1. Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā kumārakassapo kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena setabyā nāma kosalānaṃ nagaraṃ tadavasari. Tatra sudaṃ āyasmā kumārakassapo setabyāyaṃ viharati uttarena setabyaṃ siṃsapāvane.
 
Tena kho pana samayena pāyāsirājañño setabyaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā passenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.
 
Tena kho pana samayena pāyāsissa rājaññassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti "iti pi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ [PTS Page 317] [\q 317/] kammānaṃ phalaṃ vipāko"ti.
 
2. Assosuṃ kho setabyakā brāhmaṇagahapatikā: "samaṇo khalu bho kumārakassapo samaṇassa gotamassa sāvako kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi setabyaṃ anuppatto setabyāyaṃ viharati uttarena setabyaṃ siṃsapāvane. Taṃ kho pana bhavantaṃ kumārakassapaṃ evaṃ kalyāṇo kittisaddo abbhuggato: paṇḍito byatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva arahā ca. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.
 
[BJT Page 506] [\x 506/]
 
3. Atha kho setabyakā brāhmaṇagahapatikā setabyāya nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarena mukhā gacchanti yena siṃsapāvanaṃ. Tena kho pana samayena pāyāsi rājañño uparipāsāde divāseyyaṃ upagato hoti. Addasā kho pāyāsi rājañño setabyake brāhmaṇagahapatike setabyāya nikkhamitvā saṅghasaṅghī gaṇībhūte uttarena mukhe gacchante yena siṃsapāvanaṃ. Disvā khattaṃ āmantesi: kinnu kho bho khatte setabyakā brāhmaṇagahapatikā setabyāya nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarena mukhā gacchanti yena siṃsapāvanantī?
 
[PTS Page 318] [\q 318/] "atthi kho bho samaṇo kumārakassapo samaṇassa gotamassa sāvako kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi setabyaṃ anuppatto, setabyāyaṃ viharati uttarena setabyaṃ siṃsapāvane. Taṃ kho pana bhavantaṃ kumārakassapaṃ evaṃ kalyāṇo kittisaddo abbhuggato: paṇḍito byatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva arahā cāti. Tamenaṃ te bhavantaṃ kumārakassapaṃ dassanāya upasaṅkamantī"ti.
 
"Tena hi bho khatte yena setabyakā brāhmaṇagahapatikā tenupasaṅkama. Upasaṅkamitvā setabyake brāhmaṇagahapatike evaṃ vadehi: pāyāsi bho rājañño evamāha' āgamentu kira bhavanto, pāyāsi pi rājañño samaṇaṃ kumārakassapaṃ dassanāya upasaṅkamissati purā samaṇo kumārakassapo setabyake brāhmaṇagahapatike bāle abyatte saññāpeti: itipi atthi paro loko, atthi sattā opapātikā, atthisukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. Natthi hi bho khatte paro loko, natthi sattā opapātikā natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko"ti. 'Evaṃ bho'ti kho so khattā pāyāsissa rājaññassa paṭissutvā yena setabyakā brāhmaṇagahapatikā tenupasaṅkami. Upasaṅkamitvā setabyake brāhmaṇagahapatike etadavoca: pāyāsi bho rājañño evamāha: āgamentu kira bhavanto, pāyāsi pi rājañño samaṇaṃ kumārakassapaṃ dassanāya upasaṅkamissatī"ti.
 
[BJT Page 508] [\x 508/]
 
4. Atha kho pāyāsī rājañño setabyakehi brāhmaṇagahapatikehi parivuto yena siṃsapāvanaṃ yena āyasmā kumārakassapo tenupasaṅkami, upasaṅkamitvā āyasmatā kumārakassapena saddhiṃ sammodi, sammodanīyaṃ [PTS Page 319] [\q 319/] kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Setabyakāpi kho brāhmaṇagahapatikā appekacce āyasmantaṃ kumārakassapaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce āyasmatā kumārakassapena saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yenāyasmā kumārakassapo tenañjaliṃ panāmetvā ekamantaṃ nisīdiṃsu. Appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
 
5. Ekamantaṃ nisinno kho pāyāsi rājañño āyasmantaṃ kumārakassapaṃ etadavoca: "ahaṃ hi bho kassapa evaṃvādī evaṃdiṭṭhiṃ 'iti pi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko"ti.
 
"Nāhaṃ rājañña evaṃvādī evaṃdiṭṭhiṃ addasaṃ vā assosi vā. Kathaṃ hi nāma evaṃ vadeyya: 'itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. Tena hi rājañña taññevettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kimmaññasi rājañña ime candimasuriyā imasmiṃ vā loke parasmiṃ vā, devā vā te manussā vā ti?
 
"Ime bho kassapa candimasuriyā parasmiṃ loke na imasmiṃ, devā te na manussā"ti.
 
"Iminā pi kho te rājañña pariyāyena evaṃ hotu: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti.
 
"Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko"ti.
 
[BJT Page 510] [\x 510/]
 
6. Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: 'itipi natthi paro loko, natthi sattā opapātikā [PTS Page 320] [\q 320/] natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti?
 
"Atthi bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: 'itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti.
"Yathā kathaṃ viya rājaññā?"Ti.
 
"Idha me bho kassapa mittāmaccā ñātisālohitā pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhi. Te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā. Yadāhaṃ jānāmi na dāni me imamhā ābādhā vuṭṭhahissantīti tyāhaṃ upasaṅkamitvā evaṃ vadāmi: santi kho bho eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ye te pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhi. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissantīti. Bhavanto kho pana pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhi. Sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, bhavanto kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissanti. Sace bho kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ nirayaṃ upapajjeyyātha, yena me āgantvā āroceyyātha: 'iti pi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. Bhavanto kho pana me saddhāyikā paccayikā yaṃ bhavantehi diṭṭhaṃ, yathā sāmaṃ diṭṭhaṃ evametaṃ bhavissatī'ti. Te me sādhū'ti [PTS Page 321] [\q 321/] paṭissutvā neva āgantvā ārocenti, na pana dūtaṃ pahiṇanti. Ayampi kho bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: 'itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. "
 
[BJT Page 512] [\x 512/]
 
"Tena hi rājañña taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṃ byākareyyāsi. Taṃ kimmaññasi rājañña? Idha te purisā coraṃ āgucāriṃ gahetvā dasseyyuṃ 'ayaṃ te bhante coro āgucārī, imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī'ti, te tvaṃ evaṃ vadeyyāsi 'tena hi bho imaṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ kāretvā1 barassarena paṇavena rathiyāya rathīyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa āghātane 2 sīsaṃ chindathā'ti. Te 'sādhū'ti paṭissutvā taṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ kāretvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa āghātane3 nisīdāpeyyuṃ. Labheyya nu kho so coro coraghātesu 'āgamentu tāva bhavanto coraghātā amukasmiṃ me gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaṃ tesaṃ uddassetvā āgacchāmī'ti? [PTS Page 322] [\q 322/] udāhu vippalapantasseva coraghātā sīsaṃ chindeyyunti?"
 
"Na hi so bho kassapa coro labheyya coraghātesu: āgamentu tāva bhavanto coraghātā amukasmiṃ gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaṃ tesaṃ uddassetvā āgacchāmī'ti. Atha kho naṃ vippalapantasseva coraghātā sīsaṃ chindeyyunti.
 
"So hi nāma rājañña coro manusso manussabhūtesu coraghātesu na labhissati: āgamentu tāva bhonto coraghātā amukasmiṃ me gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaṃ tesaṃ uddesetvā āgacchāmī'ti. Kiṃ pana te mittāmaccā ñātisālohitā pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhi, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā labhissanti nirayapālesu: "āgamentu tāva bhavanto nirayapālā yāva mayaṃ pāyāsissa rājaññassa gantvā ārocema itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko?"Ti iminā pi kho te rājañña pariyāyena evaṃ hotu: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.
 
1. Karitvā [PTS. 2.] Aghāṭane machasaṃ. 3. Uddassatvā [PTS] uddisitva (sī. Mu. )
 
[BJT Page 514] [\x 514/]
 
"Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti itipi natthi paro loko natthi sattā opapātikā natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti".
 
7. "Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti?"
 
"Atthi bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti".
 
"Yathā kathaṃ viya rājaññā?"Ti.
 
"Idha me bho kassapa mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā [PTS Page 323] [\q 323/] paṭiviratā musāvādā paṭiviratā pisunāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhi. Te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā yadāhaṃ jānāmi "na1 dāni me imamhā ābādhā vuṭṭhahissantī'ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: santi kho bho eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino "ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisunāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhi, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantī"ti. Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisunāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhi. Sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, bhavanto kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyātha, yena me āgantvā āroceyyātha: 'itipi atthi paro loko, atthi sattā opapātikā, atthi sutaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. Bhavanto kho pana me saddhāyikā paccayikā, yaṃ bhavantehi diṭṭhaṃ, yathā sāmaṃ diṭṭhaṃ evametaṃ bhavissatī ti. Te me 'sādhū'ti paṭissutvā neva āgantvā ārocenti na pana dūtaṃ pahīṇanti. Ayampi kho bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: [PTS Page 324] [\q 324/] itipi natthi paro loko, natthi sattā opapātikā natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti".
 
1. Sasīko, [PTS. 2.] Kāye (kesuci)
 
[BJT Page 516] [\x 516/]
 
"Tena hi rājañña upamaṃ te karissāmi. Upamāyapi idhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi rājañña puriso gūthakūpe sasīsakaṃ nimuggo assa, atha tvaṃ purise āṇāpeyyāsi: 'tena hi bho taṃ purisaṃ tamhā gūthakūpā uddharathā'ti te 'sādhū'ti paṭissutvā taṃ purisaṃ tamhā gūthakūpā uddhareyyuṃ, te tvaṃ evaṃ vadeyyāsi: 'tena hi bho tassa purisassa kāyā veḷupesikāhi gūtaṃ sunimmajjitaṃ nimmajjathā"ti, te 'sādhū'ti paṭissutvā tassa purisassa kāyā veḷupesikāhi gūthaṃ sunimmajjitaṃ nimmajjeyyuṃ, te tvaṃ evaṃ vadeyyāsi: 'tena hi bho tassa purisassa kāyaṃ paṇḍumattikāya tikkhattuṃ subbaṭṭitaṃ ubbaṭṭethā'ti. Te tassa purisassa kāyaṃ paṇḍumattikāya tikkhattuṃ subbaṭṭitaṃ ubbaṭṭeyyuṃ, te tvaṃ evaṃ vadeyyāsi: 'tena hi bho taṃ purisaṃ telena abbhañjitvā sukhumena cuṇṇena tikkhattuṃ suppadhotaṃ karothā'ti, te taṃ purisaṃ telena abbhañjitvā sukhumena cuṇṇena tikkhattuṃ suppadhotaṃ kareyyuṃ, te tvaṃ evaṃ vadeyyāsi: 'tena hi bho tassa purisassa kesamassuṃ kappethā'ti, te tassa purisassa kesamassuṃ kappeyyuṃ, te tvaṃ evaṃ vadeyyāsi: 'tena hi bho tassa purisassa mahagghañca mālaṃ mahagaghañca vilepanaṃ mahagaghāni ca vatthāni upaharathā'ti, te tassa purisassa mahagghañca mālaṃ mahagghañca [PTS Page 325] [\q 325/] vilepanaṃ magagghāni ca vatthāni upahareyyuṃ, te tvaṃ evaṃ vadeyyāsi: 'tena hi bho taṃ purisaṃ pāsādaṃ āropetvā pañca kāmaguṇāni upaṭṭhapethā'ti, te taṃ purisaṃ pāsādaṃ āropetvā pañcakāmaguṇāni upaṭṭhapeyyuṃ, taṃ kimmaññasi rājañña? Api nu tassa purisassa sunahātassa suvilittassa sukappitakesamassussa āmuttamālābhāraṇassa odātavatthavasanassa uparipāsādavaragatassa pañcahi kāmaguṇehi samappitassa samaṅgībhūtassa paricārayamānassa punadeva tasmiṃ gūthakūpe nimmujjitukamyatā1 assā'ti"?
 
"No hidaṃ bho kassapa".
 
"Taṃ kissa hetu?"
 
"Asuci bho kassapa gūthakūpo, asuci ceva asuci saṅkhāto ca duggandho ca duggandhasaṅkhāto ca jeguccho ca jegucchasaṅkhāto ca paṭikkūlo ca paṭikkūlasaṅkhāto cāti.
 
1. Kāmatā (kemisu)
 
[BJT Page 518] [\x 518/]
 
"Evameva kho rājañña manussā devānaṃ asuci ceva asucisaṅkhātā ca duggandhā ca duggandhasaṅkhātā ca jegucchā ca jegucchasaṅkhātā ca paṭikkūlā ca paṭikūlasaṅkhātā ca. Yojanasataṃ kho rājañña manussagandho deve ubbādhati. Kimpana te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā te āgantvā ārocessanti: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ [PTS Page 326] [\q 326/] kammānaṃ phalaṃ vipāko'ti? Imināpi kho te rājañña pariyāyena evaṃ hotu itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko"ti.
 
Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti. Itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti.
 
8. "Atthi pana bho rājañña pariyāyo yena te pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti?"
 
"Atthi bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā. Natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti".
 
"Yathākathaṃ viya rājaññā?"Ti.
 
"Idha me bho kassapa mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjappamādaṭṭhānā paṭiviratā. Te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā. Yadāhaṃ jānāmi na dāni me imamhā ābādhā vuṭṭhahissantiti tyāhaṃ upasaṅkamitvā evaṃvadāmi: santi kho bho eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjappamādaṭṭhānā paṭiviratā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjanti devānaṃ tāvatiṃsānaṃ sahabyatanti, bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā.
 
[BJT Page 520] [\x 520/]
 
Sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, bhavanto kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissanti devānaṃ tāvatiṃsānaṃ sahabyataṃ. Sace bho kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyātha devānaṃ tāvatiṃsānaṃ sahabyataṃ, yena me āgantvā āroceyyātha itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. Bhavanto kho pana me saddhayikā paccayikā, yaṃ bhaventehi diṭṭhaṃ, yathā [PTS Page 327] [\q 327/] sāmaṃ diṭṭhaṃ, evametaṃ bhavissatīti te me 'sādhuti' paṭissutvā neva āgantvā ārocenti na pana dūtaṃ pahiṇanti. Ayampi kho bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loke natthi sattā opapātikā katthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko"ti.
 
"Tena hi rājañña taññevettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi. Yaṃ kho pana rājañña mānusakaṃ vassasataṃ, devānaṃ tāvatiṃsānaṃ eso eko rattindivo. Tāya rattiyā tiṃsa rattiyo māso, tena māsena dvādasa māsiyo saṃvaccharo, tena saṃvaccharena dibbaṃ vassasahassaṃ devānaṃ tāvatiṃsānaṃ āyuppamāṇaṃ. Ye te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā devānaṃ tāvatiṃsānaṃ sahabyataṃ, sace pana tesaṃ evaṃ bhavissati: 'yāva mayaṃ dve vā tīṇi vā rattindivāni dibbehi pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārema, atha mayaṃ pāyāsissa rājaññassa gantvā āroceyyāma: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti, api nu te āgantvā āroceyyuṃ: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti"?
 
[BJT Page 522] [\x 522/]
 
"No hetaṃ bho kassapa, api hi mayaṃ bho kassapa ciraṃkālakatā pi bhaveyyāma. Ko panetaṃ bhoto kassapassa āroceti: atthi devā tāvatiṃsāti vā, evaṃ dīghāyukā devā tāvatiṃsāti vā. Na mayaṃ [PTS Page 328] [\q 328/] bhoto kassapassa saddahāma atthi devā tāvatiṃsā ti vā evaṃ dīghāyuko devā tāvatiṃsā ti vā"ti.
 
"Seyyathāpi rājañña jaccandho puriso na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaṃ na passeyya tārakarūpāni, na passeyya candimasuriye, so evaṃ vadeyya 'natthi kaṇhasukkāni rūpāni, natthi kaṇhasukkānaṃ rūpānaṃ dassāvī, natthi nīlakāni rūpāni, natthi nīlakānaṃ rūpānaṃ dassāvī, natthi pītakāni rūpāni, natthi pītakānaṃ rūpānaṃ dassāvī, natthi lohitakāni rūpāni, natthi lohitakānaṃ rūpānaṃ dassāvī, natthi mañjeṭṭhikāni rūpāni, natthi mañjeṭṭhikānaṃ rūpānaṃ dassāvī, natthi samavisamaṃ, natthi samavisamassa dassāvī, natthi tārakarūpāni, natthi tārakarūpānaṃ dassāvī, natthi candimasuriyā, natthi candimasuriyānaṃ dassāvī, ahametaṃ na jānāmi, ahametaṃ na passāmi tasmā taṃ natthini. Sammā nu kho bho rājañña vadamāno vadeyyā?"Ti.
 
"No hetaṃ bho kassapa. Atthi kaṇhasukkāni rūpāni, atthi kaṇhasukkānaṃ rūpānaṃ dassāvī, atthi nīlakāni rūpāni, atthi nīlakānaṃ rūpānaṃ dassāvī, atthi pītakāni rūpāni, atthi pītakānaṃ rūpānaṃ dassāvī, atthi lohitakāni rūpāni, atthi lohitakānaṃ rūpānaṃ dassāvī, atthi mañjeṭṭhikāni rūpāni, atthi mañjeṭṭhikānaṃ rūpānaṃ [PTS Page 329] [\q 329/] dassāvī, atthi samavisamaṃ atthi samavisamassa dasasāvī, atthi tārakarūpāni, atthi tārakarūpānaṃ dassāvī, atthi candimasuriyā, atthi candimasuriyānaṃ dassāvī. 'Ahametaṃ na jānāmi, ahametaṃ na passāmi, tasmā tā natthi'ti na hi so bho kassapa sammā vadamāno vadeyyā"ti.
 
[BJT Page 524] [\x 524/]
 
"Evameva kho tvaṃ rājañña jaccandhūpamo maññe paṭibhāsi, yaṃ maṃ tvaṃ evaṃ vadesi: ko panetaṃ bhoto kassapassa āroceti: atthi devā tāvatiṃsāti vā, evaṃ dīghāyukā devā tāvatiṃsāti vā. Na mayaṃ bhoto kassapassa saddahāma atthi devā tāvatiṃsāti vā evaṃ dīghāyukā devā tāvatiṃsāti vā'ti. Na kho rājañña evaṃ paro loko daṭṭhabbo. Yathā tvaṃ maññasi iminā maṃsacakkhunā. Ye kho te rājañña samaṇabrāhmaṇā araññe vanapatthāni pannāni senāsanāni paṭisevanti appasaddāni appanigghosāni, te tattha appamattā ātāpino pahitattā viharantā dibbaṃ cakkhuṃ visodhenti, te dibbena cakkhunā visuddhena atikkantamānusakena imañceva lokaṃ passanti parañca, satte ca opāpātike. Evañca kho rājañña paro loko daṭṭhabbo. Natveva yathā tvaṃ maññasi iminā maṃsacakkhunā. Imināpi kho te rājañña pariyāyena evaṃ hotu: itipi atthi paro loko. Atthi sattā opapātikā. Atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko ti. "
 
"Kiñcāpi bhavaṃ kassapo evamāha, atha kho [PTS Page 330] [\q 330/] evamme ettha hoti: itipi natthi pattā paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko ti. "
"Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti?"
 
9. "Atthi bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti".
 
"Yathā kathaṃ viya rājaññāti"?
 
1. Tumhettha [PTS.]
 
[BJT Page 526] [\x 526/]
 
"Idhāhaṃ bho kassapa passāmi samaṇabrāhmaṇe sīlavante kalyāṇadhamme jīvitukāme amaritukāme sukhakāme dukkhapaṭikkūle. Tassa mayhaṃ bho kassapa "evaṃ hoti: sace kho ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā evaṃ jāneyyuṃ: ito no matānaṃ seyyo bhavissatī'ti idāni me bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā vīsaṃ vā khādeyyuṃ, satthaṃ vā āhareyyuṃ, ubbandhitvā vā kālaṃ kareyyuṃ, papāte vā papateyyuṃ. Yasmā ca kho ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā na evaṃ jānanti: ito no matānaṃ seyyo bhavissatī ti, tasmā ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā jīvitukāmā amaritukāmā sukhakāmā dukkhapaṭikūlā. Attānaṃ na mārentī'ti. Ayampi bho kassapa pariyoso yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti".
 
"Tena hi rājañña upamante karissāmi, upamāyapi dhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ rājañña aññatarassa brāhmaṇassa dve pajāpatiyo ahesuṃ. Ekissā putto ahosi dasavassuddesiko vā dvādasavassuddesiko vā, ekā gabbhinī upavijaññā. Atha kho so brāhmaṇo kālamakāsi. Atha kho so māṇavako mātusapattiṃ etadavoca: 'yamidaṃ hoti dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā, sabbantaṃ [PTS Page 331] [\q 331/] mayhaṃ, natthi tuyhettha kiñcī, pitu me hoti dāyajjaṃ niyyātehī'ti, evaṃ vutte sā brāhmaṇī taṃ māṇavakaṃ etadavoca: 'āgamehi tāva tāta yāva vijāyāmi. Sace kumārako bhavissati, tassapi ekadeso bhavissati, sace kumārikā bhavissati sāpi ce opabhoggā bhavissatīti. Dutiyampi kho so māṇavako mātusapattiṃ etadavoca: 'yamidaṃ hoti dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā sabbantaṃ mayhaṃ. Natthi tuyhettha kiñci, pitu me hoti dāyajjaṃ niyyātehī'ti. Dutiyampi kho sā brāhmaṇī taṃ māṇavakaṃ etadavoca: āgamehi tāva tāta yāva vijāyāmi. Sace kumārako bhavissati. Tassapi ekadeso bhavissati, sace kumārikā bhavissati, sāpi te opabhoggā bhavissatī'ti. Tatiyampi kho so māṇavako mātusapattiṃ etadavoca: 'yamidaṃ hoti dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā sabbantaṃ mayhaṃ. Natthi tuyhettha kiñci, pitu me hoti dāyajjaṃ niyyātehī'ti. Atha kho sā brāhmaṇī satthaṃ gahetvā ovarakaṃ pavisitvā udaraṃ opāṭesi: yāva jānāmi yadi vā kumārako yadi vā kumārikā'ti.
 
1. Opātesi (sīmu)
 
[BJT Page 528] [\x 528/]
 
Sā attānañceva jīvitañca gabbhañca sāpateyyañca vināsesi. Yathā taṃ bālā abyattā anayabyasanaṃ āpannā, ayoniso dāyajjaṃ gavesantī evameva kho tvaṃ rājañña bālo abyatto anayabyasanaṃ āpajjissasi ayoniso paralokaṃ gavesanto, [PTS Page 332] [\q 332/] seyyathāpi sā brāhmaṇī bālā abyattā anayabyasanaṃ āpannā ayoniso dāyajjaṃ gavesantī. Na kho rājañña samaṇabrāhmaṇā sīlavanto kalyāṇadhammā apakkaṃ paripācenti, api ca paripakkaṃ āgamenti, paṇḍitānaṃ attho hi rājañña samaṇabrāhmaṇānaṃ sīlavantānaṃ kalyāṇadhammānaṃ jīvitena. Yathā yathā kho rājañña samaṇabrāmhaṇā sīlavanto kalyāṇadhammā ciraṃ dīghamaddhāna tiṭṭhanti, tathā tathā bahuṃ puññaṃ pasavanti. Bahujanahitāya ca paṭipajjanti bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ, imināpi kho te rājañña pariyāyena evaṃ hotu "itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko"ti.
 
"Kiñcapi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti".
 
10. "Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti?"
 
"Atthi bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti".
"Yathā kathaṃ viya rājaññā?"Ti.
 
"Idha mebho kassapa purisā coraṃ āgucāriṃ gahetvā dassenti: ayaṃ bhante coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī' ti. Tyāhaṃ evaṃ vadāmi: 'tena hi bho imaṃ purisaṃ jīvantaṃ yeva kumbhiyā pakkhipitvā mukhaṃ pidahitvā allena cammena onandhitvā allāya mattikāya bahalāvalepanaṃ [PTS Page 333] [\q 333/] kāretvā uddhanaṃ āropetvā aggiṃ dethā'ti. Te me 'sādhu'tī paṭissutvā taṃ purisaṃ jīvantaṃ yeva kumbhiyā pakkhipitvā mukhaṃ pidahitvā allena cammena onandhitvā allaya mattikāya bahalāvalepanaṃ kāretvā. Uddhanaṃ āropetvā aggiṃ denti. Yadā mayaṃ jānāma 'kālakato so puriso'ti atha naṃ kumbhiṃ oropetvā ubbhinditvā mukhaṃ vivaritvā sanikaṃ nillokema 'appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmā'ti. Nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Ayampi kho bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. "
 
[BJT Page 530] [\x 530/]
 
"Tena hi rājañña taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. Abhijānāsi no tvaṃ rājañña divāseyyaṃ upagato supīnakaṃ passitā ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakanti?"
 
"Abhijānāmahaṃ bho kassapa divāseyyaṃ upagato supinakaṃ passitā ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakanti. "
 
"Rakkhanti taṃ tamhi samaye khujjā pi vāmanakā pi keḷāsikā pi komārikāpī? Ti. "
 
"Evaṃ bho kassapa rakkhanti maṃ tasmiṃ samaye khujjāpi vāmanakāpi keḷāsikā pi komārikā pī"ti.
 
"Api nu tā tuyhaṃ jīvaṃ passanti pavisantaṃ vā nikkhamantaṃ vā?Ti"
 
[PTS Page 334] [\q 334/] "no hetaṃ bho kassapa"
 
"Tā hi nāma rājañña tuyhaṃ jīvantassa jīvantiyo jīvaṃ na passissanti pavisantaṃ vā nikkhamantaṃ vā. Kimpana tvaṃ kālakatassa jīvaṃ passissasi pavisantaṃ vā nikkhamantaṃ vā? Iminā pi kho te rājañña pariyāyena evaṃ hotu; itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. "
 
"Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti; itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti"
 
11. "Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti?".
"Atthi bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti".
 
"Yathā kathaṃ viya rājaññā?Ti"
 
[BJT Page 532] [\x 532/]
 
"Idha me bho kassapa purisā coraṃ āgucāriṃ gahetvā dassenti. Ayā te bhante coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī'ti. Tyāhaṃ evaṃ vadāmi: 'tena hi bho imaṃ purisaṃ jīvantaṃ yeva tulāya tuletvā jiyāya anassāsakaṃ māretvā punadeva tulāya tulethā'ti. Te me 'sādhū'ti paṭissutvā taṃ purisaṃ jīvantaṃ yeva tulāya tuletvā jisāya anassāsakaṃ māretvā punadeva tulāya tulenti. Yadā so jīvati, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā pana so kālakato hoti, tadā garutaro ca hoti patthinnataro ca akammaññataro ca. Ayampi kho bho kassapa pariyāso yena me pariyāyena evaṃ hoti: 'itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. "
 
"Tena hi rājañña upamante karissāmi. Upamāyapidhekacce [PTS Page 335] [\q 335/] viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi rājañña puriso divasaṃ sannattaṃ ayoguḷaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ tulāya tuleyya, tamenaṃ aparena samayena sītaṃ nibbutaṃ tulāya tuleyya. Kadā nu kho so ayoguḷo lahutaro vā hoti mudutaro vā kammaññataro vā? Yadā vā āditta sampajjalito sajotibhūto, yadā vā sīto nibbuto? Ti"
 
"Yadā so bho kassapa ayoguḷo tejosahagato ca hoti vāyosahagato ca āditto sampajjalito sajotibhūto, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā ca pana so ayoguḷo ne ca tejosahagato hoti na vāyosahagato sīto nibbuto, tadā garutaro ca hoti patthinnataro ca akammaññataro cā ti. "
 
"Evameva kho rājañña yadā'yaṃ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇasahagato ca, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā panāyaṃ kāyo neva āyusahagato hoti na usmāsahagato na viññānasahagato, tā garutaro ca hoti patthinnataro ca akammaññataro ca. Imināpi kho te rājañña pariyāyena evaṃ hotu: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko"ti.
 
[BJT Page 534] [\x 534/]
 
"Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko"ti.
 
12. "Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti?"
"Atthi bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti".
 
"Yathā kathaṃ viya rājaññā?" Ti.
 
"Idha me bho kassapa purisā coraṃ āgucāriṃ gahetvā dassenti; 'ayante bhante coro āgucārī, imassa yaṃ [PTS Page 336] [\q 336/] icchasi taṃ daṇḍaṃ paṇehī'ti. Tyāhaṃ evaṃ vadāmi; tena hi bho imaṃ purisaṃ anupahacca chaviñca cammañca maṃsañca nahāruñca aṭṭhiñca aṭṭhimiñjañca jīvitā voropethā'ti. Te me sādhū ti paṭissutvā taṃ purisaṃ anupahacca chaviñca cammañca maṃsañca nahāruñca aṭṭhiñca aṭṭhimiñjañca jīvitā voropenti. Yadā so āmato hoti, tyāhaṃ evaṃ vadāmi: tena hi bho imaṃ purisaṃ uttānaṃ nipātetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Te taṃ purisaṃ uttānaṃ nipātenti. Nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tyāhaṃ evaṃ vadāmi; tena hi bho imaṃ purisaṃ avakujjaṃ nipātetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ passena nipātetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ dutiyena passena nipātetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ uddhaṃ ṭhapetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ omuddhakaṃ ṭhapetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ pāṇinā ākoṭetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ leḍḍunā ākoṭetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ daṇḍena ākoṭetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ satthena ākoṭetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ odhunātha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ sandhunātha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ niddhunātha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Te taṃ purisaṃ avakujja nipātenti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ passena nipātenti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ dutiyena passena nipātenti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ uddhaṃ ṭhapenti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ omuddhakaṃ ṭhapenti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ pāṇinā ākoṭenti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ leḍḍhunā ākoṭenti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ daṇḍena ākoṭenti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ satthena ākoṭenti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ odhunanti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ sandhunanti nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ niddhunanti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva ghānaṃ hoti te gandhā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva ghānaṃ hoti te gandhā tañcāyatanaṃ nappaṭisaṃvedeti, [PTS Page 337] [\q 337/] sāyeva jivhā hoti te rasā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti, ayampi kho bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko ti".
 
[BJT Page 536] [\x 536/]
 
"Tena hi rājañña upamante karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ajānanti. Bhūtapubbaṃ rājañña aññataro saṅkhadhammo saṅkhaṃ ādāya paccantimaṃ janapadaṃ agamāsi. So yenaññataro gāmo tenupasaṅkami, upasaṅkamitvā majjhe gāmassa ṭhito tikkhattuṃ saṅkhaṃ upalāpetvā saṅkhaṃ bhūmiyaṃ nikkhipitvā ekamantaṃ nisīdi. Atha kho rājañña tesaṃ paccantajānapadānaṃ manussānaṃ etadahosi: ambho kassa nu kho eso saddo evaṃrajanīyo evaṃkamanīyo evaṃmadanīyo evaṃbandhanīyo evaṃmucchanīyo?Ti sannipatitvā taṃ saṅkhadhamaṃ etadavocuṃ: ambho kassa nu kho eso saddo evaṃ rajanīyo evaṃ kamanīyo evaṃ madanīyo evaṃ khandhanīyo evaṃ mucchanīyo? Ti. "Eso kho bho saṅkho nāma yasseso saddo evaṃ rajanīyo evaṃ kamanīyo evaṃ madanīyo evaṃ bandhanīyo evaṃ mucchanīyo'ti. Te taṃ saṅkhaṃ uttānaṃ nipātesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ avakujjaṃ nipātesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ passena nipātesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ dutiyena passena nipātesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ uddhaṃ ṭhapesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ omuddhakaṃ ṭhapesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ [PTS Page 338] [\q 338/] pāṇinā ākoṭesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ leḍḍunā ākoṭesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ daṇḍena ākoṭesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ satthena ākoṭesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ odhuniṃsu: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ sandhuniṃsu: 'vadesahi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ niddhuniṃsu: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Atha kho rājañña tassa saṅkhadhamassa etadahosi: yāvabālā ime paccantajānapadā manussā. Kathaṃ hi nāma ayoniso saṅkhasaddaṃ gavesissantī ti tesaṃ pekkhamānānaṃ saṅkhaṃ gahetvā tikkhattuṃ saṅkhaṃ upalāpetvā saṅkhaṃ ādāya pakkāmi. Atha kho rājañña tesaṃ paccantajānapadānaṃ manussānaṃ etadahosi: yadā kira bho ayaṃ saṅkho nāma purisasahagato ca hoti, vāyāmasahagato ca vāyusahagato ca, tadāyaṃ saṅkho saddaṃ karoti. Yadā panāyaṃ saṅkho neva purisasahagato hoti na vāyāmasahagato na vāyusahagato, nāyaṃ saṅkho saddaṃ karotī'ti.
 
[BJT Page 538] [\x 538/]
 
Evameva kho rājañña yadāyaṃ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇasahagato ca, tadā abhikkamatipi paṭikkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti, cakkhunāpi rūpaṃ passati, sotenapi saddaṃ suṇāti, ghānenapi gandhaṃ ghāyati, jivhāyapi rasaṃ sāyati, kāyenapi phoṭṭhabbaṃ phusati, manasāpi dhammaṃ vijānāti. Yadā panāyaṃ kāyo neva āyusahagato hoti, na usmāsahagato ca na viññāṇasahagato ca, tadā neva abhikkamati na paṭikkamati na tiṭṭhati na nisīdati na seyyaṃ kappeti, cakkhunāpi rūpaṃ na passati, sotenapi saddaṃ na suṇāti, ghānenapi gandhaṃ na ghāyati, jivhāyapi rasaṃ na sāyati, kāyenapi phoṭṭhabbaṃ na phusati, manasāpi dhammaṃ na vijānāti. Imināpi kho te rājañña pariyāyena evaṃ hotu: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti".
 
"Kiñcāpi bhavaṃ kassapo evamāha, atha kho [PTS Page 339] [\q 339/] evamme ettha hoti: itipi natthi paro
Loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti".
 
13. "Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti?"
 
"Atthi bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti".
 
"Yathā kathaṃ viya rājaññāti?"
 
"Idha me bho kassapa purisā coraṃ āgucāriṃ gahetvā dassenti: ayaṃ te bhante coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī'ti. Tyāhaṃ evaṃ vadāmi: tena hi bho imassa purisassa chaviṃ chindatha, appevanāmassa jīvaṃ passeyyāmā'ti. Te tassa purisassa chaviṃ chindanti nevassa mayaṃ jīvaṃ passāma. Tyāhaṃ evaṃ vadāmi: tena hi bho imassa purisassa cammaṃ chindatha, appevanāmassa jīvaṃ passeyyāmā'ti. Tena hi bho imassa purisassa maṃsaṃ chindatha, appevanāmassa jīvaṃ passeyyāmā'ti. Tena hi bho imassa purisassa nahāruṃ chindatha, appevanāmassa jīvaṃ passeyyāmā'ti. Tena hi bho imassa purisassa aṭṭhiṃ chindatha, appevanāmassa jīvaṃ passeyyāmā'ti. Tena hi bho imassa purisassa aṭṭhimiñjaṃ chindatha, appevanāmassa jīvaṃ passeyyāmā'ti. Te tassa purisassa cammaṃ chindanti nevassa mayaṃ jīvaṃ passāma. Te tassa purisassa maṃsaṃ chindanti nevassa mayaṃ jīvaṃ passāma. Te tassa purisassa nahāruṃ chindanti nevassa mayaṃ jīvaṃ passāma. Te tassa purisassa aṭṭhiṃ chindanti nevassa mayaṃ jīvaṃ passāma. Te tassa purisassa aṭṭhimiñjaṃ chindanti nevassa mayaṃ jīvaṃ passāma. Ayampi kho bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. "
 
[BJT Page 540] [\x 540/]
 
"Tena hi rājañña upamante karissāmi. Upamāyapi idhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ rājañña aññataro aggiko jaṭilo araññāyatane paṇṇakuṭiyā vasati. Atha kho rājañña aññataro janapade sattho vuṭṭhāsi. Atha kho so sattho tassa aggikassa jaṭilassa assamassa sāmantā ekarattiṃ vasitvā pakkāmi. Atha kho rājañña tassa aggikassa jaṭilassa [PTS Page 340] [\q 340/] etadahosi: yannūnāhaṃ yena so satthavāho tenupasaṅkameyyaṃ, appevanāmettha kiñci upakaraṇaṃ adhigaccheyyanti. Atha kho so aggiko jaṭilo kālasseva vuṭṭhāya yena so satthavāho tenupasaṅkami. Upasaṅkamitvā addasa tasmiṃ satthavāhe daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ chaḍḍitaṃ. Disvānassa etadahosi: na kho metaṃ patirūpaṃ, yamme pekkhamānassa manussabhūto kālaṃkareyya. Yannūnāhaṃ imaṃ dārakaṃ assamaṃ netvā āpādeyyaṃ poseyyaṃ vaḍḍheyyanti. Atha kho so aggiko jaṭilo taṃ dārakaṃ assamaṃ netvā āpādesi posesi vaḍḍhesi. Yadā so dārako dasavassuddesiko vā hoti dvādasavassuddesiko vā, atha kho tassa aggikassa jaṭilassa janapade kiñcideva karaṇīyaṃ uppajji. Atha kho so aggiko jaṭilo taṃ dārakaṃ etadavoca: 'icchāmahaṃ tāta janapadaṃ gantuṃ, aggiṃ tāta paricareyyāsi. Mā ca te aggi nibbāyi. Sace ca te aggi nibbāyeyya, ayaṃ vāsi, imāni kaṭṭhāni, idaṃ araṇīsahitaṃ. Aggiṃ nibbattetvā aggiṃ paricareyyāsī'ti. Atha kho so aggiko jaṭilo taṃ dārakaṃ evaṃ anusāsitvā janapasaṃ agamāsi. Tassa khiḍḍāpasutassa aggi nibbāyi. Atha kho tassa dārakassa etadahosi: pitā kho maṃ evaṃ avaca: 'aggiṃ tāta paricareyyāsi, mā ca te aggi nibbāyi. Sace ca te aggi nibbāyeyya ayaṃ vāsi imāni kaṭṭhāni. Idaṃ araṇīsahitaṃ, aggiṃ nibbattetvā aggiṃ paricareyyāsī'ti. Yannūnāhaṃ aggiṃ nibbattetvā aggiṃ paricareyyanti. [PTS Page 341] [\q 341/] atha kho so dārako araṇīsahitaṃ vāsiyā tacchi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi. Araṇīsahitaṃ dvidhā phālesi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi. Araṇisahitaṃ tidhā phālesi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi. Araṇīsahitaṃ catudhā phālesi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi. Araṇīsahitaṃ pañcadhā phālesi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi. Araṇīsahitaṃ dasadhā phālesi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi. Araṇīsahitaṃ satadhā phālesi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi. Araṇīsahitaṃ sakalikaṃ sakalikaṃ akāsi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi. Araṇīsahitaṃ sakalikaṃ sakalikaṃ karitvā udukkhale koṭṭesi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi. Araṇīsahitaṃ udukkhale koṭṭetvā mahāvāte opuṇi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi.
 
1. Sī. Mu. I. Saceva. 2. Sī. Mu. I. Araṇi. 3. Sī. Mu. I. Araṇi.
 
[BJT Page 542] [\x 542/]
 
Atha kho so aggiko jaṭilo janapade taṃ karaṇīyaṃ tīretvā, yena sako assamo tenupasaṅkami, upasaṅkamitvā taṃ dārakaṃ etadavoca: 'kacci te tāta aggi na nibbuto'ti. Idha me tāta khiḍḍāpasutassa aggi nibbāyi. Tassa me etadahosi: pitā kho maṃ evaṃ avaca: aggiṃ tāta paricareyyāsi, mā ca te aggi nibbāyi. Sace ca te aggi nibbāyeyya ayaṃ vāsi imāni kaṭṭhāni idaṃ araṇīsahitaṃ, aggiṃ nibbattetvā aggiṃ paricareyyāsī ti. Yannūnāhaṃ aggiṃ nibbattetvā aggiṃ paricareyyanti. Atha khvāhaṃ tāta araṇīsahitaṃ vāsiyā tacchiṃ: appevanāma aggi adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇīsahataṃ dvidhā phālesiṃ: appevanāma aggiṃ adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇīsahitaṃ tidhā phālesiṃ: appevanāma aggiṃ adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇīsahitaṃ catudhā phālesiṃ: appevanāma aggiṃ adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇīsahitaṃ pañcadhā phālesiṃ: appevanāma aggiṃ adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇīsahitaṃ dasadhā phālesiṃ: appevanāma aggiṃ adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇīsahitaṃ satadhā phālesiṃ: appevanāma aggiṃ adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇīsahitaṃ sakalikaṃ sakalikaṃ akāsiṃ: appevanāma aggiṃ adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇīsahitaṃ sakalikaṃ sakalikaṃ karitvā udukkhale koṭṭesiṃ: appevanāma aggiṃ adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇīsahitaṃ udukkhakale koṭṭetvā mahāvāte ophuṇiṃ appevanāma aggiṃ adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchinti. Atha kho tassa aggikassa jaṭilassa etadahosi: yāvabālo ayaṃ dārako abyatto. Kathaṃ hi nāma ayoniso aggiṃ gavesissatī ti tassa pekkhamānassa araṇīsahitaṃ gahetvā aggiṃ nibbattetvā taṃ dārakaṃ etadavoca: evaṃ kho tāta [PTS Page 342] [\q 342/] aggi nibbattetabbo, natveva yathā tvaṃ bālo abyatto ayoniso aggiṃ gavesissatī ti,
 
Evameva kho tvaṃ rājañña bālo abyatto ayoniso paralokaṃ gavesissasi. Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ. Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā"ti.
 
"Kiñcāpi bhavaṃ kassapo evamāha, atha kho nevāhaṃ sakkomi1 idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ. Rājā pi maṃ pasenadi kosalo jānāti tirorājānopi: 'pāyāsirājañño evaṃvādī evaṃdiṭṭhi: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko ti. Sacāhaṃ bho kassapa idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi, bhavissanti me cattāro; yāvabālo pāyāsirājañño yāvaabyatto duggahitaggāhīti. Kopenapi naṃ harissāmi, makkhenapi naṃ harissāmi, palāsenapi naṃ harissāmī ti. "
 
1. Sayahāmi [PTS.]
 
[BJT Page 544] [\x 544/]
 
14. "Tena hi rājañña upamante karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ rājañña mahāsakaṭasattho sakaṭasahassaṃ puratthimā janapadā pacchimaṃ janapadaṃ agamāsi. So yena yena gacchati khippameva pariyādiyati tiṇakaṭṭhodakaṃ haritakapaṇṇaṃ. Tasmiṃ kho pana satthe dve satthavāhā ahesuṃ, eko [PTS Page 343] [\q 343/] pañcannaṃ sakaṭasatānaṃ eko pañcannaṃ sakaṭasatānaṃ. Atha kho tesaṃ satthavāhānaṃ etadahosi. Ayaṃ kho pana mahāsakaṭasattho sakaṭasahassaṃ. Te mayā yena yena gacchāma khippameva pariyādiyati tiṇakaṭṭhodakaṃ haritakapaṇṇaṃ. Yannūna mayaṃ imaṃ satthaṃ dvidhā vibhajeyyāma ekato pañca sakaṭasatāni, ekato pañca sakaṭasatānīti. Te taṃ satthaṃ dvīdhā vibhajiṃsu ekato pañca sakaṭasatāni ekato pañca sakaṭasatāni. Eko tāva satthavāho bahuṃ tiṇañca kaṭṭhañca udakañca āropetvā satthaṃ payāpesi. Dvīhatīhaṃ payāto kho pana so sattho addasa purisaṃ kāḷaṃ lohitakkhaṃ sannaddhakalāpaṃ kumudamāliṃ allavatthaṃ allakesaṃ kaddamamakkhītehi cakkehi bhaddena rathena paṭipathaṃ āgacchantaṃ. Disvā etadavoca: 'kuto bho āgacchasī'ti 'amukamhā janapadā'ti. 'Kuhiṃ gamissasī'ti 'amukaṃ nāma janapadanti. ' 'Kacci bho purato kantāre mahāmegho abhippavuṭṭho?'Ti. Evaṃ kho bho purato kantāre mahāmegho abhippavuṭṭho. Āsittodakāni vaṭumāni bahuṃ tiṇañca [PTS Page 344] [\q 344/] kaṭṭhañca udakañca, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sighasīghaṃ gacchatha. Mā yoggāni kilamethāti. Atha kho so satthavāho satthike āmantesi: ayaṃ bho puriso evamāha: purato kantāre mahāmegho abhippavuṭṭho1, āsittodakāni vaṭumāni, bahuṃ tiṇañca kaṭṭhañca udakañca, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghasīghaṃ gacchatha, mā yoggāni kilamethāti, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi satthaṃ payāpethā'ti. 'Evaṃ bho'ti kho te satthikā tassa satthavāhassa paṭissutvā, chaḍḍetvā purāṇāni tiṇāni kaṭṭhāni udakāni lahubhārehi sakaṭehi satthaṃ payāpesuṃ. Te paṭhamehi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā, dutiyepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā, tatiyepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā, catutthepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā, pañcamepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā, chaṭṭhepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā, sattamepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā. Sabbeva anayabyasanaṃ āpajjiṃsu. Ye ca tasmiṃ satthe ahesuṃ manussā vā pasū vā sabbe so yakkho amanusso bhakkhesi, aṭṭhikāneva sesesi.
 
1. Abhippavaṭṭho, [PTS.]
[BJT Page 546] [\x 546/]
 
Yadā aññāsi dutiyo satthavāho bahunikkhanto kho bho dāni so sattho'ti, bahuṃ tiṇañca kaṭṭhañca udakañca āropetvā satthaṃ payāpesi. Dvihatīhaṃ payāto kho paneso sattho addasa purisaṃ kāḷaṃ lohitakkhaṃ [PTS Page 345] [\q 345/] sannaddhakalāpaṃ kumudamāliṃ allavatthaṃ allakesaṃ kaddamamakkhitehi cakkehi bhaddena rathena paṭipathaṃ āgacchantaṃ. Disvā etadavoca: kuto bho āgacchasī'?Ti 'amukamhā janapadā'ti 'kuhiṃ gamissasī ?Ti 'amukaṃ nāma janapadanti. ' 'Kacci bho purato kantāre mahāmegho abhippavuṭṭho, āsittodakāni vaṭumāni, bahuṃ tiṇañca kaṭṭhañca udakañca, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sighaṃsighaṃ gacchatha, mā yoggāni kilamethāti. Atha kho so satthavāho satthike āmantesi: ayaṃ bho puriso evamāha'purato kantāre mahāmegho abhippavuṭṭho, āsittodakāni vaṭumāni, bahuṃ tiṇañca kaṭṭhañca udakañca, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghasīghaṃ gacchatha, mā yoggāni kilamethā'ti. Ayaṃ kho bho puriso neva amhākaṃ mitto na ñātisālohito. Kathaṃ mayaṃ imassa saddhāya gamissāma? Na kho chaḍḍhetabbāni purāṇāni tiṇāni kaṭṭhāni udakāni yathābhatena bhaṇḍena satthaṃ payāpetha. Na no purāṇaṃ chaḍḍessāmā'ti. 'Evaṃ bho'ti kho te satthikā tassa satthavāhassa paṭissutvā yathābhatena bhaṇḍena satthaṃ payāpetha. Na no purāṇaṃ chaḍḍessāmā'ti. 'Evaṃ bho'ti kho te satthikā tassa satthavāhassa paṭissutvā yathābhatena bhaṇḍena satthaṃ payāpesuṃ. Te paṭhame pi satthavāse na addasaṃsu tiṇaṃ vā [PTS Page 346] [\q 346/] kaṭṭhaṃ vā udakaṃ vā, dutiye pi satthavāse tatiye pi satthavāse catutthepi satthavāse pañcame pi satthavāse chaṭṭhe pi satthavāse sattame pi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā tañca satthaṃ addasaṃsu anayabyasanaṃ āpannaṃ. Ye ca tasmiṃ satthe pi ahesuṃ manussā vā pasū vā, tesañca aṭṭhikāneva addasaṃsu tena yakkhena amanussena bhakkhitānaṃ. Atha kho so satthavāho satthike āmantesi: ayaṃ kho bho sattho anayabyasanaṃ āpanno yathā taṃ tena bālena satthavāhena pariṇāyakena. Tenahi bho yānamhākaṃ satthe appasārāni paṇīyāni, tāni chaḍḍetvā, yāni imasmiṃ satthe mahāsārāni paṇiyāni tāni ādiyathā'ti. 'Evaṃ bho'ti kho te satthikā tassa satthavāhassa paṭissutvā yāni sakasmiṃ satthe appasārāni paṇiyāni tāni chaḍḍetvā yāni tasmiṃ satthe mahāsārāni paṇiyāni tāni ādiyitvā, sotthinā taṃ kantāraṃ nitthariṃsu yathā taṃ paṇḍitena satthavāhena pariṇāyakena.
 
1. Abhippavaṭṭho [PTS. 2.] Yathāgatena machasaṃ.
 
[BJT Page 548] [\x 548/]
 
Evameva kho tvaṃ rājañña bālo abyatto anayabyasanaṃ āpajjissasi ayoniso paralokaṃ gavesanto, seyyathāpi so purimo satthavāho. Ye pi tava sotabbaṃ saddahātabbaṃ maññisanti, te pi anayabyasanaṃ āpajjissanti, seyyathāpi te satthikā. Parinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ, paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā"ti.
 
"Kiñcāpi bhavaṃ kassapo evamāha, atha kho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ. Rājāpi maṃ passenadikosalo jānāti tirorājāno pi. Pāyāsirājañño evaṃvādī evaṃdiṭṭhi: 'itipi [PTS Page 347] [\q 347/] natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. Svāhaṃ bho kassapa idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi, bhavissanti me cattāro: yāva bālo pāyāsirājañño yāva abyatto yāva duggahitaggāhīti, kopenapi naṃ harissāmi makkhenapi naṃ harissāmi, palāsenapi naṃ harissāmī'ti.
 
15. "Tena hi rājañña upamante karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ rājañña aññataro sūkaraposako puriso sakamhā gāmā aññaṃ gāmaṃ agamāsi. Tattha addasa pahūtaṃ sukkhaṃ gūthaṃ chaḍḍitaṃ. Disvānassa etadahosi: ayaṃ kho bahuko sukkagūtho chaḍḍito, mamaṃ ca sūkarabhattā. Yannūnāhaṃ ito sukkhagūthaṃ hareyyanti, so uttarāsaṅgaṃ pattharitvā pahūtaṃ sukkhagūthaṃ ākiritvā bhaṇḍikaṃ bandhitvā sīse ubbāhetvā agamāsi. Tassa antarāmagge mahāakālamegho pāvassi. So uggharantaṃ paggharantaṃ yāva agganakhā gūthena makkhito gūthabhāraṃ ādāya agamāsi. Tamenaṃ manussā disvā evamāhaṃsu: kacci no tvaṃ bhaṇe ummatto, kacci viceto? Kathaṃhi nāma uggharantaṃ paggharantaṃ yāva agganakhā gūthena makkhito gūthabhāraṃ harissasī?'Ti. 'Tumhe khvettha bhaṇe ummattā tumhe vicetā. [PTS Page 348] [\q 348/] tathā hi pana me sūkarabhattanti' evameva kho tvaṃ rājañña gūthahārikūpamo maññe paṭibhāsi. Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ. Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā"ti.
 
[BJT Page 550] [\x 550/]
 
"Kiñcāpi bhavaṃ kassapo evamāha, atha kho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ. Rājāpi maṃ passenadikosalo jānāti tirorājānopi: pāyāsi rājañño evaṃvādī evaṃdiṭṭhi: 'itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. Sacāhaṃ bho kassapa idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi, bhavissanti me cattāro: yāva bālo pāyāsirājañño abyatto duggahitaggāhīti kopenapi naṃ harissāmi, makkhenapi naṃ harissāmi, palāsenapi naṃ harissāmī ti. "
 
16. "Tena hi rājañña upamante karissāmi. Upamāyapi idhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ rājañña dve akkhadhuttā akkhehi dibbiṃsu. Eko akkhadhutto āgatāgataṃ kaliṃ gilati. Addasā kho dutiyo akkhadhutto taṃ akkhadhuttaṃ āgatāgataṃ kaliṃ gilantaṃ. Disvā taṃ akkhadhuttaṃ etadavoca: tvaṃ kho samma ekantikena jināsi dehi me samma akkhe, pajjohissāmī'ti. 1 'Evaṃ sammā'ti kho so akkhadhutto tassa akkhadhuttassa akkhe pādāsi. Atha kho so akkhadhutto akkhe visena paribhāvetvā taṃ akkhadhuttaṃ etadavoca: ehi kho samma akkhehi dibbissāmāti. Evaṃ sammā'ti kho so akkhadhutto tassa akkhadhuttassa paccassosi. Dutiyampi kho te akkhadhuttā akkhehi dibbiṃsu, dutiyampi kho so akkhadhutto [PTS Page 349] [\q 349/] āgatāgataṃ kaliṃ gilati. Addasā kho dutiyo akkhadhutto taṃ akkhadhuttaṃ dutiyampi āgatāgataṃ kaliṃ gilantaṃ. Disvā taṃ akkhadhuttaṃ etadavoca: -
 
"Littaṃ paramena tejasā gilamakkhaṃ puriso na bujjhati,
Gila re gila pāpadhuttaka pacchā te kaṭukaṃ bhavissatī"ti.
 
Evameva kho tvaṃ rājañña akkhadhuttopamo maññe paṭibhāsi. Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ, paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā'ti.
 
1. Pajahissāmī ti - [PTS.]
 
[BJT Page 552] [\x 552/]
 
Tiñcāpi bhavaṃ kassapo evamāha, atha kho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ, rājā pi maṃ passenadīkosalo jānāti, tirorājāno pi: pāyāsirājañño evaṃvādī evaṃdiṭṭhi 'itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. Sacāhaṃ bho kassapa idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi, bhavissanti mevattāro: 'yāva pālo pāyāsirājañño abyatto duggahitaggāhī'ti. Kopena pi naṃ harissāmi, makkhenapi naṃ harissāmi, palāsenapi naṃ harissāmīti".
 
17. Tena hi rājañña upamante karissāmi. Upamāya pi idhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ rājañña aññataro janapado vuṭṭhāsi. Atha kho sahāyako sahāyakaṃ āmantesi: 'āyāma samma, yena so janapado tenupasaṅkamissāma, appevanāmettha kiñci dhanaṃ adhigaccheyyāmā'ti. 'Evaṃ sammā'ti kho sahāyako sahāyakassa paccassosi. Te yena so janapado yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. [PTS Page 350] [\q 350/] tattha addasaṃsu pahūtaṃ sāṇaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'idaṃ kho samma pahūtaṃ sāṇaṃ chaḍḍitaṃ' tena hi samma tvañca sāṇabhāraṃ bandha, ahañca sāṇabhāraṃ bandhissāmi. Ubho sāṇabhāraṃ ādāya gamissāmā'ti. 'Evaṃ sammā'ti kho sahāyako sahāyakassa paṭissutvā sāṇabhāraṃ bandhitvā te ubho pi sāṇabhāraṃ ādāya yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ sāṇasuttaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: yassa kho samma atthāya iccheyyāma sāṇaṃ idaṃ pahūtaṃ sāṇasuttaṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca sāṇabhāraṃ chaḍḍessāmi, ubho sāṇasuttabhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me, tvaṃ pajānāhī'ti.
 
[BJT Page 554] [\x 554/]
 
Atha kho so sahāyako sāṇabhāraṃ chaḍḍetvā sāṇasuttabhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtā sāṇiyo chaḍḍitā. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇaṃ vā sāṇasuttaṃ vā, imā pahūtā sāṇiyo chaḍḍitā. Tena hi sammatvañca sāṇabhāraṃ chaḍḍehi, ahañca sāṇasuttabhāraṃ chaḍḍessāmi, ubho sāṇabhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako sāṇasuttabhāraṃ chaḍḍetvā sāṇabhāraṃ ādiyi. [PTS Page 351] [\q 351/] te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ khomaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇasuttaṃ vā sāṇaṃ vā, imā pahūtaṃ khomaṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca sāṇasuttabhāraṃ chaḍḍessāmi, ubho khomabhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako sāṇasuttabhāraṃ chaḍḍetvā khomabhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ khomasuttaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇiyo vā khomaṃ vā, imā pahūtā khomasuttaṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca khomabhāraṃ chaḍḍessāmi, ubho khomasuttabhāraṃ ādāya gamissāmā'ti. Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako khomabhāraṃ chaḍḍetvā khomasuttabhāraṃ ādisi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ khomadussaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma khomaṃ vā khomasuttaṃ vā, imā pahūtā khomadussaṃ chaḍḍitā. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca khomasuttabhāraṃ chaḍḍessāmi, ubho khomadussabhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako khomasuttabhāraṃ chaḍḍetvā khomadussabhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ kappāsaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma khomasuttaṃ vā khomadussaṃ vā, imā pahūtā kappāsaṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca khomadussabhāraṃ chaḍḍessāmi, ubho kappāsabhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako khomadussabhāraṃ chaḍḍetvā kappāsabhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ kappāsikasuttaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma khomadussaṃ vā kappāsaṃ vā, imā pahūtā kappāsikasuttaṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca kappāsabhāraṃ chaḍḍessāmi, ubho kappāsikasuttabhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako kappāsabhāraṃ chaḍḍetvā kappāsikasuttabhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ kappāsikadussaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma kappāsaṃ vā kappāsikasuttaṃ vā, imā pahūtā kappāsikadussaṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca kappāsikasuttabhāraṃ chaḍḍessāmi, ubho kappāsikadussabhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako kappāsikasuttabhāraṃ chaḍḍetvā kappāsikadussabhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ ayaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmentesi: 'yassa kho samma atthāya iccheyyāma kappāsikasuttaṃ vā kappāsikadussaṃ vā, imā pahutaṃ ayaṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca kappāsikadussabhāraṃ chaḍḍessami. Ubho ayaṃbhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako kappāsikadussabhāraṃ chaḍḍetvā ayaṃbhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ lohaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma kappāsikadussaṃ vā ayaṃ vā, imā pahūtaṃ lohaṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca ayaṃbhāraṃ chaḍḍessāmi, ubho lohabhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha khoso sahāyako ayaṃbhāraṃ chaḍḍetvā lohaṃbhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ tipuṃ chaḍḍitaṃ. Disvā sahāyako sahayakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma ayaṃ vā lohaṃ vā, imā pahūtaṃ tipuṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca lohabhāraṃ chaḍḍessāmi, ubho tipuṃbhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako lohaṃbhāraṃ chaḍḍetvā tipuṃbhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ sīsaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma lohaṃ vā tipuṃ vā, imā pahūtā sīsaṃ chaḍḍitā. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi. Ahañca tipuṃ chaḍḍessāmi, ubho sīsaṃbhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako tipuṃbhāraṃ chaḍḍetvā sīsaṃbhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ sajjhuṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma tipuṃ vā sīsaṃ vā, imaṃ pahūtaṃ sajjhuṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca sīsaṃbhāraṃ chaḍḍessāmi, ubho sajjhuṃbhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabharo dūrāhato ca susannaddho ca. Alaṃ me tvaṃ pajānāhi'ti. Atha kho so sahāyako sīsaṃbhāraṃ chaḍḍetvā sajjhuṃbhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ suvaṇṇaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇaṃ vā sāṇasuttaṃ vā sāṇiyo vā khomaṃ vā khomasuttaṃ vā khomadussaṃ vā kappāsaṃ vā kappāsikasuttaṃ vā kappāsikadussaṃ vā ayaṃ vā lohaṃ vā tipuṃ vā sīsaṃ vā sajjhuṃ vā, idaṃ pahūtaṃ suvaṇṇaṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca sajjhubhāraṃ chaḍḍessāmi, ubho suvaṇṇabhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca alaṃ me, tvaṃ pajānāhī'ti. Atha kho so sahāyako sajjhubhāraṃ chaḍḍetvā suvaṇṇabhāraṃ ādiyi. Te yena sako gāmo tenupasaṅkamiṃsu. Tattha yo so sahāyako sāṇabhāraṃ ādāya agamāsi. Tassa neva mātāpitaro abhinandiṃsu, na puttadārā abhinandiṃsu, na mittāmaccā abhinandiṃsu, na ca tato nidānaṃ sukhaṃ [PTS Page 352] [\q 352/] somanassaṃ adhigacchi. Yo pana so sahāyako suvaṇṇabhāraṃ ādāya agamāsi, tassa mātāpitaro pi abhinandiṃsu, puttadārā pi abhinandiṃsu, mittāmaccā pi abhinandiṃsu, tato nidānañca sukhaṃ somanassaṃ adhigacchi. Evameva kho tvaṃ rājañña sāṇahārikūpamo maññe paṭibhāsi. Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ, paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā"ti.
 
[BJT Page 556] [\x 556/]
 
18. "Purimenevāhaṃ opammena bhoto kassapassa attamano abhiraddho. Apicāhaṃ imāni vicitrāni pañhapaṭibhānāni sotukāmo evāhaṃ bhavantaṃ kassapaṃ paccanikaṃ kātabbaṃ amaññissaṃ. Abhikkantaṃ bho kassapa, abhikkantaṃ bho kassapa! Seyyathāpi bho kassapa nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti. Evameva bhotā kassapena anekapariyāyena dhammo pakāsito. Esāhaṃ bho kassapa taṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṃ mā bhavaṃ kassapo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Icchāmi cāhaṃ bho kassapa mahāyaññaṃ yajituṃ. Anusāsatu maṃ bhavaṃ kassapo yaṃ mamassa dīgharattaṃ hitāya sukhāyā"ti.
 
"Yathārūpe kho rājañña yaññe gāvo vā haññanti, ajeḷakā vā haññanti, kukkuṭasūkarā vā haññanti, vividhā vā pāṇā saṃghātaṃ āpajjanti, paṭiggāhakā ca honti [PTS Page 353] [\q 353/] micchādiṭṭhi micchāsaṃkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsati micchāsamādhi, evarūpo kho rājañña yaññe na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro. Seyyathāpi rājañña kassako bījanaṅgalamādāya vanaṃ paviseyya. So tattha dukkhette dubbhūme avihatakhāṇukaṇṭake bījāni patiṭṭhāpeyya khaṇḍāni pūtīni vātātapahatāni asārādāni asukhasayitāni, dovo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya. Api nu tāni bījāni vuddhiṃ verūḷhiṃ vepullaṃ āpajjeyya? Kassako vā vipulaṃ vā phalaṃ adhigaccheyyā?"Ti.
 
[BJT Page 558] [\x 558/]
 
"Nohidaṃ bho kassapa. "
 
"Evameva kho rājañña yathārūpe yaññe gāvo vā haññanti ajeḷakā vā haññanti kukkuṭasūkarā vā haññanti vividhā vā pāṇā saṅghātaṃ āpajjanti. Paṭiggāhakā ca honti. Micchādiṭṭhi micchāsaṃkappā micchāvācā miccākammantā micchāājīvā micchāvāyāmā, micchāsati, micchāsamādhi. Evarūpo kho rājañña yañño na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro. Yathārūpe ca kho rājañña yaññe neva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā vā pāṇā saṅghātaṃ āpajjanti, paṭiggāhakā ca honti sammā diṭṭhi sammāsaṃkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhi, evarūpo kho rājañña yañño mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. Seyyathāpi rājañña kassako bījanaṅgalaṃ ādāya vanaṃ paviseyya, so tattha sukhette subhūme suvihatakhāṇukaṇṭake bījāni [PTS Page 354] [\q 354/] patiṭṭhāpeyya akhaṇḍāni apūtīni āvātātapahatāni sārādāni sukhasayitāni, devo ca kālena kālaṃ sammā dhāraṃ anuppaveccheyya, api nu tāni bījāni vuddhiṃ verūḷhiṃ vepullaṃ āpajjeyyuṃ, kassako vā vipulaṃ phalaṃ adhigaccheyyāti?'.
 
"Evaṃ bho kassapa. "
 
"Evameva kho rājañña yathārūpe yaññe neva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā vā pāṇā saṅghātaṃ āpajjanti, paṭiggāhakā ca honti sammādiṭṭhi sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhi, evarūpo kho rājañña yañño mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro"ti.
 
[BJT Page 560] [\x 560/]
 
19. Atha kho pāyāsi rājaññe dānaṃ paṭṭhapesi samaṇabrāhmaṇakapaṇadikavaṇibbakayācakānaṃ. Tasmiṃ kho pana dāne evarūpaṃ bhojanaṃ diyyati kaṇājakaṃ biḷaṅgadutiyaṃ, dhorakāni ca1 vatthāni guḷagāḷakāni. Tasmiṃ kho pana dāne uttaro nāma māṇavo byāvaṭo ahosi. So dānaṃ datvā evamanuddisati 'imināhaṃ dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgañjiṃ mā parasminti. ' Assosi kho pāyāsī rājañño [PTS Page 355 [\q 355/] ']uttaro kira māṇavo dānaṃ datvā evamanuddisati 'imināhaṃ dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgañjiṃ mā parasminti' atha kho pāyāsi rājañño uttaraṃ māṇavaṃ āmantāpetvā etadavoca; saccaṃ kira tvaṃ tāta uttara dānaṃ datvā evamanuddisasi. 'Imināhaṃ dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgañchiṃ mā parasminti'?
 
'Evaṃ bho'ti. "Kissa pana bho tvaṃ tāta uttara dānaṃ datvā evamanuddisasi. 'Imināhaṃ dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgañchiṃ mā parasminti nanu mayaṃ tāta uttara puññatthikā dānasseva phalaṃ pāṭikaṅkhino?2" Ti.
 
"Bhoto kho pana dāne evarūpaṃ bhojanaṃ diyyati kaṇājakaṃ bilaṅgadutiyaṃ. Bhavaṃ pādāpi na iccheyya phusituṃ, kuto bhuñjituṃ. Dhorakāni ca vatthāni guḷagāḷakāni yāni bhavaṃ pādāpi na iccheyya phusituṃ, kuto paridahituṃ. Bhavaṃ kho panamhākaṃ piyo manāpo. Kathaṃ mayaṃ manāpaṃ amanāpena saṃyojemā?"Ti. "Tena hi tvaṃ tāta uttara yādisāhaṃ bhojanaṃ bhuñjāmi tādisaṃ bhojanaṃ paṭṭhapehi, yādisāni cāhaṃ vatthāni paridahāmi tādisāni ca vatthāni paṭṭhapehī"ti.
 
"Evaṃ bho"ti kho uttaro māṇavo pāyāsirājaññassa paṭissutvā yādisaṃ bhojanaṃ pāyāsi rājañño bhuñjati tādisaṃ bhojanaṃ paṭṭhapesi, yādisāni ca vatthāni pāyāsi rājañño paridahati tādisāni ca vatthāni paṭṭhapesi.
 
1. Therakāni [PTS]. 2. Śuḷa vālakāni [PTS.]
 
[BJT Page 562] [\x 562/]
 
[PTS Page 356] [\q 356/] atha kho pāyāsī rājañño asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acitatīkataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajji suññaṃ serissakaṃ vimānaṃ. Yo pana tassa dāne byāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittīkataṃ dānaṃ datvā anapaviddhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajji devānaṃ tāvatiṃsānaṃ sahabyataṃ.
 
Tena kho pana samayena āyasmā gavampati abhikkhaṇaṃ suññaṃ serissakaṃ vimānaṃ divāvihāraṃ gacchati. Atha kho pāyāsī devaputto yenāyasmā gavampati tenupasaṅkami, upasaṅkamitvā āyasmantaṃ gavampatiṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhikaṃ kho pāyāsiṃ devaputtaṃ āyasmā gavampati etadavoca; 'ko'si tvaṃ āvuso?'Ti. 'Ahaṃ bhante pāyāsi rājañño'ti. "Nanu tvaṃ āvuso evaṃdiṭṭhiko ahosi. 'Itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti?" "Svāhaṃ bhante evaṃ diṭṭhiko ahosi; 'itipi natthi paro loko, natthi sattā opapātikā natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko ti. Api cāhaṃ [PTS Page 357] [\q 357/] ayyena kumārakassapena etasmā pāpakā diṭṭhigatā vivecito"ti.
 
"Yo pana te āvuso dāne byāvaṭo ahosi uttaro nāma māṇavo, so kuhiṃ upapanno?'Ti. "Yo me bhante dāne byāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā vittīkataṃ dānaṃ datvā anapaviddhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ. Ahaṃ pana bhante asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittīkataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapanno suññaṃ serissakaṃ vimānaṃ. Tena hi bhante gavampati manussalokaṃ gantvā evamārocehi: sakkaccaṃ dānaṃ detha, sahatthā dānaṃ detha, cittīkataṃ dānaṃ detha, anapaviddhaṃ dānaṃ detha, pāyāsi rājañño asakkaccaṃ dānaṃ datvā
 
[BJT Page 564] [\x 564/]
 
Asahatthā dānaṃ datvā acittīkataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātumhārājikānaṃ devānaṃ sahabyataṃ upapanno suññaṃ serissakaṃ vimānaṃ. Yo pana tassa dāne byāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittīkataṃ dānaṃ datvā anapaviddhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyatanti. "
 
Atha kho āyasmā gavampati manussalokaṃ āgantvā evamārocesi: "sakkaccaṃ dānaṃ detha, sahatthā dānaṃ detha, cittikataṃ dānaṃ detha, anapaviddhaṃ dānaṃ detha. Pāyāsi rājañño asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittīkataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapanno suññaṃ serissakaṃ vimānaṃ. Yo pana tassa dāne byāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittikataṃ dānaṃ datvā anapaviddhaṃ [PTS Page 358] [\q 358/] dānaṃ datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyatanti. "
 
Pāyāsirājaññasuttaṃ niṭṭhitaṃ dasamaṃ.
 
Apadānañca nidānañca nibbānañca sudassanaṃ,
Janavasabhañca govindaṃ samayaṃ sakkamevaca
Satipaṭṭhānapāyāsi mahāvaggassa saṅgaho,
 
Mahāvaggo niṭṭhito dutiyo
 
Mahāpadānaṃ nidānaṃ nibbānañca sudassanaṃ,
Janavasabhañca govindaṃ samayaṃ sakkapañhakaṃ
Mahāsatipaṭṭhānañca pāyāsī dasamaṃ bhave. (Katthaci)