1. Evaṃ me sutaṃ:
 
Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho cattāro mahārājā1 mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya, catuddisaṃ rakkhaṃ ṭhapetvā, catuddisaṃ gumbaṃ ṭhapetvā, catuddisaṃ ovaraṇaṃ ṭhapetvā, abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ2 obhāsetvā, yena bhagavā tenupasaṃkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Te pi kho yakkhā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ panāmetvā ekamantaṃ nisīdiṃsu. Appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
 
2. Ekamantaṃ nisinno kho vessavaṇo mahārājā bhagavantaṃ etadavoca:
 
"Santi hi bhante uḷārā yakkhā bhagavato appasannā. Santi hi bhante uḷārā yakkhā bhagavato pasannā. Santi [PTS Page 195] [\q 195/] hi bhante majjhimā yakkhā bhagavato appasannā. Santi hi bhante majjhimā yakkhā bhagavato pasannā. Santi hi bhante nīcā yakkhā bhagavato appasannā. Santi hi bhante nīcā yakkhā bhagavato pasannā.
 
- - - - - - - - - - - -
- - - - - - - - - - - - - - - - - - - 1. Mahārājāno - machasaṃ 2. Gijjhakūṭa pabbataṃ - machasaṃ
 
[BJT Page 314] [\x 314/]
 
Yebhuyyena kho pana bhante yakkhā appasannā yeva bhagavato. Taṃ kissa hetu: bhagavā hi bhante pāṇātipātā veramaṇiyā dhammaṃ deseti, adinnādānā veramaṇiyā dhammaṃ deseti, kāmesu micchācārā veramaṇiyā dhammaṃ deseti, musāvādā veramaṇiyā dhammaṃ deseti, surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṃ deseti, yebhuyyena kho pana bhante yakkhā appaṭiviratā yeva pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā kāmesu micchācārā, appaṭiviratā musāvādā, appaṭiviratā surāmerayamajjappamādaṭṭhānā. Tesantaṃ hoti appiyaṃ amanāpaṃ. Santi hi bhante bhagavato sāvakā, araññe vanapatthāni1 pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni2 paṭisallānasāruppāni. Tattha santi uḷārā yakkhā nivāsino ye imasmiṃ bhagavato pāvacane appasannā. Tesaṃ pāsādāya! Uggaṇhātu bhante bhagavā āṭānāṭiyaṃ rakkhaṃ bhikkhūnaṃ bhikkhuṇīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyā"ti.
 
3. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho vessavaṇo mahārājā bhagavato adhivāsanaṃ viditvā tāyaṃ velāyaṃ imaṃ āṭānāṭiyaṃ rakkhaṃ abhāsi:
 
4. "Vipassissa3 namatthu cakkhumantassa sirīmato
Sikhissa pi3 namatthu sabbabhūtānukampino.
 
Vessabhussa5 namatthu nahātakassa6 tapassino
[PTS Page 196] [\q 196/] namatthu kakusandhassa mārasenāpamaddino
 
Koṇāgamanassa namatthu brāhmaṇassa vusīmato,
Kassapassa namatthu vippamuttassa sabbadhi.
 
- - - - - - - - - - - - - -
1. Araññavanapatthāni (machasaṃ) 2. Rārasseyyakāni (sīmu, machasaṃ) 3. Vipassissa ca (machasaṃ) 4. Sikhissapi ca (machasaṃ); Vessabhussa ca (machasaṃ)
[BJT Page 316] [\x 316/]
 
Aṅgīrasassa namatthu sakyaputtassa sirīmato
Yo imaṃ dhammamadesesi1 sabbadukkhāpanūdanaṃ.
 
Ye cāpi nibbutā loke yathābhūtaṃ vipassisuṃ
Te janā apisunā' mahantā vītasāradā.
 
5. Hitaṃ devamanussānaṃ yaṃ namassanti gotamaṃ
Vijjācaraṇasampannaṃ mahantaṃ vītasāradaṃ.
 
Yato uggacchati suriyo2 ādicco maṇḍalī mahā
Yassa cuggacchamānassa saṃvarī pi nirujjhati.
 
Yassa cuggate suriye3 divaso'ti pavuccati,
Rahado pi tattha gambhīro samuddo saritodako
 
Evaṃ naṃ tattha jānanti samuddo saritodako,
[PTS Page 197] [\q 197/] ito sā purimā disā iti naṃ ācikkhatī jano
Yaṃ disaṃ abhipāleti mahārājā yasassi so
 
Gandhabbānaṃ ādhipati dhataraṭṭho'ti nāma so
Ramatī naccagītehi gandhabbehi purakkhato
 
Puttā pi tassa bahāvo ekanāmā'ti me sutaṃ,
Asītiṃ dasa eko ca indanāmā mahabbalā
 
Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ
Dūrato'va namassanti mahantaṃ vītasāradaṃ
Namo te purisājañña namo te purisuttama
 
Kusalena samekkhasi.
Amanussā pi taṃ vandanti.
Sutaṃ netaṃ abhiṇhaso tasmā evaṃ vademase
 
- - - - - - - - - - - -
1. Dhammaṃ desesi - machasaṃ 2. Suriyo - machasaṃ 3. Suriye - machasaṃ
 
[BJT Page 318] [\x 318/]
'Jinaṃ vandatha gotamaṃ 'jinaṃ vandāma gotamaṃ'
"Vijjācaraṇasampannaṃ buddhaṃ vandāma gotamaṃ"
 
6. Yena petā pavuccanti pisuṇā piṭṭhimaṃsikā,
Pāṇātipātino eddā corā nekatikā janā
 
[PTS Page 198] [\q 198/] ito sā dakkhiṇā disā iti naṃ ācikkhatī jano,
Yaṃ disaṃ abhipāleti mahārājā yasassī so
 
Kumbhaṇḍānaṃ ādhipati virūḷho iti nāmaso,
Ramati naccagītehi kumbhaṇḍehi purakkhato.
 
Puttā pi tassa bahavo ekanāmā'ti me sutaṃ
Asītiṃ dasa eko ca indanāmā mahabbalā
 
Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ
Durato'va namassanti mahantaṃ vītasāradaṃ
'Namo te purisājañña namo te purisuttama'.
 
Kusalena samekkhasi.
Amanussā pi taṃ vandanti
Sutaṃ netaṃ abhiṇhaso tasmā evaṃ vademase
 
'Jinaṃ vandatha gotamaṃ jinaṃ vandāma gotamaṃ,
Vijjācaraṇasampannaṃ buddhaṃ vandāma gotamaṃ'.
 
7. Yattha coggacchati suriyo ādicco maṇḍalī mahā
Yassa coggacchamānassa divaso pi nirujjhati.
 
Yassa coggate suriye saṃvarī'ti pavuccati,
Rahado pi tattha gambhīro samuddo saritodako.
 
- - - - - - - - - - - - - - -
1. Luddhā - [pts.] Kam
2. Teṣāmayipati rājā dhatarāṣṭrnaii nāmata:,
Gandharvādhipati rājā devehi sa ca rakṣita:
3. Teṣāmadhipati rājā viruḍhakoti nāmata:,
Kumabhāṇḍādhipati rājā yamena saha rakṣatu
Kumbhaṇḍehī surakṣita: - mahāvasatu.
Putrā pi tasya bahava - ekanāmā vicakṣaṇā:
Aśītirdaśa cekāśva - idranāmā mahābalā: - lalitavistara
 
[BJT Page 320] [\x 320/]
 
Evaṃ naṃ tattha jānanti samuddo saritodako
Ito sā pacchimā disā iti naṃ ācikkhatī jano
[PTS Page 199] [\q 199/] yaṃ disaṃ abhipāleti mahārājā yasassī so.
 
Nāgānañca1 ādhipati virūpakkho'iti nāmaso,
Ramati naccagītehi nāgeheva purekkhato2
 
Puttā pi tassa bahavo ekanāmā'ti me sutaṃ,
Asītiṃ dasa eko ca indanāmā mahabbalā
 
Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ
Dūrato'va namassanti mahantaṃ vītasāradaṃ,
Namo te purisājañña namo te purisuttama
 
Kusalena samekkhasi.
Amanussā pi taṃ vandanti.
Sutaṃ netaṃ abhiṇhaso tasmā evaṃ vademase:
 
"Jinaṃ vandatha gotamaṃ jinaṃ vandāma gotamaṃ,
Vijjācaraṇasampannaṃ buddhaṃ vandāma gotamaṃ"
 
8. Yena uttarakuru rammā3 mahāneru sudassano,
Manussā tattha jāyanti amamā apariggahā
 
Na te bījaṃ pavapanti napi nīyanti naṅgalā
Akaṭṭhapākimaṃ sāliṃ paribhuñjanti mānusā
 
Akaṇaṃ athusaṃ suddhaṃ sugandhaṃ taṇḍulapphalaṃ,
[PTS Page 200] [\q 200/] tuṇḍikīre pacinvāna tato bhuñjanti bhojanaṃ
 
Gāviṃ ekakhuraṃ katvā anuyanti disodisaṃ,
Pasuṃ ekakhuraṃ katvā anuyanti disodisaṃ
 
- - - - - - - - - - -
1. Nāgānaṃ - [pts]
2. Virūpakkho iti - [pts]
3. Uttarakuruvho - machasaṃ
4. Itthivāhanaṃ - [pts.] Itthiṃ vā vāhanaṃ - machasaṃ
5. Teṣāmadhipati rājā virūpākṣe iti nāmataḥ
Sa vo nāgādhipo rājā varuṇena saha rakṣatu sarvanāgehi rakṣitaḥ - mahāvastu
 
[BJT Page 322] [\x 322/]
 
Itthivāhanaṃ katvā anuyanti disodisaṃ,
Purisavāhanaṃ katvā anuyanti disodisaṃ.
 
Kumārivāhanaṃ katvā anuyanti disodisaṃ,
Kumāravāhanaṃ katvā anuyanti disodisaṃ.
 
Te yāne abhirūhitvā sabbā disā anupariyanti1
Pacārā tassa rājino:
 
Hatthiyānaṃ assayānaṃ dibbaṃ yānaṃ upaṭṭhitaṃ.
 
Pāsādā sivikā ceva mahārājassa yasassino
Tassa ca nagarā ahu antaḷikkhe sumāpitā
Āṭānāṭā kusināṭā parakusināṭā
Nāṭapuriyā2 parakusita nāṭā3.
 
[PTS Page 201] [\q 201/] uttarena kapīvanto4 janoghamaparena ca,
Navanavutiyo ambarambaravatiyo āḷakamandā nāma rājadhānī.
 
Kuverassa kho pana mārisa mahārājassa visāṇā nāma rājadhānī.
Tasmā kuvero mahārājā vessavaṇo'ti pavuccati.
 
Paccesanto pakāsenti tatolā tattalā tatotalā
Ojasi tejasi tatojasī sūro rājā ariṭṭho nemi.
 
Rahado pi tattha dharaṇī nāma, yato meghā pavassanti
Vassā yato patāyanti.
Sabhāpi tattha bhagalavatī5 nāma yattha yakkhā payirupāsanti.
 
Tattha niccaphalā rukkhā nānādijagaṇāyutā
Mayūrakoñcābhirutā6 kokilādīhi vaggubhi.
 
- - - - - - - - - - - - - - -
1. Anupariyāyanti - machasaṃ 2. Nāṭasuriyā - machasaṃ 3. Parakusiṭanāṭā - machasaṃ 4. Kasīvanto - machasaṃ 5. Sālavanī - machasaṃ 6. Mayurakoñcābhirudā - machasaṃ
 
[BJT Page 324] [\x 324/]
 
Jīvaṃ jīvakasaddettha atho uṭṭhavacittakā1
[PTS Page 202] [\q 202/] kukutthakā2 kuḷīrakā vane pokkharasātakā.
 
Sukasāḷikasaddettha daṇḍamāṇavakāni ca
Sobhati sabbakālaṃ sā kuveranaḷinī sadā.
 
10. Ito sā uttarā disā iti naṃ ācikkhatī jano
Yaṃ disaṃ abhipāleti mahārājā yasassī so.
 
Yakkhānaṃ ādhipati kuvero iti nāmaso3
Ramatī naccagītehi yakkhehi purakkhato.
 
Puttā pi tassa bahavo ekanāmā'ti me sutaṃ,
Asītiṃ dasa eko ca indanāmā mahabbalā.
 
Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ,
Dūrato'va namassanti mahantaṃ vītasāradaṃ
'Namo te purisājañña namo te purisuttama'.
 
'Kusalena samekkhasi'
Amanussāpi taṃ vandanti, sutaṃ netaṃ abhiṇhaso.
Tasmā evaṃ vademase:
'Jinaṃ vandatha gotamaṃ' 'jinaṃ vandāma gotamaṃ,
Vijjācaraṇasampannaṃ buddhaṃ vandāma gotamanti".
 
11. [PTS Page 203] [\q 203/] ayaṃ kho sā mārisa āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhuṇīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyāti. Yassa kassaci mārisa bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaṃ āṭānāṭiyā rakkhā suggahitā bhavissati samattāpariyāputā, 4
 
- - - - - - - - - - - - - - - -
1, Oṭṭhavacittakā (machasaṃ)
2. Kukkuḷakā (machasaṃ)
3. Nāṣāmadhipati rājā kuvera iti nāmata: sarvayakṣādhipo rājā rākṣasīhi saha rakṣatu yakṣa rākṣasa rakṣita: - mahāvastu.
4. Pariyāpuṭā - kam.
 
[BJT Page 326] [\x 326/]
 
Tañce amanusso yakkho vā yakkhiṇī vā, yakkhapotako vā yakkhapotikā vā, yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā, gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā, kumbhaṇḍapotako vā kumbhaṇḍapotikā vā, kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāginī1 vā, nāgapotako vā nāgapotikā vā, nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto bhikkhuṃ vā bhikkhuṇiṃ vā upāsakaṃ vā upāsikaṃ vā gacchantaṃ vā anugaccheyya, ṭhitaṃ vā upatiṭṭheyya, nisinnaṃ vā upanisīdeyya, nipannaṃ vā upanipajjeyya, na me so mārisa amanusso labheyya, gāmesu vā nigamesu vā, sakkāraṃ vā garukāraṃ vā. Na me so mārisa amanusso labheyya, āḷakamandāya rājadhāniyā vatthuṃ vā vāsaṃ vā, na me so mārisa amanussā labheyya, yakkhānaṃ samitiṃ gantuṃ. Apissu naṃ mārisa amanussā, anavayhampi naṃ kareyyuṃ avivayhaṃ. Apissu naṃ mārisa amanussā, attāhi'pi paripuṇṇāhi paribhāsāhi paribhāseyyuṃ. Apissu naṃ mārisa amanussā, rittampissa pattaṃ sīse nikkujjeyyuṃ. Apissu naṃ mārisa amanussā, sattadhāpi'ssa muddhaṃ phāleyyuṃ.
 
12. Santi hi mārisa amanussā caṇḍā ruddā rabhasā. Te neva mahārājānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti. Te kho te mārisa amanussā mahārājānaṃ [PTS Page 204] [\q 204/] avaruddhā nāma vuccanti.
 
- - - - - - - - - - - - - -
1. Nāgī vā (machasaṃ)
 
[BJT Page 328] [\x 328/]
 
Seyyathāpi mārisa rañño māgadhassa vijite mahācorā, te neva rañño māgadhassa ādiyanti, na rañño māgadhassa purisakānaṃ ādiyanti, na rañño māgadhassa purisakānaṃ purisakānaṃ ādiyanti, te kho te mārisa mahācorā rañño māgadhassa avaruddhā nāma vuccanti, evameva kho mārisa santi hi amanussā caṇḍā ruddā rabhasā, te neva mahārājānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti. Te kho te mārisa amanussā mahārājānaṃ avaruddhā nāma vuccanti.
 
13. Yo hi koci mārisa amanusso, yakkho vā yakkhiṇī vā, yakkhapotako vā yakkhapotikā vā, yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā, gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā, kumbhaṇḍapotako vā kumbhaṇḍapotikā vā, kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāginī vā, nāgapotako vā nāgapotikā vā, nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto: bhikkhuṃ vā bhikkhuṇiṃ vā, upāsakaṃ vā upāsikaṃ vā, gacchantaṃ vā anugaccheyya, ṭhitaṃ vā upatiṭṭheyya, nisinnaṃ vā upanisīdeyya, nipannaṃ vā upanipajjeyya, imesaṃ yakkhānaṃ mahāyakkhānaṃ, senāpatīnaṃ mahāsenāpatīnaṃ, ujjhāpetabbaṃ vikkanditabbaṃ viravitabbaṃ; "ayaṃ yakkho gaṇhāti, ayaṃ yakkho āvisati, ayaṃ yakkho heṭheti, ayaṃ yakkho viheṭheti, ayaṃ yakkho hiṃsati, ayaṃ yakkho vihiṃsati, ayaṃ yakkho na muñcatī"ti.
 
14. Katamesaṃ yakkhānaṃ mahāyakkhānaṃ senāpatīnaṃ mahāsenāpatīnaṃ:
 
[BJT Page 330] [\x 330/]
 
Indo somo varuṇo ca bhāradvājo pajāpati,
Candano kāmaseṭṭho ca kinnighaṇḍu nighaṇḍu ca.
 
Panādo opamañño ca devasūto ca mātali,
Cittaseno ca gandhabbo naḷo rājā janesabho.
 
Sātāgiro hemavato puṇṇako karatiyo guḷo,
[PTS Page 205] [\q 205/] sīvako mucalindo ca vessāmitto yugandharo..
 
Gopālo suppagedho ca2 hiri netti ca madiyo.
Pañcālacaṇḍo āḷavako pajjanto3 sumano sumukho dadhīmukho,
Maṇi māṇi caro dīgho atho serissako4 saha.
 
15. Imesaṃ yakkhānaṃ mahāyakkhānaṃ, senāpatīnaṃ mahāsenāpatīnaṃ ujjhāpetabbaṃ vikkaditabbaṃ viravitabbaṃ: ayaṃ yakkho gaṇhāti, ayaṃ yakkhā āvisati, ayaṃ yakkho heṭṭheti, ayaṃ yakkho viheṭheti, ayaṃ yakkho hiṃsati, ayaṃ yakkho vihiṃsati, ayaṃ yakkho na muñcatī ti.
 
Ayaṃ kho sā mārisa āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhuṇīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsu vihārāyā'ti.
 
Handa ca dāni mayaṃ mārisa gacchāma, bahukiccā mayaṃ bahukaraṇīyā'ti.
 
'Yassa' dāni tumhe mahārājāno kālaṃ maññathā'ti.
 
16, Atha kho cattāro mahārājāno uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu. Te pi kho yakkhā uṭṭhāyāsanā appekacce bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā tatthevantaradhāyiṃsu, appekacce [PTS Page 206] [\q 206/] yena bhagavā tenañjalimpaṇāmetvā tatthevantaradhāyiṃsu, appekacce nāmagottaṃ sāvetvā tatthevantaradhāyiṃsu, appekacce tuṇhībhūtā tatthevantaradhāyiṃsū'ti.
 
Paṭhamakabhāṇavāro niṭṭhito.
 
- - - - - - - - - - - - - -
1. Sivako - machasaṃ 2. Supparodho ca - machasaṃ 3. Pajjunno - machasaṃ 4. Serīsako - machasaṃ
 
[BJT Page 332] [\x 332/]
 
16. Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi:
 
Imaṃ bhikkhave rattiṃ cattāro mahārājāno mahatiyā ca yakkhasenāya, mahatiyā ca gandhabbasenāya, mahatiyā ca kumbhaṇḍasenāya, mahatiyā ca nāgasenaya, catuddisaṃ rakkhaṃ ṭhapetvā, catuddisaṃ gumbaṃ ṭhapetvā, catuddisaṃ ovaraṇaṃ ṭhapetvā, abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ pabbataṃ obhāsetvā yenāhaṃ tenupasaṃkamiṃsu, upakaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tepi kho bhikkhave yakkhā appekacce maṃ abhivādetvā ekamantaṃ nisīdiṃsu: appekacce mama saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu: appekacce yenāhaṃ tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu: appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu: appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
 
17. Ekamantaṃ nisinno kho bhikkhave vessavaṇo mahārājā maṃ etadavoca:
 
Santi hi bhante uḷārā yakkhā bhagavato appasannā, santi hi bhante uḷārā yakkhā bhagavato pasannā: santi hi bhante majjhimā yakkhā bhagavato appasannā, santi hi bhante majjhimā yakkhā bhagavato pasannā: santi hi bhante nīcā yakkhā bhagavato appasannā, santi hi bhante nīcā yakkhā bhagavato pasannā: yebhuyyena kho pana bhante yakkhā appasannā yeva bhagavato. Taṃ kissa hetu? Bhagavā hi bhante pāṇātipātā veramaṇiyā dhammaṃ deseti, adinnādānā veramaṇiyā dhammaṃ deseti, kāmesu micchācārā veramaṇiyā dhammaṃ deseti, musāvādā veramaṇiyā dhammaṃ deseti, surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṃ deseti. Yebhuyyena kho pana bhante yakkhā appaṭiviratā yeva pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā kāmesu micchācārā, appaṭiviratā musāvādā, appaṭiviratā surāmerayamajjappamādaṭṭhānā. Tesaṃ taṃ hoti appiyaṃ amanāpaṃ.
 
[BJT Page 334] [\x 334/]
 
Santi hi bhante bhagavato sāvakā, araññe vanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni.
 
Tattha santi uḷārā yakkhā nivāsino ye imasmiṃ bhagavato pāvacane appasannā. Tesaṃ pasādāya. Uggaṇhātu bhante bhagavā āṭānāṭiyaṃ rakkhaṃ bhikkhūnaṃ bhikkhuṇīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyāti.
 
Adhivāsesiṃ kho ahaṃ bhikkhave tuṇhībhāvena.
 
18, Atha kho bhikkhave vessavaṇo mahārājā maṃ adhivāsanaṃ viditvā tāyaṃ velāyaṃ imaṃ āṭānāṭiyaṃ rakkhaṃ abhāsi:
 
Vipassissa namatthu cakkhumantassa sirīmato,
Sikhissapi namatthu sabbabhūtānukampino. 1.
 
Vessabhussa namatthu nahātakassa tapassino,
Namatthu kakusandhassa mārasenappamaddino. 2
 
Koṇāgamanassa namatthu brāhmaṇassa vusīmato.
Kassapassa ca namatthu vippamuttassa sabbadhi. 3.
 
Aṅgīrasassa namatthu sakyaputtassa sirīmato,
Yo imaṃ dhammamadesesi sabbadukkhāpanūdanaṃ 4.
 
Ye cāpi nibbutā loke yathābhūtaṃ vipassisuṃ,
Te janā apisunā mahantā vītasāradā. 5
 
19, Hitaṃ devamanussānaṃ yaṃ namassanti gotamaṃ,
Vijjācaraṇasampannaṃ mahantaṃ vītasāradaṃ6.
 
Yato uggacchati suriyo ādicco maṇḍalī mahā,
Yassa cuggacchamānassa saṃvarī pi nirujjhati 7.
 
[BJT Page 336] [\x 336/]
 
Yassa cuggate suriye divaso ti pavuccati,
Rahado pi tattha gambhīro samuddo saritodako. 8
 
Evaṃ naṃ tattha jānanti samuddo saritodako
Ito sā purimā disā iti naṃ ācikkhatī jano,
Yaṃ disaṃ abhipāleti mahārājā yasassi so. 9
 
Gandhabbānaṃ ādhipati dhataraṭṭho iti nāmaso,
Ramati naccagītehi gandhabbehi purakkhato, 10
 
Puttā pi tassa bahavo ekanāmā'ti me sutaṃ.
Asītiṃ dasa eko ca indanāmā mahabbalā11.
 
Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ
Dūrato'va namassanti mahantaṃ vītasāradaṃ,
Namo te purisājañña namo te purisuttama 12.
 
Kusalena samekkhasi. Amanussāpi taṃ vandanti,
Sutaṃ netaṃ abhiṇhaso tasmā evaṃ vademase13.
 
Jinaṃ vadatha gotamaṃ jinaṃ vandāma gotamaṃ,
Vijjācaraṇasampannaṃ buddhaṃ vadāma gotamaṃ14
 
Yena petā pavuccanti pisuṇā piṭṭhimaṃsikā,
Pāṇātipātino eddā corā nekatikā janā 15.
 
Ito sā dakkhiṇā disā iti naṃ ācikkhatī jano,
Yaṃ disaṃ abhipāleti mahārājā yasassi so16.
 
Kumbhaṇḍānaṃ ādhipati virūḷho iti nāmaso,
Ramati naccagītehi kumbhaṇḍehi purakkhato 17.
 
Puttā pi tassa bahavo ekanāmā'ti me sutaṃ,
Asītiṃ dasa eko ca indanāmā mahabbalā18
 
[BJT Page 338] [\x 338/]
 
Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ
Dūrato'ca namassanti mahantaṃ vītasāradaṃ,
Namo te purisājañña namo te purisuttama.
 
Kusalena samekkhasi,
Amanussā pi taṃ vandanti, sutaṃ netaṃ abhiṇhaso
Tasmā evaṃ vademase.
Jinaṃ vandatha gotamaṃ jinaṃ vandāma gotamaṃ,
Vijjācaraṇasampannaṃ buddhaṃ vandāma gotamaṃ.
 
21. Yattha coggacchati suriyo ādicco maṇḍalī mahā,
Yassa coggacchamānassa divaso pi nirujjhati.
 
Yassa coggate suriye saṃvarī ti pavuccati,
Rahado pi tattha gambhīro samuddo saritodako.
 
Evaṃ naṃ tattha jānanti samuddo sāritodako,
Ito sā pacchimā disā iti naṃ ācikkhatī jano
Yaṃ disaṃ abhipāleti mahārājā yasassī so.
 
Nāgānaṃ ādhipati virūpakkho iti nāmaso,
Ramati naccagītehi nāgeheva purakkhato,
 
Puttā pi tassa bahavo ekanāmā'ti me sutaṃ
Asītiṃ dasa eko ca indanāmā mahabbalā.
 
Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ
Dūrato'ca namassanti mahantaṃ vītasāradaṃ,
'Namo te purisājañña namo te purisuttama'
 
Kusalena samekkhasi
Amanussā pi taṃ vandanti, sutaṃ netaṃ abhiṇhaso
Tasmā evaṃ vademase.
Jinaṃ vandatha gotamaṃ jinaṃ vandāma gotamaṃ,
Vijjācaraṇasampannaṃ buddhaṃ vandāma gotamaṃ.
 
[BJT Page 340] [\x 340/]
 
22. Yena uttarakurū rammā mahāneru sudassano,
Manussā tattha jāyanti amamā apariggahā.
 
Na te bījaṃ pavapanti napi nīyanti naṅgalā,
Akaṭṭhāpākimaṃ sāliṃ paribhuñjanti mānusā.
 
Akaṇaṃ athusaṃ suddhaṃ sugandhaṃ taṇḍulapphalaṃ,
Tuṇḍikīre pacitvāna tato bhuñjanti bhojanaṃ.
 
Gāviṃ ekakhuraṃ katvā anuyanti disodisaṃ,
Pasuṃ ekakhuraṃ katvā anuyanti disodisaṃ.
 
Itthi vāhanaṃ katvā anuyanti disodisaṃ,
Purisa vāhanaṃ katvā anuyanti disodisaṃ
 
Kumāri vāhanaṃ katvā anuyanti disodisaṃ,
Kumāra vāhanaṃ katvā anuyanti disodisaṃ.
 
Te yāne abhirūhitvā sabbā disā anupariyanti,
Pacārā tassa rājino.
 
Hatthiyānaṃ assayānaṃ dibbaṃ yānaṃ upaṭṭhitaṃ
Pāsādā sivikā ceva mahārājassa yasassino.
 
Tassa ca nagarā ahū antaḷikkhe sumāpitā,
Āṭānāṭā kusināṭā parakusināṭā nāṭapuriyā parakusitanāṭā.
 
Uttarena kapivanto janoghamaparena ca
Navanavatiyo ambaraambaravatiyo āḷakamandā nāma rājadhānī,
 
Kuverassa kho pana mārisa mahārājassa visāṇā nāma rājadhānī,
Tasmā kuvero mahārājā vessavaṇo'ti pavuccati.
 
23. Paccesanto pakāsenti tatolā tattalā tatotalā,
Ojasi tejasi tatojasi sūro rājā ariṭṭho nemi.
[BJT Page 342] [\x 342/]
 
Rahado'pi tattha dharaṇī nāma yato meghā pavassanti
Vassā yato patāyanti,
Sabhā pi tattha bhagalavatī nāma yattha yakkhā payirupāsanti.
 
Tattha niccaphalā rukkhā nānādijagaṇāyutā,
Mayūrakoñcābhirudā kokilādihi vagguhi.
 
Jīvaṃjīvaka saddettha atho uṭṭhavacittakā,
Kukutthakā kuḷīrakā vane pokkharasātakā
 
Sukasālikasaddettha daṇḍamānavakāni ca,
Sobhati sabbakālaṃ sā kuveranalinī sadā.
 
Ito sā uttarā disā iti naṃ ācikkhatī jano,
Yaṃ disaṃ abhipāleti mahārājā yasassi so.
 
Yakkhānaṃ ādhipati kuvero iti nāmaso,
Ramati naccagītehi yakkheheva purakkhato.
 
Puttāpi tassa bahāvo ekanāmāti me sutaṃ.
Asītiṃ dasa eko ca indanāmā mahabbalā.
 
Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ
Durato'va namassanti mahantaṃ vītasāradaṃ,
Namo te purisājañña namo te purisuttama
 
Kusalena samekkhasi.
Amanussā pi taṃ vandanti, sutaṃ netaṃ abhiṇhaso.
Tasmā evaṃ vademase.
Jinaṃ vadatha gotamaṃ jinaṃ vandāma gotamaṃ,
Vijjācaraṇasampannaṃ buddhaṃ vandāma gotamanti.
 
[BJT Page 344] [\x 344/]
 
24. Ayaṃ kho sā mārisa, āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhuṇīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyāti. Yassa kassaci mārisa bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaṃ āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā. Tañce amanusso, yakkho vā yakkhiṇī vā yakkhapotako vā yakkhapotikā vā, yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā, gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā, kumbhaṇḍapotako vā kumbhaṇḍapotikā vā, kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāginī vā, nāgapotako vā nāgapotikā vā, nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto, bhikkhuṃ vā bhikkhuṇiṃ vā, upāsakaṃ vā upāsikaṃ vā, gacchantaṃ vā anugaccheyya, ṭhitaṃ vā upatiṭṭheyya. Nisinnaṃ vā upanisīdeyya, nipannaṃ vā upanipajjeyya, na me so mārisa, amanusso labheyya, gāmesu vā nigamesu vā, sakkāraṃ vā garukāraṃ vā. Na me so mārisa, amanusso labheyya, āḷakamandāya nāma rājadhāniyā vatthuṃ vā vāsaṃ vā. Na me so mārisa, amanusso labheyya, yakkhānaṃ samitiṃ gantuṃ. Apissu naṃ mārisa, amanussā anavayhampi naṃ kareyyuṃ avivayhaṃ. Apissu naṃ mārisa, amanussā attāhi paripuṇṇāhi paribhāsāhi paribhāseyyuṃ. Apissu naṃ mārisa, amanussā rittampi'ssa pattaṃ sīse nikkujjeyyuṃ, apissu naṃ mārisa, amanussā sattadhā pi'ssa muddhaṃ phāleyyuṃ. Santi hi mārisa, amanussā caṇḍā ruddhā rabhasā. Te neva mahārājānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti. Te kho te mārisa, amanussā mahārājānaṃ avaruddhā nāma vuccanti.
 
[BJT Page 346] [\x 346/]
 
25. Seyyathāpi mārisa, rañño māgadhassa vijite mahācorā te neva rañño māgadhassa ādiyanti, na rañño māgadhassa purisakānaṃ ādiyanti, na rañño māgadhassa purisakānaṃ purisakānaṃ ādiyanti, te kho te mārisa, mahācorā rañño māgadhassa avaruddhā nāma vuccanti, evameva kho mārisa, santi hi amanussā caṇḍā ruddhā rabhasā. Te neva mahārājānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti, te kho mārisa, amanussā mahārājānaṃ avaruddhā nāma vuccanti.
 
26. Yo hi koci mārisa amanusso yakkho vā yakkhiṇī vā, yakkhapotako vā yakkhapotikā vā, yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā, gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā, kumbhaṇḍapotako vā kumbhaṇḍapotikā vā, kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāginī vā, nāgapotako vā nāgapotikā vā, nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto: bhikkhuṃ vā bhikkhuṇiṃ vā, upāsakaṃ vā upāsikaṃ vā, gacchantaṃ vā anugaccheyya, ṭhitaṃ vā upatiṭṭheyya, nisinnaṃ vā upanisīdeyya, nipannaṃ vā upanipajjeyya, imesaṃ yakkhānaṃ mahāyakkhānaṃ, senāpatīnaṃ mahāsenāpatīnaṃ ujjhāpetabbaṃ vikkanditabbaṃ viravitabbaṃ; "ayaṃ yakkho gaṇhāti, ayaṃ yakkho āvisati, ayaṃ yakkho heṭheti, ayaṃ yakkho viheṭheti ayaṃ yakkho hiṃsati, ayaṃ yakkho vihiṃsati, ayaṃ yakkho na muñcatī"ti.
 
[BJT Page 348] [\x 348/]
 
Katamesaṃ yakkhānaṃ mahāyakkhānaṃ senāpatīnaṃ mahāsenāpatīnaṃ:
 
27. Indo somo varuṇo ca bhāradvājo pajāpati,
Candano kāmaseṭṭho ca kinnighaṇḍu1 nighaṇḍu ca.
 
Panādo opamañño ca devasūto ca mātali,
Cittaseno ca gandhabbo naḷo rājā janesabho.
 
Sātāgiro hemavato puṇṇako karatiyo guḷo,
Sīvako mucalindo ca vessāmitto yugandharo.
 
Gopālo suppagedho ca hiri netti ca madiyo.
Pañcālacaṇḍo āḷavako pajjunno sumano sumukho dadhīmukho,
Maṇi māṇi caro dīgho atho serissako saha.
 
28. Imesaṃ yakkhānaṃ mahāyakkhānaṃ, senāpatīnaṃ mahāsenāpatīnaṃ, ujjhāpetabbaṃ vikkanditabbaṃ viravitabbaṃ: ayaṃ yakkho gaṇhāti, ayaṃ yakkhā āvisati, ayaṃ yakkho heṭheti, ayaṃ yakkho viheṭheti, ayaṃ yakkho hiṃsati, ayaṃ yakkho vihiṃsati, ayaṃ yakkho na muñcatī'ti. Ayaṃ kho sā mārisa āṭānāṭiyā rakkhā bhikkhūnaṃ bikkhuṇīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyā'ti. Handa ca dāni mayaṃ mārisa gacchāma bahukiccā mayaṃ bahukaraṇīyā'ti. 'Yassa'dāni tumhe mahārājāno kālaṃ maññathā'ti.
 
29. Atha kho cattāro mahārājāno uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu. Te pi kho yakkhā uṭṭhāyāsanā appekacce bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu.
 
- - - - - - - - - - - - - - - -
 
1. Indraḥ somaḥ sūryyaḥ varuṇaḥ prajāpatiḥ bhāradvājaḥ
Śīra śānaśca vandanaḥ kāmaśreṣṭhaḥ kunikaṇṭho
. . . . . . Nikaṇṭhakaḥ trīśūli ceva mātaliḥ
Citrasenaśca gandharvaḥ nararājo jinarśabhaḥ
Śātāgirir hemavataḥ pūrṇakaḥ khadira kovidhaḥ
Gopāla yakṣo āṭavako paṃcālagaṇḍā sumukho
Dīgho yakṣaḥ saparijanaḥ (lalitavistara)
 
[BJT Page 350] [\x 350/]
 
Appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā tatthevantaradhāyiṃsu, appekacce yena bhagavā tenañjalimpaṇāmetvā tatthevantaradhāyiṃsu, appekacce nāmagottaṃ sāvetvā tatthevantaradhāyiṃsu, appekacce tuṇhībhūtā tatthevantaradhāyiṃsū'ti.
 
30. Uggaṇhātha bhikkhave āṭānāṭiyaṃ rakkhaṃ. Pariyāpuṇātha bhikkhave āṭānāṭiyaṃ rakkhaṃ. Dhāretha bhikkhave āṭānāṭiyaṃ rakkhaṃ. Atthasaṃhitā1 bhikkhave āṭānāṭiyā rakkhā, bhikkhūnaṃ bhikkhuṇīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyā ti.
 
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Āṭānāṭiyasuttaṃ niṭṭhitaṃ navamaṃ.
 
- - - - - - - - - - - - -
1. Atthasaṃhitāya (syā)
 
[BJT Page 352] [\x 352/]

[PTS Page 207] [\q 207/]