1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā magadhesu viharati, pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ. Tena kho pana samayena sakkassa devānamindassa ussukkaṃ udapādi bhagavantaṃ dassanāya. Atha kho sakkassa devānamindassa etadahosi: kahaṃ nu kho bhagavā etarahi viharati ahaṃ sammāsambuddhoti. Addasā kho sakko devānamindo bhagavantaṃ magadhesu viharantaṃ, pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ. Disvāna deve tāvatiṃse āmantesi: ayaṃ mārisā bhagavā magadhesu viharati pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo tassuttarato vediyake pabbate indasālaguhāyaṃ. Yadi pana mārisā mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyāma arahantaṃ sammāsambuddhanti. Evaṃ bhaddantavāti kho devā tāvatiṃsā sakkassa devānamindassa paccassosuṃ.
 
2. Atha kho sakko devānamindo pañcasikhaṃ gandhabbadevaputtaṃ1 āmantesi: [PTS Page 264] [\q 264/] ayaṃtāna pañcasikha bhagavā magadhesu viharati, pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ. Yadi pana tāta pañcasikha mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyāma arahantaṃ sammāsambuddhanti". "Evaṃ bhaddantavā'ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuṃ vīṇaṃ ādāya sakkassa devānamindassa anucariyaṃ upāgami. Atha kho sakko devānamindo devehi tāvatisehi parivuto pañcasikhena gandhabbadevaputtena purakkhato. Seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya, evameva devesu tāvatiṃsesu antarahito magadhesu pācīnato rājagahassa. Ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate paccuṭṭhāsi.
 
1. Gandhabbaputtaṃ - syā.
 
[BJT Page 398] [\x 398/]
 
3. Tena kho pana samayena vediyako pabbato atiriva obhāsajāto hoti ambasaṇḍā ca brāhmaṇagāmo, yathā taṃ devānaṃ devānubhāvena. Apissudaṃ parito gāmesu manussā evamāhaṃsu: ādittassu nāmajja vediyako pabbato jhāyatissu1 nāmajja vediyako pabbato, jalatissu 2 nāmajja vediyako pabbato, kiṃsu nāmajja vediyako pabbato atiriva obhāsajāto ambasaṇḍā ca brāhmaṇagāmo"ti saṃviggā lomahaṭṭhajātā ahesuṃ. Atha kho sakko devānamindo pañcasikhaṃ gandhabbadevaputtaṃ āmantesi: [PTS Page 265] [\q 265/] durupasaṅkamā kho tāta pañcasikha tathāgatā mādisena, jhāyi jhānaratā, tadantarapaṭisallīnā3. Yadi pana tvaṃ tāta pañcasikha bhagavantaṃ paṭhamaṃ pasādeyyāsi, tayā tāta paṭhamaṃ pasāditaṃ pacchā mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyāma arahantaṃ sammāsambuddhanti. " "Evaṃ bhaddantavā"ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuvīṇaṃ4 ādāya yena indasālaguhā tenupasaṅkami. Upasaṅkamitvā ettāvatā me bhagavā neva atidūre bhavissati na accāsanena saddañca me sossatī'ti ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho pañcasikho gandhabbadeva putto beluvapaṇḍuvīṇaṃ assāvesi. Imā ca gāthā abhāsi buddhupasaṃhitā dhammupasaṃhitā saṅghupasaṃhitā arahantupasaṃhitā kāmūpasaṃhitā:
4. Vande te pitaraṃ bhadde timbaruṃ suriyavaccase,
Yena jātā'si kalyāṇī ānandajananī mama.
 
Vāto'va sedataṃ5 kanto pānīyaṃ'ca pipāsato,
Aṅgīrasī piyāme'si dhammo arahatāmiva.
 
[PTS Page 266] [\q 266/] āturasseva bhesajjaṃ bhojanaṃ'va jighacchato,
Parinibbāpaya maṃ bhadde jalannamīva cārinā.
 
1. Jhāyatīsū (machasaṃ), jhāyatassu (syā). 2. Jalatīsu (machasaṃ), jalatassu (syā) jalitassu [PTS]. 3. Tadantarā paṭisallīnā(machasaṃ), tadantaraṃ (syā, kā, [PTS]. 4.Veḷuvapaṇḍuvīṇā - (syā). 5. Sedanaṃ, [PTS.]
 
[BJT Page 400] [\x 400/]
 
Sītodakaṃ1 pokkharaṇiṃ yuttaṃ2 kiñjakkhareṇunā,
Nāgo ghammābhitatto'va ogāhe te thanūdaraṃ.
 
Accaṅkusoca nāgo'va jitamme tuttatomaraṃ,
Kāraṇaṃ nappajānāmi sammatto lakkhaṇūruyā.
 
Tayi gedhitacitto'smi cittaṃ vipariṇāmitaṃ,
Paṭigantuṃ na sakkomi vaṅkaghasto'va ambujo.
 
Vāmuru saja maṃ bhadde saja maṃ mandalocane,
Palissaja maṃ kalyāṇi etamme abhipatthitaṃ.
 
Appako vata me santo kāmo vellitakesiyā,
Anekabhāvo3 samapādi4 arahante'va dakkhiṇā.
 
Yamme atthi kataṃ puññaṃ arahantesu tādisu, tamme sabbaṅgakalyāṇi tayā saddhiṃ vipaccitaṃ.
 
[PTS Page 267] [\q 267/] yamme atthi kataṃ puññaṃ asmiṃ paṭhavimaṇḍale,
Tamme sabbaṅgakalyāṇi tayā saddhiṃ vipaccataṃ.
 
Sakyaputto'va jhānena ekodi nipako sato,
Amataṃ muni jigiṃsāno tamahaṃ suriyavaccase.
 
Yathāpi muni nandeyya patvā sambodhimuttamaṃ.
Evaṃ nandeyyaṃ kalyāṇi missībhāvaṅgato tayā.
 
Sakko ce me varaṃ dajjā tāvatiṃsānamissaro, [a]
Tāhaṃ bhadde vareyyāhe evaṃ kāmo daḷho mama.
 
Sālaṃ'ca na ciraṃ phullaṃ pitaraṃ te sumedhase,
Vandamāno namassā'mi yassāsetādisī pajā ti.
 
1. Sītodakiṃ - sīmu, [PTS], 2. Yutaṃ - sīmu, [PTS], 3. Anekabhāgo, [PTS.]
4. Samapāda, [PTS]. [A] śatraśva (śakraś ca) me varaṃ dadyāt trayastriṃśānamīśvaraḥ (mahāvastu)
 
[BJT Page 402] [\x 402/]
 
5. Evaṃ vutte bhagavā pañcasikhaṃ gandhabbadevaputtaṃ etadavoca: 'saṃsandati kho te pañcasikha tantissaro gītassarena gītassaro ca tantissarena. Na ca pana te pañcasikha tantissaro gītassaraṃ ativattati. Gītassaro ca tantissaraṃ. Kadā saṃyūḷha pana te pañcasikha imā gāthā buddhupasaṃhitā dhammupasaṃhitā, saṅghupasaṃhitā arahantupasaṃhitā kāmūpapasaṃhitā'ti.
 
Ekamidāhaṃ bhante samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle [PTS Page 268] [\q 268/] paṭhamābhisambuddho. Tena kho panāhaṃ bhante samayena bhaddānāma suriyavaccasā timbaruno gandhabbarañño dhītā tambhikaṅkhāmi, sā kho pana bhante bhaginī parakāminī hoti. Sikhaṇḍī nāma mātalissa saṅgāhakassa putto tamabhikaṅkhati. Yato kho ahaṃ bhante taṃ bhaginiṃ nālatthaṃ kenaci parayāyena, athāhaṃ beluvapaṇḍuvīṇaṃ ādāya yena timbaruno gandhabbarañño nivesanaṃ tenupasaṅkamiṃ. Upasaṅkamitvā beluvapaṇḍuvīṇaṃ assāvesiṃ, imā ca gāthāyo abhāsiṃ buddhupasaṃhitā dhammupasaṃhitā saṅghupasaṃhitā arahantupasaṃhitā kāmūpasaṃhitā.
 
Vande te pitaraṃ bhadde timbaruṃ suriyavaccase, yena jātāsi kalyāṇi ānanda jananī mama. Vāto'va sedataṃ kanto pānīyaṃ'ca pipāsato,
Aṅgīrasī piyāme'si dhammo arahatāmica.
 
Āturasseva bhesajjaṃ bhojanaṃ'va jighacchato,
Parinibbāpaya maṃ bhadde jalannamīva cārinā.
 
Sītodakaṃ pokkharaṇiṃ yuttaṃ kiñjakkhareṇunā,
Nāgo ghammābhitatto'va ogāhe te thanūdaraṃ.
 
Accaṅkusoca nāgo'va jitamme tuttatomaraṃ,
Kāraṇaṃ nappajānāmi sammatto lakkhaṇūruyā.
 
Tayi gedhitacitto'smi cittaṃ vipariṇāmitaṃ,
Paṭigantuṃ na sakkomi vaṅkaghasto'va ambujo.
 
Vāmuru saja maṃ bhadde saja maṃ mandalocane,
Palissaja maṃ kalyāṇi etamme abhipatthitaṃ.
 
Appako vata me santo kāmo vellitakesiyā,
Anekabhāvo samapādi arahante'va dakkhiṇā.
 
Yamme atthi kataṃ puññaṃ arahantesu tādisu, tamme sabbaṅgakalyāṇī tayā saddhiṃ vipaccataṃ
Yamme atthi kataṃ puññaṃ asmiṃ paṭhavimaṇḍale,
Tamme sabbaṅgakalyāṇi tayā saddhiṃ vipaccataṃ.
 
Sakyaputto'va jhānena ekodi nipako sato,
Amataṃ muni jigiṃsāno tamahaṃ suriyavaccase.
 
Yathāpi muni nandeyya patvā sambodhimuttamaṃ.
Evaṃ nandeyyaṃ kalyāṇi missībhāvaṅgato tayā.
 
Sakko ce me varaṃ dajjā tāvatiṃsānamissaro, [a]
Tāhaṃ bhadde vareyyāhe evaṃ kāmo daḷho mama.
 
Sālaṃ'ca na ciraṃ phullaṃ pitaraṃ te sumedhase,
Vandamāno namassā'mi yassāsetādisī pajā ti.
 
6. Evaṃ vutte bhante bhaddā suriyavaccasā maṃ etadavoca: na kho me mārisa so bhagavā sammukhā diṭṭho. Api ca suto yeva me so bhagavā devānaṃ tāvatiṃsānaṃ sudhammāyaṃ sabhāyaṃ upanaccantiyā, yato kho tvaṃ mārisa taṃ bhagavantaṃ kittesi hotu no ajja samāgamoti. [PTS Page 269 [\q 269/] '@]sā yeva no bhante tassā bhaginiyā saddhiṃ samāgamo ahosi, na ca dāni tato pacchā"ti.
 
Atha kho sakkassa devānamindassa etadahosi: paṭisammodati kho pañcasikho gandhabbadevaputto bhagavatā, bhagavā ca pañcasikhenā"ti.
 
[BJT Page 404] [\x 404/]
 
7. Atha kho sakko devānamindo pañcasikhaṃ gandhabbadevaputtaṃ āmantesi: abhivādehi metthaṃ tāta pañcasikha bhagavantaṃ: sakko bhante devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī'ti.
 
'Evaṃ bhaddantavā'ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā bhagavantaṃ abhivādesi: 'sakko bhante devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī'ti.
 
'Evaṃ sukhī hotu pañcasikha sakko devānamindo sāmacco saparijano, sukhakāmā hi devā manussā asurā nāgā gandhabbā, ye caññe santi puthukāyā'ti.
 
Evañca pana tathāgatā evarūpe mahesakkhe yakkhe abhivadanti.
8. Abhivadito sakko devānamindo bhagavatā indasālaguhaṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Devā pi tāvatiṃsā indasālaguhaṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Pañcasikhopi gandhabbadevaputto indasālaguhaṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
 
Tena kho pana samayena indasālaguhā visamā santī samā samapādi, sambādhā santī urundāsamapādī. Andhakāro guhāyaṃ antaradhāyī, āloko udapādi yathā taṃ [PTS Page 270] [\q 270/] devānaṃ devānubhāvena.
 
Atha kho bhagavā sakkaṃ devānamindaṃ etadavoca: 'acchariyamidaṃ āyasmato kosiyassa abbhutamidaṃ āyasmato [C1] kosiyassa tāva bahukiccassa bahukaraṇīyassa yadidaṃ idhāṃ gamananti. '
 
Cirappatikāhaṃ bhante bhagavantaṃ dassanāya upasaṅkamitukāmo. Api ca devānaṃ tāvatiṃsānaṃ kehici kehici kiccakaraṇīyehi byāvaṭo evāhaṃ nāsakkhiṃ bhagavantaṃ dassanāya upasaṅkamituṃ. Ekamidaṃ bhante samayaṃ bhagavā sāvatthiyaṃ viharati saḷalāgārake. Atha khvāhaṃ bhante sāvatthiṃ agamāsiṃ bhagavantaṃ dassanāya. Tena kho pana bhante samayena bhagavā aññatarena samādhinā nisinno hoti.
 
[BJT Page 406] [\x 406/]
 
Bhuñjatī nāma vessavaṇassa mahārājassa paricārikā bhagavantaṃ paccupaṭṭhitā hoti pañjalikā namassamānā athakhvāhaṃ bhante bhuñjatiṃ etadavocaṃ: "abhivādehi me tvaṃ bhagini bhagavantaṃ, sakko bhante devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī"ti. Evaṃ vutte bhante sā bhuñjatī maṃ etadavoca: 'akālo kho mārisa bhagavantaṃ dassanāya, paṭisallīno bhagavā'ti. [PTS Page 271] [\q 271/] "tena hi bhagini yadā bhagavā tamhā samādhimhā vuṭṭhito hoti atha mama vacanena bhagavantaṃ abhivādehi. Sakko bhante devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī"ti.
 
"Kaccī me sā bhante bhaganī bhagavantaṃ abhivādesi, sarati bhagavā tassā bhaginiyā vacananti?" "Abhivādesi maṃ sā devānaminda bhaginī, sarāmahaṃ tassā bhaginiyā vacanaṃ. Api cāhaṃ āyasmato ca nemisaddena tamhā samādhimhā vuṭṭhito"ti.
 
"Ye te bhante devā amhehi paṭhamataraṃ tāvatiṃsakāyaṃ upapannā, tesaṃ me sammukhā sutaṃ sammukhā paṭiggahītaṃ: "yadā tathāgatā loke uppajjanti arahanto sammāsambuddhā, dibbā kāyā paripūranti hāyanti asurakāyā'ti. Taṃ me idaṃ bhante sakkhidiṭṭhaṃ yato tathāgato loke uppanno arahaṃ sammā sambuddho, dibbā kāyā paripūranti, hāyanti asurakāyā ti. Idheva bhante kapilavatthusmiṃ gopikā nāma sakyadhitā ahosi buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārīni. Yā itthittaṃ virājetvā purisattaṃ bhāvetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā devānaṃ tāvatiṃsānaṃ sahabyataṃ amhākaṃ puttattaṃ ajjhupagatā. Tatrapi naṃ evaṃ jānantī 'gopako devaputto gopako devaputto'ti.
 
9. Aññe pi bhante tayo bhikkhu bhagavati brahmacariyaṃ caritvā hīnaṃ gandhabbakāyaṃ upapannā. Te pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārayamānā amhākaṃ upaṭṭhānamāgacchanti amhākaṃ pāricariyaṃ. Te amhākaṃ upaṭṭhānamāgate amhākaṃ pāricāriyaṃ gopako nāma devaputto [PTS Page 272] [\q 272/] paṭicodesi: "kutomukhā nāma tumhe mārisā tassa bhagavato dhammaṃ assutthā ahaṃ hi nāma itthikā samāna buddhe pasannā dhamme pasananā saṅghe pasannā sīlesu paripūrakārinī itthittaṃ virājetvā purisattaṃ bhāvetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā devānaṃ tāvatiṃsānaṃ sahabyatā. Sakkassa devānamindassa puttattaṃ ajjhupagatā.
 
[BJT Page 408] [\x 408/]
 
Idhāpi maṃ evaṃ jānanti gopako devaputto gopako devaputtoti. Tumhe pana mārisā bhagavatī brahmacariyaṃ caritvā hīnaṃ gandhabbakāyaṃ upapannā duddiṭṭharūpaṃ vata bho addasāma ye mayaṃ addasāma sahadhammike hīnaṃ gandhabbakāyaṃ upapanne'ti". Tesaṃ bhante gopakena devaputtena paṭicoditānaṃ dve devā diṭṭheva dhamme satiṃ paṭilabhiṃsu kāyaṃ brahmapurohitaṃ, eko pana devo kāme ajjhāvasi.
 
10. "Upāsikā cakkhumato ahosiṃ nāmampi mayhaṃ ahu gopikā ti,
Buddhe ca dhamme abhippasannā saṅghañcupaṭṭhāsiṃ pasannacittā.
 
Tasseva buddhassa sudhammatāya sakkassa puttomhi mahānubhāvo,
Mahājutīko tidivūpapanto jānanti maṃ idhāpi gopako ti.
 
Athaddasaṃ bhikkhavo diṭṭhapubbe gandhabbakāyūpagate' vahīne. Imehi te gotamasāvakā se ye ca mayaṃ pubbe manussabhūtā.
 
Annena pānena upaṭṭhahimhā pādūpasaṃgayha sake nivesane,
[PTS Page 273] [\q 273/] kutomukhā nāma ime bhavanto buddhassa dhammāni paṭiggahesuṃ.
 
Paccattaṃ veditabbo hi dhammo sudesito cakkhumatānubuddho,
Ahaṃ hi tumheva upāsamāno sutvā ariyānaṃ subhāsitāni.
 
Sakkassa putto'mhi mahānubhāvo mahājutīko tidivūpapanno,
Tumhe pana seṭṭhamupāsamānā anuttaraṃ brahmacariyaṃ caritvā.
 
Hīnaṃ kāyaṃ upapannā bhavanto anānulomā bhavatopapatti,
Duddiṭṭharūpaṃ vata addasāma sahadhammike hīnakāyūpapanne.
 
Gandhabbakāyupagatā bhavanto devānamāgacchatha pāricariyaṃ,
Agāre vasako mayhaṃ imaṃ passa visesataṃ.
 
[BJT Page 410] [\x 410/]
 
Iti hutvā svajja pūmā'mhi devo dibbehi kāmehi samaṅgibhūto,
Te coditā gotamasāvakena saṃvegamāpāduṃ samecca gopakaṃ,
 
"Handa byāyamāma viyāyamāma mā no mayaṃ parapessā ahumha, "
[PTS Page 274] [\q 274/] tesaṃ duve viriyaṃ ārabhiṃsu anussaraṃ gotamasāsanāni,
 
Idhe va cittāni virājayitvā kāmesu ādīnavamaddasaṃsu,
Te kāmasaṃyojanabandhanāni pāpimayogāni duraccayāni
 
Nāgoca sandānaguṇāni chetvā deve tāvatiṃse atikkamiṃsu, saindā devā sapajāpatikā sabbe sudhammāya sabhāyupaviṭṭhā -
 
Te saṃnisinnānaṃ atikkamiṃsu vīrā virāgā virajaṃ karontā,
Te disvā saṃvegamakāsi vāsavo devābhibhū devagaṇassa majjhe.
 
Ime hi te hīnakāyūpapannā devetāvatiṃse atikkamanti,
Saṃvegajātassa vaco nisamma so gopako vāsavamajjhabhāsi.
 
"Buddho janindatthi manussaloke kāmābhibhū sakyamunīti ñāyati,
Tassete puttā satiyā vihīnā coditā mayā te satimajjhalatthuṃ.
 
[PTS Page 275] [\q 275/] tiṇṇaṃ tesaṃ vasīnettha eko gandhabbakāyūpagato 'vahīno
Dve ceva sambodhipathānusārino devepi hīḷenti samāhitattā.
 
Etādisī dhammappakāsanettha na tathe kiṃ kaṅkhati koci sāvako,
Nitthiṇṇaoghaṃ vicikicchājinnaṃ buddhaṃ namassāma jinaṃ janindaṃ.
 
Yante dhammaṃ idhaññāya visesaṃ ajjhagaṃsu te,
Kāyaṃ brahmapurohitaṃ duve tesaṃ visesagū.
 
Tassa dhammassa pattiyā āgatamhāsi mārisa,
Katāvakāsā bhagavatā pañhaṃ pucchemu mārisāti.
 
[BJT Page 412] [\x 412/]
 
11. Atha kho bhagavato etadahosi: dīgharattaṃ visuddho kho ayaṃ sakko yaṃ kiñci maṃ pañhaṃ pucchissati. Sabbaṃ taṃ atthasaṃhitaṃ yeva pucchissati, no anatthasaṃhitaṃ. Yaṃ cassāhaṃ puṭṭho byākarissāmi. Taṃ khippameva ājānissatī"ti. Atha kho bhagavā sakkaṃ devānamindaṃ gāthāya ajjhabhāsi:
 
"Puccha vāsava maṃ pañhaṃ yaṃ kiñci manasicchasi,
Tassa tasseva pañhassa ahaṃ antaṃ karomi te" ti.
 
Paṭhamabhāṇavāraṃ niṭṭhitaṃ.
 
[BJT Page 414] [\x 414/]
 
12. [PTS Page 276] [\q 276/] katāvakāso sakko devānamindo bhagavatā imaṃ bhagavantaṃ paṭhamaṃ pañhaṃ apucchi: kiṃsaññojanā nu kho mārisa devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā te 'averā adaṇḍā asapattā abyāpajjā1 viharemu averino'ti iti ce nesaṃ hoti. Atha ca pana saverā sadaṇḍā sasapattā sabyāpajjā viharanti saverino"ti itthaṃ sakko devānamindo bhagavantaṃ pañhaṃ apucchi.
 
Tassa bhagavā pañhaṃ puṭṭho byākāsi:
 
"Issāmacchariyasaññojanā kho devānaminda devā manussā asurā nāgā gandhabbā, ye caññe santi puthukāyā, te 'averā adaṇḍā asapattā abyāpajjā viharemu averino'ti iti ce nesaṃ hoti. Atha ca pana saverā sadaṇḍā sasapattā sabyapajjā viharanti saverino ti. Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi. Attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi: evametaṃ bhagavā, evametaṃ sugata, tiṇṇā me'ttha kaṅkhā vigatā kathaṃkathā bhagavato pañhassa veyyākaraṇaṃ sutvā"ti.
 
13. Itiha sakko devānamindo bhagavato bhāsitaṃ [PTS Page 277] [\q 277/] abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhamapucchi:
 
"Issāmacchariyaṃ pana mārisa kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ, kismiṃ sati issāmacchariyaṃ hoti, kismiṃ asati issāmacchariyaṃ na hotī?"Ti.
 
1. Avyāpajjha, [PTS.]
 
[BJT Page 416] [\x 416/]
 
Issāmacchariyaṃ kho devānaminda piyāppiyasidānaṃ piyāppiyasamudayaṃ piyāppiyajātikaṃ piyāppiyapabhayaṃ, piyāppiye sati issāmacchariyaṃ hoti. Piyāppiye asati issāmacchariyaṃ na hotī"ti.
 
14. "Piyāppiyaṃ kho pana mārisa kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ. Kismiṃ sati piyāppiyaṃ hoti, kismī asati piyāppiyaṃ na hotī"ti.
 
"Piyāppiyaṃ kho devānaminda chandanidānaṃ chandasamudayaṃ chandajātikaṃ chandappabhavaṃ chande sati piyāppiyaṃ hoti, chande' asati piyāppiyaṃ na hotī"ti.
 
15. "Chando kho pana mārisa kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo, kismiṃ sati chando hoti kismiṃ asati chando na hotī'ti.
 
Chando kho devānaminda vitakkanidāno vitakkasamudayo vitakkajātiko vitakkapabhavo. Vitakke sati chande hoti, vitakke asati chando na hotī"ti.
 
16. Vitakko kho pana mārisa kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo kismiṃ sati vitakko hoti, kismiṃ asati vitakko na hotī'ti.
 
Vitakko kho devānaminda papañcasaññāsaṅkhānidāno papañcasaññāsaṅkhāsamudayo papañcasaññāsaṅkhājātiko papañcasaññāsaṅkhāpabhavo, papañcasaññāsaṅkhāya sati vitakko hoti, papañcasaññāsaṅkhāya asati vitakko na hotī"ti,
 
[BJT Page 418] [\x 418/]
 
17. Kathaṃ paṭipanno pana mārisa bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminīpaṭipadaṃ paṭipanno hotī'ti.
 
[PTS Page 278] [\q 278/] somanassampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampi. Domanassampāhaṃ devānaminda duvidhena vadāmi. Sevitabbampi asevitabbampi, upekkhampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampi.
 
Somanassampāhaṃ devānaminda duvidhena vadāmi. Sevitabbampi asevitabbampi iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ. Tattha yaṃ jaññā somanassaṃ 'imaṃ kho me somanassaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti. Evarūpaṃ somanassaṃ na sevitabbaṃ. Tattha yaṃ jaññā somanassaṃ 'imaṃ kho me somanassaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti evarūpaṃ somanassaṃ sevitabbaṃ. Tattha yañce savitakkaṃ savicāraṃ yañce avitakkaṃ avicāraṃ ye avitakkaavicāre te paṇītatare. Somanassampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampīti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Domanassampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭiccavuttaṃ. Tattha yaṃ jaññā domanassaṃ 'imaṃ kho me domanassaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, evarūpaṃ domanassaṃ na sevitabbaṃ. Tattha yaṃ jaññā domanasasaṃ 'imaṃ kho me domanassaṃ sevato akusalā dhammā parihāyanni kusalā dhammā abhivaḍḍhantī'ti, evarūpaṃ domanassaṃ sevitabbaṃ. Tattha yañce savitakkaṃ savicāraṃ yañce avitakkaṃ avicāraṃ ye avitakkaavicāre te paṇītatare. Domanassampāhaṃ devānaminda duvidhena vadāmi [PTS Page 279] [\q 279/] sevitabbampi asevitabbampī ti. Iti yantaṃ vuttaṃ idametaṃ paṭiccavuttaṃ.
 
[BJT Page 420] [\x 420/]
 
Upekkhampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī ti iti kho panetaṃ vuttaṃ. Tiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññāupekkhaṃ imaṃ kho me upekkhaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti ti evarūpā upekkhā na sevitabbā. Tattha yaṃ jaññā upekkhā imaṃ kho me upekkhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evarūpā upekkhā sevitabbā. Tattha yañce savitakkaṃ savicāraṃ yañce avitakkaṃ avicāraṃ ye avitakkaavicāre te paṇītatare. Upekkhampāhaṃ devānaminda duvidhena vadāmi. Sevitabbampi asevitabbampī ti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
Evaṃ paṭipanno kho devānaminda bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminīpaṭipadaṃ paṭipanno hotī ti. Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi. Attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi. Evametaṃ"bhagavā evametaṃ sugata tiṇṇā me'ttha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā"ti.
 
18. Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi: "kathaṃ paṭipanno pana mārisa bhikkhu pātimokkhasaṃvarāya paṭipanno hotī? Ti".
 
Kāyasamācārampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampīti. Vacīsamācārampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampīti. Pariyesanampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī ti. [PTS Page 280] [\q 280/] kāyasamācārampāhaṃ devānaminda duvidhena vadāmi. Sevitabbampi asevitabbampī ti. Iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ. Tattha yaṃ jaññā kāyasamācāraṃ imaṃ kho me kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī ti, evarūpo kāyasamācāro na sevitabbo. Tattha yaṃ jaññā kāyasamācāraṃ imaṃ kho me kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evarūpo kāyasamācāro sevitabbo. Kāyasamācārampāhaṃ devānaminda duvidhena vadāmi. Sevitabbampi asevitabbampī ti. Iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ,
 
[BJT Page 422] [\x 422/]
 
Vacīsamācārampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampīti. Iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ. Tattha yaṃ jaññā vacīsamācāraṃ imaṃ kho me vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī ti, evarūpo vacīsamācāro na sevitabbo. Tattha yaṃ jaññā vacīsamācāraṃ imaṃ kho me vacīsamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evarūpo vacīsamācāro sevitabbo. Vacīsamācārampāhaṃ devānaminda duvidhena vadāmi. Sevitabbampi asevitabbampīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
Pariyesanampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī ti. Iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ. Tattha yaṃ jaññā pariyesanaṃ imaṃ kho me pariyesanaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī ti, evarūpā pariyesanā na sevitabbā. Tattha yaṃ jaññā pariyesanaṃ imaṃ kho me pariyesanaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evarūpā pariyesanā sevitabbā. Pariyesanampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī ti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [PTS Page 281] [\q 281/] evaṃ paṭipanno kho devānaminda bhikkhu pātimokkhasaṃvarāya paṭipanno hotī ti.
 
Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi: "evametaṃ bhagavā evametaṃ sugata. Tiṇṇā me'ttha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā"ti.
 
19. Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi: "kathaṃ paṭipanno pana mārisa bhikkhu indriyasaṃvarāya paṭipanno hotī?"Ti.
 
"Cakkhuviññeyyaṃ rūpampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampīti. Sotaviññeyyaṃ saddampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampīti. Ghānaviññeyyaṃ gandhampāhaṃ devānaminda duvidhena vadāmi sevitabbampī asevitabbampī ti. Jivhāviññeyyaṃ rasampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī ti. Kāyaviññeyyaṃ phoṭṭhabbampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampi ti. Manoviññeyyaṃ dhammampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī'ti.
 

 
[BJT Page 424] [\x 424/]
Evaṃ vutte sakko devānamindo bhagavantaṃ etadavoca: imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. Yathārūpaṃ bhante cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī ti, evarūpaṃ cakkhuviññeyyaṃ rūpaṃ na sevitabbaṃ, yathārūpañca kho bhante cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evarūpaṃ cakkhuviññeyyaṃ rūpaṃ [PTS Page 282] [\q 282/] sevitabbaṃ. Yathārūpañca kho bhante sotaviññeyyaṃ saddaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī ti, evarūpaṃ sotaviññeyyaṃ saddaṃ na sevitabbaṃ, yathārūpañca kho bhante sotaviññeyyaṃ saddaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evarūpaṃ sotaviññeyyaṃ saddaṃ sevitabbaṃ. Yathārūpañca kho bhante ghānaviññeyyaṃ gandhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī ti, evarūpaṃ ghānaviññeyyaṃ gandhaṃ na sevitabbaṃ, yathārūpañca kho bhante ghānaviññeyyaṃ gandhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evarūpaṃ ghānaviññeyyaṃ gandhaṃ sevitabbaṃ. Yathārūpañca kho bhante jivhāviññeyyaṃ rasaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti ti, evarūpaṃ jivhāviññeyyaṃ rasaṃ na sevitabbaṃ, yathārūpañca kho bhante jivhāviññeyyaṃ rasaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti evarūpaṃ jivhāviññeyyaṃ rasaṃ sevitabbaṃ. Yathārūpañca kho bhante kāyaviññeyyaṃ phoṭṭhabbaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti ti, evarūpaṃ kāyaviññeyyaṃ phoṭṭhabbaṃ na sevitabbaṃ, yathārūpañca kho bhante kāyaviññeyyaṃ phoṭṭhabbaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti evarūpaṃ kāyaviññeyyaṃ phoṭṭhabbaṃ sevitabbaṃ. Yathārūpañca kho bhante manoviññeyyaṃ dhammā sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti ti evarūpo manoviññeyyo dhammo na sevitabbo. Yathārūpañca kho bhante manoviññeyyaṃ dhammaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti evarūpo manoviññeyyo dhammo sevitabbo. Imassa kho me bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānato tiṇṇaṃ me'ttha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā"ti.
 
20. Itiha sakkā devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi: "sabbeva nu kho mārisa samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā"ti.
 
"Na kho devānaminda sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā"ti.
 
"Kasmā pana mārisa na sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā?"Ti.
 
[BJT Page 426] [\x 426/]
 
"Anekadhātunānādhātu kho devānaminda loko. Tasmiṃ anekadhātunānādhātusmiṃ loke yaṃ yadeva sattā dhātuṃ abhinivisanti taṃ tadeva thāmasā parāmassa abhinivissa voharanti 'idameva saccaṃ moghamaññanti. ' Tasmā na sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā"ti.
 
"Sabbeva nu kho mārisa samaṇabrāhmaṇā [PTS Page 283] [\q 283/] accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā?"Ti.
 
"Na kho devānaminda sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā"ti.
 
"Kasmā pana mārisa na sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā"ti.
 
"Ye kho devānaminda bhikkhu taṇhāsaṅkhayavimuttā te accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā. Tasmā na sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā"ti.
Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi. Attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi. Eva metaṃ bhagavā evametaṃ sugata tiṇṇā me'ttha kaṅkhā vigatā kathaṃ kathā bhagavato pañhaveyyākaraṇaṃ sutvā"ti.
 
[BJT Page 428] [\x 428/]
 
21. Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ etadavoca: ejā bhante rogo ejā gaṇḍo ejā sallaṃ ejā imaṃ purisaṃ parikaḍḍhati tassa tasseva bhavassa abhinibbattiyā. Tasmā ayaṃ puriso uccāvacamāpajjati. Yesvāhaṃ bhante pañhānaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu okāsakammampi nālatthaṃ. Te me bhagavatā byākatā dīgharattānusayitañca pana me vicikicchā - kathaṃkathāsallaṃ, tañca bhagavatā abbūḷhanti.
 
22. [PTS Page 284] [\q 284/] abhijānāsi. No tvaṃ devānaminda ime pañhe aññe samaṇabrāhmaṇe pucchitā"ti.
 
"Abhijānāmahaṃ bhante ime pañhe aññe samaṇabrāhmaṇe pucchitā"ti.
 
"Yathākathaṃ pana te devānaminda byākaṃsu, sace te agaru bhāsassū"ti.
 
"Na kho me bhante garu yatthassa bhagavā nisinno bhagavantarūpo vā"ti.
 
"Tena hi devānaminda bhāsassū"ti.
 
"Ye svāhaṃ bhante maññāmi samaṇabrāhmaṇā āraññakā panta senāsanā'ti. Tyāhaṃ upasaṅkamitvā. Ime pañhe pucchāmi. Te mayā puṭṭhā na sampāyanti, asampāyantā mamaṃ yeva paṭipucchanti' ko nāmo āyasmā?'Ti. Tesāhaṃ puṭṭho byākaromi: "ahaṃ kho mārisa, sakko devānamindo'ti. Te mamaṃ yeva uttariṃ paṭipucchanti 'kiṃ panāyasmā devānaminda kammaṃ katvā imaṃ ṭhānaṃ patto'ti. Tesāhaṃ yathāsutaṃ yathāpariyattaṃ dhammaṃ desemi. Te tāvatakeneva attamanā honti 'sakko ca no devānamindo diṭṭho yañca no apucchimha tañca no byākāsī'ti. Te aññadatthu mama yeva sāvakā sampajjanti, na cāhaṃ tesaṃ. Ahaṃ kho pana bhante bhagavato sāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇo"ti.
 
1. Yesvāhaṃ (sīmu)
 
[BJT Page 430] [\x 430/]
 
23. "Abhijānāsi no tvaja devānaminda ito pubbe evarūpaṃ veda paṭilābhaṃ somanassapaṭilābhanti?"
 
[PTS Page 285] [\q 285/] "abhijānāmahaṃ bhante ito pubbe evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhanti. "
 
"Yathākathaṃ pana tvaṃ devānaminda abhijānāsi ito pubbe evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhanti?"
 
"Bhūtapubbaṃ bhante devāsurasaṅgāmo samupabyuḷho ahosi, tasmiṃ kho pana bhante saṅgāme devā jiniṃsu, asurā parājiyiṃsu. Tassa mayhaṃ bhante taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmassa etadahosi: 'yā ceva dāni dibbā ojā yā ca asurā ojā ubhayamettha devā paribhuñjissantantī ti. So kho me bhante vedapaṭilābho somanassapaṭilābho sadaṇḍāvacaro sasatthāvacaro na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo kho pana me ayaṃ bhante bhagavato dhammaṃ sutvā vedapaṭilābho somanassapaṭilābho, so adaṇḍāvacaro asatthāvacaro ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī"ti.
 
24. "Kiṃ pana tvaṃ devānaminda atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassa paṭilābhaṃ pavedesī?" Ti.
 
"Cha kho ahaṃ bhante atthavase sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemī"ti.
 
"Idheva tiṭṭhamānassa devabhūtassa me sato,
Punarāyu ca me laddho evaṃ jānāhi mārisā"ti.
 
Imaṃ kho ahaṃ bhante paṭhamaṃ atthavasaṃ [PTS Page 286] [\q 286/] sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
 
Cuto'haṃ diviyā kāyā āyuṃ hitvā amānusaṃ,
Amūḷho gabbhamessāmi yattha me ramatī mano.
 
[BJT Page 432] [\x 432/]
 
Imaṃ kho ahaṃ bhante dutiyaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
 
Svāhaṃ amūḷhapaññassa viharaṃ sāsane rato,
Ñāyena viharissāmi sampajāno patissato.
 
Imaṃ kho ahaṃ bhanne tatiyaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
Ñāyena me carato ca sambodhi ce bhavissati,
Aññātā viharissāmi sveva manto bhavissati.
 
Imaṃ kho ahaṃ bhante catutthaṃ atthavasaṃ sampassamāno eva rūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
 
Cuto'haṃ mānusā kāyā āyuṃ hitvāna mānusaṃ,
Puna deva bhavissāmi devalokamhi uttamo.
 
Imaṃ kho ahaṃ bhante pañcamaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
Te paṇītatarā devā akaniṭṭhā yasassino,
Antime vattamānamhi so nivāso bhavissati.
 
[PTS Page 287] [\q 287/] imaṃ kho ahaṃ bhante chaṭṭhaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
 
Ime kho ahaṃ bhante cha atthavase sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
 
25. "Apariyositasaṅkappo vicikicchi kathaṃkathi,
Vicariṃ1 dīghamaddhānaṃ anvesanto tathāgataṃ.
 
Yyāssu maññāmi samaṇe pavivittavihārino,
Samabuddhā2 iti maññāno gacchāmi te upāsituṃ.
 
Kathaṃ ārādhanā hoti kathaṃ hoti virādhanā,
Iti puṭṭhā na sambhonti 3 magge paṭipadāsu ca.
 
1. Vivarī [PTS. 2.] Sambuddho [PTS. 3.] Sampāyanti sī mu. [BJT Page 434] [\x 434/]
 
Tyāssu yadā maṃ jānanti sakko devānamāgato.
Tyāssu mameva pucchanti kiṃ katvā pāpuṇī idaṃ.
 
Tesaṃ yathā sutaṃ dhammaṃ desayāmi janesuta,
Tena attamanā honti1 diṭṭho no vāsavo'ti ca.
 
Yadā ca buddhamaddakkhiṃ vicikicchāvitāraṇaṃ,
So'mbhi vītabhayo ajja sambuddhaṃ payirupāsiya. 2
 
Taṇhāsallassa hantāraṃ buddhamappaṭipuggalaṃ, ahaṃ vande mahāvīraṃ buddhamādiccabandhunaṃ3
 
[PTS Page 288] [\q 288/] yaṃ karomasi 4 brahmuno samaṃ devehi mārisa,
Tadajja tuyhaṃ kassāma handa sāmaṃ karoma te.
 
Tvameva asi sambuddho tuvaṃ satthā anuttaro,
Sadevakasmiṃ lokasmiṃ natthi te paṭipuggalo"ti.
26. Atha kho sakko devānamindo pañcasikhaṃ gandhabbaputtaṃ āmantesi. Bahūpakāro kho me'si tvaṃ tāta pañcasikhaṃ yaṃ tvaṃ bhagavantaṃ paṭhamaṃ pasādesi tayā tāta paṭhamaṃ pasāditaṃ pacchā mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkamimha arahantaṃ sammāsambuddhaṃ. Pettike ca ṭhāne ṭhapayissāmi, gandhabbarājā bhavissasi, bhaddañca te suriyavaccasaṃ dammi, sā hi te abhipatthitā"ti. Atha kho sakko devānamindo pāṇinā paṭhaviṃ parāmasitvā tikkhattuṃ udānaṃ udānesi: "namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassā"ti.
 
Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne sakkassa devānamindassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi "yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti, " aññesañca asītiyā [PTS Page 289] [\q 289/] devatāsahassānaṃ. Iti ye sakkena devānamindena ajjhiṭṭhapañhā puṭṭhā, te bhagavatā byākatā. Tasmā imassa veyyākaraṇassa sakkapañho'tveva adhivacananti.
 
Sakkapañhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
 
1. Te nassatatamanā [PTS. 2.] Payirupāsasiṃ machasaṃ. 3. Candamādiccabandhunaṃ [PTS. 4.] Yaṃ karomaso [PTS.]
 
[BJT Page 436] [\x 436/]

[PTS Page 290] [\q 290/]