1. Evaṃ me sutaṃ:
 
Ekaṃ samayaṃ bhagavā mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena pāvā nāma mallānaṃ nagaraṃ tadavasarī. Tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane.
 
2. Tena kho pana samayena pāveyyakānaṃ mallānaṃ ubbhatakaṃ1 navaṃ santhāgāraṃ2 acirakāritaṃ hoti, anajjhāvutthaṃ3 samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Assosuṃ kho pāveyyakā mallā: bhagavā kira mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi pāvaṃ anuppatto pāvāyaṃ viharati cundassa kammāraputtassa ambavane'ti. Atha kho pāveyyakā mallā yena bhagavā tenupasaṅkami su, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho pāveyyakā mallā bhagavantaṃ etadavocuṃ: idha bhante pāveyyakānaṃ mallānaṃ ubbhatakaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti anajjhāvutthaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. [PTS Page 208] [\q 208/] taṃ ca bhante bhagavā paṭhamaṃ paribhuñjatu. Bhagavatā paṭhamaṃ paribhuttaṃ paccā pāveyyakā mallā paribhuñjissanti tadassa pāveyyakānaṃ mallānaṃ dīgharattaṃ hitāya sukhāyā"ti.
 
3. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho pāveyyakā mallā bhagavato adivāsanaṃ viditvā, uṭṭhāyāsanā bhagavantaṃ abhivādetvā, padakkhiṇaṃ katvā yena santhāgāraṃ tenupasaṅkamiṃsu. Upasaṅkamitvā sabbasanthariṃ4 santhāgaraṃ santharitvā āsanāni paññapetvā, udakamaṇikaṃ patiṭṭhapetvā, telappadīpaṃ āropetvā, yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
 
- - - - - - - - - - - - - - - - - - -
1. Ubbhaṭakaṃ [pts] 2. Sandhāgāraṃ (machasaṃ), saṇṭhāgāraṃ (syā, kam) 3. Anajjhāvuṭṭhaṃ (machasaṃ) 4. Sabbasanathariṃ sanathanaṃ [pts,] kam)
 
[BJT Page 354] [\x 354/]
 
Ekamantaṃ ṭhitā kho te pāveyyakā mallā bhagavantaṃ etadavocuṃ, sabbasanthariṃ santhataṃ bhante santhāgāraṃ, āsanāni paññattāni: udakamaṇiko patiṭṭhāpito, telappadīpo āropito. Yassa'dāni bhante bhagavā kālaṃ maññatī"ti.
 
4. Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena santhāgāraṃ tenupasaṅkami. Upasaṅkamitvā pāde pakkhāletvā santhāgāraṃ pavisitvā majjhimaṃ thamhaṃ nissāya puratthābhimukho nisīdi. Bhikkhusaṅgho'pi kho pāde pakkhāletvā santhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho [PTS Page 209] [\q 209/] nisīdi bhagavantaṃ yeva purakkhatvā. Pāveyyakā'pi kho mallā pāde pakkhāletvā santhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu bhagavantaṃ yeva purakkhatvā. Atha kho bhagavā pāveyyake malle bahudevā rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi; abhikkantā kho vāseṭṭhā ratti. Yassa'dāni tumhe kālaṃ maññathā'ti. 'Evaṃ bhante'ti kho pāveyyakā mallā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
 
5. Atha kho bhagavā acirapakkantesu pāveyyakesu mallesu tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā āyasmantaṃ sāriputtaṃ āmantesi, 'vigatathinamiddho kho sāriputta bhikkhusaṅgho. Paṭibhātu taṃ sāriputta bhikkhūnaṃ dhammi kathā. Piṭṭhi me āgilāyati, tamahaṃ āyamissāmī"ti. 'Evaṃ bhante'ti kho āyasmā sāriputto bhagavato paccassosi.
 
Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññapetvā dakkiṇena passena sīhaseyyaṃ kappesi, pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā.
 
[BJT Page 356] [\x 356/]
 
6. Tena kho pana samayena nigaṇṭho nātaputto [PTS Page 210] [\q 210/] pāvāyaṃ adhunā kālakato hoti. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā1 bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti: ' na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammaviyanaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno saṃhitamme2 asaṃhitatte, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, āciṇṇante viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi ca sace pahosī'ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu anuvattati. Ye'pi te nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, te'pi tesu nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā yathā taṃ durakkhāte dhammavinaye duppavedite aniyyāniko anupasamasaṃvattanike asammāsambuddhappavadite bhinnathūpe appaṭisaraṇe.
 
7. Atha kho āyasmā sāriputto bhikkhū āmantesi: nigaṇṭho āvuso nātaputto pāvāyaṃ adhunā kālakato, tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti: ' na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammaviyanaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno saṃhitamme asaṃhitatte, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, āciṇṇante viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi ca sace pahosī'ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu anuvattati. Ye'pi te nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, te'pi tesu nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā yathā taṃ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe. Evaṃ hetaṃ āvuso hoti durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite. [PTS Page 211] [\q 211/] ayaṃ kho pana āvuso amhākaṃ bhagavatā dhammo svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamocāvuso amhākaṃ bhagavatā dhammo svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito, tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ. Yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
 
- - - - - - - - - - - - - - - -
1. Devajjhakajātā (syā. Kam) 2. Sahitaṃ me (machasaṃ)
 
[BJT Page 358] [\x 358/]
 
Ekakaṃ
 
8. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena eko dhammo sammadakkhāto, tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo eko dhammo? Sabbe sattā āhāraṭṭhitikā, sabbe sattā saṅkhāraṭṭhitikā. Ayaṃ kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena eko dhammo sammadakkhāto. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, [PTS Page 212] [\q 212/] yathayidaṃ brahmacariyaṃ addhaniyaṃ. Assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
Dukaṃ
 
9. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena dve dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
 
Katame dve?
 
Nāmañca rūpañca
Avijjā ca bhavataṇhā ca
Bhavadiṭṭhi ca vibhavadiṭṭhi ca
Ahirikañca anottappañca
Hiri ca ottappañca
Dovacassatā ca pāpamittatā ca,
Sovacassatā ca kalyāṇamittatā ca
Āpattikusalatā ca āpattivuṭṭhānakusalatā ca
 
[BJT Page 360] [\x 360/]
 
Samāpattikusalatā ca samāpattivuṭṭhānakusalatā ca
Dhātukusalatā ca manasikārakusalatā ca
Āyatanakusalatā ca paṭiccasamuppādakusalatā ca
Ṭhānakusalatā ca aṭṭhānakusalatā ca
[PTS Page 213] [\q 213/]
Ajjavañca lajjavañca
Khantī ca soraccañca
Sākhalyañca paṭisanthāro ca
Avihiṃsā ca soceyyañca
Muṭṭhasaccañca asampajaññañca
Sati ca sampajaññañca
Indriyesu guttadvāratā ca bhojane amattaññutā ca
Indriyesu guttadvāratā ca bhojane mattaññutā ca
Paṭisaṅkhānabalañca1 bhāvanābalañca
Satibalañca samādhibalañca
Samatho ca vipassanāca
Samathanimittañca paggahanimittañca
Paggāho ca avikkhepo ca
Sīlavipatti ca diṭṭhivipatti ca
Sīlasampadā ca diṭṭhisampadā ca
[PTS Page 214] [\q 214/] sīlavisuddhi ca diṭṭhivisuddhi ca
Diṭṭhivisuddhi kho pana yathā diṭṭhissa ca padhānaṃ saṃvego ca saṃvejanīyesu ṭhānesu saṃviggassa ca yoniso padhānaṃ
 
Asantuṭṭhitā ca kusalesu dhammesu appaṭivānitā ca padhānasmiṃ
 
Vijjā ca vimutti ca
Khaye ñāṇaṃ anuppāde ñāṇaṃ
 
- - - - - - - - - - - - - -
1. Paṭisandhāna balaṃca (syā)
 
[BJT Page 362] [\x 362/]
 
Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena dve dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
 
Tikaṃ
 
10. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
 
Katame tayo?
Tīni akusalamūlāni: lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ.
Tīṇi kusalamūlāni: alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ.
 
Taṇi duccaritāni: kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ.
[PTS Page 215] [\q 215/] tīṇi sucaritāni: kāyasucaritaṃ, vacīsucaritaṃ , manosucaritaṃ.
Tayo akusalavitakkā: kāmavitakko, byāpādavitakko, vihiṃsāvitakko.
 
Tayo kusalavitakkā:nekkhammavitakko, abyāpādavitakko, avihiṃsāvitakko.
Tayo akusalasaṃkappā: kāmasaṃkappo, byāpādasaṃkappo, vihiṃsāsaṃkappo.
Tayo kusalasaṃkappā: nekkhammasaṃkappo, abyāpādasaṃkappo, avihiṃsāsaṃkapo.
 
Tisso akusalasaññā: kāmasaññā, byāpādasaññā, vihiṃsāsaññā.
Tisso kusalasaññā: nekkhammasaññā, abyāpādasaññā, avihiṃsāsaññā.
Tisso akusaladhātuyo: kāmadhātu, byāpādadhātu, vihiṃsādhātu,
Tisso kusaladhātuyo:nekkhammadhātu, abyāpādadhātu, avihiṃsādhātu
Aparā'pi tisso dhātuyo: kāmadhātu, rūpadhātu, arūpadhātu.
Aparā'pi tisso dhātuyo: rūpadhātu, arūpadhātu, nirodhadhātu.
Aparā'pi tisso dhātuyo: hīnadhātu, majjhimadhātu, paṇītadhātu.
[PTS Page 216] [\q 216/] tisso taṇhā: kāmataṇhā, bhavataṇhā, vibhavataṇhā.
 
[BJT Page 364] [\x 364/]
 
Aparā'pi tisso taṇhā: kāmataṇhā, rūpataṇhā, arūpataṇhā.
Aparā'pi tisso taṇhā: rūpataṇhā, arūpataṇhā, nirodhataṇhā.
Tīṇi saṃyojanāni: sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
Tayo āsavā: kāmāsavo, bhavāsavo, avijjāsavo.
Tayo bhavā: kāmabhavo, rūpabhavo, arūpabhavo.
Tisso esanā: kāmesanā, bhavesanā, brahmacariyesanā.
Tisso vidhā: seyyo'hamasmī'ti vidhā. Sadiso'hamasmī'ti vidhā, hīno'hamasmī'ti vīdhā.
Tayo addhā: atīto addhā, anāgato addhā, paccuppanno addhā.
Tayo antā: sakkāyo anto, sakkāyasamudayo anto, sakkāyanirodho anto.
Tisso vedanā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.
Tisso dukkhatā: dukkhadukkhatā, saṅkhāradukkhatā, vipariṇāmadukkhātā.
[PTS Page 217] [\q 217/] tayo rāsī: micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsi.
 
Tisso kaṅkhā:1 atītaṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, anāgataṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, etarahi vā paccuppannaṃ addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati.
 
Tīni tathāgatassa arakkheyyāni: parisuddhakāyasamācāro āvuso tathāgato, natthi tathāgatassa kāyaduccaritaṃ yaṃ tathāgato rakkheyya mā me idaṃ paro aññāsī'ti; parisuddhavacīsamācāro āvuso tathāgato, natthi tathāgatassa vacīduccaritaṃ yaṃ tathāgato rakkheyya 'mā me idaṃ paro aññāsī'ti; parisuddhamanosamācāro āvuso, tathāgato, natthi tathāgatassa manoduccaritaṃ yaṃ tathāgato rakkheyya 'mā me idaṃ paro aññāsī'ti.
 
- - - - - - - - - - - - - - -
1. Tayo tamā (machasaṃ)
[BJT Page 366] [\x 366/]
 
Tayo kiñcanā: rāgo kiñcanaṃ, doso kiñcanaṃ, moho kiñcanaṃ.
Tayo aggī: rāgaggī, dosaggi, mohaggi.
Apare'pi tayo aggī: āhuneyyaggi, gahapataggi, dakkiṇeyyaggi.
 
Tividhena rūpasaṅgaho: sanidassanasappaṭighaṃ rūpaṃ, anidassanasappaṭighaṃ rūpaṃ1, anidassanaappaṭighaṃ rūpaṃ.
 
Tayo saṅkhārā: puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro.
 
[PTS Page 218] [\q 218/] tayo puggalā: sekkho puggalo, asekkho puggalo nevasekkho nāsekkho puggalo.
 
Tayo therā: jātithero, dhammathero, sammatithero.2
 
Tīṇi puññakiriyavatthūni: dānamayaṃ puññakiriyavatthu, sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthu.
 
Tīṇi codanāvatthūni: diṭṭhena, sutena, parisaṃkāya.
 
Tisso kāmūpapattiyo3: santāvuso sattā paccupaṭṭhitakāmā. Te paccupaṭṭhitesu kāmesu vasaṃ vattenti seyyathāpi manussā ekacco ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā kāmūpapatti. Santāvuso sattā nimmitakāmā. Te nimminitvā nimminitvā kāmesu vasaṃ vattenti seyyathāpi devā nimmāṇaratī. Ayaṃ dutiyā kāmūpapatti. Santāvuso sattā paranimmitakāmā. Te paranimmitesu kāmesu vasaṃ vattenti, seyyathāpi devā paranimmitavasavattī. Ayaṃ tatiyā kāmūpapatti.
 
- - - - - - - - - - - - - - - -
1. Anidassanasappaṭigharūpaṃ (syā, kam) 2. Sammutithero (machasaṃ) 3. Kāmuppattiyo [pts,] syā, kam)
 
[BJT Page 368] [\x 368/]
 
Tisso sukhūpapattiyo1 santāvuso sattā uppādetvā uppādetvā sukhaṃ viharanti, seyyathāpi devā brahmakāyikā. Ayaṃ paṭhamā sukhūpapatti. Santāvuso sattā sukhena abhissannā parissannā paripūrā paripphuṭā. Te kadāci karahaci udānaṃ udānenti aho sukhaṃ aho sukhanti, seyyathāpi devā ābhassarā. Ayaṃ dutiyā sukhūpapatti. Santāvuso sattā sukhena abhissannā parissannā paripūrā paripphuṭā, te santaṃ yeva kusitā [PTS Page 219] [\q 219/] sukhaṃ paṭisaṃvedenti. Seyyathāpi devā subhakiṇhā. Ayaṃ tatiyā sukhūpapatti.
 
Tisso paññā: sekkhā paññā, asekkhā paññā, nevasekkhā nāsekkhā paññā.
 
Aparā'pi tisso paññā: cintāmayā paññā, sutamayā paññā bhāvanāmayā paññā.
 
Tīṇāvudhāni: sutāvudhaṃ, pavivekāvudhaṃ, paññāvudhaṃ.
 
Tīṇindriyāni: anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ.
 
Tīṇi cakkhuni: maṃsacakkhu, dibbacakkhu, paññācakkhu.
 
Tisso sikkhā: adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā.
 
Tisso bhāvanā: kāyabhāvanā, cittabhāvanā, paññābhāvanā.
 
Tīṇi anuttariyāni: dassanānuttariyaṃ, paṭipadānuttariyaṃ, vimuttānuttariyaṃ.
 
Tayo samādhi: savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro sāmādhi.
 
Apare'pi tayo samādhi: suññato samādhi, animitto samādhi, appaṇihito samādhi.
 
- - - - - - - - - - - - - -
1. Sukhupapattiyo [pts,] syā, kam)
 
[BJT Page 370] [\x 370/]
 
Tīṇi soceyyāni: kāyasoceyyaṃ vacīsoceyyaṃ manosoceyyaṃ.
 
[PTS Page 220] [\q 220/] tīṇi moneyyāni: kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ.
 
Tīṇi kosallāni: āyakosallaṃ apāyakosallaṃ upāyakosallaṃ.
 
Tayo madā: ārogyamado yebbanamado jīvitamado.
 
Tīṇi ādhipateyyāni: attādhipateyyaṃ, lokādhipateyyaṃ, dhammādhipateyyaṃ.
 
Tīṇi kathāvatthūni: atītaṃ vā addhānaṃ ārabbha kathaṃ katheyya, evaṃ ahosi atītamaddhānanti, anāgataṃ vā addhānaṃ ārabbha kathaṃ katheyya, evaṃ bhavissati anāgatamaddhānanti, etarahi vā paccuppannaṃ adhānaṃ ārabbha kathaṃ katheyya, evaṃ hoti etarahi paccuppannaṃ addhānanti.
 
Tisso vijjā: pubbenivāsānussatiñāṇaṃ vijjā, sattānaṃ cutūpapāte ñāṇaṃ vijjā, āsavānaṃ khaye ñāṇaṃ vijjā.
 
Tayo vihārā: dibbo vihāro, buhmā vihāro, ariyo vihāro.
 
Tīṇi pāṭihāriyāni: iddhipāṭihāriyā, ādesanāpāṭihāriyaṃ, anusāsanīpāṭihāriyaṃ.
 
Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na viṭaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
 
[BJT Page 372] [\x 372/]
 
Catukkaṃ
 
10. [PTS Page 221] [\q 221/] atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukāya atthāya hitāya sukhāya dvemanussānaṃ katame cattāro?
 
Cattāro satipaṭṭhānā: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedānānupassī viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassaṃ.
 
Cattāro sammappadhānā: idāvuso bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāpāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
 
Cattāro iddhipādā: idhāvuso bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṃkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ [PTS Page 222] [\q 222/] iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipadāṃ bhāveti.
 
[BJT Page 374] [\x 374/]
 
Cattāri jhānāni: idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ1 upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ2 upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṃ tatiyaṃ jhānaṃ3 upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ4 upasampajja viharati.
 
Catasso samādhibhāvanā: atthāvusā samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati, atthāvuso samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati, atthāvuso samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati, atthāvuso samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.
 
Katamā cāvuso samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati? Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassaca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ayaṃ [PTS Page 223] [\q 223/] āvuso samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati.
 
Katamā cāvuso samādibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati? Idhāvuso bhikkhu ālokasaññaṃ manasikaroti, divāsaññaṃ adhiṭṭhāti yathā divā tathā rattiṃ yathā rattiṃ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Ayaṃ āvuso samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati.
 
- - - - - - - - - - - - - - -
1. Paṭhamajjhānaṃ - (syā - kam) 2. Dutiyajjhānaṃ (syā, kam) 3. Tatiyajjhānaṃ (syā, kami) 4. Catutthajjhānaṃ (syā kam)
 
[BJT Page 376] [\x 376/]
 
Katamā cāvuso samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati? Idhāvuso bhikkhuno viditā vedanā uppajjanti. Viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti, viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Ayaṃ āvuso samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati.
 
Katamā cāvuso samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati? Idhāvuso bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati. Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṃgamo. Iti vedanā, iti vedanāsu samudayo, iti vedanāssu atthaṃgamo. Iti saññā, iti saññā samudayo, iti saññā atthaṃgamo, iti saṃkhārā, iti saṃkhāro samudayo, iti saṃkhāro atthaṃgamo, iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo. Ayaṃ āvuso samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.
 
Catasso appamaññā: idhāvuso bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho [PTS Page 224] [\q 224/] tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharati. Idhāvuso bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Idhāvuso bhikkhu muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Idhāvuso bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati
 
Cattāro āruppaṃ:2 idhāvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati, sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇanti' viññāṇañcāyatanaṃ upasampajja viharati, sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati.
 
- - - - - - - - - - - - - - -
1. Abyāpajjhena [pts] syā, kam) 2. Arūpā [pts,]syā,kam)
 
[BJT Page 378] [\x 378/]
 
Cattāri apassenāni: idhāvuso bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodeti.
 
Cattāro ariyavaṃsā: idhāvuso bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca, cīvarahetu anesanaṃ appaṭirūpaṃ āpajjati, aladdhā ca cīvaraṃ na paritassati, laddhā ca cīvaraṃ agathito1 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti. So hi tattha dakkho hoti, analaso sampajāno patissato. Ayaṃ vuccatāvuso [PTS Page 225] [\q 225/] bhikkhu porāṇe aggaññe ariyavaṃse ṭhitoti.
 
Puna ca paraṃ āvuso bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaṃ appaṭirūpaṃ āpajjati, aladdhā ca piṇḍapātaṃ na paritassati, laddhā ca piṇḍapātaṃ agathito amucchito anajjhāpanno ādinavadassāvī nissaraṇapañño paribhuñajati, tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā nevattānukkaṃseti na paraṃ vamheti. So hi tattha dakkho hoti analaso sampajāno patissato, ayaṃ vuccatāvuso bhikkhu porāṇe aggaññe ariyavaṃse ṭhitoti.
 
- - - - - - - - - - - - -
1. Agamito (machasaṃ)
 
[BJT Page 380] [\x 380/]
 
Puna ca paraṃ āvuso bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭhiyā ca vaṇṇavādī, na ca senāsanahetu anesanaṃ appaṭirūpaṃ āpajjati, aladdhā ca senāsanaṃ na paritassati, laddhā ca senāsanaṃ agathito amucchito anajjhāpanno ādinavadassāvī nissaraṇapañño paribhuñajati, tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṃseti na paraṃ vamheti. So hi tattha dakkho hoti analaso sampajāno patissato, ayaṃ vuccatāvuso bhikkhu porāṇe aggaññe ariyavaṃse ṭhitoti.
 
Puna ca paraṃ āvuso bhikkhu pahānārāmo hoti pahānarato bhāvanārāmo hoti bhāvanārato, tāya ca pana pahānārāmatāya pahānaratiyā bhāvanārāmatāya bhāvanāratiyā neva attānukkaṃseti na paraṃ vamehati. Yo hi tattha dakkho analaso sampajāno patissato. Ayaṃ vuccatāvuso bhikkhu porāṇe aggaññe ariyavaṃse ṭhitoti.
 
Cattāri padhānāni: saṃvarappadhānaṃ, pahānappadhānaṃ, bhāvanappadhānaṃ1, anurakkhanappadhānaṃ2.
 
Katamañcāvuso saṃvarappadhānaṃ? Idhāvuso bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ [PTS Page 226] [\q 226/] asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvarāya āpajjati, sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotandriyaṃ, sotendriye saṃvaraṃ āpajjati, ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghānendriyaṃ, ghānendriye saṃvaraṃ āpajjati, jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati, kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati, manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati, idaṃ vuccatāvuso saṃvarappadhānaṃ.
- - - - - - - - - - - -
 
1. Bhāvanāppadhānaṃ (syā), bhāvanāpadhānaṃ (machasaṃ) 2. Anurakkhanāppadhānaṃ (syā) anurakkhanāpadhānaṃ (machasaṃ) 3. Byanti karoti (machasaṃ)
 
[BJT Page 382] [\x 382/]
 
Katamañcāvuso pahānappadhānaṃ? Idhāvuso bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantītaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti, uppannaṃ vihiṃsāvitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti, uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Idaṃ vuccatāvuso pahānappadhānaṃ.
 
Katamañcāvuso bhāvanappadhānaṃ? Idhāvuso bhikkhu satisambejjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ: idaṃ vuccatāvuso bhāvanappadhānaṃ.
 
Katamañcāvuso anurakkhanappadhānaṃ? Idhāvuso bhikkhu uppanna bhaddakaṃ1 samādhinimittaṃ anurakkhati aṭṭhikasaññaṃ pulavakasaññaṃ2 vinīlakasaññaṃ vicchiddakasaññaṃ uddhumātakasaññaṃ. Idaṃ vuccatāvuso anurakkhanappadhānaṃ.
 
Cattāri ñāṇāni: dhamme ñāṇaṃ, anvaye ñāṇaṃ, pariyāye3 ñāṇaṃ sammutiyā ñāṇaṃ. "
 
[PTS Page 227] [\q 227/] aparāni'pi cattāri ñāṇāni: dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ.
 
Cattāri sotāpattiyaṅgāni: sappurisasaṃsevo, saddhammasavaṇaṃ, yonisomanasikāro, dhammānudhammappaṭipatti.
 
Cattāri sotāpannassa aṅgāni: idhāvuso ariyasāvako buddhe aveccappasādena samannāgato hoti: iti pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti.
 
- - - - - - - - - - - - - - - - -
1. Bhadrakaṃ (machasaṃ) 2. Puḷuvaka saññaṃ (machasaṃ), puḷavaka saññaṃ [pts,] syā, kam) 3. Paricce (kam), paricchede [pts,] syā, kam)
 
[BJT Page 384] [\x 384/]
Dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko1 paccattaṃ veditabbo viññūhī'ti.
 
Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni, aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuṇeyyo pāhuṇeyayā dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti.
 
Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi.
 
Cattāri sāmaññaphalāni: sotāpattiphalaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaphalaṃ,
 
[PTS Page 228] [\q 228/] catasso dhātuyo: paṭhavidhātu. Āpodhātu, tejodhātu, vāyodhātu.
 
Cattāro āhārā: kabalīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ.
 
Catasso viññāṇaṭṭhitiyo: rūpūpayaṃ vā āvuso viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati, rūpārammaṇaṃ rūpappatiṭṭhaṃ nandupasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. Vedanūpayaṃ vā āvuso viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati, vedanārammaṇaṃ vedanappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. Saññūpayaṃ vā āvuso viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati, saññārammaṇaṃ saññāppatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. Saṅkhārūpayaṃ vā āvuso viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati, saṅkhārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati.
 
- - - - - - - - - - - - - - - - - -
1. Opaneyiyako (machasaṃ)
 
[BJT Page 386] [\x 386/]
 
Cattāri agatigamanāni: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati.
 
Cattāro taṇhuppādā: cīvarahetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapātahetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati, senāsanahetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati, itibhavābhavahetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati,
 
Catasso paṭipadā: dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā. Sukhā paṭipadā khippābhiññā.
 
[PTS Page 229] [\q 229/] aparā'pi catasso paṭipadā: akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā,
 
Cattāri dhammapadāni: anabhijjhā dhammapadaṃ, abyāpādo dhammapadaṃ, sammāsati dhammapadaṃ, sammāsamādhi dhammapadaṃ.
 
Cattāri dhammasamādānāni: atthāvuso dhammasamādānaṃ paccuppanna
Dukkhañceva āyatiñca dukkhavipākaṃ, atthāvuso dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ, atthāvuso dhammasamādānaṃ paccupannasukhaṃ āyatiṃ dukkhavipākaṃ, atthāvuso dhammasamādānaṃ paccuppannasukhañcava āyatiṃ ca sukhavipākaṃ.
 
Cattāro dhammakkhandhā: sīlakkhandho, samādhikkhandho, paññākkhandho, vimuttikkhandho.
 
Cattāri balāni: viriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.
 
Cattāri adhiṭṭhānāni: paññādiṭṭhānaṃ, saccādhiṭṭhānaṃ, cāgādhiṭṭhānaṃ, upasamādhiṭṭhānaṃ.
 
Cattāri pañhabyākaraṇāni: ekaṃsabyākaraṇīyo pañho, paṭipucchābyākaraṇīyo pañho, vibhajjabyākaraṇīyo pañho, ṭhapaṇīyo pañho.
 
- - - - - - - - - - - - - - - - -
1. Catatāro pañhābyākaraṇā [pts,] syā. Kam)
[BJT Page 388] [\x 388/]
[PTS Page 230] [\q 230/]
 
Cattārī kammāni: atthāvuso kammaṃ kaṇhaṃ kaṇhavipākaṃ, atthāvuso kammaṃ sukkaṃ sukkavipākaṃ, atthāvuso kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ. Atthāvuso kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.
 
Cattāro sacchikaraṇīyā dhammā: pubbenivāso satiyā sacchikaraṇīyo, sattānaṃ cutūpapāto cakkhunā sacchikaraṇiyo, aṭṭha vimokkhā kāyena sacchikaraṇīyā, āsavānaṃ khayo paññāya sacchikaraṇīyo.
 
Cattāro oghā: kāmogho, bhavogho, diṭṭhogho, avijjogho.
 
Cattāro yogā: kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo.
 
Cattāro visaññogā: kāmayogaviññogo, bhavayogavisaññogo, diṭṭhiyogavisaññogo, avijjāyogavisaññogo.
 
Cattāro ganthā: abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃ saccābhiniveso kāyagantho.
 
Cattāri upādānāni: kāmūpadānaṃ, diṭṭhupādānaṃ, sīlabbatūpādānaṃ, attavādūpādānaṃ.
 
Catasso yoniyo: aṇaḍajayoni, jalābujayoni, saṃsedajayoni, opapātikayoni.
 
[BJT Page 390] [\x 390/]
 
[PTS Page 231] [\q 231/] catasso gabbhāvakkanatiyo: idhāvuso ekacco asampajāno mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchismā nikkhamati. Ayaṃ paṭhamā gabbhāvakkanti.
 
Puna ca paraṃ āvuso idhekacco sampajāno mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchismā nikkhamati. Ayaṃ dutiyā gabbhāvakkanti.
 
Puna ca paraṃ āvuso idhekacco sampajāno mātukucchiṃ okkamati, sampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchismā nikkhamati. Ayaṃ tatiyā gabbhāvakkanti.
 
Puna ca paraṃ āvuso idhekacco sampajāno ceva mātukucchiṃ okkamati, sampajāno mātukucchismiṃ ṭhāti, sampajāno mātukucchismā nikkhamati. Ayaṃ catutthā gabbhāvakkanti.
 
Cattāro attabhāvapaṭilābhā: atthāvuso attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañcetanā yeva kamati no parasañcetanā. Atthāvuso attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe parasañcetanā yeva kamati no attasañcetanā. Atthāvuso attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañcetanā ceva kamati parasañcetanā ca. Atthāvuso attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe neva attasañcetanā kamati no parasañcetanā.
 
Catasso dakkhiṇāvisuddhiyo: atthāvuso dakkhiṇā dāyakato visujjhati no paṭiggāhakato, atthāvuso dakkhiṇā paṭiggāhakato visujjhati no dāyakato, atthāvuso dakkhiṇā neva dāyakato visujjhati [PTS Page 232] [\q 232/] no paṭiggāhakato, atthāvuso dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.
 
Cattāri saṅgahavatthūni: dānaṃ, peyyavajjaṃ, 1 atthacariyaṃ, samānattatā.
 
Cattāro anariyavohārā: musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo.
 
- - - - - - - - - - - - -
1. Piyavajjaṃ (syā. Kam)
 
[BJT Page 392] [\x 392/]
 
Cattāro ariyavohārā: musāvādā veramaṇī,1 pisuṇāya vācāya veramaṇī, pharāsāya vācāya veramaṇī, samphappalāpā veramaṇī.
 
Apare'pi cattāro anariyavohārā: adiṭṭhe diṭṭhavāditā, assute sutavāditā, amute mutavāditā, aviññāte viññātavāditā.
 
Apare'pi cattāro ariyavoharā: adiṭṭhe adiṭṭhavāditā, assute assutavāditā, amute amutavāditā, aviññāte aviññātavāditā.
 
Apare'pi cattāro: anariyavohārā. Diṭṭhe adiṭṭhavāditā, sute assutavāditā, mute amutavāditā, viññāte aviññātavāditā.
 
Apare'pi cattāro ariyavohārā: diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā.
 
Cattāro puggalā: idhāvuso ekacco puggalo attannapo hoti attaparitāpanānuyogamanuyutto, idhāvuso ekacce puggalo parantapo hoti paraparitāpanānuyogamanuyutto, idhāvuso ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto, idha panāvuso ekacco puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto na parantapo na paraparitāpanuyogamanuyutto. So anattantapo aparantapo [PTS Page 233] [\q 233/] diṭṭheva dhamme nicchāto nibbuto sītībhuto2 sukhapaṭisaṃvedi brahmabhutena attanā viharati.
 
Apare'pi cattāro puggalā: idhāvuso ekacco puggalo attahitāya paṭipanno hoti no parahitāya, idhāvuso ekacco puggalo parahitāya paṭipanno hoti no attahitāya, idhāvuso ekacco puggalo neva attahitāya paṭipanno hoti na parahitāya, idhāvuso ekacco puggalo attahitāya ceva paṭipanno hoti parahitāya ca.
 
- - - - - - - - - - - - - - - - - -
1. Veramaṇi (kesuci) sītibhuto (kesuci)
 
[BJT Page 394] [\x 394/]
 
Apare'pi cattāro puggalā: tamotamaparāyano, tamojotiparāyano, jotitamaparāyano, jotijotiparāyano.
 
Apare'pi cattāro puggalā: samaṇamacalo, samaṇapadumo, samaṇapuṇḍariko, samaṇesu samaṇasukhumālo.
 
Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
 

 
Pañcataṃ
 
11. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena pañcadhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabaṃ. Yathayidaṃ brahmavariyaṃ addhaniyaṃ assa ciraṭṭhinikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
 
Katame pañca: pañcakkhandhā - rūpakkhandho, vedanākkhandho, saññākkhandho, saṃkhārakkhandho, viññāṇakkhandho.
 
Pañcupādānakkhandhā: rūpūpādānakkhandho2 [PTS Page 234] [\q 234/] vedanūpādānakkhandho, saññūpādānakkhandho, saṅkhārūpādānakkhandho, viññāṇūpādānakkhandho,
 
Pañca kāmaguṇā: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā,
Ghāṇaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, kāya viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
 
- - - - - - - - - - - - - - -
2. Rupupādānakkhandhe (machasaṃ)
 
[BJT Page 396] [\x 396/]
 
Pañca gatiyo: nirayo, tiracchānayoni, pettivisayo, manussā, devā.
 
Pañca macchariyāni: āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.
 
Pañca nīvaraṇāni: kāmacchandanīvaraṇaṃ, byāpādanīvaranaṃ, thīnamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ.
 
Pañcorambhāgiyāni saṃyojanānā: sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo.
Pañcuddhamabhāgiyāni saṃyojanāni: rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā.
 
[PTS Page 235] [\q 235/] pañca sikkhāpadāni: pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, surāmerayamajjapamādaṭṭhanā veramaṇī.
Pañca abhabbaṭṭhānāni: abhabbo āvuso khīṇāsavo bhikkhu saṃcicca pāṇā jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyituṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathāpi pubbe agāriyakabhūto.
 
Pañca byasanāni: ñātibyasanaṃ, bhogabyasanaṃ, rogabyasanaṃ, sīlabyasanaṃ, diṭṭhibyasanaṃ, nāvuso sattā ñātibyasanahetu vā bhogabyasanahetu vā rogabyasanahetu vā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Sīlabyasanahetu vā āvuso sattā diṭṭhibyasanahetu vā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapajjanti. "
 
[BJT Page 398] [\x 398/]
 
Pañca sampadā: ñātisampadā, bhogasampadā, ārogyasampadā, sīlasampadā, diṭṭhisampadā, nāvuso sattā ñātisampadāhetu vā bhogasampadāhetu vā ārogyasampadāhetu vā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sīlasampadāhetu vā āvuso sattā diṭṭhisampadāhetu vā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
 
Pañca ādīnāvā dussīlassa sīlavipattiyā: idhāvuso [PTS Page 236] [\q 236/] dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati. Ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā.
 
Punaca paraṃ āvuso dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ dutiyo ādīnāvo dussīlassa sīlavipattiyā.
 
Puna ca paraṃ āvuso dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāmhaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ avisārado upasaṅkamati maṅkubhūto. Ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā.
 
Puna ca paraṃ āvuso dussīlo sīlavipanno sammūḷho kālaṃ karoti. Ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā.
 
Puna ca paraṃ āvuso dussīlo silavipanno kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā.
 
Pañca ānisaṃsā sīlavato sīlasampadāya: idhāvuso sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya.
 
Puna ca paraṃ āvuso sīlavato sīlasampannassa kalyāṇo kittisaddo ababhuggacchati. Ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya.
[BJT Page 400] [\x 400/]
 
Puna ca paraṃ āvuso sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparīsaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto. Ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya.
 
Puna ca paraṃ āvuso sīlavā sīlasampanno asammūḷho kālaṃ karoti. Ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya.
 
Puna ca paraṃ āvuso sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya.
 
Codakena āvuso bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ upaṭṭhepetvā paro codetabbo: kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaṃhitena [PTS Page 237] [\q 237/] vakkhāmi no anatthasaṃhitena, mettacittena1 vakkhāmi no dosantarenā ti. Codakena āvuso bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabbo.
 
Pañca padhāniyaṅgāni: idhāvuso bhikkhu saddho hoti, saddahati tathāgatassa bodhiṃ: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti, appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya, asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu, āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.
 
- - - - - - - - - - - - - - - - - -
1. Mettācittena (kesuci)
 
[BJT Page 402] [\x 402/]
 
Pañca suddhāvāsā: avihā atappā sudassā sudassī akaniṭṭhā.
 
Pañca anāgāmino: antarāparinibbāyī, upahaccaparinibbāyī, asaṃkhāraparinibbāyī, sasaṃkhāraparibbāyī, uddhaṃsoto akaniṭṭhagāmī.
 
Pañca cetokhīlā: idhāvuso bhikkhu satthari [PTS Page 238] [\q 238/] kaṅkhati vivikicchati nādhimuccati na sampasīdati. Yo so āvuso bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccayā padhānāya. Ayaṃ paṭhamo cetokhīlo.
 
Puna ca paraṃ āvuso bhikkhu dhamme kaṅkhāti vicikicchati, nādhimuccati na sampasīdati. Yo so āvuso bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya.Ayaṃ dutiyo cetokhīlo.
 
Puna ca paraṃ āvuso bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so āvuso bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya sātaccāya padhānāya. Ayaṃ tatiyo cetokhīlo.
Puna ca paraṃ āvuso bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so āvuso bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaṃ catuttho cotokhīlo. Puna ca paraṃ āvuso bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto. Yo so āvuso bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetokhīlo.
 
Pañca cetaso vinibandhā: idhāvuso bhikkhu kāmesu avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so āvuso bhikkhu kāmesu avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetaso vinibandho.
 
[BJT Page 404] [\x 404/]
 
Puna ca para āvuso bhikkhu kāye avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so āvuso bhikkhu kāye avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ dutiyo cetaso vinibandho.
 
Puna ca paraṃ āvuso bhikkhu rūpe avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so āvuso bhikkhu rūpe avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ tatiyo cetaso vinibandho.
 
Puna ca paraṃ āvuso bhikkhu yāvadatthaṃ udarāvahedakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Yo so āvuso bhikkhu yāvadatthaṃ udarāvahedakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ catuttho cetaso vinibandho.
Puna ca paraṃ āvuso [PTS Page 239] [\q 239/] bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati 'imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmī devaññataro cā'ti. Yo so āvuso bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati 'imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā'ti. Tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetaso vinibandho.
 
Pañcindriyāni: cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivahindriyaṃ kāyindriyaṃ.
 
Aparāni'pi pañcindriyāni: sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, demanassindriyaṃ, upekkhindriyaṃ.
 
Aparāni'pi pañcindriyāni: saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindiyaṃ.
 
Pañca nissaraṇiyā1 dhātuyo:idhāvuso bhikkhuno kāme manasikaroto kāmesu cittaṃ na pakkhandati nappasīdati santiṭṭhati na vimuccati nekkhammaṃ kho panassa manasikaroto nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ [PTS Page 240] [\q 240/] subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ kāmehi, ye ca kāmappaccayā uppajjanti āsavā vighātā pariḷāhā2, mutto so tehi, na so taṃ vedanaṃ vedeti, idamakkhātaṃ kāmānaṃ nissaraṇaṃ.
 
- - - - - - - - - - - - - -
[BJT] nissāraṇiyā [pts,] syā, kam) 2. Vighāta pariḷāhā (syā, kam)
 
[BJT Page 406] [\x 406/]
 
Puna ca paraṃ āvuso bhikkhuno byāpadaṃ manasikaroto byāpāde cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Abyāpādaṃ kho panassa manasikaroto abyāpade cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ byāpādena. Ye ca byāpādapaccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi. Na so taṃ vedanaṃ vedeti. Idamakkhātaṃ byāpādassa nissaraṇaṃ.
 
Puna ca paraṃ āvuso bhikkhuno vihesaṃ manasikaroto vihesāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Avihesaṃ kho panassa manasikaroto avihesāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ vihesāya. Ye ca vibhesapaccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi. Na so taṃ vedanaṃ vedeti. Idamakkhātaṃ vihesāya nissaraṇaṃ.
 
Puna ca paraṃ āvuso bhikkhuno rūpe manasikaroto rūpesu cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Arūpaṃ kho panassa manasikaroto arūpe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ rūpehi. Ye ca rūpappaccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi. Na so taṃ vedanaṃ vedeti. Idamakkhātaṃ rūpānaṃ nissaraṇaṃ.
 
[BJT Page 408] [\x 408/]
Puna ca paraṃ āvuso bhikkhuno sakkāyaṃ manasikaroto sakkāye cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Sakkāyanirodhaṃ kho panassa manasikaroto sakkāyanirodho cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ sakkāyena. Ye ca sakkāyapaccayā uppajjanti āsavā vighātā pariḷāhā mutto [PTS Page 241] [\q 241/] so tehi. Na so taṃ vedanaṃ vedeti. Idamakkhātaṃ sakkāyassa nissaraṇaṃ.
 
Pañca vimuttāyatanāni: idhāvuso bhikkhuno satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī. Yathā yathā āvuso bhikkhuno satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, tathā tathā so tasmiṃ dhamme atthappaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa atthappaṭisaṃvedino dhammappaṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ paṭhamaṃ vimuttāyatanaṃ.
 
Puna ca paraṃ āvuso bhikkhuno na heva kho satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī. Api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. Yathā yathā āvuso bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, tathā tathā so tasmiṃ dhamme atthappaṭisaṃvedī ca tena dhammapaṭisaṃvedī ca. Tassa atthappaṭisaṃvedino dhammappaṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ dutiyaṃ vimuttāyatanaṃ
 
[BJT Page 410] [\x 410/]
 
Puna ca paraṃ āvuso bhikkhuno na heva kho satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. Yathā yathāvuso bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, tatā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, [PTS Page 242] [\q 242/] passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ tatiyaṃ vimuttāyatanaṃ.
 
Puna ca paraṃ āvuso bhikkhuno na heva kho satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. Yathā yathā āvuso bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati. Idaṃ catutthaṃ vimuttāyatanaṃ.
 
Puna ca paraṃ āvuso bhikkhuno naheva kho satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ doseti, nāpi yathā sutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati, api ca khvassa aññataraṃ samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ, sūpadhāritaṃ suppaṭividdhaṃ paññāya, yathā yathā āvuso bhikkhuno aññataraṃ samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati. Pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ [PTS Page 243] [\q 243/] vedeti, sukhino cittaṃ samādhiyati. Idaṃ pañcamaṃ vimuttāyatanaṃ.
 
[BJT Page 412] [\x 412/]
 
Pañca vimutatiparipācaniyā saññā: aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā.
 
Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena pañca dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
 
Chakkaṃ
 
12. Atthi kho āvuso tena bhagavatā janatā passatā arahatā sammā sambuddhena cha dhammā sammadakkhātā. Tattha sabbe heva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katame cha:
 
Cha ajjhattikāni āyatanāni: cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ. Jivhāyatanaṃ. , Kāyātanaṃ, manāyatanaṃ.
 
Cha bāhirāni āyatanāni: rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, dhammāyatanaṃ.
 
Cha viññāṇakāyā: cakkhuviññaṇaṃ, ghānaviññāṇaṃ jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ.
 
Cha phassakāyā: cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso.
 
Cha vedanākāyā: cakkhusamphassajā vedanā, [PTS Page 244] [\q 244/] sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā.
 
Cha saññākāyā: rūpasaññā, saddasaññā, gandhasaññā, rasasaññā, phoṭṭhabbasaññā, dhammasaññā.
 
[BJT Page 414] [\x 414/]
 
Cha sañcetanākāyā: rūpasañcetanā, saddasañcetanā, gandhasañcetanā, rasasañcetanā, phoṭṭhabbasañcetanā, dhammasañcetanā.
 
Cha taṇhākāyā: rūpataṇhā, saddatanhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā.
 
Cha agāravā: idhāvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya agāravo viharati appatissavo, appamāde agāravo viharati appatissavo, paṭisanthāre agāravo viharati appatissavo.
 
Cha gāravā: idhāvuso bhikkhu satthari sagāravo viharati sappatissavo, dhamme sagāravo viharati sappatissavo, saṅghe sagāravo viharati sappatissavo, sikkhāya sagāravo viharati sappatissavo, appamāde sagāravo viharati sappatissavo, paṭisanthāre sagāravo viharati sappatissavo.
 
Cha somanassūpavicārā: cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati. Sotena saddaṃ sutvā somanassaṭṭhāniyaṃ saddaṃ upavicarati. Ghānena gandhaṃ ghāyitvā somanassaṭṭhāniyaṃ gandhaṃ upavicarati. Jivhāya rasaṃ sāyitvā somanassaṭṭhāniyaṃ rasaṃ upavicarati. Kāyena phoṭṭhabbaṃ phūsitvā somanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati. Manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati.
 
[PTS Page 245] [\q 245/] cha domanassūpavicārā: cakkhunā rūpaṃ disvā domanassaṭṭhāniyaṃ rūpaṃ upavicarati. Sotena saddaṃ sutvā domanassaṭṭhāniyaṃ saddaṃ upavicarati. Ghānena gandhaṃ ghāyitvā domanassaṭṭhāniyaṃ gandhaṃ upavicarati. Jivhāya rasaṃ sāyitvā demanassaṭṭhāniyaṃ rasaṃ upavicarati. Kāyena phoṭṭhabbaṃ phusitvā demanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati. Manasā dhammaṃ viññāya domanassaṭṭhāniyaṃ dhammaṃ upavicarati.
 
Cha upekkhūpavicārā: cakkhunā rūpaṃ disvā upekkhāṭhāniyaṃ rūpaṃ upavicarati. Sotena saddaṃ sutvā upekkhāṭhāniyaṃ saddaṃ upavicarati. Ghānena gandhaṃ ghāyitvā upekkhāṭhāniyaṃ gandhaṃ upavicarati. Jivhāya rasaṃ sāyitvā upekkhāṭhāniyaṃ rasaṃ upavicarati. Kāyena phoṭṭhabbaṃ phusitvā upekkhāṭhāniyaṃ phoṭṭhabbaṃ upavicarati. Manasā dhammaṃ viññāya upekkhāṭhāniyaṃ1 dhammaṃ upavicarati.
 
- - - - - - - - - - - - -
1. Upekkhāṭṭhāniyaṃ (machasaṃ)
 
[BJT Page 416] [\x 416/]
 
Cha sārānīyā dhammā: idhāvuso bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī1 ceva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo, saṃgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṃvattati.
 
Puna ca paraṃ āvuso bhikkuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva rahoca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo, saṃgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṃvatti.
 
Puna ca paraṃ āvuso bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca, ayampi dhammo sārānīyo piyakaṇo garukaraṇo, saṃgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṃvattati.
 
Puna ca paraṃ āvuso bhikkhuno ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, ayampi dhammo sārānīyo piyakaraṇo garukaraṇo, saṅgahāya vivādāya avihesāya sāmaggiyā ekībhāvāya saṃvattati.
 
Puna ca paraṃ āvuso bhikkhu yāni tāni sīlāni akhaṇaḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Tathārūpesu sīlesu sīlasāmaññagato [PTS Page 246] [\q 246/] viharati sabrahmacārīhi āvī veva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo, saṃgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṃvattati.
 
Puna ca paraṃ āvuso bhikkhu yāyaṃ diṭṭhi ariyā niyyāṇikā niyyāti takkarassa sammā dukkhakkhayāya, tathā rūpāya diṭṭhiyā disāṭṭhimaññagato viharati sabrahmacārīhi āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakarano garukarano saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṃvattati.
 
Cha vivādamūlāni: idhāvuso bhikkhu kodhano hoti upanāhī. Yo so āvuso bhikkhu kodhano hoti upanāhī, so sattharī'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati appatissavo, saṅghe'pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī2 hoti.
 
- - - - - - - - - - - - - - - -
1. Āvi (machasaṃ) 2. Paripūrikārī ( syā. Kam)
 
[BJT Page 418] [\x 418/]
Yo so āvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpañce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha, evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.
 
Puna ca paraṃ āvuso bhikkhu makkhī hoti palāsī. Yo so āvuso bhikkhu [PTS Page 247] [\q 247/] makkhī hoti palāsī, so sattharī'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati appatissavo, saṅghe'pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī hoti.
Yo so āvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.
 
Puna ca paraṃ āvuso bhikkhu issukī hoti maccharī. Yo so āvuso bhikkhu issukī hoti maccharī, so satthari'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati appatissavo, saṅghe'pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī hoti. Yo so āvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.
 
Puna ca paraṃ āvuso bhikkhu saṭho hoti māyāvi, yo so āvuso bhikkhu saṭho hoti māyāvī, so satthari'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati appatissavo, saṅghe'pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī hoti. Yo so āvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.
 
Puna ca paraṃ āvuso bhikkhu pāpiccho hoti micchādiṭṭhi, yo so āvuso bhikkhu pāpiccho hoti micchādiṭṭhī, so satthari'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati appatissavo, saṅghe'pi pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī hoti. Yo so āvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.
 
Puna ca paraṃ āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī. Yo so āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī so sattharī'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati appatissavo, saṅghe'pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī hoti. Yo so āvuso bhikkhu sattharī
Agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.
 
[BJT Page 420] [\x 420/]
 
Cha dhātuyo: paṭhavīdhātu āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu.
 
Cha nissaraṇiyā dhātuyo: idhāvuso bhikkhu evaṃ vadeyya: mettā hi kho me āvuso cetovimutti bhāvitā [PTS Page 248] [\q 248/] bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me byāpādo cittaṃ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, [C1] na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya; atha ca panassa byāpādo cittaṃ pariyādāya ṭhassatī'ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso byāpādassa yadidaṃ mettā cetovimuttī'ti.
 
Idha pana āvuso bhikkhu evaṃ vadeyya: - karuṇā hi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me vihesā cittaṃ pariyādāya tiṭṭhatī'ti, so mā hevanti'ssa vacanīyo: mā'yasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya atha ca panassa vihesā cittaṃ pariyādāya ṭhassatī'ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso vihesāya yadidaṃ karuṇā cetovimutti.
 
- - - - - - - - - - - - - - -
[C1] abbhācikkhī (buja)
 
[BJT Page 422] [\x 422/]
 
Idhāvuso bhikkhu evaṃ vadeyya: "muditā hi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me arati cittaṃ pariyādāya tiṭṭhatī"ti. So 'mā hevanti'ssa vacanīyo, māyasmā evaṃ avaca. Mā bhagavantaṃ abbhācikkhi, [C1] na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya [PTS Page 249] [\q 249/] anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa arati cittaṃ pariyādāya ṭhassatī'ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso aratiyā, yadidaṃ
Ttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukata
Muditā cetovimutti.
 
Idha panāvuso bhikkhu evaṃ vadeyya: upekkhā hi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me rāgo cittaṃ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa rāgo cittaṃ pariyādāya ṭhassatī'ti, netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso rāgassa, yadidaṃ upekkhā cetovimutti.
- - - - - - - - - - - - - -
 
[C11] abbhācikkhī buja
[BJT Page 424] [\x 424/]
Idhāvuso bhikkhu evaṃ vadeyya: "animittā hi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me taṃ nimittānusārī viññāṇaṃ hotī'ti. So 'mā hevanti'ssa vacanīyo, māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa nimittānusārī viññāṇaṃ bhavissati'ti ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso sabbanimittānaṃ yadidaṃ animittā cetovimutti.
 
Idha panāvuso bhikkhu evaṃ vadeyya: asmī'ti kho me vigataṃ1 ayamahamasmī'ti na samanupassāmi. Atha ca pana me vicikicchā kathaṃkathāsallaṃ cittaṃ pariyādāya tiṭṭhatī'ti, so 'mā heva 'ntissa vacanīyo, 'māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi [PTS Page 250] [\q 250/] sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ asmī'ti vigate1 ayamahamasmī'ti asamanupassato, atha ca panassa vicikicchākathaṃkathāsallaṃ cittaṃ pariyādāya ṭhassatī'ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso vicikicchākathaṃkathāsallassa, yadidaṃ asmī'ti mānassa samugghāto.
 
Cha anuttariyāni: dassanānuttariyaṃ, savanānuttariyaṃ lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyaṃ
 
Cha anussatiṭhānāni: buddhānussati, dhammānussati, saṅghānussati sīlānussati, cāgānussati, devatānussati.
 
- - - - - - - - - - - - - - - -
1. Visātaṃ )[pts] vighāte (syā)
 
[BJT Page 426] [\x 426/]
 
Cha satatavihārā: idhāvuso bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, sotena saddaṃ sutvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Ghāṇena gandhaṃ ghāyitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, jivhāya rasaṃ sāyitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, kāyena phoṭṭhabbaṃ phūsitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno,
 
Chaḷābhijātiyo: idhāvuso ekacco kaṇhābhijātiko [PTS Page 251] [\q 251/] samāno kaṇhaṃ dhammaṃ abhijāyati. Idhāvuso ekacco kaṇhābhijātiko samāno sukkaṃ dhammaṃ abhijāyati. Idhāvuso ekacco kaṇhābhijātiko samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. Idhāvuso ekacco sukkābhijātiko samāno sukkaṃ dhammaṃ abhijāyati. Idhāvuso ekacco sukkābhijātiko samāno kaṇhaṃ dhammaṃ abhijāyati. Idhāvuso ekacco sukkābhijātiko samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati.
 
Cha nibbedhabhāgiyā saññā. Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā,
 
Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cha dhammā sammādakkhātā, tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
 
Sattakaṃ
 
13. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattadhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ
.
Katame satta:
 
Satta ariyadhanāni: saddhādhanaṃ, sīladhanaṃ, hiridhanaṃ, ottappadhanaṃ sutadhanaṃ cāgadhanaṃ, paññādhanaṃ.
 
[BJT Page 428] [\x 428/]
 
Satta sabbojjhaṅgā: satisambojjhaṅgo, dhammavicayasambojjhaṅgo, [PTS Page 252] [\q 252/] viriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.
 
Satta samādhiparikkhārā: sammādiṭṭhi, sammāsaṃkappo sammāvācā sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati.
 
Satta asaddhammā: idhāvuso bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassatī hoti, duppañño hoti.
 
Satta saddhammā: idhāvuso bhikkhu saddho hoti, hirīmā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhitasati hoti, paññavā hoti.
 
Satta sappurisadhammā: idhāvuso bhikkhu dhammaññū ca hoti, atthaññū ca, attaññū ca, mattaññū ca, kālaññū ca, parisaññū ca, puggalaññū ca.
 
Satata niddasavatthūni: idhāvuso bhikkhu sikkhāsamādāne tibbacchando hoti āyatiñca sikkhāsamādāne avigatapemo. Dhammanisantiyā tibbacchando hoti āyatiñca dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti āyatiñca icchāvinaye avigatapemo. Paṭisallāne tibbacchando hoti āyatiñca paṭisallāne avigatapemo. Vīriyārambhe tibbacchando hoti āyatiñca viriyārambhe avigatapemo. Satinepakke tibbacchando hoti āyatiñca satinapakke avigatapemo. [PTS Page 253] [\q 253/] diṭṭhipaṭivedhe tibbacchando hoti āyatiñca diṭṭhipaṭivedhe avigatapemo.
 
[BJT Page 430] [\x 430/]
 
Satta saññā: aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.
 
Satta balāni: saddhābalaṃ, viriyabalaṃ, hiribalaṃ, ottappabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.
 
Satta viññāṇaṭṭhitiyo: santāvuso sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇaṭṭhiti.
 
Santāvuso sattā nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyā viññāṇaṭṭhiti.
 
Santāvuso sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṃ tatiyā viññāṇaṭṭhiti.
 
Santāvuso sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catutthi viññāṇaṭṭhiti.
 
Santāvuso sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso'ti ākāsānañcāyatanūpagā. Ayaṃ pañcami viññāṇaṭṭhiti.
 
Santāvuso sattā sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanūpagā. Ayaṃ chaṭṭhi viññāṇaṭṭhiti.
 
Santāvuso sattā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī'ti ākiñcaññāyatanūpagā. Ayaṃ sattamī viññāṇaṭṭhiti.
[BJT Page 432] [\x 432/]
 
Satta puggalā dakkhiṇeyyo: ubhatobhāgavimutto, [PTS Page 254] [\q 254/] paññāvimutto, kāyasakkhī, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī.
 
Satta anusayā: kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.
 
Satta saṃyojanāni: anunayasaṃyojanaṃ,1 paṭighasaṃyojanaṃ, diṭṭhisaṃyojanaṃ, vicikicchāsaṃyojanaṃ, mānasaṃyojanaṃ, bhavarāgasaṃyojanaṃ, avijjāsaṃyojanaṃ.
 
Satta adhikaraṇasamathā: uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā, tassapāpiyyasikā, tiṇavatthārako.
 
Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena satta dhamamā sammadakkhātā. Sattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
 
Aṭṭhakaṃ
 
14. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena aṭṭhadhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
 
Katame aṭṭha?
 
Aṭṭha micchattā: micchādiṭṭhi, micchāsaṃkappo, miccāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi. (1)
 
[PTS Page 255] [\q 255/] aṭṭha sammattā: sammādiṭṭhi, sammāsaṃkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. (2)
 
Aṭṭha puggalā dakkhiṇeyyā: sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, arahā, arahattaphalasacchikiriyāya paṭipanno. (3)
 
- - - - - - - - - - - - -
1. Kāmasaññejanaṃ (syā)
 
[BJT Page 434] [\x 434/]
 
Aṭṭha kusītavatthūni: idhāvuso bhikkhunā kammaṃ kātabbaṃ hoti. Tassa evaṃ hoti: kammaṃ kho me kātabbaṃ bhavissati, kammaṃ kho pana me karontassa kāyo kilamissati, handāhaṃ nipajjāmī'ti so nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ paṭhamaṃ kusītavatthu.
 
Puna ca paraṃ āvuso bhikkhunā kammaṃ kataṃ hoti. Tassa evaṃ hoti: ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho pana me karontassa kāyo kilanto, handāhaṃ nipajjāmī'ti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ dutiyaṃ kusītavatthu.
 
Puna ca paraṃ āvuso bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti: maggo kho me gantabbo bhavissati. Maggaṃ kho pana me gacchantassa kāyo kilamissati. Handāhaṃ nipajjāmī'ti. So nipajjati. Na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ tatiyaṃ kusitavatthu.
 
Puna ca paraṃ āvuso bhikkhunā maggo gato hoti. Tassa evaṃ hoti: ahaṃ kho maggaṃ agamāsiṃ. Maggaṃ kho pana me gacchantassa kāyo kilanto. Handāhaṃ nipajjāmī'ti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchitakassa sacchikiriyāya. Idaṃ catutthaṃ kusītavatthu.
 
Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: 'ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya [PTS Page 256] [\q 256/] caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo kilanto akammañño. Handāhaṃ nipajjāmī'ti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ pañcamaṃ kusītavatthu.
 
[BJT Page 436] [\x 436/]
 
Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti:'ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo garuko akammañño. Māsācitaṃ maññe. Handāhaṃ nipajjāmī'ti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ chaṭṭhaṃ kusītavatthu.
 
Puna ca paraṃ āvuso bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṃ hoti: 'uppanno kho me appamattako ābādho. Atthi kappo nipajjituṃ, handāhaṃ nipajjāmī'ti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ sattamaṃ kusītavatthu.
 
Puna ca paraṃ, āvuso bhikkhu gilānā vuṭṭhito1 hoti, aciravuṭṭhito gelaññā. Tassa evaṃ hoti: ahaṃ kho gilānā vuṭṭhito acitavuṭṭhito gelaññā. Tassa me kāyo dubbalo akammañño, atthi kappo nipajjituṃ handāhaṃ nipajjāmī'ti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ aṭṭhamaṃ kusītavatthu.
 
Aṭṭha ārambhavatthūni: idhāvuso bhikkhunā kammaṃ kātabbaṃ hoti. Tassa evaṃ hotī; 'kammaṃ kho me kātabbaṃ bhavissati, kammaṃ kho pana me karontena na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ. Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ paṭhamaṃ ārambhavatthu.
 
- - - - - - - - - - - - - - -
1. Gilānavuṭṭhito (machasaṃ)
 
[BJT Page 438] [\x 438/]
 
Puna ca paraṃ āvuso, bhikkhunā [PTS Page 257] [\q 257/] kammaṃ kataṃ hoti. Tassa evaṃ hoti: ahaṃ kho kammaṃ akāsiṃ. Kammaṃ kho panāhaṃ karonto nāsakkhiṃ buddhānaṃ sāsanaṃ manasikātuṃ. Handāhaṃ virayaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ dutiyaṃ ārambhavatthu.
 
Puna ca paraṃ āvuso bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti: 'maggo kho me gantabbo bhavissati. Maggaṃ kho pana me gacchantena na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ. Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ tatiyaṃ ārambhavatthu.
 
Puna ca paraṃ āvuso bhikkhunā maggo gato hoti. Tassa evaṃ hoti: 'ahaṃ kho maggaṃ agamāsiṃ. Maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ buddhānaṃ sāsanaṃ manasikātuṃ. Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, idaṃ catutthaṃ ārambhavatthu.
 
Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: 'ahaṃ kho gāmaṃ vā nigamaṃ piṇḍāya caranto nālanthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo lahuko kammañño. Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ pañcamaṃ ārambhavatthu.
 
[BJT Page 440] [\x 440/]
 
Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: 'ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo balavā kammañño. Handāhaṃ viriyaṃ ārabhāmi, appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ chaṭṭhaṃ ārambhavatthu.
 
Puna ca paraṃ āvuso bhikkhuno uppanno hoti appamattako ābādho tassa evaṃ hoti: ' uppanno kho me ayaṃ appamattako. Ābādho ṭhānaṃ kho panetaṃ vijjati yaṃ me ābādho pavaḍḍheyya, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. [PTS Page 258] [\q 258/] idaṃ sattamaṃ ārambhavatthu.
 
Puna ca paraṃ āvuso bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Tassa evaṃ hoti: 'ahaṃ kho gilānā vuṭṭhito1 aciravuṭṭhito gelaññā. Ṭhānaṃ kho panetaṃ vijjati yaṃ me ābādho paccudāvatteyya, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ aṭṭhamaṃ ārambhavatthu.
 
Aṭṭha dānavatthūni: āsajja dānaṃ deti. Bhayā dānaṃ deti. 'Adāsi me'ti dānaṃ deti. 'Dassati me'ti dānaṃ deti. 'Sāhu dānanti dānaṃ deti, 'ahaṃ pacāmi, ime na pacanti, nārahāmi pacanto apacantānaṃ na dātu'nti dānaṃ deti. 'Imaṃ me dānaṃ dadato kalyāṇo kittisaddo abbhuggacchatī'ti dānaṃ deti, cittālaṅkāracittaparikkhāratthaṃ dānaṃ deti.
 
- - - - - - - - - - - - -
1. Gilānavuṭṭhito (machasaṃ)
[BJT Page 442] [\x 442/]
 
Aṭṭha dānūpapattiyo: idhāvuso ekacco dānaṃ deti. Samaṇassa vā brāhamaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsiṃsati. So passati khattiyamahāsālaṃ vā brāhmaṇamahāsālaṃ vā gahapatimahāsālaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricārayamānaṃ. Tassa evaṃ hoti 'ahovatāhaṃ kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā sahabyataṃ upapajjeyya'nti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatrupapattiyā saṃvattati. [PTS Page 259] [\q 259/] tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.
 
Puna ca paraṃ āvuso idhekacco dānaṃ deti samaṇassa vā buhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsiṃsati.1 Tassa sutaṃ hoti 'cātummahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṃ hoti "aho vatāhaṃ kāyassa bhedā parammaranā cātummahārājikānaṃ2 devānaṃ sahabyātaṃ upapajjeyyanti". So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatrupapattiyā saṃvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.
 
Puna ca paraṃ āvuso idhekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsiṃsati. Tassa sutaṃ hoti 'tāvatiṃsā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṃ hoti "aho vatāhaṃ kāyassa bhedā parammaranā tāvatiṃsānaṃ devānaṃ sahabyātaṃ upapajjeyyanti". So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatrupapattiyā saṃvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.
 
Puna ca paraṃ āvuso idhekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ vānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsiṃsati.Tassa sutaṃ hoti 'yāmā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṃ hoti "aho vatāhaṃ kāyassa bhedā parammaranā yāmānaṃ devānaṃ sahabyātaṃ upapajjeyyanti". So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatrupapattiyā saṃvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.
 
Puna ca paraṃ āvuso idhekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepana seyyāvasathapadīpaṃ. So yaṃ deti taṃ paccāsiṃsati. Tassa sutaṃ hoti 'tusitā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṃ hoti "aho vatāhaṃ kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahabyātaṃ upapajjeyyanti". So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatrupapattiyā saṃvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.
 
Puna ca paraṃ āvuso idhekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsiṃsati. Tassa sutaṃ hoti 'nimmāṇaratī devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṃ hoti "aho vatāhaṃ kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahabyataṃ upapajjeyyanti". So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatrupapattiyā saṃvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.
 
Puna ca paraṃ āvuso idhekaccodānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsiṃsati. Tassa sutaṃ hoti 'paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṃ hoti "aho vatāhaṃ kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyyanti". So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatrupapattiyā saṃvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.
 
- - - - - - - - - - - - - - - -
1. Paccāsīsati (machasaṃ) 2. Cātumahārājikānaṃ (machasaṃ)
 
[BJT Page 444] [\x 444/]
 
Puna ca paraṃ āvuso idhekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsiṃsati. Tassa sutaṃ hoti 'brahmakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṃ hoti "aho vatāhaṃ kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyyanti". So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatrupapattiyā saṃvattati. Tañca kho [PTS Page 260] [\q 260/] sīlavato vadāmi no dussīlassa. Vītarāgassa no sarāgassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.
 
Aṭṭha parisā: khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātummahārājikaparisā, tāvatiṃsaparisā, māraparisā, brahmaparisā.
 
Aṭṭha lokadhammā: lābho ca, alābho ca, yaso ca, ayaso ca, nindā ca, pasaṃsā ca, sukhañca, dukkhañca.
 
Aṭṭha abhibhāyatanāni: ajjhattaṃ rūpasaññi eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ paṭhamaṃ abhibhāyatanaṃ.
 
Ajjhattaṃ arūpasaññi eko bahiddhā rupāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.
 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abibhuyya jānāmi passāmīti evaṃ saññi he ti. Idaṃ tatiyaṃ abhibhāyatanaṃ.
 
Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ catutthaṃ abhibhāyatanaṃ.
 
[BJT Page 446] [\x 446/]
 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni - seyyathāpi nāma ummāpupphaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanihāsaṃ seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nilanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati [PTS Page 261] [\q 261/] nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ pañcamaṃ abhibhāyatanaṃ.
 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni - seyyathāpi nāma kaṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanihāsaṃ. Seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ jaṭṭhaṃ abhibhāyatanaṃ.
 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ. Seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hotī. Idaṃ sattamaṃ abhihāyatanaṃ.
 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passatī odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhītārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā. Seyyathā vā pana taṃ vatthaṃ bārāṇayeyyakaṃ ubhatobhāgavimaṭṭhaṃ odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ.
 
[BJT Page 448] [\x 448/]
 
Aṭṭha vimokkhā: rūpī rūpāni passati. Ayaṃ paṭhamo vimokkho. Ajjhattaṃ arūpasaññī [PTS Page 262] [\q 262/] bahiddhā rūpāni passati. Ayaṃ dutiyo vimokkho.
 
Subhanteva adhimutto hoti. Ayaṃ tatiyo vimokkho.
 
Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ catuttho vimokkho.
 
Sabbaso ākāsānāñcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ pañcamo vimokkho.
Sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthikiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ chaṭṭho vimokkho.
 
Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho.
 
Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayita nirodhaṃ upasampajja viharati. Ayaṃ aṭṭhamo vimokkho.
 
Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena aṭṭha dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
 
Navakaṃ
 
15. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena nava dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
 
Katame nava?
 
Nava āghātavatthūni: anatthaṃ me acarī'ti āghātaṃ bandhati, anatthaṃ me caratī'ti āghātaṃ bandhati, anatthaṃ me carissatī'ti āghātaṃ bandhati, piyassa me manāpassa anatthaṃ acarī'ti āghātaṃ bandhati, piyassa me manāpassa anatthaṃ caratī'ti āghātaṃ bandhati, piyassa me manāpassa anatthaṃ carissatī'ti āghātaṃ bandhati, appiyassa me amanāpassa atthaṃ acarī'ti āghātaṃ bandhati, appiyassa me amanāpassa atthaṃ caratī'ti āghātaṃ bandhati, appiyassa me amanāpassa atthaṃ carissatī'ti āghātaṃ bandhati.
 
[BJT Page 450] [\x 450/]
 
Nava āghātapaṭivinayā: anatthaṃ me acarī'ti, taṃ kutettha labbhā'ti āghātaṃ paṭivineti, anatthaṃ [PTS Page 263] [\q 263/] me caratī'ti taṃ kutettha labbhā'ti āghātaṃ paṭivineti, anātthaṃ me carissatī'ti taṃ kutettha labbhā'ti āghātaṃ paṭivineti, piyassa me manāpassa anatthaṃ acarī'ti taṃ kutettha labbhā'ti āghātaṃ paṭivineti, piyassa me manāpassa anatthaṃ caratī'ti taṃ kutettha labbhā'ti āghātaṃ paṭivineti, piyassa me manāpassa anatthaṃ carissatī'ti taṃ kutettha labbhā'ti āghātaṃ paṭivineti, appiyassa me amanāpassa atthaṃ acarī'ti taṃ kutettha labbhā'ti āghātaṃ paṭivineti, appiyassa me amanāpassa atthaṃ caratī'ti taṃ kutettha labbhā'ti āghātaṃ paṭivineti, appiyassa me amanāpassa atthaṃ carissatī'ti taṃ kutetthe labbhā ti āghātaṃ paṭivineti.
 
Nava sattāvāsā: santāvuso, sattā nānattakāyā nānatta saññino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamo sattāvāso.
 
Santāvuso, sattā nānāttakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyo sattāvāso.
 
Santāvuso, sattā ekattakāyā nānattasaññino seyyathāpi devā ābhassarā. Ayaṃ tatiyo sattāvāso.
 
Santāvuso, sattā ekattakāyā ekattasaññino seyyathāpi devā subhakiṇhā. Ayaṃ catuttho sattāvāso,
 
Santāvuso, sattā asaññino appaṭisaṃvedino seyyathāpi devā asaññasattā.1 Ayaṃ pañcamo sattāvāso.
 
Santāvuso, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso'ti ākāsānañcāyatanūpagā. Ayaṃ chaṭṭho sattāvāso.
 
Sattāvuso, sattā sabbaso akākāsānañcāyatanaṃ samatikkamma anantaṃ viññānaṇanti viññāṇañcāyatanūpagā. Ayaṃ sattamo sattāvāso.
 
- - - - - - - - - - - - - -
1. Asaññisattā (syā, kam)
 
[BJT Page 452] [\x 452/]
 
Santāvuso, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī'ti ākiñcaññāyatanūpagā. Ayaṃ aṭṭhamo sattāvāso.
 
Santāvuso, sattā sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanūpagā. Ayaṃ navamo sattāvāso.
 
Nava akkhaṇā asamayā brahmacariyavāsāya: [PTS Page 264] [\q 264/] idhāvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayaṃ ca puggalo nirayaṃ upapanno hoti. Ayaṃ paṭhamo akkhaṇo asamayo brahmacariyavāsāya.
 
Puna ca paraṃ āvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho. Dhammo ca desīyati opasamiko parinibbāniko sambodhagāmi sugatappavedito. Ayaṃ ca puggalo tiracchānayoniṃ upapanno hoti. Ayaṃ dutiyo akkhaṇo asamayo brahmacariyavāsāya.
 
Puna ca paraṃ āvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayaṃ ca puggalo pettivisayaṃ upapanno hoti. Ayaṃ tatiyo akkhaṇo asamayo brahvacariyavāsāya.
 
Puna ca paraṃ āvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayaṃ ca puggalo asurakāyaṃ upapanno hoti. Ayaṃ catuttho akkhaṇo asamayo brahmacariyavāsāya,
 
Puna ca paraṃ āvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayaṃ ca puggalo aññataraṃ dīghāyukaṃ devanikāyaṃ upapanno hoti. Ayaṃ pañcamo akkhaṇo asamayo brahmacariyavāsāya.
 
Puna ca paraṃ āvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayaṃ ca puggalo paccantimesu janapadesu paccājāto hoti milakkhesu1 aviññātāresu, yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Ayaṃ chaṭṭho akkhaṇo asamayo brahmacariyavāsāya.
 
Puna ca paraṃ āvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayaṃ ca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti micchādiṭṭhiko viparītadassano natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ2 kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, [PTS Page 265] [\q 265/] natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti. Ayaṃ sattamo akkhaṇo asamayo brahmacariyavāsāya.
 
- - - - - - - - - - - - - -
1. Milakkhakesu (syā, kam) milakakhuṣū (katthaci) 2. Sukatadukkatānaṃ (machasaṃ)
 
[BJT Page 454] [\x 454/]
 
Puna ca paraṃ āvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayaṃ ca puggalo majjhimesu janapadesu paccājāto hoti. So ca hoti duppañño jaḷo eḷamugo na paṭibalo subhāsitadubbhāsitānamatthamaññātuṃ. Ayaṃ aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya.
 
Puna ca paraṃ āvuso, tathāgato ca loke na uppanno hoti arahaṃ sammāsambuddho, dhammo ca na desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayaṃ ca puggalo majjhimesu janapadesu paccājāto hoti so ca hoti paññavā ajaḷo anelamugo paṭibalo subhāsitadubbhāsitānamatthamaññātuṃ. Ayaṃ navamo akkhaṇo asamayo brahmacariyavāsāya.
 
Nava anupubbavihārā: idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.
Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṃ tatiyaṃ jhānaṃ upasampajja viharati.
Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
 
Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati.
 
Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati.
 
Sabbaso viññāṇañcāyatanaṃ samatikkamma [PTS Page 266] [\q 266/] natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati.
 
Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati.
 
[BJT Page 456] [\x 456/]
 
Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati.
 
Nava anupubbanirodhā: paṭhamaṃ jhānaṃ samāpannassa kāmasaññā niruddhā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā nirāddhā honti, tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti, catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti.
 
Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena nava dhammāsammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
 
Dasakaṃ
 
16. Atthi kho āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
 
Katame dasa:
 
Dasa nāthakaraṇā dhammā: idhāvuso, bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Yaṃ āvuso bhikkhu [PTS Page 267] [\q 267/] sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, ayampi dhammo nāthakaraṇo.
 
[BJT Page 458] [\x 458/]
 
Puna ca paraṃ āvuso, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā1 kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpa'ssa dhammā bahussutā honti dhatā2 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Yampāvuso, bhikkhu bahussuto hoti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ayampi dhammo nāthakaraṇo.
 
Puna ca paraṃ āvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Yampāvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko, ayampi dhammo nāthakaraṇo.
 
Puna ca paraṃ āvuso, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anussāniṃ. Yampāvuso, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ. Ayampi dhammo nāthakaraṇo.
 
Puna ca paraṃ āvuso, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Yampāvuso, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ, ayampi dhammo nāthakaraṇo.
 
Puna ca paraṃ āvuso, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo. Yampāvuso, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme ahivinaye uḷārapāmojjo, ayampi dhammo nāthakaraṇo.
 
- - - - - - - - - - - - - - - -
1. Sātthaṃ sabyañjanaṃ [pts] syā, ) 2. Dhātā (machasaṃ)
 
[BJT Page 460] [\x 460/]
 
Puna ca paraṃ [PTS Page 268] [\q 268/] āvuso, bhikkhu santuṭṭho hoti itarītarehi civarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkārehi, yampāvuso, bhikkhu santuṭṭho hoti itarītarehi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi ayampi dhammo nāthakaraṇo.
 
Puna ca paraṃ āvuso, bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Yampāvuso, bhikkhu āraddhaviriyo virahati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, ayampi dhammo nāthakaraṇo.
 
Puna ca paraṃ āvuso, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Yampāvuso, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā, ayampi dhammo nāthakaraṇo.
 
Puna ca paraṃ āvuso bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, yampāvuso, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, ayampi dhammo nāthakaraṇo.
 
Dasa kasiṇāyatanāni: paṭhavīkasiṇameko1 sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Āpokasinameko sañjānāti uddhaṃ adho tirayaṃ advayaṃ appamāṇaṃ. Tejokasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Vāyokasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Nīlakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Pītakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Lohitakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Odātakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Ākāsakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Viññāṇakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.
 
- - - - - - - - - - - - - -
1. Pathavikasiṇameko (machasaṃ)
 
[BJT Page 462] [\x 462/]
 
[PTS Page 269] [\q 269/] dasa akusalakammapathā: pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi.
 
Dasa kusalakammapathā: pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, sampappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi,
 
Dasa ariyavāsā: idhāvuso, bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panunnapaccekasacco samavayasaṭṭhesano anāvilasaṃkappo passaddhakāyasaṅkāro suvimuttacitto suvimuttapañño.
 
Kathañca āvuso, bhikkhu pañcaṅgavippahīno hoti: idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thīnamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti. Evaṃ kho āvuso bhikkhu pañcaṅgavippahīno hoti.
 
Kathañca āvuso, bhikkhu jaḷaṅgasamannāgato hoti: idhāvuso, bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Sotena saddaṃ sutvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Ghānena gandhaṃ ghāyitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Jivhāya rasaṃ sāyitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Kāyena phoṭṭhabbaṃ phusitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Evaṃ kho āvuso bhikkhu chaḷaṅgasamannāgato hoti.
 
Kathañca āvuso, bhikkhu ekārakkho hoti: idhāvuso, bhikkhu satārakkhena cetasā samannāgato hoti. Evaṃ kho āvuso, bhikkhu ekārakkho hoti.
 
[BJT Page 464] [\x 464/]
 
[PTS Page 270] [\q 270/] kathañca āvuso, bhikkhu caturāpasseno hoti, idhāvuso, bhikkhu saṅkhāyekaṃ parisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ vinodeti, saṅkhāyekaṃ parivajjeti. Evaṃ kho āvuso, bhikkhu caturāpasseno hoti.
 
Kathañca āvuso, bhikkhu panunnapaccekasacco hoti, idhāvuso, bhikkhuno yāni tāni puthuyamaṇabrāhmaṇānaṃ puthupaccekasaccāni sabbāni tāni nunnāni honti panunnāni cattāni vantāni muttāni pahīnāni paṭippassaddhāni. Evaṃ kho āvuso, bhikkhu panunnaṃ paccekasacco hoti.
 
Kathañcāvuso, bhikkhu samavayasaṭṭhesano hoti: idhāvuso bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā hoti. Evaṃ kho āvuso, bhikkhu samavayasaṭṭhesano hoti,
 
Kathañcāvuso, bhikkhu anāvilasaṅkappo hoti: idhāvuso, bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṃsāsaṃkappo pahīno hoti. Evaṃ kho āvuso, bhikkhu anāvilasaṅkappo hoti.
 
Kathañcāvuso, bhikkhu passaddhakāyasaṅkhāro hoti: idhāvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho āvuso, bhikkhu passaddhakāya saṅkhāro hoti.
 
Kathañcāvuso, bhikkhu suvimuttacitto hoti: idhāvuso bhikkhuno rāgā cittaṃ vimuttaṃ hoti dosā cittaṃ vimuttaṃ hoti mohā cittaṃ vimuttaṃ hoti. Evaṃ kho āvuso, bhikkhu suvimuttacitto hoti.
 
[BJT Page 466] [\x 466/]
 
Kathañcāvuso bhikkhu suvimuttapañño hoti: idhāvuso, bhikkhu rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃ anuppādadhammoti pajānāti, doso me pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ [PTS Page 271] [\q 271/] gato āyatiṃ anuppādadhammoti pajānāti, moho me pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃ anuppādadhammoti pajānāti. Evaṃ kho āvuso bhikkhu suvimuttapañño hoti.
 
Dasa asekkhā dhammā: asekkhā sammādiṭṭhi, asekkho sammāsaṅkappo, asekkhā sammāvācā, asekkho sammākammanto, asekkho sammāājīvo, asekkho sammāvāyāmo, asekkhā sammāsati, asekkho sammāsamādhi, asekkhaṃ sammāñāṇaṃ, asekkhā sammāvimutti.
Ime kho āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ. Yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.
 
17. Atha kho bhagavā vuṭṭhahitvā āyasmantaṃ sāriputtaṃ āmantesi: "sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta, bhikkhunaṃ saṅgītipariyāyaṃ abhāsī"ti.
 
Idamavoca āyasmā sāriputto. Samanuñño satthā ahosi. Attamanā ca te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti.
 
Saṅgītisuttaṃ niṭṭhitaṃ dasamaṃ.
 
[BJT Page 468] [\x 468/]

[PTS Page 272] [\q 272/]