1. Evaṃ me sutaṃ:
 
Ekaṃ samayaṃ bhagavā sakkesu viharati, vedhaññā nāma sakyā, tesaṃ ambavane pāsāde.
 
Nigaṇṭhanātaputtakālakiriyā
 
Tena kho pana samayena nigaṇṭho nātaputto1 pāvāyaṃ adhunā kālakato hoti. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti "na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissi! Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitamme, asahitante, pūre vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, aviciṇṇante viparāvattaṃ, āropito te vādo, niggahito tvamasi cara vādappamokkhāya, nibbeṭhehi vā sace pahosī"ti. Vadho yeva kho2 maññe nigaṇṭhesu nātaputtiyesu anuvattati. Ye pi nigaṇṭhassa nātaputtassa sāvakā gihī [PTS Page 118] [\q 118/] odātavasanā, te tesu nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.
 
- - - - - - - - - - - - - - - -
1. Nāṭaputto - machasaṃ 2. Vadho yeveko - kami.
 
[BJT Page 196] [\x 196/]
 
2. Atha kho cundo samaṇuddeso pāvāyaṃ vassaṃ vuttho, 1 yena sāmagāmo yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho cundo samaṇuddeso āyasmantaṃ ānandaṃ etadavoca: nigaṇṭho bhante nātaputto pāvāyaṃ adhunā kālakato. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti "na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissi! Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitamme, asahitante, pūre vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, aviciṇṇante viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī"ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu anuvattati ye pi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, te tesu nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe'ti.
Evaṃ vutte āyasmā ānando cundaṃ samaṇuddesaṃ etadavoca: atthi kho idaṃ āvuso cunda kathāpābhataṃ bhagavantaṃ dassanāya. Āyāmāvuso cunda, yena bhagavā tenupasaṃkamissāma. Upasaṅkamitvā bhagavato etamatthaṃ ārocessāmā'ti2
 
'Evaṃ bhante'ti kho cundo samaṇuddeso āyasmato ānandassa paccassosi. Atha kho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṃkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: ayaṃ bhante cundo samaṇuddeso evamāha:"nigaṇṭho bhante nātaputto pāvāyaṃ adhunā kālakato. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti "na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissi! Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitamme, asahitante, pūre vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, aviciṇṇante viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī"ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu anuvattati ye pi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, te tesu nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.
 
Asammā sambuddhappavedita - dhammavinayo
 
3. "Evaṃ hetaṃ cunda asammāsambuddhappavedite dhammavinaye hoti durakkhāte dhammavinaye [PTS Page 119] [\q 119/] duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite. Idha cunda satthāca hoti asammāsambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddheppavedito, sāvako ca tasmiṃ dhamme na dhammānudhammappaṭipanno viharati na sāmicipaṭipanno na anudhammacāri, vokkamma ca tamhā dhammā vattati.
 
- - - - - - - - - - - - - - -
1. Massaṃ vuṭṭhe - machasaṃ 2. Āroceyyāmā - syā.
 
[BJT Page 198] [\x 198/]
 
So evamassa vacanīyo "tassa te āvuso lābhā, tassa te suladdhaṃ, tatthā ca te asammāsambuddho dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddhappavedito, tvañca tasmiṃ dhamme na dhammānudhammapaṭipanno viharasi na sāmicipaṭipanno na anudhammacārī, vokkamma ca tamhā dhammā vattasī"ti. Iti kho cunda satthā pi tattha gārayho, dhammo pi tattha gārayho, sāvako ca tattha evaṃ pāsaṃso. Yo kho cunda evarūpaṃ sāvakaṃ evaṃ vadeyya "etāyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññatto"ti, yo ca taṃ samādapeti yañca samādapeti yo ca samādapito tathattāya paṭipajjati, sabbe te bahuṃ apuññaṃ pasavanti. Taṃ kissa hetu? Evaṃ hetaṃ cunda hoti durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite.
 
4. Idha pana cunda satthā ca hoti asammāsambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddhappavedito, sāvako ca tasmiṃ dhamme dhammānudhammappaṭipanno viharati sāmīcipaṭipanno anudhammacārī, samādāya taṃ dhammaṃ vattati. So evamassa vacanīyo "tassa te āvuso alābhā, tassa te dulladdhaṃ, satthā ca te asammāsambuddho [PTS Page 120] [\q 120/] dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddhappavedito tvañca tasmiṃ dhamme dhammānudhammappaṭipanno viharasi sāmīcipaṭipanno anudhammacārī, samādāya taṃ dhammaṃ vattasī"ti.
 
Iti kho cunda satthāpi tattha gārayehā, dhammo pi tattha gārayho, sāvako pi tattha evaṃ gārayho. Yo kho cunda evarūpaṃ sāvakaṃ evaṃ vadeyya. "Addhāyasmā ñāyapaṭipanno ñāyamārādhessatī"ti, yo ca passati yañca pasaṃsati yo ca pasaṃsito bhiyyosomattāya viriyaṃ ārabhati sabbe te bahuṃ apuññaṃ pasavanti. Taṃ kissa hetu? Evaṃ hetaṃ cunda hoti durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite.
 
[BJT Page 200] [\x 200/]
 
Sammāsambuddhappavedita - dhammavinayo
 
5. Idha pana cunda satthā ca hoti sammāsambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito, sāvako ca tasmiṃ dhamme na dhammānudhammapaṭipanno viharati na sāmīcipaṭipanno na anudhammacārī, vokkamma ca tambhā dhammā vattati. So evamassa vacanīyo. "Tassa te āvuso alābhā, tassa te dulladdhaṃ, satthā ca te sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito, tvañca tasmiṃ dhamme na dhammānudhammapaṭipanno viharasi na sāmicipaṭipanno na anudhammacārī, vokkamma ca tambhā dhammā vattasī"ti. Iti kho cunda satthā pi tattha pāsaṃso, dhammo pi tattha pāsaṃso, sāvako ca tattha evaṃ gārayho, yo kho cunda evarūpaṃ sāvakaṃ evaṃ vadeyya "etāyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññatto" ti. Yo ca samādapeti yaṃ ca samādapeti ye ca samādapito tathattāya paṭipajjati, sabbe te bahuṃ puññaṃ pasavanti. Taṃ kissa hetu? Evaṃ hetaṃ cunda hoti svākkhāte dhammavinaye suppavedite niyyānike upasamasaṃvattanike sammāsambuddhappavedite.
 
6. [PTS Page 121] [\q 121/] idha pana cunda satthā ca hoti sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito, sāvako ca tasmiṃ dhamme dhammānudhammapaṭipanno viharati, sāmīcipaṭipanno anudhammacārī, sāmadāya taṃ dhammaṃ vattati, so evamassa vacanīyo: tassa te āvuso lābhā, tassa te suladdhaṃ, satthā ca te sammāsambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito, tvañca tasmiṃ dhamme dhammānudhammapaṭipanno viharasi, sāmīcipaṭipanno anudhammacārī, samādāya taṃ dhammaṃ vattasī"ti. Iti kho cunda satthā pi tattha pāsaṃso, dhammo pi tattha pāsaṃso, sāvako pi tattha evaṃ pāsaṃso.
 
[BJT Page 202] [\x 202/]
 
Yo kho cunda evarūpaṃ sāvakaṃ evaṃ vadeyya "addhāyasmā ñāyapaṭipanno ñāyamārādhessatī"ti, yo ca pasaṃsati yaṃ ca pasaṃsati, yo ca pasaṃsito bhiyyo somattāya viriyaṃ ārabhati, sabbe te bahuṃ puññaṃ pasavanti. Taṃ kissa hetu? Evaṃ hetaṃ cunda hoti svākkhāte dhammavinaye suppavedite niyyānike upasamasaṃvattanike sammāsambuddhappavedite.
 
Sāvakānutāpakarā satthukālakiriyā
 
7. Idha pana cunda satthā ca loke udapādi arahaṃ sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattanikā sammāsambuddhappavedito, aviññāpitatthā cassa honti sāvakā saddhimme na ca nesaṃ kevalaparipūraṃ brahmacariyaṃ āvīkataṃ hoti unnānikataṃ sabbasaṅgāhapadakataṃ sappāṭihīrakataṃ [PTS Page 122] [\q 122/] yāva devamanussehi suppakāsitaṃ, atha nesaṃ satthuno antaradhānaṃ hoti. Evarūpo kho cunda satthā sāvakānaṃ kālaṃ kato ānutappo hoti. Taṃ kissa hetu? Satthā ca no loke udāpādi arahaṃ sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito. Aviññāpitatthā camha saddhamme, na ca no kevalaparipūraṃ brahmacariyaṃ āvīkataṃ he hoti uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihīrakataṃ yāva devamanussehi suppakāsitaṃ, atha no satthuno antaradhānaṃ hotī" ti. Evarūpo kho cunda satthā sāvakānaṃ kālakato ānutappo hoti.
 
[BJT Page 204] [\x 204/]
 
Sāvakānaṃ anānutappā satthukālakiriyā
 
8. Idha pana cunda satthā ca loke udapādi arahaṃ sammāsambuddho, dhammo ca svākkhāto suppavedito niyāniko upasamasaṃvattaniko sammāsambuddhappavedito, viññāpitatthā cassa honti sāvakā saddhamme. Kevalañca tesaṃ paripūraṃ brahmacariyaṃ āvīkataṃ hoti uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihīrakataṃ yā ca devamanussehi suppakāsitaṃ. Atha nesaṃ satthuno antaradhānaṃ hoti evarūpo kho cunda satthā sāvakānaṃ kālakato anānutappo hoti. Taṃ dissa hetu? Satthā ca no loke udapādi arahaṃ sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito viññāpitatthā camhā saddhamme, kevakalañca no paripūraṃ brahmacariyaṃ āvīkataṃ hoti uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihīrakataṃ yāva devamanussehi suppakāsitaṃ, [PTS Page 123] [\q 123/] atha no satthuno antaradhānaṃ hotī"ti. Evarūpo kho cunda satthā sāvakānaṃ kālakato anānutappo hoti.
 
Brahmacariyaaparipūranādi kathā
 
9. Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, no ca kho satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena. Yato ca kho cunda etehi ce pi aṅgehi samannāgataṃ brahmacariyaṃ hoti satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, evaṃ taṃ brahmacariyaṃ parapūraṃ hoti tenaṅgena.
 
Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, no ca khvassa therā bhikkhu sāvakā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.
 
[BJT Page 206] [\x 206/]
 
10. Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.
 
Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa majjhimā bhikkhū sāvakā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.
 
Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.
 
Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhu sāvakā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa navā bhikkhū sāvakā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.
 
Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.
 
Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa therā bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.
 
Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.
 
Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, [PTS Page 124] [\q 124/] no ca khvassa majjhimā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.
 
Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃtaṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.
 
Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.
 
Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ cariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinīta visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.
 
Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa upāsakā sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhamamaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.
 
Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.
 
Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhamamaṃ desetuṃ, no ca khvassa upāsikā sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.
 
Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ nigagahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.
 
Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhamamaṃ desetuṃ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa brahmacariyaṃ hoti iddhañceva phītañca vitthāritaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.
 
Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā
Visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ nigagahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, brahmacariyaṃ cassa hoti iddhañceva phītañca vitthāritaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.
 
Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhamamaṃ desetuṃ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, brahmacariyaṃ cassa hoti iddhañceva phītañca vitthāritaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ, no ca kho lābhaggayasaggappattaṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.
 
[BJT Page 208] [\x 208/]
 
11. Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, [PTS Page 125] [\q 125/] upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ nigagahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, brahmacariyaṃ cassa hoti iddhañceva phītañca vitthāritaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ, lābhaggappattañca yasaggappattañca, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.
 
12. Ahaṃ kho pana cunda etarahi satthā loko appanno arahaṃ sammāsambuddho, dhammo ca svākkhāto suppavedito niyayāniko upasamasaṃvattaniko sammāsambuddhappavedito, viññāpitatthā ca me sāvakā saddhamme, kevalañca tesaṃ paripūraṃ brahmacariyaṃ āvīkataṃ uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihīrakataṃ yāva devamanussehi suppakāsitaṃ. Ahaṃ kho pana cunda etarahi satthā thero rattaññū cirapabbajito. Addhagato vayo anuppatto. Santi kho pana me cunda etarahi therā bhikkhu sāvakā viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi majjhimā bhikkhu sāvakā viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi majjhimā bhikkhu sāvakā viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi navā bhikkhu sāvakā viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi therā bhikkhuniyo sāvikā viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi majjhimā bhikkhuniyo sāvikā viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi navā bhikkhuniyo sāvikā viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi upāsakā sāvakā gihī ocadātavasanā brahmacārino viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi upāsakā sāvakā gihī odātavasanā kāmabhogino viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi upāsikā sāvikā gihiniyo odātavasanā brahmacāriniyo viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi upāsikā sāvikā gihiniyo odātavasanā brahmacāriniyo viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho [PTS Page 126] [\q 126/] pana me cunda etarahi upāsikā sāvikā gihiniyo odātavasanā kāmabhoginiyo.
 
[BJT Page 210] [\x 210/]
 
Etarahi kho pana me cunda brahmacariyaṃ iddhaṃ ceva phītañca vitthāritaṃ bāhujaññaṃ puthubhūtaṃ yāvadeva manussehi suppakāsitaṃ.
 
Yāvatā kho cunda etarahi satthāro loke uppannā, nāhaṃ cunda aññaṃ ekasatthārampi samanussami evaṃ lābhaggayasaggappattaṃ yatharivāhaṃ. Yāvatā kho pana cunda etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṃ cunda aññaṃ ekasaṅghampī samanupassāmi evaṃ lābhaggayasaggappattaṃ yatharivāyaṃ cunda bhijhusaṅgho. Yaṃ kho taṃ cunda sammā vadamāno vadeyya sabbākāraparipūraṃ anūnaṃ anadhikaṃ svākkhātaṃ kevalaparipūraṃ buhmacariyaṃ suppakāsitanti, idameva taṃ sammā vadamāno vadeyya sabbākārasampannaṃ anūnaṃ anadhikaṃ svākkhātaṃ kevalaparipūraṃ brahmacariyaṃ suppakāsitanti.
 
13. Uddako sudaṃ1 cunda rāmaputto evaṃ vācaṃ bhāsati: passaṃ na passatīti. Kiñca passaṃ na passatī?Ti. Khurassa sādhu nisitassa talamassa passati, dhārañca khvassa na passati. Idaṃ vuccati cunda passaṃ na passati. Yaṃ kho panetaṃ cunda uddakena rāmaputtena bhāsitaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ khūrameva sandhāya, yañcetaṃ cunda sammāvadamāno vadeyya [PTS Page 127 [\q 127/] ']passaṃ na passatī'ti, idamevetaṃ sammā vadamāno vadeyya 'passaṃ na passatī'ti.
 
Kiñca passaṃ na passatī?Ti: evaṃ sabbākārasampannaṃ sabbākāraparipūraṃ anūnaṃ anadhikaṃ svākkhātaṃ kevalaparipūraṃ brahmacariyaṃ suppakāsitanti, iti hetaṃ passati. Idamettha apakaḍḍheyya, evaṃ taṃ parisuddhataraṃ assāti, iti hetaṃ na passati. Idamettha upakaḍḍheyya, evaṃ taṃ parisuddhataraṃ assāti iti hetaṃ na passati. Idaṃ vuccati passaṃ na passatī'ti.
 
- - - - - - - - - - - - - - -
1. Udako sudaṃ - machasaṃ
 
[BJT Page 212] [\x 212/]
 
Yaṃ kho taṃ cunda sammā vadamāno vadeyya "sabbākārasampannaṃ anūnaṃ anadhikaṃ svākkhātaṃ kevalaparipūraṃ buhmacariyaṃ suppakāsitanti, idameva taṃ sammā vadamāno vadeyya sabbākārasampannaṃ anūnaṃ anadhikaṃ svākkhātaṃ kevalaparipūraṃ brahmacariya suppakāsitanti.
 
Saṅgāyitabbā dhammā.
 
14. Tasmātiha cunda ye vo mayā dhammā abhiññā desitā, tattha sabbeheva saṅgamma samāgamma atthena atthaṃ byañjanena byāñjanaṃ saṅgāyitabbaṃ na vivaditabbaṃ. Yathayidaṃ brahmacarayaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katame ca vo cunda dhammā mayā abhiññā desitā yattha sabbeheva saṅgamma samāgamma atthena atthaṃ byañjanena byañjanaṃ saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ buhmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ seyyathīdaṃ: cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcinduyāni, pañca balāni, satta [PTS Page 128] [\q 128/] bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Ime kho te cunda dhammā mayā abhiññā desitā, yattha sabbeheva saṅgamma samāgamma atthena atthaṃ byañjanena byañjanaṃ saṅgāyitabbaṃ, na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahūjanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
 
Saññāpetabba vidhi
 
15. Tesaṃ ca vo cunda samaggāna sammodamānānaṃ avivadamānānaṃ sikkhitabbaṃ aññataro sabrahmacārī saṅgho dhammaṃ bhāseyya, tatra ce tumhākaṃ evamassa "ayaṃ kho āyasmā atthañceva micchā gaṇhāti, byañjanāni ca micchā ropetī"ti, tassa neva abhinanditabbaṃ, nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā so evamassa vacanīyo "imassa nu kho āvuso atthassa imāni vā byañjanāni etāni vā byañjanāni katamāni opāyikatarāni imesaṃ vā byañjanānaṃ ayaṃ vā attho eso vā attho, katamo opāyikataro?Ti. "
 
[BJT Page 214] [\x 214/]
 
So ce evaṃ vadeyya "imassa kho āvuso atthassa imāneva byañjanānī opāyikatarānī yāneva etānī' imesaṃ byañjanānaṃ, ayameva attho opāyikataro yāneva eso'ti, so neva ussādetabbo na apasādetabbo. Anussādetvā anapasādetvā sveva sādhukaṃ saññāpetabbo, tassa ca atthassa tesaṃ ca byañjanānaṃ nisantiyā.
 
Aparo pi ce cunda sabrahmacārī saṅghe dhammaṃ bhāseyya, tatra ce tumhākaṃ evamassa "ayaṃ kho āyasmā atthaṃ hi kho micchā gaṇhāti, byañjanāni [PTS Page 129] [\q 129/] sammā ropetī"ti, tassa neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā so evamassa vacanīyo "imesaṃ nu kho āvuso byañjanānaṃ ayaṃ vā attho eso vā attho, katamo opāyikataro?"Ti, so ce evaṃ vadeyya "imesaṃ kho āvuso byañjanānaṃ ayameva attho opāyikataro, yo ceva eso"ti, so neva ussādetabbo na apasādetabbo. Anussādetvā anapasādetvā sveva sādhukaṃ saññāpetabbo tasseva atthassa nisantiyā.
 
Aparo pana cunda sabrahmacārī saṅghe dhammaṃ bhāseyya, tatra ce tumhākaṃ evamassa "ayaṃ kho āyasmā atthaṃ hi kho sammā gaṇhāti, byañjanāni micchā ropetī"ti, tassa neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā so evamassa vacanīyo "imesaṃ nu kho āvuso atthassa imāneva byañjanāni etāni vā byāñjanāni, katamāni opāyikatarānī?"Ti, so ce evaṃ vadeyya "imassa nu kho āvuso atthassa imāneva opāyikatarāva, yāni ceva etānī"ti, 1 so neva ussādetabbo na apasādetabbo. Anussādetvā anapasādetvā sveva sādhukaṃ saññāpetabbo tesaññeva byañjanānaṃ nisantiyā.
 
Aparo pi ce cunda sabrahmacārī saṅghe dhammaṃ bhāseyya, tatra ce tumhākaṃ evamassa "ayaṃ kho āyasmā atthañceva sammā gaṇhāti, byañjanāni ca sammā ropetī"ti, tassa 'sādhū'ti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ. Tassa'sādhū'ti bhāsitaṃ abhinanditvā anumoditvā so evamassa vacanīyo "lābhā no āvuso suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ brahmacāriṃ passāma evaṃ atthupetaṃ byañjanūpetanti. "
 
- - - - - - - - - - - - - -
1. Yāceva otāni - sīmu
 
[BJT Page 216] [\x 216/]
 
Paccayānuññātakāraṇaṃ
 
16. Na vo ahaṃ cunda diṭṭhadhammakānaṃ yeva [PTS Page 130] [\q 130/] āsavānaṃ saṃvarāya dhammaṃ desemi, na panāhaṃ cunda samparāyikānaṃ yeva āsavānaṃ paṭighātāya dhammaṃ desemi. Diṭṭhadhammikānaṃ cevāhaṃ cunda asāvānaṃ saṃvarāya dhammaṃ desemi samparāyikānañca āsavānaṃ paṭighātāya. Tasmātiha cunda yaṃ vo mayā cīvaraṃ anuññātaṃ, alaṃ ve taṃ yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ parighātāya, yāvadeva hirikopīnapaṭicchādanatthaṃ. Yo vo mayā piṇḍapāto anuññāto, alaṃ ve so yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya.
 
Iti purāṇañca vedanaṃ paṭihaṅkhāmi. Navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Yaṃ vo mayā senāsanaṃ anuññātaṃ, alaṃ vo taṃ yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ paṭighātāya yāvadeva utuparissayavinodanaṃ paṭisallānārāmatthaṃ.
 
Yo vo mayā gilānappaccayabhesajjaparikkhāro anuññāto, alaṃ vo so yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya abyāpajjhaparamatāyā ti.
 
Sukhallikānuyogā
 
17. Ṭhānaṃ kho panetaṃ cunda vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ "sukhallikānuyogamanuyuttā samaṇā sakyaputtiyā viharantī"ti. Evaṃ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā "katamo so avuso sukhallikānuyogo? Sukhallikānuyogā hi bahū anekavihitā nānāppakārakā"ti.
 
[BJT Page 218] [\x 218/]
 
Cattāro'me cunda sukhallikānuyogā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti. Katame cattāro? Idha cunda ekacco bālo pāṇe vadhitvā vadhitvā attānaṃ sukheti pīṇeti. Ayaṃ paṭhamo sukhallikānuyogo. Puna ca paraṃ cunda idhekacco [PTS Page 131] [\q 131/] adinnaṃ ādiyitvā ādisitvā attānaṃ sukheti pīṇeti. Ayaṃ dutiyo sukhallikānuyogo. Puna ca paraṃ cunda idhekacco musā bhaṇitvā bhaṇitvā attānaṃ sukheti pīṇeti. Ayaṃ tatiyo sukhallikānuyogo. Puna ca paraṃ cunda idhekacco pañcahi kāmaguṇehi samappito samaṅgībhuto paricāreti, ayaṃ catuttho sukhallikānuyogo. Ime kho cunda cattāro sukhallikānuyogā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti.
 
18. Ṭhānaṃ kho panetaṃ cunda vijjati. Yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ 'ime cattārā sukhallikānuyoge anuyuttā samaṇā sakyaputtiyā"ti. Te vo 'mā hevantissuvacanīyā. Na te sammā vadamānā vadeyyuṃ abbhācikkheyyuṃ asatā abhutena.
 
Cattāro'me cunda sukhallikānuyogā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Katame cattāro? Idha cunda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ paṭhamo sukhallikānuyogo. Puna ca paraṃ cunda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ dutiyo sukhallikānuyogo.
 
[BJT Page 220] [\x 220/]
 
Puna ca paraṃ cunda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ tatiyo sukhallikānuyogo. Puna ca paraṃ cunda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. [PTS Page 132] [\q 132/] ayaṃ catuttho sukhallikānuyogo. Ime kho cunda cattāro sukhallikānuyogā ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
 
18. Ṭhānaṃ, kho panetaṃ cunda vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ "ime cattāro sukhallikānuyogā anuyuttā samaṇā sakyaputtiyā viharanti"ti. Te vo evaṃ ti'ssu vacanīyā sammā te vo vadamānā vadeyyuṃ. Na te vo abbhācikkheyyuṃ asatā abhutena.
 
Sukhallikānuyogānisaṃsā
 
Ṭhānaṃ kho panetaṃ cunda vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ 'ime pana āvuso cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ kati phalāni katānisaṃsā pāṭikaṅkhā?"Ti. Evaṃ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā "ime kho āvuso cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ cattāri phalāni cattāro ānisaṃsā pāṭikaṅkhā, katame cattāro? Idhāvuso bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Idaṃ paṭhamaṃ phalaṃ paṭhamo ānisaṃso. Puna ca paraṃ āvuso bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmi hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Idaṃ dutiyaṃ phalaṃ dutiyo ānisaṃso. Puna ca paraṃ āvusā bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhāya opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā'ti. Ida tatiyaṃ phalaṃ tatiyo ānisaṃso. Puna ca paraṃ āvuso bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idaṃ catutthaṃ phalaṃ catuttho ānisaṃso. Ime kho āvuso cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ imāni cattāri phalāni cattāro ānisaṃsā pāṭikaṅkhā"ti.
 
[BJT Page 222] [\x 222/]
 
Khīṇāsavānaṃ abhabbaṭṭhānāni.
 
19, Ṭhānaṃ kho panetaṃ cunda vijjati, yaṃ aññatitthiyaṃ [PTS Page 133] [\q 133/] paribbājakā evaṃ vadeyyuṃ "aṭṭhitadhammā samaṇā sakyaputtiyā viharantī"ti. Evaṃ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena sāvakānaṃ dhammā desitā paññattā yāvajivaṃ anatikkamanīyā. Seyyathāpi āvuso indakhīlo vā ayokhīlo vā gambhīranemo sunikhāto acalo asampavedhī, evameva kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena sāvakānaṃ dhammā desitā paññattā yāvajivaṃ anatikkamanīyā. Yo so āvuso bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto abhabbo so nava ṭhānāni ajjhācarituṃ:abhabbo āvuso khīṇāsavo bhikkhu saṃcicca pāṇaṃ jīvitā voropetuṃ. Abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyituṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ, seyyathāpi pubbe agārikabhuto. Abhabbo khīṇāsavo bhikkhu chandāgatiṃ gantuṃ, abhabbo khīṇāsavo bhikkhu dosāgatiṃ gantuṃ, abhabbo khīṇāsavo bhikkhu mohāgatiṃ gantuṃ, abhabbo khīṇasavo bhikkhu bhayāgatiṃ gantuṃ. Yo so āvuso bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto, abhabbo so imāni nava ṭhānāni ajjhācaritu"nti.
 
Pañhabyākaraṇāni
 
20. [PTS Page 134] [\q 134/] ṭhānaṃ kho panetaṃ cunda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ " atītaṃ kho addhānaṃ ahabbha samaṇo gotamo atīrakaṃ1 ñāṇadassanaṃ paññapeti, noca kho anāgataṃ addhānaṃ arabbha atirakaṃ ñāṇadassanaṃ paññapeti. Tayidaṃ kiṃsu, tayidaṃ kathaṃsū?"Ti.
 
- - - - - - - - - - - - - - - - - - -
1. Atirekaṃ - sīmu
 
[BJT Page 224] [\x 224/]
 
Te ca aññatitthiyā paribbājakā aññavihitakena ñāṇadassanena aññavihitakaṃ ñāṇadassanaṃ paññāpetabbaṃ maññanti, yathariva bālā abyattā. Atītaṃ kho cunda addhānaṃ ārabbha tathāgatassa satānusāri ñāṇaṃ hoti. So yāvatakaṃ ākaṅkhati tāvatakaṃ anussarati. Anāgatañca kho addhānaṃ ārabbha tathāgatassa bodhijaṃ ñāṇaṃ uppajjati 'ayamantimā jāti, natthidāni punabbhavo'ti. Atītañcepi kho cunda hoti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, na taṃ tathāgato byākaroti. Atītañcepi cunda hoti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, tampi tathāgato na byākaroti. Atītañcepi cunda hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū tathāgato hoti tassa pañhassa veyyākaraṇāya. Anāgataṃ cepi cunda hoti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, na taṃ tathāgato byākaroti. Anāgataṃ ce pi cunda hoti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, tampi tathāgato na byākaroti. Anāgataṃ ce pi cunda hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū tathāgato hoti tassa pañhassa veyyākaraṇāya. Paccuppannaṃ cepi cunda hoti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, na taṃ tathāgato byākaroti. Paccuppannañcepi cunda hoti bhūtaṃ [PTS Page 135] [\q 135/] tacchaṃ anatthasaṃhitaṃ tampi tathāgato na byākaroti. Paccuppannañcepi cunda hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū tathāgato hoti tassa pañhassa veyyākaraṇāya.
 
21. Iti kho cunda atītānāgatapaccuppannesu dhammesu tathāgato kālāvādī bhūtavādi atthavādī dhammāvadi vinayavādī, tasmā 'tathāgato'ti. Vuccati. Yañca kho cunda sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ tathāgatena abhisambuddhaṃ. Tasmā 'tathāgato'ti vuccati. Yañca cunda rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abisambujjhati, yañca cunda rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāti, yaṃ etamasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti no aññathā. Tasmā 'tathāgato'ti vuccati. Yathāvādi cunda tathāgato tathākārī, yathākārī tathāvādī iti yathāvādi tathākārī, yathākārī tathāvādī, tasmā 'tathāgato'ti vuccati. Sadevake loke cunda samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhu anabhibhuto aññadatthudaso vasavatti. Tasmā 'tathāgato'ti vuccati.
 
- - - - - - - - - - - - - - -
1. Kālavādi saccavādi - syā.
 
[BJT Page 226] [\x 226/]
 
Abyākataṭṭhānāni
 
22. Ṭhānaṃ kho panetaṃ cunda vijjati, yaṃ'aññatitthiyā paribbājakā evaṃ vadeyyuṃ "kinnū kho āvuso hoti tathāgato parammaraṇā? Idameva saccaṃ, moghamaññanti? Evaṃ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā "abyākataṃ kho āvuso [PTS Page 136] [\q 136/] bhagavatā: hoti tathāgato parammaraṇā, idameva saccaṃ, moghamaññanti?" Ṭhānaṃ kho panetaṃ cunda vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ "kiṃ panāvuso na hoti tathāgato parammaraṇā. Idameva saccaṃ, moghamaññanti?" Evaṃvādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: evampi kho āvuso bhagavatā abyākataṃ; na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti. Ṭhānaṃ kho panetaṃ cunda vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ "kiṃ panāvuso hoti ca na hoti ca tathāgato parammaraṇā, idameva saccaṃ moghamaññanti." Evaṃ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: "abyākataṃ kho panetaṃ āvuso bhagavatā hoti ca na hoti ca tathāgato parammaraṇā, idameva saccaṃ moghamaññanti"
Ṭhānaṃ kho panetaṃ cunda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ 'kimpanāvuso neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti. Evaṃ vādino cunda aññatitthiyā paribbājakā evamassū vacanīyā " evampi kho āvuso bhagavatā abyākataṃ: neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti". Ṭhānaṃ kho panetaṃ cunda vijjati yaṃ. Aññatittiyā paribbājakā evaṃ vadeyyuṃ: "kasmā panetaṃ āvuso samaṇena gotamena abyākatanti? "Evaṃ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: "nahetaṃ āvuso atthasaṃhitaṃ na dhammasaṃhitaṃ na ādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Tasmā naṃ bhagavatā abyākatanti. "
 
[BJT Page 228] [\x 228/]
 
Byākataṭṭhānāni
 
23. Ṭhānaṃ kho panetaṃ cunda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ "kiṃ panāvuso samaṇena gotamena byākatanti? "Evaṃ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: "idaṃ dukkhanti kho āvuso bhagavatā byākataṃ. Ayaṃ dukkhasamudayoti'kho āvuso bhagavatā byākataṃ, ayaṃ dukkhanirodho'ti kho āvuso bhagavatā byākataṃ, ayaṃ dukkhanirodhagāminī paṭipadā'ti kho āvuso bhagavatā byākatanti".
 
24. [PTS Page 137] [\q 137/] ṭhānaṃ kho panetaṃ cunda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ "kasmā panetaṃ āvuso samaṇena gotamena byākatanti? "Evaṃ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: "etañhi āvuso atthasaṃhitaṃ, etaṃ dhammasaṃhitaṃ, etaṃ ādibrahmacariyakaṃ, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmā taṃ bhagavatā byākatanti. "
 
Pubbantasahagatā diṭṭhinissayā
 
Ye pi te cunda pubbantasahagatā diṭṭhinissayā, tepi vo mayā byākatā yathā te byākātabbā. Yathā ca te na byākātabbā kiṃ vo ahaṃ te tattha byākarissāmi? Ye pi te cunda aparantasahagatā diṭṭhinissayā, te pi vo mayā byākatā, yathā te byākātabbā. Yathā ca te na byākātabbā kiṃ vo ahaṃ te tattha byākarissāmi.
 
25. Katame ca te cunda pubbannasahagatā diṭṭhinissayā ye vo mayā byākatā yathā te byākātabbā? Santi kho cunda eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: 'sassato attā ca loko ca' idameva saccaṃ moghamaññanti. Santi pana cunda ekesamaṇabuhmaṇā evaṃ vādino evaṃ diṭṭhino: 'asassato attā ca loko ca, sassato ca asassato ca attā ca loko ca, neva sassato nāsassato attā ca loko ca, sayaṃkato attā ca loko ca, parakato attā ca loko ca, sayaṃ kato ca para kato ca attā ca loko ca, [PTS Page 138] [\q 138/] asayaṃkāro aparakāro adhiccasamuppanno attā ca loko ca, idameva saccaṃ, moghavaññanti. Sassataṃ sukhadukkhaṃ, asassataṃ sukhadukkhaṃ, sassatañca asassatañca sukhadukkhaṃ, neva sassataṃ nāsassataṃ sukhadukkhaṃ, sayaṃkata sukhadukkhaṃ, paraṃkataṃ sukhadukkhaṃ, sayaṃkatañca paraṃkatañca sukhadukkhaṃ, asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ, idameva saccaṃ moghamaññanti.
[BJT Page 230] [\x 230/]
 
26. Tatra cunda ye te samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino sassato attā ca loko ca, idameva saccaṃ moghamaññanti. Tyāhaṃ upasaṅkamitvā evaṃ vādami: atthinu kho idaṃ āvuso, vuccati sassato attā ca leko cā? "Ti yañca kho te evamāhaṃsu 'idameva saccaṃ. Moghamaññanti, taṃ tesaṃ nānujānāmi. Taṃ kissa hetu? Aññathāsaññino pi hettha cunda santeke sattā. Imāya pi kho ahaṃ cunda paññattiyā neva attanā samasamaṃ samanupassāmi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadidaṃ adhippaññatti.
 
27. Tatra cunda ye te samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino "sassato attā ca loko ca, 'asassato attā ca loko ca, sassato ca asassato ca attā ca loko ca, neva sassato nāsassato attā ca loko ca, sayaṃkato attā ca loko ca, paraṃkato attā ca loko ca, sayaṃkato ca parakato ca attā ca loko ca, asayaṃkāro aparakāro adhiccasamuppanno attā ca loko ca, sassataṃ sukhadukkhaṃ, [PTS Page 139] [\q 139/] asassataṃ sukhadukkhaṃ, sassatañca asassatañca sukhadukkhaṃ, neva sassataṃ nāsassataṃ sukhadukkhaṃ, sayaṃkataṃ sukhadukkhaṃ, paraṃkataṃ sukhadukkhaṃ, sayaṃkataṃ ca paraṃkataṃ ca sukhadukkhaṃ, asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ, idameva saccaṃ moghamaññanti. " Tyāhaṃ upasaṅkamitvā evaṃ vadāmi "atthi kho idaṃ āvuso vuccati asayaṃkāraṃ aparakāraṃ adhiccasamuppannaṃ sukhadukkhanti?" Yañca kho te evamāhaṃsu idameva saccaṃ, moghamaññanti', taṃ tesaṃ nānujānāmi, taṃ kissa hetu? Aññathāsaññino pi hettha cunda santeke sattā. Imāya pi kho ahaṃ cunda paññattiyā neva attanā samasamaṃ samanupassāmi kuto bhiyyo. Atha kho ahameva tattha bhiyyo yadidaṃ adhipaññatti. Ime kho te cunda pubbantasahagatā diṭṭhinissayā, ye te mayā byākatā yathā te byākātabbā yathā ca te na byākātabbā, kiṃ vo ahaṃ te tattha byākarissamī?"Ti.
 
[BJT Page 232] [\x 232/]
 
Aparantasahagatā diṭṭhinissayā
 
28. Katame ca cunda aparantasahagatā diṭhinissayā ye te mayā byākatā yathā te byākātabbā? Yathā ca te na byākātabbā, kiṃ vo ahaṃ te tattha byākarissāmī?"Ti. Santi cunda eko samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: "rūpī attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " Santi pana cunda eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino "nārūpī attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti, " rūpi ca arūpī ca attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " Neva rūpī nānarūpī attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " [PTS Page 140] [\q 140/] saññi attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " Asaññi attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " Nevasaññīnāsaññī attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. "Attā ucchijjati vinassati, na hoti parammaraṇā, idameva saccaṃ, moghamaññanti. " Tatra cunda ye te samaṇabuhmaṇā evaṃ vādino evaṃ diṭṭhino, rūpī attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: atthi kho idaṃ āvuso, vuccati "rūpī attā hoti arogo parammaraṇā?"Ti. Yaṃ kho te evamāhaṃsu "idameva saccaṃ, moghamaññanti" taṃ tesaṃ nānujānāmi. Taṃ kissa hetu? Aññathāsaññino pi hettha cunda santeke sattā. Imāyapi kho ahaṃ cunda paññattiyā neva attanā samasamaṃ samanupassāmi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadidaṃ adhippaññatti.
 
29. Tatra cunda ye te samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino arūpi attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " Rūpī ca arūpī ca attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " Neva rūpi nārūpi attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " Saññi attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " Asaññi attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " Nevasaññināsaññi attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " "Attā ucchijjati vinassati, na hoti parammaraṇā, idameva saccaṃ, moghamaññanti, tyāhaṃ upasaṃkamitvā evaṃ vadāmi: atthi kho idaṃ āvuso, vuccati "attā ucchijjati vinassati, na hoti parammaraṇā ti" mañca kho te cunda evamāhaṃsu: idameva saccaṃ moghamaññanti, taṃ tesaṃ nānujānāmi. Taṃ kissa hetu? Aññathāsaññino pi hettha cunda santeke sattā. Imāyapi kho ahaṃ cunda paññattiyā neva attanā samasamaṃ samanupassāmi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadidaṃ adhippaññatti. Ime kho te cunda aparantasahagatā diṭṭhinissayā, ye te mayā byākatā [PTS Page 141] [\q 141/] yathā te byākātabbā. Yathā ca te na byākātabbā kiṃ vo ahaṃ te tattha byākarissāmī"ti.
 
[BJT Page 234] [\x 234/]
 
30. Imesaṃ ca cunda pubbantasahagatānaṃ diṭṭhinassayānaṃ imesaṃ ca aparantasahagatānaṃ diṭṭhinissayānaṃ pahānāya samatikkamāya evaṃ mayā cattāro satipaṭṭhānā desitā paññattā. Katame cattāro? Idha cunda bhikkhu kāye kāyāyanupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaṃ, imesaṃ ca cunda pubbantasahagatānaṃ diṭṭhinissayānaṃ imesaṃ ca aparantasahagatānaṃ diṭṭhinissayānaṃ pahānāya samatikkamāya evaṃ mayā ime cattāro satipaṭṭhānā desitā paññattā ti.
 
31. Tena kho pana samayena āyasmā upavāno bhagavato piṭṭhito hoti bhagavantaṃ vījayamāno. Atha kho āyasmā upavāno bhagavantaṃ etadavoca: acchariyaṃ bhante abbhūtaṃ bhante, pāsādiko vatāyaṃ bhante dhammapariyāyo, supāsādiko vatāyaṃ bhante dhammapariyāyo. Ko nāmāyaṃ bhante dhammapariyāyo?"Ti. "Tasmā tiha tvaṃ upavāna imaṃ dhammapariyāyaṃ pāsādikotveva naṃ dhārehī"ti.
 
Idamavoca bhagavā attamano āyasmā upavāno bhagavato bhāsitaṃ abhinandīti.
 
Pāsādikasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
 
[BJT Page 236] [\x 236/]

[PTS Page 142] [\q 142/]