1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho pañcasiko gandhabbaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ gijjhakūṭaṃ pabbataṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho pañcasikho gandhabbaputto bhagavantaṃ etadavoca: yaṃ kho me bhante devānaṃ tāvatiṃsānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ, ārocemetaṃ bhagavato'ti. 'Ārocehi me tvaṃ pañcasikhā'ti bhagavā avoca.
 
Devasabhā
2. "Purimāni bhante divasāni purimatarāni tadahuposathe paṇṇarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā mahatī ca dibbaparisā samantato sannisinnā honti sannipatitā. Cattāro ca mahārājāno cātuddisā sannisinnā honti. Puratthimāya disāya dhataraṭṭho mahārājā pacchābhimukho nisinno hoti deve purakkhatvā dakkhiṇāya disāya virūḷhako mahārājā uttarābhimukho nisinno hoti deve purakkhatvā. Pacchimāya disāya [PTS Page 221] [\q 221/] virūpakkho mahārājā puratthābhimukho nisinno hoti deve purakkhatvā. Uttarāya disāya vessavaṇo mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā. Yadā bhante kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti, sannipatitā mahatī ca dibbaparisā samantato sannisinnā honti sannipatitā cattāro ca mahārājāno cātuddisā nisinnā honti idaṃ tesaṃ hoti āsanasmiṃ atha pacchā amhākaṃ āsanaṃ hoti. Ye te bhante devā bhagavati brahmacariyaṃ caritvā adhunūpapannā tāvatiṃsakāyaṃ, te aññe deve atirocanti vaṇṇena ceva yasasā ca. Tenasudaṃ bhante devā tāvatiṃsā attamanā honti pamuditā pītisomanassajātā 'dibbā vata bho kāyā paripūranti hāyanti asurā kāyā'ti.
 
[BJT Page 336] [\x 336/]
 
3. Atha kho bhante sakko devānamindo devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi:
 
"Modanti vata bho devā tāvatiṃsā sahindakā,
Tathāgataṃ namassantā dhammassa ca sudhammataṃ.
 
Nace deve ca passantā vaṇṇavante yasassine.
Sugatasmiṃ brahmacariyaṃ caritvāna idhāgate.
 
Te aññe atirocanti vaṇṇena yasasāyunā,
Sāvakā bhūripaññassa visesūpagatā idha,
 
Idhaṃ disvāna nandanti tāvatisā sahindakā,
Tathāgataṃ namassantā dhammassa ca sudhammatanti".
 
[PTS Page 222] [\q 222/] tena sudaṃ bhante devā tāvatiṃsā bhiyyosomattāya attamanā honti pamuditā pītisomanassajātā 'dibbā vata bho kāyā paripūranti hāyanti asurā kāyā1'ti.
 
Aṭṭha yathābhuccavaṇṇā
4. Atha kho bhante sakko devānamindo devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā deve tāvatiṃse āmantesi 'iccheyyātha no tumhe mārisā tassa bhagavato aṭṭha yathābhucce vaṇṇe sotunti". 'Icchāma 2 mayaṃ mārisā tassa bhagavato aṭṭha yathābhucce vaṇṇe sotunti'.
 
Atha kho bhante sakko devānamindo devānaṃ tāvatiṃsānaṃ bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi:
 
Taṃ kimpaññanti bhonto devā tāvatiṃsā yāvañca 3 so bhagavā yāvañca 3 so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ, evaṃ bahujanahitāya paṭipannaṃ bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.
 
1. Asurakāyā - machasaṃ. 2. Iccheyyāma - [PTS. 3.] Yāva cassa - [PTS.]
 
[BJT Page 338] [\x 338/]
 
2. Svākkhāto kho pana tena bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhi. Evaṃ opanayikassa1 dhammassa desetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarehi aññatra tena bhagavatā.
3. Idaṃ kusalanti kho pana tena bhagavatā suppaññattaṃ. Idaṃ akusalanti suppaññattaṃ. Idaṃ [PTS Page 223] [\q 223/] sāvajjanti suppaññattaṃ. Idaṃ anavajjanti suppaññattaṃ. Idaṃ sevitabbanti suppaññattaṃ. Idaṃ na sevitabbanti suppaññattaṃ. Idaṃ hīnanti suppaññattaṃ. Idaṃ paṇītanti suppaññattaṃ. Idaṃ kaṇhasukkasappaṭibhāganti suppaññattaṃ. Evaṃ kusalākusalasāvajjānavajjasevitabbāsevitabbahīnappaṇitakaṇhasukka sappaṭibhāgānaṃ dhammānaṃ paññāpetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.
 
4. Suppaññattā kho pana tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā. Saṃsandati nibbānañca paṭipadā ca seyyathāpi nāma gaṅgodakaṃ yamunodakena saṃsandati sameti evameva suppaññattā tena bhagavatā sāvakānaṃ nibbānagāminīpaṭipadā saṃsandati nibbānañca paṭipadā ca. Evaṃ nibbānagāminiyā paṭipadāya paññāpetāraṃ iminā paṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na ca panetarahi, aññatra tena bhagavatā.
 
5. Abhinipphanno kho pana tassa bhagavato lābho abhinipphanno sīloko yāva maññe khattiyā sampiyāyamānarūpā viharanti. Vigatamado kho pana so bhagavā āhāraṃ āhāreti evaṃ vigatamadaṃ āhāraṃ āhārayamāna 2 iminā paṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.
 
6. Laddhasahāyo kho pana so bhagavā sekhānañceva paṭipannānaṃ khīṇāsavānañca vusitavataṃ. Te bhagavā apanujja ekārāmataṃ anuyuttopi viharati. Evaṃ ekārāmataṃ anuyuttaṃ imināpaṅgena samannāgataṃ satthāraṃ neva [PTS Page 224] [\q 224/] atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā,
 
1. Opaneyyikassa - machasaṃ. 2. Āhariyamānaṃ - sī. Mu.
 
[BJT Page 340] [\x 340/]
 
7. Yathāvādī kho pana so bhagavā tathākārī, yathākārī tathāvādī, iti yathāvādī tathākārī yathākārī tathāvādī. Evaṃ dhammānudhammapaṭipannaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi, aññatra tena bhagavatā.
 
8. Tiṇṇavicikiccho kho pana so bhagavā vigatakathaṃkatho pariyositasaṃkappo ajjhāsayaṃ ādi brahmacariyaṃ evaṃ tiṇṇavicikicchaṃ vigatakathaṃkathaṃ pariyositasaṃkappaṃ ajjhāsayaṃ ādibrahmacariyaṃ. Iminā paṅghena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma. Na panetarahi, aññatra tena bhagavatā ti.
5. Ime kho bhante sakko devānamindo devānaṃ tāvatiṃsānaṃ bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi. Tena sudaṃ bhante devā tāvatiṃsā bhiyyosomattāya attamanā honti pamuditā pītisomanassajātā bhagavato aṭṭha yathābhucce vaṇṇe sutvā. Tatra bhante ekacce devā evamāhaṃsu:
 
Aho vata mārisā cattāro sammāsambuddhā loke uppajjeyyuṃ dhammañca deseyyuṃ yatharivabhagavā, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānni.
 
Ekacce devā evamāhaṃsu: tiṭṭhantu mārisā cattāro sammāsambuddhā, aho vata mārisā tayo sammāsambuddhā loke uppajjeyyuṃ dhammañca deseyyuṃ yathariva bhagavā, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.
 
Ekacce devā evamāhaṃsu: tiṭṭhantu mārisā tayo sammāsambuddhā, aho vata mārisā dve sammāsambuddhā loke uppajjeyyuṃ dhammañca deseyyuṃ yathariva bhagavā. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.
[BJT Page 342] [\x 342/]
 
6. [PTS Page 225] [\q 225/] evaṃ vutte bhante sakko devānamindo deve tāvatiṃse etadavoca: aṭṭhānaṃ kho etaṃ mārisā anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ. Netaṃ ṭhānaṃ vijjati. Aho vata mārisā so bhagavā appābādho appātaṅko ciraṃ dīghamaddhānaṃ tiṭṭheyya. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.
 
Atha kho bhante yenatthena devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvā vuttavacanā nāmidaṃ cattāro mahārājāno tasmiṃ atthe honti. Paccānusiṭṭhavacanā nāmidaṃ cattāro mahārājāno tasmiṃ atthe honti. Sakesu sakesu āsanesu ṭhitā avipakkantā.
 
"Te vuttavākyā rājāno paṭiggayhānusāsaniṃ
Vippasannamanā santā aṭṭhaṃsu sambhi āsane"ti.
 
7. Atha kho bhante uttarāya disāya uḷāro āloko sañjāyi obhāso pāturahosi atikkammeva devānaṃ devānubhāvaṃ atha kho bhante sakko devānamindo deve tāvatiṃse āmantesi:
 
Yathā kho mārisā nimittāni dissanti uḷāro āloko sañjāyati obhāso pātubhavati brahmā pātubhavissati brahmuno hetaṃ pubbanimittaṃ pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatī ti.
 
"Yathā nimittā dissanti brahmā pātubhavissati,
Brahmuno hetaṃ nimittaṃ obhāso vipulo mahā"ti.
 
Sanaṅkumārakathā
8. [PTS Page 226] [\q 226/] atha kho bhante devā tāvatiṃsā yathāsakesu āsanesu nisīdiṃsu "obhāsametaṃ ñassāma, yaṃvipāko bhavissati sacchi katvā'va naṃ gamissāmā"ti. Cattāro'pi mahārājāno yathāsakesu āsanesu nisīdiṃsu, "obhāsametaṃ ñassāma, yaṃvipāko bhavissati sacchi katvā'va naṃ gamissāmā"ti. Idaṃ sutvā devā tāvatiṃsā ekaggā samāpajjiṃsu obhāsametaṃ ñassāma, yaṃvipāko bhavissati sacchikatvā'va naṃ gamissāmāti.
 
[BJT Page 344] [\x 344/]
 
Yadā bhante brahmā sanaṃkumāro devānaṃ tāvatisānaṃ pātu bhavati oḷārikaṃ attabhāvaṃ abhinimminitvā pātubhavati. Yo kho pana bhante brahmuno pakativaṇṇo anabhisambhavanīyo so devānaṃ tāvatiṃsānaṃ cakkhupathasmiṃ. Yadā bhante brahmā sanaṃkumāro devānaṃ tāvatiṃsānaṃ pātubhavati so aññe deve atirocati vaṇṇena ceva yasasā ca. Seyyathāpi bhante sovaṇṇo viggaho mānusaṃ viggahaṃ atirocati, evameva kho bhante yadā brahmā sanaṃkumāro devānaṃ tāvatiṃsānaṃ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca. Yadā bhante brahmā sanaṃkumāro devānaṃ tāvatiṃsānaṃ pātubhavati na tassaṃ parisāyaṃ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Sabbeva tuṇhībhūtā pañjalikā pallaṅkena nisīdanti 'yassa'dāni devassa pallaṅkaṃ icchissati brahmā sanaṃkumāro tassa devassa pallaṅke nisīdassatī'ti.Yassa kho pana bhante devassa brahmā sanaṃkumāro pallaṅke nisīdati uḷāraṃ so labhati devo vedapaṭilābhaṃ. Uḷāraṃ so labhati devo somanassapaṭilābhaṃ. [PTS Page 227] [\q 227/] seyyathāpi bhante rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraṃ so labhati vedapaṭilābhaṃ uḷāraṃ so labhati somanassapaṭilābhaṃ, evameva kho bhante yassa devassa brahmā sanaṃkumāro pallaṅke nisīdati uḷāraṃ so labhati devo vedapaṭilābhaṃ. Uḷāraṃ so labhati devo somanassa paṭilābhaṃ.
 
9. Atha bhante brahmā sanaṃkumāro devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā antarahito imāhi gāthāhi anumodi:
 
"Modanti vata bho devā tāvatiṃsā sahindakā,
Tathāgataṃ namassantā dhammassa ca sudhammataṃ.
 
Nave deve ca passantā vaṇṇavante yasassine,
Sugatasmiṃ brahmacariyaṃ caritvāna idhāgate.
 
Te aññe atirocanti vaṇṇena yasasāyunā,
Sāvakā bhūripaññassa visesūpagatā idha.
 
Idaṃ disvāna nandanti tāvatiṃsā sahindakā,
Tathāgataṃ namassantā dhammassa ca sudhammatanti.
 
[BJT Page 346] [\x 346/]
 
10. Imamatthaṃ bhante brahmā sanaṃkumāro abhāsittha. Imamatthaṃ bhante brahmuno sanaṃkumārassa bhāsato aṭṭhaṅgasamannāgato saro hoti vissaṭṭho ca viññoyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. Yathāparisaṃ kho pana bhante brahmā sanaṃkumāro sarena viññāpeti, na cassa bahiddhā parisāya ghoso niccharati. Yassa kho pana bhante evaṃ aṭṭhaṅgasamannāgato saro hoti so vuccati brahmassaroti.
 
11. Atha kho bhante devā tāvatiṃsā brahmānaṃ sanaṃkumāraṃ etadavocuṃ: "sādhu mahābrahme etadeva mayaṃ saṅkhāya modāma. [PTS Page 228] [\q 228/] atthi ca sakkena devānamindena tassa bhagavato aṭṭha yathābhuccā vaṇṇā bhāsitā, te ca mayaṃ saṅkhāya modāmā"ti. Atha kho bhante brahmā sanaṃkumāro sakkaṃ devānamindaṃ etadavoca: "sādhu devānaminda mayampi tassa bhagavato aṭṭha yathābhucce vaṇṇesuṇeyyāmā"ti.
 
'Evaṃ mahābrahme'ti kho bhante sakko devānamindo brahmuno sanaṃkumārassa bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi.
 
Taṃ kimmaññati bhavaṃ mahābrahmā yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ, evaṃ bahujanahitāya paṭipannaṃ bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ, imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi aññatra tena bhagavatā.
 
Svakkhāto kho pana tena bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhi evaṃ opanayikassa dhammassa desetāraṃ iminā paṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.
 
[BJT Page 348] [\x 348/]
 
Idaṃ kusalanti kho pana tena bhagavatā suppaññattaṃ. Idaṃ akusalanti suppaññattaṃ. Idaṃ sāvajjaṃ idaṃ anavajjaṃ idaṃ sevitabbaṃ idaṃ na sevitabbaṃ idaṃ hīnaṃ idaṃ paṇītaṃ idaṃ kaṇhasukkasappaṭibhāganti suppaññattaṃ. Evaṃ kusalākusalasāvajjānavajjasevitabbāsevitabbahīnappaṇītakaṇhasukkasappaṭi - bhāgānaṃ dhammānaṃ paññāpetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva [PTS Page 229] [\q 229/] atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.
 
Suppaññattā kho pana tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā. Saṃsandati nibbānañca paṭipadā ca seyyathāpi nāma gaṅgodakaṃ yamunodakena saṃsandati sameti evameva suppaññattā tena bhagavatā sāvakānaṃ nibbānagāminīpaṭipadā saṃsandati nibbānañca paṭipadā ca. Evaṃ nibbānagāminiyā paṭipadāya paññāpetāraṃ iminā paṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi, aññatra tena bhagavatā.
 
Abhinipphanno kho pana tassa bhagavato lābho abhinipphanno sīloko yāva khattiyā sampiyāyamānarūpā viharanti. Vigatamado kho pana maññe so bhagavā āhāraṃ āhāreti evaṃ vigatamadaṃ āhāraṃ āhārayamānaṃ iminā paṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.
 
Laddhasahāyo kho pana so bhagavā sekhānañceva paṭipannānaṃ khīṇāsavānañca vusitavataṃ. So bhagavā apanujja ekārāmataṃ anuyuttopi viharati. Evaṃ ekārāmataṃ anuyuttaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā,
 
Yathāvādī kho pana so bhagavā tathākārī, yathākārī tathāvādī, iti yathāvādī tathākārī yathākārī tathāvādī. Evaṃ dhammānudhammapaṭipannaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi, aññatra tena bhagavatā.
 
Tiṇṇavicikiccho kho pana so bhagavā vigatakathaṃkatho pariyositasaṃkappo ajjhāsayaṃ ādi brahmacariyaṃ [PTS Page 230] [\q 230/] evaṃ tiṇṇavicikicchaṃ vigatakathaṃkathaṃ pariyositasaṃkappaṃ ajjhāsayaṃ ādibrahmacariyaṃ iminā paṅghena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi, aññatra tena bhagavatā ti.
 
[BJT Page 350] [\x 350/]
 
10. Ime kho bhante sakko devānamindo brahmuno sanaṃkumārassa bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi. Tena sudaṃ bhante brahmā sanaṃkumāro attamano hoti pamudito pītisomanassajāto bhagavato aṭṭha yathābhucce vaṇṇe sutvā. Atha bhante brahmā sanaṃkumāro oḷārikaṃ attabhāvaṃ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaṃ tāvatiṃsānaṃ pāturahosi. So vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīdi. Seyyathāpi bhante balavā puriso supaccatthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya, evameva kho bhante brahmā sanaṃkumāro vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā deve tāvatiṃse āmantesi:
 
Govindabrāhmaṇavatthu
 
11. Taṃ kimmaññanti bhonto devā tāvatiṃsā. Yāva dīgharattaṃ mahāpañño'va so bhagavā ahosi. Bhūtapubbaṃ bho rājā disampati nāma ahosi, disampatissa rañño govindo nāma brāhmaṇo purohito ahosi. Disampatissa rañño reṇu nāma kumāro putto ahosi. Govindassa brāhmaṇassa jotipālo nāma māṇavo putto ahosi. Iti reṇu ca rājaputto jotipālo ca māṇavo aññe ca chakhattiyā iccete aṭṭha sahāyā ahesuṃ.
 
[PTS Page 231] [\q 231/] atha kho bho ahorattānaṃ accayena govindo brāhmaṇo kālamakāsi. Govinde buhmaṇe kālakate rājā disampati paridevesī "yasmiṃ vata bho mayaṃ samaye govinde brāhmaṇe sabbakiccāni sammā vossajjitvā pañcahi kāmaguṇehi samappitā samaṅgībhūtā parivārema tasmiṃ no samaye govindo brāhmaṇo kālakato"ti. Evaṃ vutte bho reṇu rājaputto rājānaṃ disampatiṃ etadavoca: "mā kho tvaṃ deva govinde brāhmaṇe kālakate atibāḷhaṃ paridevesi. Atthi deva govindassa brāhmaṇassa jotipālo nāma māṇavo putto paṇḍitataro ceva pitarā alamatthadasataro ceva pitarā. Ye'pi'ssa pitā atthe anusāsi. Te'pi jotipālasseva māṇavassa anusāsaniyā"ti. 'Evaṃ kumārā'ti. 'Evaṃ devā'ti.
 
[BJT Page 352] [\x 352/]
 
12. Atha kho bho rājā disampati aññataraṃ purisaṃ āmantesi, 'ehi tvaṃ ambho purisa, yena jotipālo nāma māṇavo tenupasaṅkami. Upasaṅkamitvā jotipālaṃ māṇavaṃ evaṃ vadehi: bhavamatthu bhavantaṃ jotipālaṃ māṇavaṃ, rājā disampati bhavantaṃ jotipālaṃ māṇavaṃ āmantayati, rājā disampati bhoto jotipālassa māṇavassa dassanakāmo'ti. 'Evaṃ devā'ti kho bho so puriso disampatissa rañño paṭissutvā yena jotipālo māṇavo tenupasaṅkami. Upasaṅkamitvā jotipālaṃ māṇavaṃ etadavoca: "bhavamatthu bhavantaṃ jotipālaṃ māṇavaṃ, rājā disampati bhavantaṃ jotipālaṃ māṇavaṃ āmantayati, [PTS Page 232] [\q 232/] rājā disampati bhoto jotipālassa māṇavassa dassanakāmo"ti. 'Evaṃ bho'ti kho so jotipālo māṇavo tassa purisassa paṭissutvā yena rājā disampati tenupasaṅkami, upasaṅkamitvā disampatinā raññā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho bho jotipālaṃ mānavaṃ rājā disampati etadavoca: "anusāsatu no bhavaṃ jotipālo, mā no bhavaṃ jotipālo anusāsaniyā paccabyāhāsi, pettike taṃ ṭhāne ṭhapessāmi, govindiye abhisiñcissāmī"ti. 'Evaṃ bho'ti kho so jotipālo māṇavo disampatissa rañño paccassosi.
 
13. Atha kho bho rājā disampati jotipālaṃ māṇavaṃ govindiye abhisiñci. Pettike ṭhāne ṭhapesi. Abhisitto jotipālo māṇavo govindiye, pettike ṭhāne ṭhapito, ye' pi'ssa pitā atthe anusāsi te pi atthe anusāsati, ye'pi'ssa pitā atthe nānusāsi te'pi atthe anusāsati, ye'pi'ssa pitā kammante abhisambhosi, te'pi kammante abhisambhoti, ye'pi'ssa pitā kammante nābhisambhosi te'pi kammante abhisambhoti. Tamenaṃ manussā evamāhaṃhu: "govindo vata bho brāhmaṇo, mahāgovindo vata bho buhmaṇo"ti. Iminā kho evaṃ bho pariyāyena jotipālassa māṇavassa govindo mahāgovindo'tveva samaññā udapādi.
 
[BJT Page 354] [\x 354/]
 
Rājasaṃvibhāgo
14. Atha kho bho mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami. Upasaṅkamitvā te cha khattiye etadavoca: disampati kho bho rājā jiṇṇo vuddho mahallako addhagato [PTS Page 233] [\q 233/] vayo anuppatto. Ko nu kho pana bho jānāti jīvitaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ disampatimhi rañño kālakate rājakattāro reṇuṃ rājaputtaṃ rajje abhisiñceyyuṃ, āyantu bhonto yena reṇu rājaputto tenupasaṅkamatha. Upasaṅkamitvā reṇuṃ rājaputtaṃ evaṃ vadetha: "mayaṃ kho bhoto reṇussa sahāyā piyā manāpā appaṭikkūlā, yaṃsukho bhavaṃ taṃsukhā mayaṃ. Yaṃdukkho bhavaṃ taṃdukkhā mayaṃ. Disampati kho bho rājā jiṇṇo vuddho mahallako addhagato vayo anuppatto. Ko nu kho pana bho jānāti jīvitaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ disampatimhi rañño kālakate rāja kattāro bhavantaṃ reṇuṃ rajje abhisiñceyyuṃ. Sace bhavaṃ reṇu rajjaṃ labhetha, saṃvibhajetha no rajjenā"ti. 'Evaṃ bho'ti kho bho te cha khattiyā mahāgovindassa brāhmaṇassa paṭissutvā yena reṇu rājaputto tenupasaṅkamiṃsu. Upasaṅkamitvā reṇuṃ rājaputtaṃ etadavocuṃ: "mayaṃ kho bhoto reṇussa sahāyā piyā manāpā appaṭikkūlā. Yaṃsukho bhavaṃ taṃsukhā mayaṃ, yaṃdukkho bhavaṃ taṃdukkhā mayaṃ. Disampati kho bho rājā jiṇṇo vuddho mahallako addhagato vayo anuppatto. Ko nu kho pana bho jānāti jīvitaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ disampatimhi rañño kālakate rājakattāro bhavantaṃ reṇuṃ rajje abhisiñceyyuṃ. Sace bhavaṃ reṇu rajjaṃ labhetha, saṃvibhajetha no rajjenā"ti "ko nu kho bho aññe mama vijite sukhamedhetha1 aññatra bhavantehi. Sacāhaṃ bho rajjaṃ labhissāmi saṃvibhajissāmi vo rajjenā"ti.
 
15. [PTS Page 234] [\q 234/] atha kho bho ahorattānaṃ accayena rājā disampati kālamakāsi. Disampatimhi rañño kālakate rājakattāro reṇuṃ rājaputtaṃ rajje abhisiñciṃsu. Abhisitto reṇu rajjena pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti. Atha kho bho mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami, upasaṅkamitvā te cha khattiye etadavoca: disampati kho bho rājā kālakato abhisitto reṇu rajjena, pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti. Ko nu kho pana bho jānāti. Madanīyā kāmā. Āyantu bhonto yena reṇu rājā tenupasaṅkamatha, upasaṅkamitvā reṇuṃ rājānaṃ evaṃ vadetha: disampati kho bho rājā kālakato. Abhisitto bhavaṃ reṇu rajjena. Sarati bhavaṃ taṃ vacananti.
 
1. Sukho bhavetha - machasaṃ
Sukhaṃ bhaveyyātha - syā
Sukhamedheyyātha - [PTS]
Sukhā bhaveyyātha - kaṃ.
 
[BJT Page 356] [\x 356/]
 
'Evaṃ bho'ti kho bho te cha khattiyā mahāgovindassa brāhmaṇassa paṭissutvā yena reṇu rājā tenupasaṅkamiṃsu, upasaṅkamitvā reṇuṃ rājānaṃ etadavocuṃ: disampati kho bho rājā kālakato, abhisitto bhavaṃ reṇu rajjena. Sarati bhavaṃ taṃ vacananti. ' 'Sarāmahaṃ bho taṃ vacanaṃ ko nu kho bho pahoti imaṃ mahāpathaviṃ uttarena āyātaṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ suvibhattaṃ vibhajitunti. " 'Ko nu kho bho añño pahoti aññatra mahāgovindena brāhmaṇenā'ti.
 
16. Atha kho bho reṇu rājā aññataraṃ purisaṃ āmantesi: ehi tvaṃ ambho purisa, yena mahāgovindo brāhmaṇo tenupasaṅkama, upasaṅkamitvā mahāgovindaṃ brāhmaṇaṃ evaṃ vadehi: 'rājā taṃ bhante reṇu āmantetī'ti. [PTS Page 235 [\q 235/] ']evaṃ devā'ti kho bho so puriso reṇussa rañño paṭissutvā yena mahāgovindo brāhmaṇo tenupasaṅkami. Upasaṅkamitvā mahāgovindaṃ brāhmaṇaṃ etadavoca: 'rājā taṃ bhante reṇu āmanteti'ti. 'Evaṃ bhoti kho so mahāgovindo brāhmaṇo tassa purisassa paṭissutvā yena reṇu rājā tenupasaṅkami, upasaṅkamitvā reṇunā raññā saddhiṃ sammodi, sammodanīyaṃ kathā sārānīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho bho mahāgovindaṃ brāhmaṇaṃ reṇu rājā etadavoca: etu bhavaṃ govindo, imaṃ mahāpathaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ suvibhattaṃ vibhajatū'ti. 'Evaṃ bho'ti kho so mahāgovindo brāhmaṇo reṇussa rañño paṭissutvā imaṃ mahāpathaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ suvibhattaṃ vibhaji. Sabbāni sakaṭamukhāni paṭṭhapesi tatra sudaṃ majjhe reṇussa rañño janapado hoti.
 
"Dantapuraṃ kaliṅgānaṃ1 assakānañca potanaṃ
Māhissatī avantīnaṃ sovīrānañca rorukaṃ
 
Mīthilā ca videhānaṃ campā aṅgesu māpitā,
Bārāṇasī ca kāsīnaṃ ete govindamāpitā"ti.
 
17. [PTS Page 236] [\q 236/] atha kho bho te cha khattiyā yathāsakena lābhena attamanā ahesuṃ paripuṇṇasaṅkappā "yaṃ vata no ahosi icchitaṃ yaṃ ākaṅkhitaṃ yaṃ adhippetaṃ yaṃ adhipatthitaṃ. Taṃ no laddhanti. "
 
"Sattabhū brahmadatto ca vessabhū bharato sahā
Reṇu dve ca dhataraṭṭhā2 tadāsuṃ sattabhāratā"ti.
 
Paṭhamabhāṇavāraṃ niṭṭhitaṃ.
 
1. Kāḷiṅgānaṃ syā kaṃ - [PTS. 2.] Reṇudve dhataraṭṭhā ca machasaṃ.
 
[BJT Page 358] [\x 358/]
 
Kittisaddabbhuggamanaṃ
 
18. Atha kho bho te cha khattiyā yena mahāgovindo brāhmaṇo tenupasaṅkamiṃsu upasaṅkamitvā mahāgovindaṃ brāmhaṇaṃ etadavocuṃ: "yathā kho bhavaṃ govindo reṇussa rañño sahāyo piyo manāpo appaṭikkūlo, evameva kho bhavaṃ govindo amhākampi sahāyo piyo manāpo appaṭikkūlo. Anusāsatu no bhavaṃ govindo, mā no bhavaṃ govindo anusāsaniyā paccabyākāsī'ti. "Evaṃ bho"ti kho so mahāgovindo brāhmaṇo tesaṃ channaṃ khattiyānaṃ paccassosi. Atha kho bho mahāgovindo brahmaṇo satta ca rājāno khattiye muddhāvasatte rajje anusāsi, satta ca brāhmaṇamahāsāle, satta ca nhātakasatāni mante vācesi.
 
19. [PTS Page 237] [\q 237/] atha kho bho mahā govindassa brāhmaṇassa aparena samayena evaṃ kalyāṇo kittisaddo abbhuggañchi" sakkhī mahāgovindo brāhmaṇo brahmānaṃ passati, sakkhī mahāgovindo brāhmaṇo brāhmunā sākaccheti sallapati mantetī'ti. Atha kho bho mahāgovindassa brāhmaṇassa etadahosi: mayhaṃ kho evaṃ kalyāṇo kittisaddo abbhuggato. 1 Sakkhī mahāgovindo brāhmaṇo brahmānaṃ passati sakkhī mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī'ti. Na kho panāhaṃ brahmānaṃ passāmi na brahmunā sākacchemi, na brahmunā sallapāmi na brahmunā mantemi, sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: "yo vassike cattāro māse paṭisallīyati karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetī"ti yannūnāhaṃ vassike cattāro māse paṭisallīyeyyaṃ karuṇaṃ jhānaṃ jhāpeyyanti. "
 
29. Atha kho bho mahāgovindo brāhmaṇo yena reṇu rājā tenupasaṅkami, upasaṅkamitvā reṇuṃ rājānaṃ etadavoca mayhaṃ kho bho evaṃ kalyāṇo kittisaddo abbhuggato, sakkhī mahāgovindo brāhmaṇo brahmānaṃ passati, sakkhī mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetīti. Na kho panāhaṃ bho brāhmanaṃ passāmi, na brahmunā sākacchemi na brahmunā sallapāmi na brahmunā mantemi,
 
1. Abbhuggacchi - machasaṃ.
 
[BJT Page 360] [\x 360/]
 
Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: yo vassike cattāro māse paṭisallīyati karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati buhmunā sākaccheti brahmunā sallapati brahmunā mantetīti. Icchāmahaṃ bho vassike cattāro māse paṭisallīyituṃ, karuṇaṃ jhānaṃ jhāyituṃ, nāmbhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā"ti. "Yassa'dāni bhavaṃ govindo kālaṃ maññatī"ti,
 
21. [PTS Page 238] [\q 238/] atha kho so mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami. Upasaṅkamitvā te cha khattiye etadavoca: mayhaṃ kho bho evaṃ kalyāṇo kittisaddo abbhuggato sakkhī mahāgovindo brāhmaṇo brahmānaṃ passati sakkhī mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī ti, na kho panāhaṃ bho brahmānaṃ passāmi na brahmunā sākacchemi na brahmunā sallapāmi na brahmunā mantemi. Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: yo vassike cattāro māse paṭisallīyati karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetī'ti. Icchāmahaṃ bho vassike cattāro māse paṭisallīyituṃ, karuṇaṃ jhānaṃ jhāyituṃ nāmhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā"ti. 'Yassa'dāni bhavaṃ govindo kālaṃ maññatī'ti.
 
22. Atha kho bho mahāgovindo brāhmaṇo yena satta ca brāhmaṇamahā sālā sattaca nhātakasatāni tenupasaṅkami. Upasaṅkamitvā satta ca brāhmaṇamahāsāle satta ca nhātakasatāni etadavoca: 'mayhaṃ kho bho evaṃ kalyāṇo kittisaddo abbhuggato. Sakkhī mahāgovindo brāhmaṇo brahmānaṃ passati sakkhī mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī ti. Na kho panāhaṃ bho brahmānaṃ passāmi na brahmunā sākacchemi na brahmunā sallapāmi na brahmunā mantemi. Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: yo vassike cattāro māse paṭisallīyati, karuṇaṃ jhānaṃ jhāyati so brahmānaṃ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetīti. Tenahi 'bho yathā sute yathāpariyatte mante vitthārena sajjhāyaṃ karotha, aññamaññaṃ ca mante vācetha, icchāmahaṃ bho vassike cattāro māse paṭisallīyituṃ, karuṇaṃ jhānaṃ jhāyituṃ, nāmhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā"ti. "Yassa'dāni bhavaṃ govindo kālaṃ maññatī"ti.
 
[BJT Page 362] [\x 362/]
 
23. [PTS Page 239] [\q 239/] atha kho bho mahāgovindo brāhmaṇo yena cattārisā bhariyā sādisiyo tenupasaṅkami, upasaṅkamitvā cattārisā bhariyā sādisiyo etadavoca: "mayhaṃ kho hoti evaṃ kalyāṇo kittisaddo abbhuggato; sakkhi mahā govindo brāhmaṇo brahmānaṃ passati, sakkhī mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī ti. Na kho panāhaṃ bhotī brahmānaṃ passāmi na brahmunā sākacchemi na brahmunā sallapāmi na brahmunā mantemi. Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: yo vassike cattāro māse paṭisallīyati, karuṇaṃ jhānaṃ jhāyatī, so brahmānaṃ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetī ti. Icchāmahaṃ bhoti vassike cattāro māse paṭisallīyituṃ, karuṇaṃ jhānaṃ jhāyituṃ. Nāmhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā"ti. "Yassa'dāni bhavaṃ govindo kālaṃ maññatī"ti.
 
24. Atha kho bho mahāgovindo brāhmaṇo puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā vassike cattāro māse paṭisallīyi, karuṇaṃ jhānaṃ jhāyi. Nāssu'dha koci upasaṅkamati1 aññatra ekena bhattābhihārena. Atha kho bho mahāgovindasasa brāhmaṇassa catunnaṃ māsānaṃ accayena ahu deva ukkaṇṭhanā ahu paritassanā sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: yo vassike cattāro māse paṭisallīyati karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetīti. Na kho panāhaṃ brahmānaṃ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemī ti.
 
Brahmunā sākacchā
25. Atha kho bho brahmunā sanaṃkumāro mahāgovindassa brāhmaṇassa cetasā cetoparivitakkamaññāya, [PTS Page 240] [\q 240/] seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya. Evameva brahmaloke antarahito mahāgovindassa brāhmaṇassa sammukhe pāturahosi. Atha kho bho mahāgovindassa brāhmaṇassa ahudeva bhayaṃ, ahu chambhitattaṃ, ahu lomahaṃso, yathā taṃ adiṭṭhapubbaṃ rūpaṃ disvā. Atha kho bho mahāgovindo brāhmaṇo bhīto saṃviggo lomahaṭṭhajāto brahmānaṃ sanaṃkumāraṃ gāthāya ajjhabhāsi:
 
1. Upasaṅkami - [PTS.]
 
[BJT Page 364] [\x 364/]
 
"Vaṇṇavā yasavā sirimā ko nu tvamasi mārisa,
Ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayanti. "
 
"Maṃ ve kumāraṃ jānanti brahmaloke sanantanaṃ
Sabbe jānanti maṃ devā evaṃ govinda jānahī. "
 
"Āsanaṃ udakaṃ pajjaṃ madhupākañca1 brahmuno,
Agghe bhavantaṃ pucchāma agghaṃ kurutu no bhavaṃ"[a]
 
"Paṭiggaṇhāma te agghaṃ yaṃ tvaṃ govinda bhāsasi,
Diṭṭhadhammahitatthāya samparāya sukhāya ca.
Katāvakāso pucchassu yaṃ kiñcimbhipatthitanti. "
 
26. Atha kho bho mahāgovindassa brāhmaṇassa etadahosi: "katāvakāso kho'mhi brahmunā sanaṅkumārena. Kinnu kho ahaṃ brahmānaṃ sanaṅkumāraṃ puccheyya, diṭaṭhadhammikaṃ vā atthaṃ samparāyikaṃ vā"ti. [PTS Page 241] [\q 241/] atha kho bho mahāgovindassa brāhmaṇassa etadahosi: "kusalo kho ahaṃ diṭṭhadhammikānaṃ atthānaṃ, aññepi maṃ diṭṭhadhammikaṃ atthaṃ pucchanti, yannūnāhaṃ brahmānaṃ sanaṅkumāraṃ samparāyikaññeva atthaṃ puccheyyanti. Atha kho bho mahāgovindo brāhmaṇo brahmānaṃ sanaṅkumāraṃ gāthāya ajjhabhāsi:
 
Pucchāmi brahmānaṃ sanaṅkumāraṃ
Kaṅkhī akaṅkhiṃ paravediyesu,
Katthaṭṭhito kimhi ca sikkhamāno
Pappoti macco amataṃ brahmalokanti. [C]
 
Hitvā mamattaṃ manujesu brahme
Ekodibhūto karuṇādhimutto, 2
Nirāmagandho virato methunasmā
Ettha ṭhito ettha ca sikkhamāno
Pappoti macco amataṃ brahmalokanti. "[D]
 
1. Madhupākañca - machasaṃ. 2. Karuṇedhimutto - machasaṃ.
[A.] Āsanamudakaṃ pādyāṃ madhukalpaṃ ca pāyasam pratihṛhṇehi (patigṛhṇehi) brahma agramabhiharā mite āsanamudakā pādyāṃ madhukalpaṃ ca pāyagham (pāyasaṃ) pratigṛhṇami hovinda (govinda) agramabhiharāhi me - mahāvastu. Udakaṃ paṭigaṇhātu no bhavaṃ agghaṃ bhavantaṃ pucchāmi agghaṃ kurutu no bhavaṃ - jātaka 509 dṛṣṭe dharme hitārthaṃ vā samparāyasukhāya vā katāvakāśo pāccheyaṃ yaṃ me manasi prārthitam (mahāvastu)
[C.] Pṛcchāmi brahmaṇaṃ sanatkumāraṃ kāṃkṣī akāṃkṣī paricāriyeṣu kathaṃkaro kintikaro kimācaraṃ prāpnoti manujo mataṃ brahmalokam - mahāvastu
[D.] Hitvā mamatvaṃ manujeṣu brahme ekotibhūto karuṇo viviktaḥ nirāmagandho virato maithunāto prāpnoti manujo mṛtaṃ brahmalokam (mahāvastu)
 
[BJT Page 366] [\x 366/]
 
27. 'Hitvā mamattatti' ahaṃ bhoto ājānāmi, idhekacco appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Iti hitvā mamattaṃ nāhaṃ bhoto ājānāmi. [PTS Page 242 [\q 242/] ']ekodibhūto'ti ahaṃ bhoto ājānāmi. Idhekacco vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Iti 'ekodibhūto'ti ahaṃ bhoto ajānāmi. 'Karuṇādhimutto'ti ahaṃ bhoto ājānāmi. Idhekacco karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tathiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Iti karuṇādhimuttoti. Ahaṃ bhoto ājānāmi. Āmagandhe ca kho ahaṃ bhoto bhāsamānassa na ajānāmi.
 
"Ke āmagandhā manujesu brahme
Ete avidvā idha brūhi dhīra,
Kenāvutā vāti pajā kurūrā1
Apāyikā nivutabrahmalokā"ti. [E]
 
[PTS Page 243] [\q 243/] kodho mosavajjaṃ nikati ca dobbho2
Kadariyatā atimāno usuyyā,
Icchā vivicchā paraheṭhanā ca
Lobho ca doso ca mado ca moho.
 
Etesu yuttā anirāmagandhā
Apāyikā nivutabrahmalokāti. [F]
 
28. 'Yathā kho ahaṃ bhoto āmagandhe bhāsamānassa ājānāmi te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ bho agārasmā anagāriyanti. ' 'Yassa'dāni bhavaṃ govindo kālaṃ maññatī'ti.
 
1. Kurūtu - machasaṃ, kurūru - syā kururaṭṭharu - [PTS]. 2. Dubbho - machasaṃ, dobbho - [PTS.]
3. Kaneta - machasaṃ.
[E.] Ke āmagandhā manujesu brahma etaṃ na vinda tad vīra brūhi yenāvṛtā vārivahā kukūlā apāyikā nirvṛtā brahmalokam - mahāvastu.
[F.] Krodho mṛṣavāda kathaṃkathā va. . . . . Atimāno. . . . . Īrṣyā hiṃsā paravādaroṣaṇa. . . Mahāvastu.
 
[BJT Page 368] [\x 68/]
 
Reṇurājā mantanā
Atha kho bho mahāgovindo brāhmaṇo yena reṇu rājā tenupasaṅkami. Upasaṅkamitvā reṇuṃ rājānaṃ etadavoca: aññaṃ'dāni bhavaṃ purohitaṃ pariyesatu yo bhoto rajjaṃ anusāsissati. Icchāmahaṃ bho agārasmā anagāriyaṃ pabbajituṃ yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ bho agārasmā anagāriyanti. "
 
"Āmantayāmi rājānaṃ reṇuṃ bhūmipatiṃ ahaṃ,
Tvaṃ pajānassu rajjena nāhaṃ porohicce rame"[g]
 
"Sace te ūnaṃ kāmehi ahaṃ paripūrayāmi te,
Yo taṃ hiṃsati vāremi bhūmi senāpati ahaṃ. "
 
Tuvaṃ pitā ahaṃ putto mā no govinda pājahi"[h]
"Na matthi ūnaṃ kāmehi bhiṃsitā me na vijjati.
 
Amanussavaco sutvā tasmā'haṃ na gahe rame,
[PTS Page 244] [\q 244/] amanusso kathaṃvaṇṇo kaṃ te atthaṃ abhāsatha. [J]
 
Yaṃ ca sutvā jahāsi no gehe amhe ca kevale"[j]
"Upavutthassa me pubbe yaṭṭhukāmassa me ghato.
 
Aggi pajjalito āsi kusapattaparitthato[k]
Tato me brahmā pāturahu brahmālokā sanantano.
 
So me pañhaṃ viyākāsi taṃ sutvā na gahe rame"[l]
"Saddahāmi ahaṃ bhoto yaṃ tvaṃ govinda bhāsasi.
 
Amanussavaco sutvā kathaṃ vattetha aññathā[m]
Te taṃ anuvattissāma satthā govinda no bhavaṃ.
 
Maṇi yathā veḷuriyo akāco vimalo subho,
Evaṃ suddhā carissāma govindasasānusāsane"ti.
 
[G.] Āmantremi mahārāja reṇu bhūmipate tava pravrajāmi prajahitvā rājyaṃ paurohityaṃ ca me - mahāvastu.
[H.] Sa cedasti ūnaṃ kāmehi vayaṃ te pūrayāma taṃ ko vā bhavantaṃ heṭheti. . . . . . Bhavān pitā vayaṃ putro mā govinda pravrajāhi - mahāvastu.
[I.] Na asti ūnaṃ kāmehi heṭhayitā na vidyati amanuṣyavacanaṃ śrutvā. . . . - Mahāvastu.
[J.] Amanuṣyo kathaṃvarṇo kiṃ vā arthamabhāṣata yasya vācaṃ śrutvā jahāsi asmākaṃ gṛhaṃ ca kevalam - mahāvastu.
[K.] Sarvato ya yaṣṭukāmasya upavustatya me sataḥ aśni prajavālito āsi kuścīraparicchado mahāvastu.
[L.] Tane hammī prādurabhūd brahma loke sanātano yasyāhaṃ vacanaṃ śrutvā jahāmi yuṣamākaṃ gṛhaṃ ca kevalam - mahāvastu.
[M.] Śrad dadhāma vayaṃ bhavato yathā govindo bhāṣati amanuṣyavacanaṃ śrutvā kathaṃ vartema anyathā - mahāvastu.
 
[BJT Page 370] [\x 370/]
 
"Sace bhavaṃ govindo agārasmā anagāriyaṃ pabbajissati, mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.
 
Chakkhattiyāmantanā 28. Atha kho bho mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami, upasaṅkamitvā te cha khattiye etadavoca: "aññaṃ' dāni bhavanto purohitaṃ pariyesantu, yo bhavantānaṃ rajje anusāsissati. Icchāmahaṃ bho agārasmā anagāriyaṃ pabbajituṃ yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ bho agārasmā anagāriyanti. " Atha kho bho te cha khattiyā ekamantaṃ apakkamma [PTS Page 245] [\q 245/] evaṃ samacintesuṃ. "Ime kho brāhmaṇā nāma dhanaluddhā, yannūna mayaṃ mahāgovindaṃ brāhmaṇaṃ dhanena sikkheyyāmā"ti. Te mahāgovindaṃ brāhmaṇaṃ upasaṅkamitvā evamāhaṃsu, "saṃvijjati kho bho imesu sattasu rajjesu pahutaṃ sāpateyyaṃ, tato bhoto yāvatakena attho tāvatakaṃ āharīyatanti. "
 
"Alaṃ bho mamapidaṃ pahūtaṃ sāpateyyaṃ bhavantānaṃ yeva vābhasā tamahaṃ sabbaṃ pahāya agārasmā anagāriyaṃ pabbajissāmi. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ bho agārasmā anagāriyanti.
 
Atha kho bho te cha khattiyā ekamantaṃ apakkamma evaṃ samacintesuṃ: ime kho brāhmaṇā nāma itthiluddhā. Yannūna mayaṃ mahāgovindaṃ brāhmaṇaṃ itthihi sikkheyyāmā ti. Te mahāgovindaṃ brāhmaṇaṃ upasaṅkamitvā evamāhaṃsu: saṃvijjanti kho bho imesu sattasu rajjesu pahutā itthiyo. Tato bhoto yāvatikāhi attho, tāvatikā ānīyyantanti.
 
"Alaṃ bho, mamapi tā cattārisā bhariyā tādisiyo tā'pāhaṃ sabbā pahāya agārasmā anagāriyaṃ pabbajissāmi. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ bho agārasmā anagāriyanti. "
 
[BJT Page 372] [\x 372/]
 
29. [PTS Page 246] [\q 246/] sace bhavaṃ govindo agārasmā anagāriyaṃ pabbajissati, mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatīti.
 
"Sace jahatha kāmāni yattha satto puthujjano,
Ārabhavho daḷhā bhotha khantībalasamāhitā
 
Esa maggo uju maggo esa maggo anuttaro,
Saddhammo sabbhī rakkhito brahmalokūpapattiyā"ti:
 
30. "Tena hi bhavaṃ govindo satta vassāni āgametu, sattannaṃ vassānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.
 
"Aticiraṃ kho bho satta vassāni. Nāhaṃ sakkomi bhavante sattavassāni āgametuṃ ko nu kho pana bho jānāti jīvitānaṃ gamanīyo samparāyo mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ. Yathā kho pana me sutaṃ brahmuno āmagandho bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ bho agārasmā anagāriyanti. " "Tena hi bhavaṃ govindo chabbassāni āgametu, chabbassannaṃ vassānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. Tena hi bhavaṃ govindo pañca vassāni āgametu, pañcannaṃ vassānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. Tena hi bhavaṃ govindo cattāri vassāni āgametu, catunnaṃ vassānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. Tena hi bhavaṃ govindo tīṇi vassāni āgametu, tiṇṇaṃ vassānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. Tena hi bhavaṃ govindo dve vassāni āgametu, dvinanaṃ vassānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. Tena hi bhavaṃ govindo ekaṃ vassaṃ āgametu. Ekassa vassassa accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.
 
"Aticiraṃ kho bho ekaṃ vassaṃ, nāhaṃ sakkomi [PTS Page 247] [\q 247/] bhavante ekaṃ vassaṃ āgametuṃ. Ko nu kho pana bho jānāti jīvitānāṃ gamanīyo samparāyo mantāyaṃ boddhabbaṃ. Katabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ bho agārasmā anagāriyanti.
 
"Tena hi bhavaṃ govindho satta māsāni āgametu. Sattannaṃ mānāsaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.
 
[N.] Sacejjahatha kāmāni yatra raktāḥ pṛthagjanāḥ sastaṃ bhaved dṛḍhībhavatha kṣantībala samāhitā - mahāvastu.
[O.] Eṣa mārgo brahmapure eṣa mārgaḥ sanātanaḥ saddharmaviyibhirākhyāto brahmalokopapattaye - mahāvastu.
 
[BJT Page 374] [\x 374/]
 
"Aticiraṃ kho bho satta māsāni. Nāhaṃ sakkomi bhavante satta māsāni āgametuṃ. Ko nu kho pana bho jānāti jīvitānaṃ? Gamanīyo samparāyo, mantāya boddhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ buhmacariyaṃ natthi jātassa amaraṇaṃ. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā pabbajissāmahaṃ bho agārasmā anagāriyanti. "
 
"Tena hi bhavaṃ govindo cha māsāni āgametu. Cha māsānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. "Tena hi bhavaṃ govindo pañca māsāni āgametu. Pañcannaṃ māsānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. "Tena hi bhavaṃ govindo cattāri māsāni āgametu. Catunnaṃ māsānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. "Tena hi bhavaṃ govindo dve māsāni āgametu. Dvinnaṃ māsānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. "Tena hi bhavaṃ govindo ekaṃ māsaṃ āgametu. Ekamāsassa accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. "Tena hi bhavaṃ govindo addhamāsaṃ āgametu. Addhamāsassa accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.
 
Aticiraṃ kho bho so addhamāso. Nāhaṃ sakkomi bhavante addhamāsaṃ āgametuṃ ko nu kho pana bho jānāti jīvitānaṃ. Gamanīyo samparāyo, mantāya boddhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ natthi jātassa amaraṇaṃ. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ bho agārasmā anagāriyanti. "
 
[PTS Page 248] [\q 248/] tena hi bhavaṃ govindo sattāhaṃ āgametu, yāva mayaṃ sake puttabhātaro rajjena1 anusāsissāma. Sattāhassa accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.
 
"Na ciraṃ kho bho sattāhaṃ, āgamessāmahaṃ bhavante sattāhanti"
 
Brāhmaṇamahāsālādīnaṃ āmantanā
30. Atha kho bho mahāgovindo brāhmaṇo yena te satta ca brāhmaṇamahāsālā satta ca nahātakasatāni tenupasaṅkami. Upasaṅkamitvā satta ca brāhmaṇamahāsāle satta ca nahātakasatāni etadavoca: aññaṃ'dāni bhavanto ācariyaṃ pariyesantu yo bhavantānaṃ mante vācessati. Icchāmahaṃ bho agārasmā anagāriyaṃ pabbajituṃ yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ bho agārasmā anagāriyanti. "
 
1. Rajje (syā)
 
[BJT Page 376] [\x 376/]
 
"Mā bhavaṃ govindo agārasmā anagāriyaṃ pabbaji. Pabbajjā bho appesakkhā ca appalābhā ca brahmaññaṃ mahesakkhañca mahālābhañcāti. "Mā bhavanto evaṃ avavuttha "pabbajjā appesakkhā ca appalābhā ca, brahmaññaṃ mahesakkhañca mahālābhañcā"ti. Ko nu kho bho aññatra mayā mahesakkhataro vā mahālābhataro vā? Ahaṃ hi bho etarahi rājā'va raññaṃ, brahmā'va brahmānaṃ, devātā'va gahapatikānaṃ. Tamahaṃ sabbaṃ pahāya agārasmā anagāriyaṃ pabbajissāmi. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā [PTS Page 249] [\q 249/] agāraṃ ajjhāvasatā. Pabbajissāmahaṃ bho agārasmā anagāriyanti. "Sace bhavaṃ govindo agārasmā anagāriyaṃ pabbajissati, mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.
 
Bhariyānaṃ āmantanā
31. Atha kho bho mahāgovindo brāhmaṇo yena cattārisā ca bhariyā sādisiyo tenupasaṅkami. Upasaṅkamitvā cattārisā bhariyā sādisiyo etadavoca: yā bhotīnaṃ icchati sakāni vā ñātikulāni gacchatu, aññaṃ vā bhattāraṃ pariyesatu. Icchāmahaṃ bhoti agārasmā anagāriyaṃ pabbajituṃ. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ bhotī agārasmā anagāriyanti. "
 
"Tvaññeva no ñāti ñātikāmānaṃ, tvaṃ pana bhattā bhattukākāmānaṃ. Sace bhavaṃ govindo agārasmā anagāriyaṃ pabbajissati, mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.
 
Mahāgovindapabbajjā
32. Atha kho bho mahāgovindo brāhmaṇo tassa sattāhassa accayena kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. Pabbajitaṃ pana mahāgovindaṃ brāhmaṇaṃ satta ca rājāno khattiyā muddhāvasittā, satta ca brāhmaṇamahāsālā satta ca nahātakasatāni, cattārisā ca bhariyā sādisiyo, anekāni ca khattiyasahassāni, anekāni ca brāhmaṇasahassāni, anekāni ca gahapatisahassāni, anekehi ca itthāgārehi itthikāyo kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā mahāgovindaṃ brāhmaṇaṃ agārasmā anagāriyaṃ pabbajitaṃ anupabbajiṃsu. Tāya sudaṃ bho parisāya parivuto mahāgovindo brāhmaṇo gāmanīgamarājadhānīsu [PTS Page 250] [\q 250/] cārikaṃ carati. Yaṃ kho pana bho tena samayena mahāgovindo brāhmaṇo gāmaṃ vā nigamaṃ vā upasaṅkamati tattha rājā'va hoti raññaṃ, brahmā'va brāhmaṇānaṃ, devatā'va gahapatikānaṃ.
 
[BJT Page 378] [\x 378/]
 
Tena kho pana samayena manussā khipanti vā upakkhalanti vā, te evamāhaṃsu: 'namatthu mahāgovindassa brāhmaṇassa, namatthu sattapurohitassā'ti.
 
33. Mahāgovindo bho brāhmaṇo mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi. Sāvakānañca brahmalokasahabyatāya maggaṃ desesi.
 
34. Ye kho pana bho tena samayena mahāgovindassa brāhmaṇassa sāvakā sabbena sabbaṃ sāsanaṃ ājāniṃsu, te kāyassa bhedā parammaraṇā sugatiṃ brahmalokaṃ upapajjiṃsu. Ye na sabbena sabbaṃ sāsanaṃ ājāniṃsu, te kāyassa bhedā parammaraṇā appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjiṃsu, appekacce nimmāṇaratīnaṃ devānaṃ sahabyataṃ upapajjiṃsu. Appekacce tusitānaṃ devānaṃ sahabyataṃ upapajjiṃsu. Appekacce yāmānaṃ devānaṃ [PTS Page 251] [\q 251/] sahabyataṃ upapajjiṃsu, appekacce tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjiṃsu, appekacce cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjiṃsu. Ye sabbanihīnaṃ kāyaṃ paripūresuṃ te gandhabbakāyaṃ paripūresuṃ.
 
Iti kho pana sabbesaṃ yeva tesaṃ kulaputtānaṃ amoghā pabbajjā ahosi avañjhā saphalā saudrayā"ti.
 
35. "Sarati taṃ bhagavā"ti.
 
[BJT Page 380] [\x 380/]
 
"Sarāmahaṃ pañcasikha, ahaṃ tena samayena mahāgovindo brāhmaṇo ahosiṃ ahaṃ tesaṃ sāvakānaṃ brahmalokasahabyatāya maggaṃ desesiṃ. Taṃ kho pana me pañcasikha, brahmacariyaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva brahma lokupapattiyā.
Idaṃ kho pana me pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, ti katamañca taṃ pañcasikha, brahmacariyaṃ ekanta nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ? Sammādiṭṭhi sammā saṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ kho taṃ pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
 
36. Ye kho pana me pañcasikha sāvakā sabbena sabbaṃ sāsanaṃ ājānanti, te āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ [PTS Page 252] [\q 252/] abhiññā sacchikatvā upasampajja viharanti ye na sabbena sabbaṃ sāsanaṃ ājānanti, te pañcannaṃ orambhāgiyānaṃ saṃññojanānaṃ parikkhayā opapātikā honti, tattha parinibbāyino anāvattidhammā tasmā lokā. Ye na sabbena sabbaṃ sāsanaṃ ājānanti, appekacce tiṇṇaṃ saññojanānaṃ parikkhayā tanuttā sakadāgāmino honti, sakideva imaṃ lokaṃ rāgadosamohānaṃ āgantvā dukkhantassaṃ karissanti. Ye na sabbena sabbaṃ sāsanaṃ ājānanti appekacce tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā honti avinipātadhammā niyatā sambodhiparāyaṇā. Iti kho pañcasikha, sabbesaṃ yeva imesaṃ kulaputtānaṃ amoghā pabbajjā avañjhā saphalā saudrayā"ti.
 
Idamavo ca bhagavā, attamano pañcasikho gandhabbaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī ti.
 
Mahāgovindasuttaṃ chaṭṭhaṃ.
 
[BJT Page 382] [\x 382/]

[PTS Page 253] [\q 253/]