1. Evaṃ me sutaṃ:
 
Ekaṃ samayaṃ bhagavā rājagahe viharati veṭavane kalandakanivāpe. Tena kho pana samayena sigālako1 gahapatiputto kālasseva vuṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthuddisā2 namassati, purattimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ.
 
2. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Addasā kho bhagavā sigālakaṃ gahapatiputtaṃ kālasseva vuṭṭhāya rājagahā nikkhamitvā allavattaṃ allakesaṃ pañjalikaṃ puthudadisā namassantaṃ, puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ. Disvāna sigālakaṃ gahapatiputtaṃ etadavoca: kinnu kho tvaṃ gahapatiputta kālasseva uṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthuddisā [PTS Page 181] [\q 181/] namassasi, puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disanti?".
 
"Pitā maṃ bhante kālaṃ karonto evaṃ avaca: 'disā tāta namasseyyāsī'ti. So kho ahaṃ bhante pituvacanaṃ sakkaronto garukaronto mānento pūjento kālasseva vuṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthuddisā namassāmi, puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disanti".
 
"Na kho gahapatiputta ariyassa vinaye evaṃ chaddisā namassitabbā"ti.
"Yathākathaṃ pana bhante ariyassa vinaye chaddisā namassitabbā? Sādhu me bhante bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye chaddisā namassitabbā"ti.
 
- - - - - - - - - - - - -
Lakkhaṇasuttaṃko(machasaṃ) 2. Puthudisā(machasaṃ)
 
[BJT Page 290] [\x 290/]
 
Chaddisā
 
3. Tena hi gahapatiputta suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī'ti.
 
'Evaṃ bhante'ti kho sigālo gahapatiputto bhagavato paccassosi.
 
Bhagavā etadavoca:
 
"Yato kho gahapatiputta ariyasāvakassa cattāro kammakilesā pahīṇā honti, catūhi ṭhānehi pāpakammaṃ na karoti, cha ca bhogānaṃ apāyamukhāni na sevati, so evaṃ cuddasapāpakāpagato, chaddisāpaṭicchādī,1 ubhayalokavijayāya paṭipanno hoti, tassa ayaṃ ceva loko āraddho hoti paro ca loko. So kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
 
Kammakilesā
 
4. Katamassa cattāro kammakilesā pahīṇā honti? Pāṇātipāto kho gahapatiputta kammakileso, adinnādānaṃ kammakileso, kāmesu micchācāro kammakiloso, musāvādo kammakileso. Imassa cattāro kammakilesā pahīṇā hontī"ti. Idamavoca bhagavā. Idaṃ vatvā2 sugato, athāparaṃ etadavoca satthā:
 
[PTS Page 182] [\q 182/] pāṇātipātaṃ adinnādānaṃ musāvādo ca vuccati
Paradāragamanañceva nappasaṃsanti paṇḍitā'ti.
 
Agatigamanāni
 
5. Katamehi catūhi ṭhānehi pāpakammaṃ karoti? Chandāgatiṃ gacchanto pāpakammaṃ karoti, dosāgatiṃ gacchanto pāpakammaṃ karoti, mohāgataṃ gacchanto pāpakammaṃ karoti, bhayāgatiṃ gacchanto pāpakammaṃ karoti. Yato kho gahapatiputta ariyasāvako neva chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, imehi catūhi ṭhānehi pāpakammaṃ na karotī'ti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Chandā dosā bhayā mohā yo dhammaṃ ativattati,
Nihīyati tassa yaso3 kāḷapakkhe'va candimā.
 
- - - - - - - - - - - - - -
1. Chaddisā paṭicchādi hoti (syā) 2. Vatvāna (machasaṃ) 3. Yaso tassa (machasaṃ)
 
[BJT Page 292] [\x 292/]
 
Chandā dosā bhayā mohā yo dhammaṃ nātivattati,
Āpūrati tassa yaso1 sukkapakkhe'va2 candimā'ti.
 
Cha apāyamukhāni
 
6. Katamāni cha bhogānaṃ apāyamukhāni na sevati? Surāmerayamajjapamādaṭṭhānānuyogo kho gahapatiputta bhogānaṃ apāyamukhaṃ. Vikālavisikhācariyānuyogo bhogānaṃ apāyamukhaṃ. Samajjābhicaraṇaṃ bhogānaṃ apāyamukhaṃ. Jūtappamādaṭṭhānānuyogo bhogānaṃ apāyamukhaṃ. Pāpamittānuyogo bhogānaṃ apāyamukhaṃ. Ālassānuyogo bhogānaṃ apāyamukhaṃ.
 
Majjapanādīnavā
 
Cha kho'me gahapatiputta ādīnavā surāmerayamajjapamādaṭṭhānānuyoge: sandiṭṭhikā dhanajānī, kalahappavaḍḍhanī, rogānaṃ āyatanaṃ, akittisañjananī, [PTS Page 183] [\q 183/] kopīnanidaṃsanī paññāyadubbalīkaraṇītveva chaṭṭhaṃ padaṃ bhavati. Ime kho gahapatiputta cha ādīnavā surāmerayamajjapamādaṭṭhānānuyoge.
 
Vikālacariyādīnāvā
 
Cha kho'me gahapatiputta ādīnavā vikālavisikhācariyānuyoge: attā'pi'ssa agutto arakkhito hoti puttadāro'pi'ssa agutto arakkhito hoti, sāpateyyampi'ssa aguttaṃ arakkhitaṃ hoti, saṅkiyo ca hoti pāpakesu ṭhānesu, abhūtavacanaṃ ca tasmiṃ rūhati, bahūnañca dukkhadhammānaṃ purakkhato hoti. Ime kho gahapatiputta cha ādīnavā vikālavisikhācariyānuyoge.
 
Samajjābhivaraṇādīnavā
 
Cha kho'me gahapatiputta ādīnavā samajjābhicaraṇe: kva3 naccaṃ, kva gītaṃ, kva vāditaṃ, kva akkhānaṃ, kva pāṇissaraṃ, kva kumbhathūṇanti? Ime kho gahapatiputta cha ādīnavā samajjābhivaraṇe.
 
- - - - - - - - - - - - - -
1. Yaso tassa (machasaṃ) 2. Juṇhapakkeva (kam) 3. Kuvaṃ [pts]
 
[BJT Page 294] [\x 294/]
 
Jūtappamādādīnavā
 
Cha kho'me gahapatiputta ādīnavā jūtappamādaṭṭhānānuyoge: jayaṃ veraṃ pasavati, jito vittamanusocati, sandiṭṭhikā dhanajāni, sabhāgatassa1 vacanaṃ na rūhati, mittāmaccānaṃ paribhūto hoti, āvāhavivāhakānaṃ apatthito hoti, akkhadhutto ayaṃ purisapuggalo nālaṃ dārabharaṇāyā'ti. Ime kho gahapatiputta cha ādīnavā jūtappamādaṭṭhānānuyoge.
 
Pāpamittānuyogādīnavā
 
Cha kho'me gahapatiputta ādīnavā pāpamittānuyoge: ye dhuttā, ye soṇḍā, ye pipāsā, ye nekatikā, ye cañcanikā, ye sāhasikā, tyāssa mittā honti. Te sahāyā. [PTS Page 184] [\q 184/] ime kho gahapatiputta cha ādīnavā pāpamittānuyoge.
 
Ālassādīnāvā
 
Cha kho'me gahapatiputta ādīnavā ālassānuyoge: atisītanti kammaṃ na karoti, atiuṇhanti kammaṃ na karoti, atisāyanti kammaṃ na karoti, atipāto'ti kammaṃ na karoti, atichāto'smīti kammaṃ na karoti, atidhāto'smīti kammaṃ na karoti. Tassa evaṃ kiccāpadesabahulassa viharato anuppannā ceva bhogā nūppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti. Imo kho gahapati putta cha ādīnavā ālassānuyoge"ti.
 
Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
- - - - - - - - - -
1. Sabhāye tassa (kam)
 
[BJT Page 296] [\x 296/]
 
7. "Hoti pānasakhā nāma hoti sammiyasammiyo
Yo ca atthesu jātesu sahāyo hoti so sakhā. 1
 
Ussūraseyyā paradārasevanā
Verappasaṅgo1 ca anatthatā ca
Pāpā ca mittā sukadariyatā ca
Ete cha ṭhānā purisaṃ dhaṃsayanti. 2
 
Pāpamitto pāpasakho pāpaācāragocaro
Asmā lokā parambhā ca ubhayā dhaṃsate naro. 3.
 
Akkhitthiyo vāruṇī naccagītaṃ
Divāsoppaṃ pāricariyā akāle
Pāpā ca mittā sukadariyatā ca
Ete cha ṭhānā purisaṃ dhaṃsayanti. 4
 
Akkhehi dibbanti suraṃ pīvanti
Yantitthiyo pāṇasamā paresaṃ
[PTS Page 185] [\q 185/] nihīnasevī na ca vuddhasevi2
Nihīyare kāḷapakkhe'va cando. 5
 
Yo vāruṇī adhano akiñcano
Pipāso pivaṃ pāpaṃ gato3
Udakamiva iṇaṃ vigāhati
Akulaṃ4 kāhiti khippamattano. 6
 
Na divāsoppasīlena rattimuṭṭhānadessinā5,
Niccaṃ mattena soṇḍena sakkā āvasituṃ gharaṃ. 7
 
Atisītaṃ atiuṇhaṃ atisāyamidaṃ ahū,
Iti vissaṭṭhakammanne atthā accenti māṇave. 8
 
Yo'dha sītañca uṇhañca tīṇā bhiyyo na maññati
Karaṃ purisakiccāni so sukhā6 na vihāyatī"ti 9
 
- - - - - - - - - - - - -
1. Verappasavo (machasaṃ) 2. Vudadhisevi (syā), khudadhisevi (kam)
3. Pipāsosi atthapāgato (syā), pipāsopi samappapāgaso (kam) papagato (machasaṃ)
4. Ākulaṃ (syā, kam) 5. Rattinuṭṭhānadassinā [pts] 6. Sukaṃ (machasaṃ)
 
[BJT Page 298] [\x 298/]
 
Mittapatirūpakā
 
8. Cattāro'me gahapatiputta amittā mittapatirūpakā1 veditabbā. Aññadatthuharo amitto mittapatirūpako veditabbo, vacīparamo amitto mittapatirūpako veditabbo, anuppiyabhāṇī amitto mittapatirūpako veditabbo, apāyasahāyo amitto mittapatirūpako veditabbo.
 
Catūhi kho gahapatiputta ṭhānehi aññadatthuharo [PTS Page 186] [\q 186/] amitto mittapatirūpako veditabbo.
 
Aññadatthuharo hoti appena bahumicchati,
Bhayassa kiccaṃ karoti sevati atthakāraṇā.
 
Imehi kho gahapatiputta catūhi ṭhānehi aññadatthuharo amitto mittapatirūpako veditabbo.
 
Catūhi kho gahapatiputta ṭhānehi vacīparamo amitto mittapatirūpako veditabbo. Atītena paṭisantharati2 anāgatena paṭisantharatiṃ, niratthakena saṅgaṇhāti, paccuppannesu kivecasu byasanaṃ dasseti. Imehi kho gahapatiputta catūhi ṭhānehi vacīparamo amitto mittapatirūpako veditabbo.
 
Catūhi kho gahapatiputta ṭhanehi anuppiyabhāṇi amitto mittapatirūpako veditabbo. Pāpakampi'ssaṃ3 anujānāti, kalyāṇampi'ssa anujānāti, sammukhā'ssa vaṇṇaṃ bhāsati, parammukhā'ssa avaṇṇaṃ bhāsati. Imehi kho gahapatiputta catūhi ṭhānehi anuppiyabhāṇī amitto mittapatirūpa veditabbo.
 
Catūhi kho gahapatiputta ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo: surāmerayamajjapamādaṭṭhānānuyoge sahāyo hoti, vikālavisikhācariyānuyoge sahāyo hoti, samajjābhivaraṇe sahāyo hoti, jūtappamādaṭṭhānānuyoge sahāyo hoti. Imehi kho gahapatiputta catūhi ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo'ti.
 
- - - - - - - - - - - - -
1. Mittapaṭirūpakā (sīmu) 2. Paṭisandharati (kam) 3. Pāpakammampissa (syā)
 
[BJT Page 300] [\x 300/]
Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
"Aññadatthuharo mitto yo ca mitto vacīparo, 1
Anuppiyañca yo āha apāyesu ca yo sakhā.
Ete amitte cattāro iti viññāya paṇḍito,
Ārakā parivajjeyya maggaṃ paṭibhayaṃ yathā"ti.
 
Suhadamittā
 
9. [PTS Page 187] [\q 187/] cattāro'me gahapatiputta mittā suhadā veditabbā: upakāro2 mitto suhado veditabbo, samānasukhadukkho mitto suhado veditabbo, atthakkhāyī mitto suhado veditabbo, anukampako mitto suhado veditabbo.
 
Catūhi kho gahapatiputta ṭhānehi upakāro mitto suhado veditabbo. Pamattaṃ rakkhati, pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppanne kiccakaraṇīye taddiguṇaṃ bhogaṃ anuppadeti. Imehi kho gahapatiputta catūhi ṭhānehi upakāro mitto suhado veditabbo.
 
Catūhi kho gahapatiputta ṭhānehi samānasukhadukkho mitto suhado veditabbo: guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitampi'ssa atthāya pariccattaṃ hoti. Imehi kho gahapatiputta catūhi ṭhānehi samānasukhadukkho mitto suhado veditabbo.
 
Catūhi kho pana gahapatiputta ṭhānehi atthakkhāyī mitto suhado veditabbo: pāpā nivāreti, kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhati. Imehi kho gahapatiputta catūhi ṭhānehi atthakkhāyī mitto suhado veditabbo.
 
Catūhi kho pana gahapatiputta ṭhānehi ānukampako mitto suhado veditabbo: abhavenassa na nandati, bhavenassa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ pasaṃsati. Imehi kho gahapatiputta catūhi ṭhānehi ānukampako mitto suhado veditabbo"ti.
 
- - - - - - - - - - -
1. Vacīparamo (syā) 2. Upakārako (syā)
 
[BJT Page 302] [\x 302/]
 
Idamavoca bhagavā. Idaṃ vatvā sugato, athāparaṃ etadavoca satthā:
 
10. [PTS Page 188] [\q 188/] "upakāro ca yo mitto yo ca mitto sukhe dukhe1
Atthakkhāyī ca yo mitato yo ca mitto'nukampako.
 
Etepi mitte cattāro iti viññāya paṇḍito
Sakkaccaṃ payirupāseyya mātā puttaṃ'va orasaṃ.
 
Paṇḍito sīlasampanno jalaṃ aggī va bhāsati
Bhoge saṃharamānassa bhamarasseva irīyato
Bhogā sannicayaṃ yanti vammiko'vupacīyatī.
 
Evaṃ bhoge samāhatvā2 alamatto kule gihī
Catudhā vibhaje bhoge sa ve mittāni ganthati.
Ekena bhoge bhuñjeyya dvīhi kammaṃ payojaye
Catutthañca nidhāpeyya āpadāsu bhavissatī"ti.
 
Chaddisāpaṭicchādanaṃ
 
11. Kathañca gahapatiputta ariyasāvako chaddisāpaṭicchādī hoti? Chayimā gahapatiputta disā veditabbā: puratthimā disā mātāpitaro veditabbā. Dakkhiṇā [PTS Page 189] [\q 189/] disā ācariyā veditabbā. Pacchimā disā puttadārā veditabbā. Uttarā disā mittāmaccā veditabbā. Heṭṭhimā disā dāsakammakarā veditabbā. Uparimā disā samaṇabrāhmaṇā veditabbā.
 
- - - - - - - - - - -
1. Sukhe dukkhe ca ye sakhā (machasaṃ) 2. Samāharītvā (syā)
 
[BJT Page 304] [\x 304/]
 
Pañcahi kho gahapatiputta ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā: bhato nesambharissāmi1, kiccaṃ nesaṃ karissāmi, kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipacchāmi2, atha vā pana petānaṃ kālakatānaṃ dakkhiṇaṃ anuppadassāmī"ti. Imehi kho gahapatiputta pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti: pāpā nivārenti, kaḷyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyātenti3. Imehi kho gahapatiputta pañcahi ṭhānehi puttena puratthimā disāmātāpitaro paccupaṭṭhitā imehi pañcahi ṭhānehi puttaṃ anukampanti. Evamassa esā puratthimā disā paṭicchannā hoti khemā appaṭibhayā.
 
12. Pañcahi kho gahapatiputta ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhātabbā: uṭṭhānena, upaṭṭhānena, sussūsāya, pāricariyāya, sakkaccaṃ sippapaṭiggahaṇena4.
 
Imehi kho gahapatiputta pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā, pañcahi ṭhānehi antevāsiṃ anukampanti: suvinītaṃ vinenti, suggahitaṃ gāhāpenti, sabbasippasutaṃ samakkhāyino bhavanti, mittāmaccesu paṭiyādenti5, disāsu parittānaṃ karonti. Imehi kho gahapatiputta pañcahi ṭhānehi antevāsinā [PTS Page 190] [\q 190/] dakkhiṇā disā ācariyā paccupaṭṭhitā, imehi pañcahi ṭhānehi antevāsiṃ anukampanti. Evamassa esā dakkhiṇā disā paṭicchannā hoti khemā appaṭibhayā.
 
- - - - - - - - - - -
1. Nesaṃ harissāmi (machasaṃ) 2. Paṭipajjāmi (machasaṃ) 3. Niyya denati (machasaṃ) 4. Sippaṃ paṭiggahaṇena (syā) sippauggahaṇena (kam) 5. Paṭivedenati ( syā)
 
[BJT Page 306] [\x 306/]
 
13. Pañcahi kho gahapatiputta ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā: sammānanāya, anavamānanāya, 1 anaticariyāya, issariyavossaggena, alaṅkārānuppadānena. Imehi kho gahapatiputta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā, pañcahi ṭhānehi sāmikaṃ anukampati: susaṃvihitakammantā ca hoti, susaṃgahitaparijanā ca2, anaticārinī ca, sambhataṃ anurakkhati, dakkhā ca hoti analasā sabbakiccesu. Imehi kho gahapatiputta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā imehi pañcahi ṭhānehi sāmikaṃ anukampati. Evamassa esā pacchimā disā paṭicchannā hoti khemā appaṭibhayā.
 
14. Pañcahi kho gahapatiputta ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhātabbā: dānena, peyyavajjena3, atthacariyāya, samānattatāya, avisavādanatāya. Imehi kho gahapatiputta pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā pañcahi ṭhānehi kulaputtaṃ anukampanti: pamattaṃ rakkhanti, pamattassa sāpateyyaṃ rakkhanti, bhītassa saraṇaṃ honti, āpadāsu na vijahanti, aparapajā cassa paṭipūjenti. Imehi kho gahapatiputta pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā imehi pañcahi ṭhānehi kulaputtaṃ anukampanti. Evamassa esā uttarā disā paṭicchannā hoti khemā appaṭibhayā.
 
- - - - - - - - - - - - - -
1. Avimānanāya (syā,[pts] 2. Saṅgahita parijanā ca (machasaṃ) 3. Piyavajjena (syā kam)
 
[BJT Page 308] [\x 308/]
 
15. Pañcahi kho gahapatiputta ṭhānehi ayirakena 1 [PTS Page 191] [\q 191/] heṭṭhimā disā dāsakammakarā paccupaṭṭhātabbā: yathābalaṃ kammantasaṃvidhānena, bhattavetanānuppadānena, gilānupaṭṭhānena, acchariyānaṃ rasānaṃ saṃvibhāgena, samaye vossaggena. Imehi kho gahapatiputta pañcahi ṭhānehi ayirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā pañcahi ṭhānehi ayirakaṃ anukampanti. Pubbuṭṭhāyino ca honti, pacchānipātino ca, dinnādāyino ca, sukatakammakarā ca, kittivaṇṇaharā ca. Imehi kho gahapatiputta pañcahi ṭhānehi ayirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā imehi pañcahi ṭhānehi ayirakaṃ anukampanti. Evamassa esā heṭṭhimā disā paṭicchannā hoti khemā appaṭibhayā.
 
16. Pañcahi kho gahapatiputta ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhātabbā: mettena kāyakammena, mettena vacīkammena, mettena manokammena, anāvaṭadvaratāya, āmisānuppadānena. Imehi kho gahapatiputta pañcahi ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā chahi ṭhānehi kulaputtaṃ anukampanti. Pāpā nivārenti, kalyāṇe nivesenti, kalyāṇena manasā anukampanti, assutaṃ sāventi, sutaṃ pariyodapenti, saggassa maggaṃ ācikkhanti. Imehi kho gahapatiputta chahi ṭhānehi kulaputtena uparimā disā samaṇabuhmaṇā paccupaṭṭhitā imehi chabhi ṭhānehi kulaputtaṃ anukampanti. Evamassa esā uparimā disā paṭicchannā hoti khemā appaṭibhayā"ti.
 
Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
17. "Mātāpitā disā pubbā ācariyā dakkhiṇā disā
[PTS Page 192] [\q 192/] puttadārā disā paccā mittāmaccā ca uttarā.
 
Dāsakammakarā heṭṭhā uddhaṃ samaṇabrāhmaṇā
Etā disā namasseyya alamatto kule gihī.
 
- - - - - - - - - - - - -
1. Assirakena (machasaṃ)
 
[BJT Page 310] [\x 310/]
 
Paṇḍito sīlasampanno sanho ca paṭibhānavā,
Nivātavutti atthaddho tādiso labhate yasaṃ.
 
Uṭṭhānako analaso āpadāsu na vedhati,
Acchinnavutti medhāvī tādiso labhate yasaṃ.
 
Saṅgāhako mittakaro vadaññū vītamaccharo,
Netā vinetā anunetā tādiso labhate yasaṃ.
 
Dānañca peyyavajjañca atthacariyā ca yā idha,
Samānattatā ca dhammesu tattha tattha yathārahaṃ.
 
Ete kho saṅgahā loke rathassāṇī'va yāyato,
Ete ca saṅgahā nāssu na mātā puttakāraṇā,
Labhetha mānaṃ pūjaṃ vā pitā vā puttakāraṇā.
 
Yasmā ca saṅgahe ete samavekkhanti1 paṇḍitā,
[PTS Page 193] [\q 193/] tasmā mahattaṃ papponti pāsaṃsā ca bhavanti te"ti.
 
18. Evaṃ vutte sigālako2 gahapatiputto bhagavantaṃ etadavoca: abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅgañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
Sigālasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
 
- - - - - - - - - - -
1. Sammapekkhanti (machasaṃ) 2. Siṅgālovādasuttaṃtaṃ [pts]
 
[BJT Page 312] [\x 312/]

[PTS Page 194] [\q 194/]