1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā nātike1 viharati giñjakāvasathe. Tena kho pana samayena bhagavā parito parito janapadesu parivārake abbhatīte
Kālakate upapattīsu byākaroti, kāsikosalesu vajjimallesu cetivaṃsesu2 kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti. Paropaññāsaṃ nātikiyā paricārakā abbhatītā kālakatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva3 imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālakatā, tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā ti.
[PTS Page 201] [\q 201/]
 
2. Assosuṃ kho nātikiyā paricārakā: bhagavā kira parito parito janapadesu paricārake abbhatīte kālakate upapattīsu byākaroti, kāsikosalesu vajjimallesu cetivaṃsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti. Paropaññāsaṃ nātikiyā paricārakā abbhatītā kālakatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā tā, tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā" ti. Tena ca nātikiyā paricārakā attamanā ahesuṃ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṃ4 sutvā.
 
- - - - - - - - - - -
1. Nādike - sīmu, syā [PTS , 2.] Cetiyavaṃsesu - machasaṃ,
3. Sakiṃdeva - (kā) , 4. Pañhāveyyākaraṇaṃ ( syā kā)
 
[BJT Page 308] [\x 308/]
 
3. Assosi kho āyasmā ānando: bhagavā kira bhagavā kira parito parito janapadesu paricārake abbhatīte kālakate upapattīsu byākaroti, kāsikosalesu vajjimallesu cetivaṃsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti. Paropaññāsaṃ nātikiyā paricārakā abbhatītā kālakatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā" ti. Tena ca nātikiyā paricārakā
Attamanā ahesuṃ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṃ sutvā ti.
 
Ānanda parikathā
 
4. Atha kho āyasmato ānandassa etadahosi: [PTS Page 202] [\q 202/] ime kho panāpi1 ahesuṃ māgadhakā paricārakā bahū ceva rattaññū ca abbhatītā kālakatā. Suññā maññe aṅgamagadhā aṅgamāgadhakehi2 paricārakehi abbhatītehi kālakatehi. Te kho panāpi ahesuṃ buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārino te abbhatītā kālakatā bhagavato abyākatā. Tesampassa3 sādhu veyyākaraṇaṃ. Bahujano pasīdeyya tato gaccheyya sugatiṃ. Ayaṃ kho panāpi ahosi rājā māgadho seniyo bimbisāro dhammiko dhammarājā hito brāhmaṇagahapatikānaṃ negamānañceva jānapadānañca. Apissudaṃ manussā kittayamānarūpā viharanti ' evaṃ no so dhammiko dhammarājā sukhāpetvā kālakato, evaṃ mayaṃ tassa dhammikassa dhammarañño vijite phāsu4 viharimhā' ti. So kho panāpi ahosi buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūrakārī. Apissudaṃ manussā evamāhaṃsu, yāva maraṇakālāpi rājā māgadho seniyo bimbisāro bhagavantaṃ kittayamānarūpo kālakato' ti.
 
- - - - - - - - - - -
1. Panapi - [PTS]
2. Aṅgamāgadhikehi - syā
3. Tesampissa - machasaṃ
4. Phāsukaṃ - syā
 
[BJT Page 310] [\x 310/]
 
So abbhatīto kālakato bhagavatā abyākato. Tassa passa sādhu veyyākaraṇaṃ. Bahujano pasīdeyya, tato gaccheyya sugatiṃ. Bhagavato kho pana sambodhi magadhesu. Yattha kho bhagavato sambodhi magadhesu kathaṃ tattha bhagavā māgadhake paricārake abbhatīte kālakate upapattīsu na byākareyya? Bhagavā ceva kho pana māgadhake paricārake abbhatīte kālakate upapattīsu na byākareyya dīnamanā tenassu māgadhakā paricārakā. [PTS Page 203] [\q 203/] yena kho panassu dīnamanā māgadhakā paricārakā kathaṃ te bhagavā na byākareyyāti.
 
5. Idamāyasmā ānando māgadhake paricārake ārabbha eko raho anuvicintetvā rattiyā paccūsasamayaṃ paccuṭṭhāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantā etadavoca.
 
Sutammetaṃ bhante bhagavā kira parito parito janapadesu paricārake abbhatīte kālakate upapattīsu byākaroti, kāsikosalesu vajjimallesu cetivaṃsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti. Paropaññāsaṃ nātikiyā paricārakā abbhatītā kālakatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālakatā, tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā" ti. Tena ca nātikiyā paricārakā attamanā ahesuṃ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṃ sutvā' ti. Ime kho panāpi bhante ahesuṃ māgadhakā paricārakā bahū ceva rattaññū ca abbhatītā kālakatā suññāmaññe aṅgamagadhā aṅgamāgadhakehi paricārakehi abbhatītehi kālakatehi. Te kho panāpi bhante ahesuṃ buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārino. Te abbhatītā kālakatā bhagavatā abyākatā.
 
[BJT Page 312] [\x 312/]
 
Tesampassa sādhu veyyākaraṇaṃ bahujano pasīdeyya tato gaccheyya sugatiṃ ayaṃ kho panāpi bhante ahosi rājā māgadho seniyo bimbisāro dhammiko dhammarājā hito buhmaṇagahapatikānaṃ [PTS Page 204] [\q 204/] negamānañceva jānapadānañca. Apissudaṃ manussā kittayamānarūpā viharanti ' evaṃ no so dhammiko dhammarājā sukhāpetvā kālakato. Evaṃ mayaṃ tassa dhammikassa dhammarañño vijite phāsu viharimhā 'ti. So kho panāpi bhante ahosi buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūrakārī. Apissudaṃ manussā evamāhaṃsu ' yāva maraṇakālāpi rājā māgadho seniyo bimbisāro bhagavantaṃ kittayamānarūpo kālakato 'ti. So abbhatīto kālakato bhagavatā abyākato, tassa passa sādhu veyyākaraṇaṃ bahujano pasīdeyya tato gaccheyya sugatiṃ, bhagavato kho pana bhante sambodhi magadhesu. Yattha kho pana bhante bhagavato sambodhi magadhesu kathaṃ tattha bhagavā māgadhake paricārake abbhatīte kālakate upapattīsu na byākareyya. Bhagavā ce kho pana bhante māgadhake paricārake abbhatīte kālakate upapattīsu na byākareyya, dīnamanā1 tenassu māgadhakā paricārakā. Yena kho panassu bhante dīnamanā māgadhakā paricārakā, kathaṃ te bhagavā na byākareyyā 'ti.
 
Idamāyasmā ānando māgadhake paricārake ārabbha bhagavato sammukhā parikathaṃ katvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
 
6. Atha kho bhagavā acirapakkante āyasmante ānande pubbanhasamayaṃ nivāsetvā pattacīvaramādāya nātikaṃ piṇḍāya pāvisi. Nātike piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaṃ pavisitvā māgadhake paricārake ārabbha aṭṭhikatvā manasikatvā sabbaṃ cetaso samannāharitvā paññatte āsane nisīdi. " Gatiṃ tesaṃ jānissāmi abhisamparāyaṃ yaṃ gatikā te bhavanto yaṃ abhisamparāyā " ti.Addasā kho bhagavā māgadhake paricārake yaṃ gatikā te [PTS Page 205] [\q 205/] bhavanto yaṃ abhisamparāyā ti. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito giñjakāvasathā nikkhamitvā vihārapacchāyāyaṃ paññatte āsane nisīdi.
 
- - - - - - - - - - - - - - - -
1. Ninnamanā syā, dīnamānā [PTS.]
 
[BJT Page 314] [\x 314/]
 
7. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca. " Upasantapadisso1 bhante bhagavā, bhātiriva bhagavato mukhavaṇṇo vippasannattā indriyānaṃ. Santena nūnajja bhante bhagavā vihārena vihāsī "ti. " Yadeva kho me tvaṃ ānanda māgadhake paricārake ārabbha sammukhā parikathaṃ katvā uṭṭhāyāsanā pakkanto, tadevāhaṃ nātike piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaṃ pavisitvā māgadhake paricārake ārabbha aṭṭhikatvā2 manasi katvā sabbaṃ cetaso samannāharitvā paññatte āsane nisīdiṃ ' gatiṃ tesaṃ jānissāmi abhisamparāyaṃ, yaṃgatikā te bhavanto yaṃ abhisamparāyā" ti. Addasaṃ kho ahaṃ ānanda māgadhake paricārake yaṃgatikā te bhavanto yaṃ abhisamparāyā ti.
 
Janavasabhāgamanaṃ
 
8. Atha kho ānanda antarahito yakkho saddamanussāvesi: " janavasabho ahaṃ bhagavā, janavasabho ahaṃ sugatā " ti. " Abhijānāsi no tvaṃ ānanda ito pubbe evarūpaṃ nāmadheyyaṃ sutaṃ yadidaṃ janavasabho " ti. " Na kho ahaṃ bhante abhijānāmi ito pubbe evarūpaṃ nāmadheyyaṃ sutaṃ yadidaṃ janavasabho " ti. Api ca me bhante lomāni haṭṭhāni janavasabho ti nāmadheyyaṃ sutvā. Tassa mayhaṃ bhante etadahosi: nahi [PTS Page 206] [\q 206/] nūna so orako yakkho bhavissati yassidaṃ3 evarūpaṃ nāmadheyyaṃ supaññattaṃ yadidaṃ janavasabho' ti. " Anantarā kho ānanda saddā pātubhāvā uḷāravaṇṇo me yakkho sammukhe pāturahosi. Dutiyampi saddamanussāvesi: bimbisāro ahaṃ bhagavā bimbisāro ahaṃ sugatā 'ti. Idaṃ sattamaṃ kho ahaṃ bhante vessavaṇassa mahārājassa sahabyataṃ upapajjāmi. So tato cuto manussarājā bhavituṃ pahomi.4
 
Ito satta tato satta saṃsārāni catuddasa
Nivāsamabhijānāmi yattha me vusitaṃ pure.
 
Dīgharattaṃ kho ahaṃ bhante avinipāto avinipātaṃ sañjānāmi. Āsā ca pana me santiṭṭhati sakadāgāmitāyā ti.
- - - - - - - - - - - - - - - - -
1. Upasantapatiso - kaṃ
2. Aṭṭhiṃkatvā - machasaṃ
3. Yadidaṃ - machasaṃ
4. Manussarājā pi homi - [PTS]
 
[BJT Page 316] [\x 316/]
9. " Acchariyamidaṃ āyasmato janavasabhassa yakkhassa, abbhutamidaṃ āyasmato janavasabhassa yakkhassa, 'dīgharattaṃ kho ahaṃ bhante avinipāto avinipātaṃ sañjānāmīti ca vadesi, āsā ca pana me santiṭṭhati sakadāgāmitāyāti ca vadesi. Kuto nidānaṃ panāyasmā janavasabho yakkho evarūpaṃ uḷāraṃ visesādhigamaṃ sañjānātī ?" Ti.
 
" Na aññattha bhagavā tava sāsanā, na aññattha sugata tava sāsanā. Yadagge ahaṃ bhante bhagavati ekantikato1 abhippasanno, tadagge ahaṃ bhante [PTS Page 207] [\q 207/] dīgharattaṃ avinipāto avinipātaṃ sañjānāmi. Āsā ca pana me santiṭṭhati sakadāgāmitāya. Idhāhaṃ bhante vessavaṇena mahārājena pesito virūḷhakassa mahārājassa santike kenacidevakaraṇīyena. Addasaṃ bhagavantaṃ antarāmagge giñjakāvasathaṃ pavisitvā māgadhake paricārake ārabbha aṭṭhikatvā manasi katvā sabbaṃ cetaso samannāharitvā nisinnaṃ ' gatiṃ tesaṃ jānissāmi abhisamparāyaṃ yaṃgatikā te bhavanto yaṃabhisamparāyā ti. Anacchariyaṃ kho panetaṃ bhante yaṃ vessavaṇassa mahārājassa tassaṃ parisāyaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ yaṃgatikā te bhavanto yaṃabhisamparāyā ti. Tassa mayhaṃ bhante etadahosi: bhagavantañca dakkhāmi. Idañca bhagavato ārocessāmī ti. Ime kho me bhante dve paccayā bhagavantaṃ dassanāya upasaṅkamituṃ.
 
Devasabhā
 
10. Purimāni bhante divasāni purimatarāni tadahuposathe paṇṇarase vassupanāyikāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, mahatī ca dibbaparisā2 samantato sannisinnā honti3 sannipatitā. Cattāro ca mahārājāno cātuddisā nisinnā honti. Puratthimāya disāya dhataraṭṭho mahārājā pacchimābhimukho4 nisinno hoti deve purakkhatvā. Dakkhiṇāya disāya virūḷhako mahārājā uttarābhimukho nisinno hoti deve purakkhatvā. Pacchimāya disāya virūpakkho mahārājā puratthābhimukho5 nisinno hoti deve purakkhatvā. Uttarāya disāya vessavaṇo mahārājā dakkhiṇābhimukho nisinno hoti deve [PTS Page 208] [\q 208/] purakkhatvā. Yadā bhante kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā,mahatī ca dibbaparisā samantato sannisinnā honti sannipatitā, cattāro ca mahārājāno catuddisā nisinnā honti idaṃ tesaṃ hoti āsanasmiṃ.
 
- - - - - - - - - - - - - - - -
1. Ekanatato - syā,
2. Dibbā parisā - [PTS,]
3. Hoti - [PTS,]
4. Pacchābhimukho - machasaṃ,
5. Puratthābhimukho - machasaṃ,
 
[BJT Page 318] [\x 318/]
 
Atha pacchā amhākaṃ āsanaṃ hoti. Ye te bhante devā bhagavati brahmacariyaṃ caritvā adhunūpapannā tāvatiṃsakāyaṃ, te aññe deve atirocanti vaṇṇena ceva yasasā ca. Tenassudaṃ bhante devā tāvatiṃsā attamanā honti pamuditā pītisomanassajātā. " Dibbā vata bho kāyā paripūranti hāyanti asurā kāyā " ti. Atha kho bhante sakko devānamindo devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi:
 
Modanti vata bho devā tāvatiṃsā sahindakā1
Tathāgataṃ namassantā dhammassa ca sudhammataṃ. [A]
 
Nave deve ca passantā vaṇṇavante yasassine2
Sugatasmiṃ brahmacariyaṃ caritvāna idhāgate.
 
Te aññe atirocanti vaṇṇena yasasāyunā
Sāvakā bhūripaññassa visesūpagatā idha.
 
Idaṃ disvāna nandanti tāvatiṃsā sahindakā
Tathāgataṃ namassantā dhammassa ca sudhammatanti.
[PTS Page 209] [\q 209/]
 
11. Tena sudaṃ bhante devā tāvatiṃsā bhiyyosomattāya attamanā honti pamuditā pītisomanassajātā. ' Dibbā vata bho kāyā paripūranti
Hāyanti asurā kāyā ' ti.
 
12.Atha kho bhante yenatthena devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvā vuttavacanāpi taṃ3 cattāro mahārājāno tasmiṃ atthe honti, paccanusiṭṭhavacanāpi4 taṃ cattāro mahārājāno tasmiṃ atthe honti, sakesu āsanesu ṭhitā avipakkantā5.
 
" Te vuttavākyā rājāno paṭiggayhānusāsaniṃ
Vippasannamanā santā aṭṭhaṃsu samhi āsane" ti.
- - - - - - - - - - - - - - - - - - - - - - - - -
1. Saindakā - sīmu.
2. Yasassino - syā
3. Vuttavacanānāmidaṃ - kaṃ
4. Paccanusiṭṭhavacanā pi taṃ - machasaṃ
5. Ayipakkantā - kaṃ
[A.] Modanti bho punar devāḥ trayasatriṃśa saśatrakāṃ (saśakrakā)
Tathāgataṃ namasyantā dharmasya sukhadharmatām - mahāvastu
 
[BJT Page 320] [\x 320/]
 
13. Atha kho bhante uttarāya disāya uḷāro āloko sañjāyi, obhāso pāturahosi, atikkammeva devānaṃ devānubhāvaṃ. Atha kho bhante sakko devānamindo deve tāvatiṃse āmantesi. Yathā kho mārisā nimitattāni dissanti uḷāro āloko sañjāyati. Obhaso pātubhavati, brahmā pātubhavissati, brahmuno hetaṃ pubbanimittaṃ pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatī ti.
 
" Yathā nimittā dissanti brahmā pātubhavissati,
Brahmuno hetaṃ nimittaṃ obhāso vipulo mahā ti.
 
Sanaṅkumārakathā
 
14. Atha kho bhante devā tāvatiṃsā yathāsakesu āsanesu nisīdiṃsu. ' Obhāsametaṃ ñassāma yaṃ vipāko bhavissati sacchikatvā 'va naṃ gamissāmā ti. Cattaro pi mahārājāno yathāsakesu āsananesu nisīdiṃsu " obhāsametaṃ ñassāma yaṃ vipāko bhavissati, [PTS Page 210] [\q 210/] sacchikatvā va naṃ gamissāmā ti. Idaṃ sutvā devā tāvatiṃsā ekaggatā samāpajjiṃsu "obhāsametaṃ ñassāma, yaṃ vipāko bhavissati, sacchikatvā va naṃ gamissāmā''ti.
Yadā bhante brahmā sanaṃkumāro devānaṃ tāvatiṃsānaṃ pātubhavati oḷārikaṃ attabhāvaṃ abhinimminitvā pātubhavati. Yo kho pana bhante brahmuno pakativaṇṇo, anabhisambhavanīyo so devānaṃ tāvatiṃsānaṃ cakkhupathasmiṃ. Yadā bhante brahmā sanaṃkumāro devānaṃ tāvatiṃsānaṃ pātubhavati so aññe deve atirocati vaṇṇena ceva yasasā ca. Seyyathāpi bhante sovaṇṇo viggaho mānusaṃ viggahaṃ atirocati, evameva kho bhante yadā brahmā sanaṃkumāro devānaṃ tāvatiṃsānaṃ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca. Yadā bhante brahmā sanaṃkumāro devānaṃ tāvatiṃsānaṃ pātubhavati, na tassaṃ parisāyaṃ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Sabbeva tuṇhībhūtā pañjalikā pallaṅkena nisīdanti yassa'dāni devassa icchissati brahmā sanaṃkumāro tassa devassa pallaṅkena nisīdissatī' ti. Yassa kho pana bhante devassa brahmā sanaṃkumāro pallaṅkena nisīdati, uḷāraṃ so labhati devo vedapaṭilābhaṃ, uḷāraṃ so labhati devo somanassapaṭilābhaṃ, seyyathāpi bhante rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraṃ so labhati vedapaṭilābhaṃ, uḷāraṃ so labhati somanassapaṭilābhaṃ, evameva kho bhante yassa devassa brahmā sanaṃkumāro pallaṅke nisīdati uḷāraṃ so labhati devo vedapaṭilābhaṃ, uḷāraṃ so labhati devo somanassapaṭilābhaṃ.
 
[BJT Page 322] [\x 322/]
[PTS Page 211] [\q 211/]
 
15. Atha bhante brahmā sanaṃkumāro oḷārikaṃ attabhāvaṃ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaṃ tāvatiṃsānaṃ pāturahosi. So vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīdi. Seyyathāpi bhante balavā puriso supaccatthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya, evameva kho bhante brahmā sanaṃkumāro vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi:
 
" Modanti vata bho devā tāvatiṃsā sahindakā
Tathāgataṃ namassantā dhammassa ca sudhammataṃ.
Nave deve ca passantā vaṇṇavante yasassine
Sugatasmiṃ buhmacariyaṃ caritvāna idhāgate.
 
Te aññe atirocanti vaṇṇena yasasāyunā
Sāvakā bhūripaññassa visesūpagatā idha.
 
Idaṃ disvāna nandanti tāvatiṃsā sahindakā
Tathāgataṃ namassantā dhammassa ca sudhammatanti.
 
16. Idamatthaṃ bhante brahmā sanaṃkumāro bhāsittha. Idamatthaṃ bhante brahmuno
Sanaṃkumārassa bhāsato aṭṭhaṅgasamannāgato saro hoti: vissaṭṭho ca viññeyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. Yathāparisaṃ kho pana bhante brahmā sanaṃkumāro sarena viññāpeti. Na cassa bahiddhā parisāya ghoso niccharati. Yassa kho pana bhante evaṃ aṭṭhaṅgasamannāgato saro hoti, so vuccati ' brahmasaro'ti. Atha kho bhante brahmā sanaṃkumāro tettiṃsa attabhāve abhinimminitvā devānaṃ tāvatiṃsānaṃ [PTS Page 212] [\q 212/] paccekapallaṅkesu paccekapallaṅkena nisīditvā deve tāvatiṃse āmantesi: " taṃ kimmaññanti bhonto devā tāvatiṃsā. Yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Ye hi keci bho buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇa gatā sīlesu paripūrakārino, te kāyassa bhedā parammaraṇā appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjanti. Appekacce nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjanti, appekacce tusitānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce yāmānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjanti. Ye sabbanihīnaṃ kāyaṃ paripūrenti te gandhabbakāyaṃ paripūrentī ti.
 
[BJT Page 324] [\x 324/]
 
Idamatthaṃ bhante brahmā sanaṃkumāro bhāsittha. Idamatthaṃ bhante brahmuno sanaṃkumārassa bhāsato ghoso yeva. Devā maññanti yvāyaṃ mama pallaṅke, svāyaṃ eko'va bhāsatī ti.
 
" Ekasmiṃ bhāsamānasmiṃ sabbe bhāsanti nimmitā [a]
Ekasmiṃ tuṇhimāsīne sabbe tuṇhī bhavanti te.
 
Tadā su devā maññanti tāvatiṃsā sahindakā
Yvāyaṃ mama pallaṅkasmiṃ svāyaṃ eko'va bhāsatī" ti.
 
17. Atha kho bhante brahmā sanaṃkumāro ekattena attānaṃ upasaṃhāsi. Ekattena attānaṃ upasaṃharitvā [PTS Page 213] [\q 213/] sakkassa devānamindassa pallaṅke pallaṅkena nisīditvā deve tāvatiṃse āmantesi:
 
Iddhipāda bhāvanā
 
18. Taṃ kimmaññanti bhonto devā tāvatiṃsā yāvasupaññattā cime tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā paññattā iddhipahutāya iddhivisavitāya iddhivikubbanatāya. Katame cattāro? Idha bho bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā paññattā iddhipahutāya iddhivisavitāya iddhivikubbanatāya. Ye hi keci bho atītamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ, sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā, ye pi hi keci bho anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhossanti, sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye pi hi keci bho etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhonti, sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Passanti no bhonto devā tāvatiṃsā mama pi maṃ evarūpaṃ iddhānubhāvanati.
 
- - - - - - - - - - - - - - - - - - - -
[A.] Ekasya bhāṣamānasya sarve bhāṣanti nirmitāḥ
Ekasya tuṣṇīmbhūtasya sarve tuṣṇīm bhavanti te. ( Divyāvadāna)
 
[BJT Page 326] [\x 326/]
 
Evaṃ mahābrahme ' ti.
 
' Ahampi kho bho imesaṃ yeva catunnaṃ [PTS Page 214] [\q 214/] iddhipādānaṃ bhāvitattā bahulīkatattā evaṃ mahiddhiko evaṃ mahānubhāvo' ti.
 
Idamatthaṃ bhante brahmā sanaṃkumāro bhāsittha. Idamatthaṃ bhante brahmā sanaṃkumāro bhāsitvā deve tāvatiṃse āmantesi.
 
Okāsādhigamā
 
19. Taṃ kimmaññanti bhonto devā tāvatiṃsā yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassa adhigamāya. Katame tayo? Idha bho ekacco saṃsaṭṭho viharati kāmehi, saṃsaṭṭho akusalehi dhammehi. So aparena samayena ariyadhammaṃ suṇāti, yoniso manasi karoti, dhammānudhammaṃ paṭipajjati, so ariyadhammasavanaṃ āgamma yoniso manasikāraṃ dhammānudhammapaṭipattiṃ asaṃsaṭṭho viharati kāmehi, asaṃsaṭṭho akusalehi dhammehi. Tassa asaṃsaṭṭhassa kāmehi asaṃsaṭṭhassa akusalehi dhammehi uppajjati sukhaṃ. Sukhā bhiyyo somanassaṃ, seyyathāpi bho mudā pāmojjaṃ jāyetha, evameva kho bho asaṃsaṭṭhassa kāmehi assaṭṭhassa akusalehi dhammehi uppajjati sukhaṃ, sukhā bhiyyo somanassaṃ. Ayaṃ kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena padhamo okāsādhigamo anubuddho sukhassa adhigamāya.
 
Puna ca paraṃ bho idhekaccassa oḷārikā kāyasaṅkhārā appaṭippassaddhā honti. Oḷārikā vacīsaṅkhārā appaṭippassaddhā honti, oḷārikā cittasaṅkhārā appaṭippassaddhā honti, so aparena samayena ariyadhammaṃ suṇāti yoniso manasi karoti dhammānudhammaṃ paṭipajjati. Tassa ariyadhammasavanaṃ āgamma yoniso manasikāraṃ dhammānudhammapaṭipattiṃ, oḷārikā kāyasaṅkhārā paṭippasasambhanti, oḷārikā vacīsaṅkhārā paṭippassambhanti, [PTS Page 215] [\q 215/] oḷārikā cittasaṅkhārā paṭippassambhanti. Tassa oḷārikānaṃ kāyasaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ vacīsaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ cittasaṅkhārānaṃ paṭippassaddhiyā uppajjati sukhaṃ. Sukhā bhiyyo somanassaṃ. Seyyathāpi bho mudā pāmojjaṃ jāyetha. Evameva kho oḷārikānaṃ kāyasaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ vacīsaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ cittasaṅkhārānaṃ paṭippassaddhiyā uppajjati sukhaṃ. Sukhā bhiyyo somanassaṃ. Ayaṃ kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo okāsādhigamo anubuddho sukhassa adhigamāya.
 
[BJT Page 328] [\x 328/]
 
Puna ca paraṃ bho idhekacco idaṃ kusalanti yathābhūtaṃ nappajānāti. Idaṃ akusalanti yathābhūtaṃ nappajānāti, idaṃ sāvajjaṃ idaṃ anavajjaṃ idaṃ sevitabbaṃ idaṃ na sevitabbaṃ idaṃ hīnaṃ idaṃ paṇītaṃ idaṃ kaṇhasukkasappaṭibhāganti yathābhūtaṃ nappajānāti. So aparena samayena ariyadhammaṃ suṇāti yoniso manasi karoti dhammānudhammaṃ paṭipajjati. So ariyadhammasavanaṃ āgamma yonisomanasikāraṃ dhammānudhammappaṭipattiṃ idaṃ kusalanti yathābhūtaṃ pajānāti, idaṃ akusalanti yathābhūtaṃ pajānāti, idaṃ sāvajjaṃ idaṃ anavajjaṃ idaṃ sevitabbaṃ idaṃ na sevitabbaṃ idaṃ hīnaṃ idaṃ paṇītaṃ idaṃ kaṇhasukkasappaṭibhāganti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato avijjā pahīyati, vijjā uppajjati. Tassa avijjāvirāgā vijjuppādā uppajjati sukhaṃ, sukhā bhiyyo somanassaṃ. Seyyathāpi bho mudā pāmojjaṃ1 jāyetha, evameva kho bho avijjāvirāgā vijjuppādā uppajjati sukhaṃ. Sukhā bhiyyo somanassaṃ. Ayaṃ kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo okāsādhigamo anubuddho sukhassa adhigamāya.
[PTS Page 216] [\q 216/]
 
Ime kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassa adhigamāyāti. Idamatthaṃ bhante brahmā sanaṃkumāro bhāsittha. Idamatthaṃ bhante buhmā sanaṃkumāro bhāsitvā deve tāvatiṃse āmantesi:
 
Satipaṭṭhānā
 
20. Taṃ kimmaññanti bhonto devā tāvatiṃsā yāva supaññattāvime tena bhagavatā jānatā passatā arahatā sammāsambuddhena. Cattāro satipaṭṭhānā kusalassādhigamāya. Katame cattāro? Idha bho bhikkhu ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ kāye kāyānupassī viharanto tattha sammāsamādhiyati sammā vippasīdati. So tattha sammā samāhito sammāvippasanno bahiddhā parakāye ñāṇadassanaṃ abhinibbatteti.
 
Ajjhattaṃ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ vedanāsu vedanānupassī viharantotattha sammāsamādhiyati sammā vippasīdati. So tattha sammā samāhito
 
Sammāvippasanno bahiddhā paravedanāsu ñāṇadassanaṃ abhinibbatteti.
 
Ajjhattaṃ citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ citte cittānupassī viharanto tattha sammāsamādhiyati sammā vippasīdati. So tattha sammā samāhito sammāvippasanno bahiddhā paracitte ñāṇadassanaṃ abhinibbatteti.
 
- - - - - - - - - - -
1. Pāmujjaṃ - kaṃ
 
[BJT Page 330] [\x 330/]
 
Ajjhattaṃ dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ dhammesu dhammānupassī viharanto tattha sammāsamādhiyati sammā vippasīdati. So tattha sammā samāhito sammāvippasanno bahiddhā paradhammesu ñāṇadassanaṃ abhinibbatteti. Ime kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā paññattā kusalassa adhigamāyāti.
 
Idamatthaṃ bhante brahmā sanaṃkumāro bhāsittha. Idamatthaṃ bhante brahmā sanaṃkumāro bhāsitvā deve tāvatiṃse āmantesi.
 
Samādhiparikkhārā
 
21. Taṃ kimmaññanti bhonto devā tāvatiṃsā yāvasupaññattāvime tena bhagavatā jānatā passatā arahatā sammāsambuddhena satta sammāsamādhiparikkhārā sammāsamādhissa bhāvanāya sammāsamādhissa pāripūriyā. Katame satta? Sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto [PTS Page 217] [\q 217/] sammāājīvo sammāvāyāmo sammāsati.
 
Yā kho bho imehi sattahi aṅgehi cittassa ekaggatā parikkhatā, ayaṃ vuccati bho ariyo sammāsamādhi saupaniso itipi saparikkhāro itipi. Sammādiṭṭhissa bho sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammāvācassa sammākammanto pahoti, sammākammantassa sammāājīvo pahoti, sammāājīvassa sammāvāyāmo pahoti, sammāvāyāmassa sammāsati pahoti, sammāsatissa sammāsamādhi pahoti, sammāsamādhissa sammāñāṇaṃ pahoti, sammāñāṇassa sammāvimutti pahoti. Yaṃ hi taṃ bho sammā vadamāno vadeyya, svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko1 paccattaṃ veditabbo viññūhī. Apārutā amatassa dvārāti,idametaṃ sammā vadamāno vadeyya svākkhāto hi bho bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhi. Apārutā amatassa dvārāti.
- - - - - - - - - - - - - - - - -
1. Opaneyyako - machasaṃ,
 
[BJT Page 332] [\x 332/]
 
Ye hi keci bho buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā saṅghe aveccappasādena samannāgatā, ariyakantehi sīlehi samannāgatā. Ye cime opapātikā dhammavinītā sātirekāni catuvisatisatasahassāni māgadhakā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Atthi cevettha sakadāgāmino.
 
Atthāyaṃ1 itarā pajā puññabhāgāti me mano,
Saṅkhātuṃ no pi sakkomi musāvādassa ottapanti. 2
 
22. Idamatthaṃ bhante brahmā sanaṃkumāro bhāsittha. Idamatthaṃ bhante brahmuno sanaṃkumārassa bhāsato vessavaṇassa mahārājassa evaṃ cetaso parivitakko udapādi. 'Acchariyaṃ vata bho. Abbhutaṃ vata bho, evarūpopi nāma uḷāro satthā bhavissati, evarūpaṃ uḷāraṃ dhammakkhānaṃ, evarūpā uḷārā visesādhigamā paññāyissantī'ti. Atha bhanne brahmā sanaṃkumāro vessavaṇassa mahārājassa cetasā ceto paritavitakkamaññāya vessavaṇaṃ mahārājānaṃ etadavoca: "taṃ kimmaññati bhavaṃ vessavaṇo mahārājā. Atītampi addhānaṃ evarūpo uḷāro satthā ahosi, evarūpaṃ uḷāraṃ dhammakkhānaṃ, evarūpā uḷārā visesādhigamā paññāyiṃsu. Anāgatampi addhānaṃ evarūpo uḷāro satthā bhavissati. Evarūpaṃ uḷāraṃ dhammakkhānaṃ, evarūpā uḷārā visesādhigamā paññāyissantī"ti.
 
23. Idamatthaṃ bhante brahmā sanaṃkumāro devānaṃ tāvatiṃsānaṃ abhāsi. Idamatthaṃ vessavaṇo mahārājā brahmuno sanaṃkumārassa devānaṃ tāvatiṃsānaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ sayaṃ parisāyaṃ ārocesi. Idamatthaṃ janavasabho yakkho vessavaṇassa mahārājassa sayaṃ parisāyaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ bhagavato ārocesi. Idamatthaṃ bhagavā janavasabhassa yakkhassa sammukhā sutvā sammukhā paṭiggahetvā sāmañca abhiññāya āyasmato ānandassa ārocesi. Idamatthaṃ āyasmā ānando bhagavato sammukhā sutvā sammukhā paṭiggahetvā ārocesi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ 'tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthāritaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti.
 
Janavasabhasuttaṃ pañcamaṃ.
 
1. Athāyaṃ - syā. 2. Ottappanti - machasaṃ.
 
[BJT Page 334] [\x 334/]

[PTS Page 220] [\q 220/]