaji.
 
Sattāhapabbajite kho pana bhikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.
 
Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami. Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṃvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Evaṃ vutte bhikkhave rājisi rājānaṃkhattiyaṃ muddhābhisittaṃ etadavoca: 'mā ko tvaṃ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṃvedesī na hi te tāta dibbaṃ cakkaratanaṃ pettikaṃ dāyajjaṃ, iṅgha tvaṃ tāta ariye cakkavattivatte vattāhi. Ṭhānaṃ kho panetaṃ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṃ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavissati sahassāraṃ sanemikaṃ sanābhikaṃ sabbakāraparipūra"niti.
 
4. "Katamaṃ pana taṃ deva ariyaṃ cakkavattivattanti"?
 
"Tenahi tvaṃ tāta dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu antojanasmiṃ.
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu balakāyasmiṃ.
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu khatatiyesu anuyuttesu
[T] dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu brāhmaṇagahapatikesu,
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu negamajānapadesu,
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu samaṇabrāhmaṇesu,
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu migapakkhīsu.
 
Mā ca te tāta vijite adhammakāro pavattittha.
 
Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.
 
Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kālaṃ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukāya assā?"Ti. Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ taṃ samādāya vatteyyāsi.
 
Idaṃ kho tāta ariyaṃ cakkavattivatta"nti.
 
"Evaṃ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṃ ko pana metaṃ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa upariṃpāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati. Sahassāraṃ sanemika sanābhikaṃ sabbākāraparipūraṃ, so hoti rājā cakkavattīti. Assaṃ nukho ahaṃ rājā cakkavatatī"ti.
 
5. Atha kho bhikkhave rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ karitvā vāmena bhatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃabbhukkiri, 'pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana'nti. Athakho taṃ bhikkhave cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhi caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.
 
Rājā cakkavattī evamāha:
 
Pāṇo nahantabbo. Adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.
 
Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuṃ.
 
Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā dakkhiṇaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.
 
Rājā cakkavatatī evamāha:
 
Pāṇo na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti.
 
Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ. Cakkavattissa anuyuttā ahesuṃ.
 
Atha kho taṃ bhikkhave cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogāhitvā paccuttaritvā pacchimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.
 
Rājā cakkavatatī evamāha:
 
Pāṇo na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti.
 
Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.
 
Atha kho taṃ bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā uttaraṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese dibbaṃ cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ upagañchi saddiṃ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi ko mahārāja, svāgataṃ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāno na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ napātabbaṃ, yathābhuttañca bhuñjathā'ti.
 
Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.
 
6. Akho taṃ bhikkhave cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ3 ahivijinitvā tameva rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṃ maññe aṭṭhāsi, rañño cakkavattissa antepuraṃ upasobhayamānaṃ.
 
Chaṭṭhopi kho bhikkhave rājā cakkavattī bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: "yadā tvaṃ amho purisa passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ, ṭānā cutaṃ, atha me āroceyyāsī"ti. 'Evaṃ devā'ti kho bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā ko bhikkhave so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā vutaṃ. Disvāna yena rājā cakkavattī tenupasaṅkami, upasaṅkamitvā rājānaṃ cakkavattiṃ etadavoca: yagghe deva jāneyyāsi dibbaṃ te cakkaratanaṃ osakkitaṃ ṭhānā cutanti.
 
3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ āmantetvā2 etadavoca: dibbaṃ kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ ko pana metaṃ 'yasa rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṃ jīvitabbaṃ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṃ. Ehi tvaṃ tāta kumāra imaṃsamuddapariyantaṃ paṭhaviṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajissāmi"ti. Atha ko bhikkhave rājā daḷhanemi jeṭṭhaputtaṃ kumāraṃ sādukaṃ rajjesamanusāsitvā, kesamassuṃ ohāretvā, kasāyāni vatthā acchādetvā, agārasmā anagāriyaṃ pabbaji.
 
Sattāhapabbajite ko pana bikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.
 
Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami. Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṃvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Evaṃ vutte bhikkhave rājisi rājānaṃkhattiyaṃ muddhābhisittaṃ etadavoca: 'mā ko tvaṃ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṃvedesī na hi te tāta dibbaṃ cakkaratanaṃ pettikaṃ dāyajjaṃ, iṅgha tvaṃ tāta ariye cakkavattivatte vattāhi. Ṭhānaṃ kho panetaṃ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṃ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavissati sahassāraṃ sanemikaṃ sanābhikaṃ sabbakāraparipūra"niti.
 
4. "Katamaṃ pana taṃ deva ariyaṃ cakkavattivattanti"?
 
"Tenahi tvaṃ tāta dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu antojanasmiṃ.
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu balakāyasmiṃ.
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu khatatiyesu anuyuttesu,
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu brāhmaṇagahapatikesu,
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu negamajānapadesu,
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu samaṇabrāhmaṇesu,
 
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu migapakkhīsu.
 
Mā ca te tāta vijite adhammakāro pavattittha.
 
Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.
 
Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kālaṃ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukāya assā?"Ti. Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ taṃ samādāya vatteyyāsi.
 
Idaṃ kho tāta ariyaṃ cakkavattivatta"nti.
 
"Evaṃ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṃ ko pana metaṃ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa upariṃpāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati.
 
Sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ, sohoti rājā cakkavattīti. Assaṃ nukho ahaṃ rājā cakkavatatī"ti.
 
5. Atha kho bhikkhave rājā khattiye muddhābhisitto uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ karitvā vāmena bhatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃabbhukkiri, 'pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana'nti. Athakho taṃ bhikkhave cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhi caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.
 
Rājā cakkavattī evamāha:
 
Pāno nahantabbo. Adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.
 
Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesuṃ.
 
Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā dakkhiṇaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.
 
Rājā cakkavatatī evamāha:
 
Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.
 
Atha kho taṃ bhikkhave cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogāhitvā paccuttaritvā pacchimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.
 
Rājā cakkavatatī evamāha:
 
Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.
Atha kho taṃ bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā uttaraṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese dibbaṃ cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ upagañchi saddiṃ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi ko mahārāja, svāgataṃ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.
Rājā cakkavattī evamāha:
Pāno na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ napātabbaṃ, yathābhuttañca bhuñjathā'ti.
 
Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.
 
6. Akho taṃ bhikkhave cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ3 ahivijinitvā tameva rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṃ maññe aṭṭhāsi, rañño cakkavattissa antepuraṃ upasobhayamānaṃ.
 
- - - - - Sattamo pi ko bhikkhave rājā cakkavattī bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: yadā tvaṃ amho purisa passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ, atha me āroceyyāsī ti. 'Evaṃ devā'ti ko bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā kho bhikkhave so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ, disvāna yena rājācakkavattī tenupasaṅkami, upasaṅkamitvā rājānaṃ cakkavattiṃ etadavoca: [PTS Page 064] [\q 64/] yagghe deva jāneyyāsi dibbante cakkaratanaṃ osakkitaṃ ṭhānā vutanti.
 
1. Anuyanatā (machasaṃ) 2. Sāgataṃ [pts] 3. Paṭhaviṃ )machasaṃ) 4. Aṭaṭakaraṇapapamukhe(sīmu)
 
[BJT Page 108] [\x 108/]
7. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ āmantetvā etadavoca: "dibbaṃ kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ kho pana me taṃ yassa rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati ṭhānā cavati, na'dāni tena raññā ciraṃ jīvitabbaṃ hotī'ti. Bhuttā ko pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṃ. Ehi tvaṃ tāta kumāra, imaṃ samuddapariyantaṃ paṭhaviṃ paṭipajja, ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmī"ti. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. Sattāhapabbajite kho pana bhikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi. Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenupasaṅkami. Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisitto dibbe cakkaratane antarahite anattamano ahosi, anattamanatañca paṭisaṃvedesi. No ca kho rājisiṃ upasaṅkamitvā ariyaṃ cakkavattivattaṃ pucchi. So samateneva sudaṃ janapadaṃ pasāsati. Tassasamatena janapadaṃ pasāsato pubbenāparaṃ janapada na pabbanti yathā taṃ pubbakānaṃ rājūnaṃ ariye cakkavattivatte vattamānānaṃ.
 
8. Atha kho bhikkhave amaccā pārisajjā gaṇakā mahāmattā anīkaṭṭhā dovārikā mantassājivino sannipatitvā rājānaṃ khattiyaṃ muddhābhasittaṃ upasaṅkamitvā etadavocuṃ: " [PTS Page 065] [\q 65/] na kho te deva samatena sudaṃ janapadaṃ pāsāsato pubbenāparaṃ janapadā pabbanti yathā taṃ pubbakānaṃ rājūnaṃ ariye cakkavattivatte vattamānānaṃ. Saṃvijjanti ko tedeva vijite amaccā pārisajjā gaṇakā mahāmattā anīkaṭṭhā dovārikā mantassājivino, mayañceva aññe ca, ye mayaṃ ariyaṃ cakkavattivattaṃ dhārema. Iṅgha tvaṃ deva amhe ariyaṃ cakkavattivattaṃ puccha, tassa te mayaṃ ariyaṃ cakkavattivattaṃ puṭṭhā byākarissāmā"ti.
 
Āyuvaṇṇādiparihāṇikathā
 
Atha kho bhikkhave rājā khattiyo muddhābhisitto amacce pārisajje gaṇake mahāmatte anīkaṭṭhe dovārike mantassājivino sannipātāpetvā ariyaṃ cakkavattittaṃ pucchi.
[BJT Page 110] [\x 110/]
 
Tassa te ariyaṃ cakkavattivattaṃ puṭṭhā byākariṃsu. Tesaṃ sutvā dhammikaṃ hiko rakkhāvaraṇaguttiṃ saṃvidahi. No ca kho adhanānaṃ dhanamanuppādāsi1 adhanānaṃ dhane ananuppadīyamāne dāḷiddiyaṃ2 vepullamagamāsi. Dāḷiddiye vepullaṃ gate aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aggahesuṃ gahetvā rañño khattiyassa muddhābisittassa dassesuṃ ayaṃ deva puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī'ti. Evaṃ vutte bhikkhave rājā khattiyo muddhābhisitto taṃ purisaṃ etadavoca:"saccaṃ kiratvaṃ amho purisa paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī?3"Ti. "Saccaṃ devā"ti. "Kiṃ kāranā?"Ti. " Na hi deva jīvāmī"ti.
 
9. [PTS Page 066] [\q 66/] atha kho bhikkhave rājā khattiyo muddhābhisatto tassa purisassa dhanamanuppādāsi "iminā tvaṃ ambho purisa dhanena attanā ca jīvāhi, mātāpitaro ca posehi, puttadārañca posehi, kammante ca payojehi, samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhapehi4 sovaggikaṃ sukhavipākaṃ saggasaṃvattanikanti?. "Evaṃ devā"ti kho bhikkhaveso puriso rañño khattiyassa muddhābisittassa paccassosi. Aññataro pi khobhikkhave puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aggahesuṃ gahetvā rañño khattiyassa muddhābhisittassa dassesuṃ "ayaṃ deva puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī"ti. Evaṃ vutte bhikkhave rājā khattiyo muddhābhisittotaṃ purisaṃ etadavoca: "saccaṃ kira tvaṃ ambho purisa paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī"ti. "Saccaṃ devā"ti. "Kiṃ kāraṇā?"Ti. "Nahi deva jīvāmī"ti. Atha kho bhikkhave rājā khattiyo muddhābhisitto tassa purisassa dhanamanuppādāsi "iminā tvaṃ ambho purisa dhanena attanā ca jīvāhi, mātāpitaro ca posehi, puttadārañca posehi, kammante ca payojehi, samaṇabrāhmaṇesu5 uddhaggikaṃ dakkhiṇaṃ patiṭṭhapehi, sovagagikaṃ sukhavipākaṃ saggasaṃvattanikanti. ' "Evaṃ devā"ti kho bhikkhaveso puriso rañño khattiyassa muddhābhisittassa paccassosi.
 
Assosuṃ ko bhikkhave manussā: ye kira bho paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyanti, tesaṃ rājā dhanamanuppadetī6ti. Sutvāna tesaṃ etadahosi "yannūna mayampi paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyeyyāmā"ti.
 
1. Dhanamanuppadāsi (machasaṃ) 2. Dalidadadisaṃ. [Pts] dalidadisaṃ (syā) 3. Ādiyayi
(Syā) 4. Patiṭṭhāpeti (machasaṃ) 5. Samaṇesu brāhmaṇesu (bahusu) 6. Dhanamanuppadesī [pts]
 
[BJT Page 112] [\x 112/]
 
Atha kho bhikkhave aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Taneṃ aggahesuṃ gahetvā rañño khattiyassa muddhābhisittassa dassesuṃ "ayaṃ deva puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyīti.
 
[PTS Page 067] [\q 67/] evaṃ vutte bhikkhave rājā khattiyo muddhābhisitto taṃ purisaṃ etadavoca: "saccaṃ kira tvaṃ ambho purisa paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī"ti. "Saccaṃ devā"ti. "Kiṃkāraṇā?"Ti. " Na hi deva jivāmī"ti. Atha kho bhikkhave rañño khattiyassa muddhābhisittassa etadahosi: "sace kho ahaṃ yo yo pi paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyissati, tassa tassa dhanamanuppadassāmi, evamidaṃ adinnādānaṃ pavaḍḍhissati. Yannūnāhaṃ imaṃ purisaṃ sunisedhaṃ nisedheyyaṃ mūlachessaṃ1 kareyyaṃ, sīsamassa candeyya"nti.
 
10. Atha kho bhikkhave rājā khattiyo muddhābhisitto purise āṇāpesi: " tena hi bhaṇe imaṃ purisaṃ dakhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā, kharassarena paṇavenarathiyā rathiṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sunisedhaṃ nisedhetha, mūlachejjaṃ karotha, sīsamassa chāndathā"ti. 'Evaṃ devā'ti kho bhikkhave te purisā rañño khattiyassa muddhābhisittassa paṭissutvā taṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ2 gāḷhakhandhanaṃ khandhitvā khuramuṇḍaṃ karitvā, kharassarena paṇavena rathiyā4 rathiṃ siṅghāṭakena siṅghāṭakaṃ parinetvā, dakkhiṇena dvārena nikkhāmetvā, 5 dakkhiṇato nagarassa sunisedhaṃ nisedhesuṃ mūlachejjaṃ akaṃsu, sīsamassa chindiṃsu. Assosuṃ kho bhikkhave manussā, "ye kira bho paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyanti, te rājā sunisedhaṃ nisedheti, mūlachejjaṃ karoti, sīsāni tesaṃ chindatī"ti. Sutvāna tesaṃ etadahosi: yannūna mayampi tiṇhāni satthāni kārāpessāma6 tiṇhāni satthāni kārāpetvā yesaṃ adinnaṃ theyyasaṅkhātaṃ ādiyissāma, te [PTS Page 068] [\q 68/] sunisedhaṃ nisedhessāma, mūlachejjaṃ karissāma, sīsāni tesaṃ chindissāmā"ti. Te tiṇhāni satthāni kārāpesuṃ, tiṇhāni satthāni kārāpetvā gāmaghātakampi upakkamiṃsu kātuṃ, nigamaghātampi upakkamiṃsu kātuṃ, nagaraghātampi upakkamiṃsu kātuṃ, patthaduhanampi3 upakkamiṃsu kātuṃ. Yesaṃ te adinnaṃ theyyasaṅkhātaṃ ādiyanti, te sunisedhaṃ nisedhenti, mūlachejjaṃ karonti, sīsāni tesaṃ chandanti. Iti kho bhikkhave adhanānaṃ dhane ananuppadīyamāne dāḷiddiyaṃ vepullamagamāsi. Dāḷiddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi, adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi. Satthe vepullaṃ gate pāṇātipāto vepullamagamāsi. Pāṇātipāte vepullaṃ gate tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇo pi parihāyi, tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ asītivassasahassāyukānaṃ manussāṃ puttā cattārīsaṃ vassasahassākā ahesuṃ.
 
1. Mūlaghaccaṃ (machasaṃ) 2. Pacchābāhuṃ (syā) 3. Patthaduhanamapi (machasaṃ) 4. Rathiyāya rathiyaṃ (syā) 5. Nikakhamatva (sīmu. Machasaṃ, [pts] 6. Kārāpeyakama (syā
 
[BJT Page 114] [\x 114/]
 
11. Cattārīsaṃvassasahassāyukesu bhikkhave, manussesu aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aggahesuṃ, gahetvā rañño khattiyassa muddhābhisittassa dassesuṃ. "Ayaṃ deva, puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī"ti. Evaṃ vutte bhikkhave, rājā khattiyo muddhābhisitto taṃ purisaṃ etadavoca; "saccaṃ kira tvaṃ ambho purisa, paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi?"Ti. "Na hi devā"ti sampajānamusā abhāsi. Iti kho bhikkhave, adhanānaṃ dhane ananuppadiyamāne dāḷiddiyaṃ vepullamagamāsi. Dāḷiddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi. Adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi. Satthe vepullaṃ gate pāṇātipāto vepullamagamāsi. Pāṇātipate vepullaṃ gate musāvādo vepullamagamāsi. [PTS Page 069] [\q 69/] musāvāde vepullaṃ gate tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇo pi parihāyi, tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ cattārīsavassasahassāyukānaṃ manussānaṃ vīsativassasahassāyukā puttā ahesuṃ. Vīsativassasahassāyukesu bhikkhave, manussesu aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aññataro purisorañño khattiyassa muddhābhisittassa ārocesi: "itthannāmo deva, puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī"ti pesuññamakāsi. Iti kho bhikkhave, adhanānaṃ dhane ananuppadīyamāne dāḷiddiyaṃ vepullamagamāsi. Dāḷiddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi. Adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi. Satthe vepullaṃ gate pāṇātipāto vepullamagamāsi. Pāṇātipāte vepullaṃ gate musāvādo vepullamagamāsi. Musāvāde vepullaṃ gate pisuṇā vācā vepullamagamāsi. Pisuṇāya vācāya vepullaṃ gatāya tesaṃ sattānaṃ āyu pi parihāyi vaṇṇo pi parihāyi. Tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ vīsativassasahassāyukānaṃ manussānaṃ dasavassasahassāyukā puttā ahesuṃ.
 
12. Dasavassasahassāyukesu bhikkhave manussesu ekidaṃ sattā vaṇṇavanto honti, ekidaṃ sattā dubbaṇṇā. Tattha ye te sattā dubbaṇṇā te vaṇṇavante satte abhijajhāyantā paresaṃ dāresu cārittaṃ āpajjiṃsu. Iti kho bhikkhave adhanānaṃ dhane ananuppadīyamāne dāḷiddiyaṃ vepullamagamāsi, dāḷiddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi. Adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi. Satthe vepullaṃ gate kāmesu micchācāro vepullamagamāsi. Kāmesu micchācāre vepullaṃ gate tesaṃ sattānaṃ āyu pi parihāyi. Vaṇṇo pi parihāyi. Tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ dasavassasahassāyukānaṃ manussānaṃ pañcavassasahassāyukā puttā ahesuṃ.
 
- - - - - - - - - - - - - - - -
1. Vaṇṇavanatā. (Syā)
 
[BJT Page 116] [\x 116/]
 
13. Pañcavassasahassāyukesu bhikkhave, manussesu dve dhammā vepullamagamaṃsu, pharusā vācā samphappalāpo ca. Dvīsu dhammesu vepullaṃ gatesu tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ pañcavassasahassāyukānaṃ [PTS Page 070] [\q 70/] manussānaṃ appekacce aḍḍhateyyavassasahassāyukā appekacce dvevassasahassāyukā puttā ahesuṃ. Aḍḍhateyyayassasahassāyukesu bhikkhave, manussesu abhijjhāvyāpādā1 vepullamagamaṃsu. Abhijjhāvyāpādesu vepullaṃ gatesu tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇo pi parihāyi. Tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ aḍḍhateyyayassasahassāyukānaṃ manussānaṃ vassasahassāyukā puttā ahesuṃ. Vassasahassāyukesu bhikkhave, manussesu micchādiṭṭhi vepullamagamāsi. Micchādiṭṭhiyā vepullaṃ gatāya tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇo pi parihāyi. Tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ vassasahassāyukānaṃ manussānaṃ pañcavassasatāyukā puttā ahesuṃ. Pañcavassasatāyukesu bhikkhave, manussesu tayo dhammā vepullamagamaṃsu, adhammarāgo visamalobho micchādhammo. Tīsu dhammesu vepullaṃ gatesu tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ pañca vassasatāyukānaṃ manussānaṃ appekacce aḍḍhateyyavassasatāyukā appekacce dvevassasatāyukā puttā ahesuṃ. Aḍḍhateyyavassasatāyukesu bhikkhave, manussesu ime dhammā vepullamagamaṃsu, amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na kulejeṭṭhāpacāyitā.
 
14. Iti kho bhikkhave, adhanānaṃ dhane ananuppadīyamāne dāḷiddiyaṃ vepullamagamāsi, dāḷiddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi. Adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi. Satthe vepullaṃ gate pāṇātipāto vepullamagamāsi. Pāṇātipāte vepullaṃ gate musāvādo vepullamagamāsi. Musāvāde vepullaṃ gate pusuṇā vācā vepullamagamāsi. Pisuṇāya vācāya vepullaṃ gatāya kāmesu micchācāro vepullamagamāsi. Kāmesu micchācāre [PTS Page 071] [\q 71/] vepullaṃ gate dve dhammā vepullamagamaṃsu. Pharusā vācā samphappalāpo ca. Dvīsu dhammesu vepullaṃ gatesu abhijjhāvyāpādā' vepullamagamaṃsu, abhijjhāvyāpādesu vepullaṃ
 
- - - - - - - - - - - - - - - - - - -
1. Abhijjhāvāpādo [pts]
 
[BJT Page 118] [\x 118/]
 
Gatesu micchādiṭṭhi vepullamagamāsi. Micchādiṭṭhiyā vepullaṃ gatāya tayo dhammā vepullamagamaṃsu. Adhammarāgo visamalobho micchādhammo tīsu dhammesu vepullaṃ gatesu ime dhammā vepullamagamaṃsu. Amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na kulejeṭṭhāpacāyitā. Imesu dhammesu vepullaṃ gatesu tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ aḍḍhateyyavassasatāyukānaṃ manussānaṃ vassasatāyukā puttā ahesuṃ.
 
Dasavassāyukasamayo
 
15. Bhavissati bhikkhave, so samayo yaṃ imesaṃ manūssānaṃ dasavassāyukā puttā bhavissanti. Dasavassāyukesu bhikkhave, manussesu pañcavassikā1 kumārikā alampateyyā bhavissanti. Dasavassāyukesu bhikkhave, manussesu imāni rasāni antaradhāyissanti, seyyathīdaṃ sappi navanītaṃ telaṃ madhu phānitaṃ loṇaṃ. Dasavassāyukesu bhikkhave, manussesu kudrūsako aggaṃ bhojanānaṃ, 2 bhavissati. Seyyathāpi bhikkhave, etarahi sālimaṃsodano aggaṃ bhojanānaṃ, evameva kho bhikkhave, dasavassāyukesu manussesu kudusako aggaṃ bhojanānaṃ bhavissati. Dasavassāyukesu bhikkhave, manussesu dasakusalakammapathā sabbena sabbaṃ antaradhāyissanti, dasaakusalakammapathā atibyā3 dippissanti. Dasavassāyukesu bhikkhave, manussesu kusalantipi na bhavissati. Kuto pana kusalassa kārako. Dasavassāyukesu bhikkhave, manussesu ye te bhavissantī amatteyyā [PTS Page 072] [\q 72/] apetteyyā asāmaññā abrahmaññā na kule jeṭṭhāpacāyino, te pujjā ca4 bhavissanti pāsaṃsā ca. Seyyathāpi bhikkhave, etarahi matteyyā5 petteyyā sāmaññā brahmaññā kule jeṭṭhā pacāyino pujjā ca pāsaṃsā ca, evameva kho bhikkhave, dasavassāyukesu manussesu ye te bhavissanti amatteyyā apetteyyā asāmaññā abrahmaññā na kule jeṭṭhāpacāyino, te pujjā ca bhavissanti pāsaṃsā ca. Dasavassāyukesu bhikkhave, manussesu na bhavissati mātā ti vā mātucchā ti vā mātulānī ti vā ācariyabhariyā ti vā 6 garūnaṃ dāro7 ti vā sambhedaṃ loko gamissati yathā ajeḷakā kukkuṭasūkarā soṇasigālā8.
 
- - - - - - - - - - - - - - - - - -
1. Pañcamāsikā (kami) 2. Agagabhojanaṃ 3. Ativiya[pts]syā ) 4. Pūjā. (Syā) 5. Metatasyā [pts] 6. 'Pitā tivā putucchati' vā iti adhiko pāṭho syāmapotthakesu dussati. 7. Dāro (sīmu) 8. Ghoṇasiṅgālā (machasaṃ)
 
[BJT Page 120] [\x 120/]
 
16. Dasavassāyukesu bhikkhave, manussesu tesaṃ sattānaṃ aññamaññambhi tibbo āghāto paccupaṭṭhito bhavissati, tibbo byāpādo, tibbo manopadoso, tibbaṃ vadhakacittaṃ mātu pi puttamhi, puttassa pi mātari, pitu pi puttamhi puttassa pi pitari, bhātu pi bhātari bhātu pi bhaginiyā, bhaginiyā pi bhātari, tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṃ vadhakacittaṃ. Seyyathāpi bhikkhave, māgavikassa mīgaṃ disvā tibbo āghāto paccupaṭṭhito hoti tibbo byāpādo tibbo manopadoso tibbaṃ vadhakacittaṃ evameva kho bhikkhave, dasavassāyukesu manussesu tesaṃ sattānaṃ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṃ vadhakacittaṃ mātu pi puttamhi, puttassa pi mātari, pitu pi puttamhi, puttassa pi pitari, bhātu pi bhātari, bhātu pi bhaginiyā, bhaginiyā pi bhātari, tibbo [PTS Page 073] [\q 73/] āghāto paccupaṭṭhito bhavissati, tibbo byāpādo, tibbo manopadoso, tibbaṃ vadhakacittaṃ. Dasavassāyukesu bhikkhave, manussesu sattāhaṃ satthantarakappo bhavissati. Te aññamaññamahi migasaññaṃ paṭilabhissanti tesaṃ tiṇhāni satthāni hatthesu pātubhavissanti. Te tiṇhena satthena 'esa migo esa migo'ti aññamaññaṃ jīvitā voropessanti1.
 
Āyuvaṇṇādivaḍḍhanakathā
 
17. Atha kho tesaṃ bhikkhave, sattānaṃ ekaccānaṃ evaṃ bhavissati, 'mā ca mayaṃ kañci2. Mā ca amhe kocī, yannūna mayaṃ tiṇagahaṇaṃ vā vanagahaṇaṃ vā rukkhagahaṇaṃ vā nadīviduggaṃ vā pabbatavisamaṃ vā pavisitvā vanamūlaphalāhārā yāpeyyāmā'ti. Te tiṇagahaṇaṃ vā vanagahaṇaṃ vā rukkhagahaṇaṃ vā nadīviduggaṃ vā pabbatavisamaṃ vā pavisitvā sattāhaṃ vana mūlaphalāhārā yāpessanti3. Te tassa4 sattāhassa accayena tiṇagahaṇā vanagahaṇā rukkhagahaṇā nadīviduggā pabbatavisamā nikkhamitvā aññamaññaṃ āliṅgitvā sahāgāyissanti samassāsissanti 'diṭṭhā bho satta, jīvasi, diṭṭhā bho satta jīvasī'ti. Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati 'mayaṃ ko akusalānaṃ dhammānaṃ samādānahetu evarūpaṃ āyataṃ ñātikkhayaṃ pattā yannūna mayaṃ kusalaṃ kareyyāma.
 
- - - - - - - - - - - - - - - -
1. Poropissatti(syā) 2. Kiñci (kām) 3. Yāpeyyatti. [Pts 4.] Tattha (sīmu)
 
[BJT Page 122] [\x 122/]
 
Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ pāṇātipātā virameyyāma, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā"ti. Te pāṇātipātā viramissanti. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunā pi vaḍḍhissanti vaṇṇena pi vaḍḍhissanti. Tesaṃ āyunā pi vaḍḍhamānānaṃ vaṇṇena pi [PTS Page 074] [\q 74/] vaḍḍhamānānaṃ dasavassāyukānaṃ manussānaṃ vīsativassāyukā puttā bhavissanti. Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati, "yaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunā pi vaḍḍhāma, vaṇṇena pi vaḍḍhāma. Yannūna mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ adinnādānā virameyyāma, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti adinnādānā viramissanti. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunā'pi vaḍḍhissanti, vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ vīsativassāyukānaṃ manussānaṃ cattālīsativassāyukā puttā bhavissanti.
 
Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati 'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi paḍḍhāma. Yannūna mayaṃ bhīyyosomattāya kusalaṃ kareyyama. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ kāmesu micchācārā virameyyāma, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchacārā viramissanti. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ cattālīsavassāyukānaṃ manussānaṃ asītivassāyukā puttā bhavissanti.
 
18. Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati 'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma. Vaṇṇenapi vaḍḍhāma. Yannūna mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ musāvādā virameyyāma, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'tī. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti.
 
[BJT Page 124] [\x 124/]
 
Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ asītivassāyukānaṃ manussānaṃ saṭṭhivassasatāyukā puttā bhavissanti. Atha kho tesaṃ bhikkave, sattānaṃ evaṃ bhavissati 'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma. Yannūna mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ pisuṇāya vācāya virameyyāma idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti. Musāvādā viramissanti. Pisuṇāya vācāya viramissanti. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādāna hetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ saṭṭhivassasatāyukānaṃ manussānaṃ vīsaṃ tivassasatāyukā puttā bhavissanti.
 
Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati 'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma vaṇṇenapi paḍḍhāma. Yannūnaṃ mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ pharusāya vācāya virameyyāma. Idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti. Ida kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ vīsaṃtivassasatāyukānaṃ manussānaṃ cattārīsaṃjabbassasatāyukā puttā bhavissanti.
 
Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati 'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma vaṇṇenapi paḍḍhāma. Yannūnaṃ mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ sampapphalāpā virameyyāma. Idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, sampapphalāpā viramissanti. Ida kusalaṃ dhammaṃ samādāya vattissatti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ cattārīsaṃchabbassasatāyukānaṃ manussānaṃ dvesahassayukā puttā bhavissanti.
[BJT Page 126] [\x 126/]
 
19. Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ abhijjhaṃ pajaheyyāma. Idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṃ pajahissanti, idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ dvevassasahassāyukānaṃ manussānaṃ cattārivassasahassāyukā puttā bhavissanti.
 
Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ vyāpādaṃ pajaheyyāma, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṃ pajahissanti, vyāpādaṃ pajahissanti. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ cattārivassasahassāyukānaṃ1 manussānaṃ aṭṭhavassasahassāyukā puttā bhavissanti.
 
Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ micchādiṭṭhiṃ pajaheyyāma. Idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṃ pajahissanti, vyāpādaṃ pajahissanti, micchādiṭṭhiṃ pajahissanti. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ aṭṭhavassasahassāyukānaṃ manussānaṃ vīsativassasahassāyukā puttā bhavissanti.
- - - - - - - - - - - - - - - - - - - - -
1. Cattārivassasahassāyukānaṃ (machasaṃ[pts] [BJT Page 128 [\x 128/] 20.] Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ tayo dhamme pajaheyyāma. Adhammarāgaṃ visamalobhaṃ micchādhammaṃ, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṃ pajahissanti, vyāpādaṃ pajahissanti, micchādiṭṭhiṃ pajahissanti, tayo dhamme pajahissanti: adhammarāgaṃ visamalobhaṃ micchādhammaṃ. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ vīsativassasahassāyukānaṃ manussānaṃ cattārivassasahassāyukā [PTS Page 075] [\q 75/] puttā bhavissanti.
 
21. Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma. Yannūna mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ matteyyā assāma petteyyā assāma sāmaññā brahmaññā kulejeṭṭhāpacāyino, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṃ pajahissanti, vyāpādaṃ pajahissanti, micchādiṭṭhiṃ pajahissanti, tayo dhamme pajahissanti: adhammarāgaṃ visamalobhaṃ micchādhammaṃ. Matteyyā bhavissanti petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ cattārīsaṃvassasahassāyukānaṃ manussānaṃ asītivassasahassāyukā puttā bhavissanti. Asītivassa sahassāyukesu bhikkhave, manussesu pañcavassasatika kumārikā alampateyyā bhavissanti. Asītivassasahassāyukesu bhikkhave, manussesu tayo ābādhā bhavissanti icchā anasanaṃ jarā.
 
[BJT Page 130] [\x 130/]
 
Saṅkharājuppatti
 
22. Asītivassasahassāyukesu bhikkhave, manussesu ayaṃ jambudīpo iddho ceva bhavissati phīto ca, kukkuṭasampātikā1 gāmanigamajanapadarājadhāniyo2. Asītivassasahassāyukesu bhikkhave, manussesu ayaṃ jambudīpo avīci maññe phuṭo bhavissati manussehi, seyyathāpi naḷavanaṃ saravanaṃ3 vā.
 
Asītivassasahassāyukesu bhikkhave, manussesu ayaṃ bārāṇasī ketumatī nāma rājadhāni bhavissati iddhā ceva phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Asītivassasahassāyukesu bhikkhave, manussesu imasmiṃ jambudipe caturāsīti nagarasahassāni bhavissanti ketumatīrājadhānipamukhāni. Asītivassasahassāyukesu bhikkhave, manussesu ketumatiyā rājadhāniyā saṃkho nāma rājā uppajjissati cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappattā sattaratanasamannāgato. Tassimāni sattaratanāni bhavissanti, seyyathīdaṃ, cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavissanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasissati.
 
Metteyyabuddhuppādo
 
23. Asītivassasahassāyukesu bhikkhave, manussesu [PTS Page 076] [\q 76/] metteyyo nāma bhagavā loke uppajjissati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. Seyyathāpahaṃ etarahi loke uppanno arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedemi. So dhammaṃ desessati ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessati. Seyyathāpahaṃ etarahi dhammaṃ desemi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi. So anekasatasahassaṃ bhikkhusaṅghaṃ pariharissati seyyathāpahaṃ etarahi anekasataṃ bhikkhusaṅghaṃ pariharāmi.
 
- - - - - - - - - - - - - - - -
1. Kukakuṭasamyātitā (syā) 2. Gāmanigama janapadā rājadhāniyo (kam), gāmanigamarājadhāniyo (machasaṃ) 3. Sāravanaṃ (syā)
 
[BJT Page 132] [\x 132/]
 
24. Atha kho bhikkhave, saṅkho nāma rājā yo so yūpo raññā mahāpanādena karāpito, taṃ yūpaṃ ussāpetvā ajjhāvasitvā taṃ datvā vissajjetvā1 samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ dānaṃ datvā2 metteyyassa bhagavato arahato sammāsambuddhassa santike kesamassūṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati. So evaṃ pabbajito samāno eko vūpakaṭṭhe appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā [PTS Page 077] [\q 77/] anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhava dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati.
 
25. Attadīpā bhikkhave, viharatha attasaraṇā anaññasaraṇā. Dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañca bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo?.
 
Idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu attadipo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo.
 
Bhikkhuno āyuvaṇṇādivaḍḍhanakathā
26. Gocare bhikkhave, caratha sake pettike visaye. Gocare bhikkhave, carantā sake pettike visaye āyunā pi vaḍḍhissatha, vaṇṇena pi vaḍḍhisassatha, sukhena pi vaḍḍhissatha, bhogana pi vaḍḍhissatha, balena pi vaḍḍhissatha. Kiñca bhikkhave, bhikkhuno āyusmiṃ? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ - iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So imesaṃ catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Idaṃ kho bhikkhave, bhikkhuno āyusmiṃ.
 
- - - - - - - - - - - - - - - - - - -
1. Visasajajitva (machasaṃ) 2. Daditvā [pts]
 
[BJT Page 134] [\x 134/]
 
Kiñca bhikkhave, bhikkhuno vaṇṇasmiṃ? Idha bhikkhave, bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto [PTS Page 078] [\q 78/] viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Idaṃ kho bhikkhave, bhikkhuno vaṇṇasmiṃ.
 
Kiñca bhikkhave, bhikkhuno sukhasmiṃ? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṃ tatiyajjhānaṃ1 upasampajja viharati. Sukhassaca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Idaṃ kho pana bhikkhave, bhikkhuno sukhasmiṃ.
 
Kiñca bhikkhave, bhikkhuno bhegasmiṃ? Idha bhikkhave, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena2 pharitvā viharati. Idha bhikkhave, bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena2 pharitvā viharati. Idha bhikkhave, bhikkhu muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena2 pharitvā viharati. Idha bhikkhave, bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena2 pharitvā viharati. Idaṃ kho bhikkhave, bhikkhuno bhogasmiṃ.
 
Kiñca bhikkhave, bhikkhuno balasmiṃ? Idha bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimutti paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idaṃ kho bhikkhave, bhikkhuno balasmiṃ.
 
Nāhaṃ bhikkhave, aññaṃ ekabalampi samanupassāmi yaṃ evaṃ duppasahaṃ yathayidaṃ bhikkhave, mārabalaṃ. [PTS Page 079] [\q 79/] kusalānaṃ bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatīti.
 
Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Cakkavatatisīhanādasuttaṃ niṭṭhitaṃ tatiyaṃ.
- - - - - - - - - - - - - - - - - - - - -
1. Paṭhamajjhānaṃ sīmu. [Pts] 2. Abyapajjhenaṃ (sīmu.[Pts] )

[BJT Page 136] [\x 136/]

[PTS Page 080] [\q 80/]