1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upa vattane mallānaṃ sālavane antarena yamakasālānaṃ parinibbānasamaye.
 
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca. "Mā bhante bhagavā imasmiṃ kuḍḍanagarake ujjaṅgalanagarake sākhānagarake parinibbāyi. Santi bhante aññāni mahānagarāni, seyyathīdaṃ, campā rājagahaṃ sāvatthi sāketaṃ kosambī bārāṇasī, ettha bhagavā parinibbāyatu. Ettha bahū khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā tathāgate abhippasannā, te tathāgatassa sarīrapūraṃ karisantī"ti.
 
2. "Mā hevaṃ ānanda avaca mā hevaṃ ānanda avaca kuḍḍanagarakaṃ ujjaṅgalanagarakaṃ sākhā nagarakanti.
 
Kusāvati rājadhāni
Bhūtapubbaṃ ānanda rājā mahāsudassano nāma ahosi khantiyo muddhāvasitto1 cāturanto vijitāvī janapadatthācariyappatto. [PTS Page 170] [\q 170/] rañño ānanda mahāsudassanassa ayaṃ kusinārā kusāvatī nāma rājadhānī ahosi. Sā kho ānanda kusāvatī puratthimena ca pacchimena ca dvādasayojanāni ahosi āyāmena, uttarena ca dakkhiṇena ca sattayojanāni vitthārena. Kusāvatī ānanda rājadhāni iddhā ceva ahosi vītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca.
 
1. Muddhāhisītto (kaṃ). 2. Iddhā ceva ahosi phītā ca (syā)
 
[BJT Page 268] [\x 268/]
 
Seyyathāpi ānanda devānaṃ āḷakamandā nāma rājadhāni iddhā ceva phītā ca bahujanā ca ākiṇṇayakkhā ca subhikkhā ca, evameva kho ānanda kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Kusāvatī ānanda rājadhāni dasahi saddehi avicittā ahosi divā ceva rattiṃ ca. Seyyathīdaṃ, hatthisaddena assaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena sammasaddena tālasaddena (saṅkhasaddena) asnātha pivatha khādathāti dasamena saddena.
 
3. Kusāvatī ānanda rājadhānī sattahi pākārehi parikkhittā ahosi. Eko pākāro sovaṇṇamayo, eko rūpiyamayo, eko veḷuriyamayo, eko phaḷikamayo, eko lohitaṅkamayo1 eko masāragallamayo, eko sabbaratanamayo. Kusāvatiyā ānanda rājadhāniyā catunnaṃ vaṇṇānaṃ dvārāni ahesuṃ. Ekaṃ dvāraṃ sovaṇṇamayaṃ, ekaṃ rūpiyamayaṃ, ekaṃ veḷuriya mayaṃ, ekaṃ phaḷikamayaṃ. [PTS Page 171] [\q 171/] ekekasmiṃ dvāre satta satta esikā nikhātā ahesuṃ. Tiporisaṅgā tiporisanikhātā dvādasaporisā ubbedhena, ekā esikā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phaḷikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā.
 
Kusāvatī ānanda rājadhāni sattahi tālapantihi parikkhittā ahosi. Ekā tālapanti sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā ekā phaḷikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā. Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi, rūpiyamayāni pattāni ca phalāni ca rūpiyamayassa tālassa rūpiyamayo khandho ahosi sovaṇṇamayāni pattāni ca phalāni ca. Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi phaḷikamayāni pattāni ca phalāni ca. Phaḷikamayassa tālassa phaḷikamayo khandho ahosi. Veḷuriyamayāni pattāni ca phalāni ca. Lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca. Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca phalāni ca sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi sabbaratanamayāni pattāni ca phalāni ca. Tāsaṃ kho panānanda tālapantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca 2 madanīyo ca. Seyyathāpi ānanda pañcaṅgikassa turiyassa suvinītassa suppaṭitāḷitassa kusalehi samannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo [PTS Page 172] [\q 172/] ca. Evameva kho ānanda tāsaṃ tālapantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. Ye kho panānanda tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṃ soṇḍā pipāsā, te tāsaṃ tālapantinaṃ vāteritānaṃ saddena parivāresuṃ.
 
1. Lohitaṅkamayo (kaṃ). 2. Khamanīyo (machasaṃ)
 
[BJT Page 270] [\x 270/]
 
Cakkaratanaṃ
 
4. Rājā ānanda mahāsudassano sattahi ratanehi samannāgato ahosi catūhi ca iddhihi. Katamehi sattahi? Idhānanda rañño mahāsudassanassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi sahassāraṃ sanemikaṃ sanāhikaṃ sabbākāraparipūraṃ, disvā rañño mahāsudassanassa etadahosi: "sutaṃ kho panetaṃ: yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ, so hoti rājā cakkavattīti. Assaṃ nu kho ahaṃ rājā cakkavatti"ti.
 
5. Atha kho ānanda rājā mahāsudassano uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ karitvā, vāmena hatthena suvaṇṇa bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkiri: pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratananti. Atha kho taṃ ānanda cakkaratanaṃ puratthimaṃ disaṃ pavatti'?1 Anvadeva 2 rājā mahāsudassano saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho panānanda padese [PTS Page 173] [\q 173/] cakkaratanaṃ patiṭṭhāsi tattha rājā mahāsudassano vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho panānanda puratthimāya disāya paṭirājāno te rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃhu: ehi kho mahārāja, svāgataṃ, te mahārāja, sakante mahārāja, anusāsa mahārājāti. Rājā mahāsudassano evamāha pāṇo na hantabbo adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṃ na pātabbaṃ. Yathā bhuttañca bhuñjathāti. Ye kho panānanda puratthimāya disāya paṭirājāno te rañño mahāsudassanassa anuyantā ahesuṃ. Atha kho taṃ ānanda cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhetvā4 paccuttaritvā dakkhiṇaṃ disaṃ pavatti, dakkhiṇaṃ samuddaṃ ajjhogāhetvā paccuttaritvā pacchimaṃ disaṃ pavatti, pacchimaṃ samuddaṃ ajjhogāhetvā paccuttaritvā uttaraṃ disaṃ pavatti anvadeva rājā mahāsudassano saddhiṃ caturaṅginiyā senāya yasmiṃ kho panānanda padese cakkaratanaṃ patiṭṭhāsi, tattha rājā mahāsudassano vāsaṃ upagañji saddhiṃ caturaṅginiyā senāya. Ye kho panānanda uttarāya disāya paṭirājāno, te rājānaṃ mahā sudassanaṃ upasaṅkamitvā evamāhaṃsu:ehi kho mahārāja, svāgataṃ te mahārāja, sakaṃ te mahārāja, anusāsa mahārājāti. Rājā mahāsudassano evamāha: pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, [PTS Page 174] [\q 174/] musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathā bhuttañca bhuñjathāti ye kho panānanda uttarāya disāya paṭirājāno te rañño mahāsudassanassa anuyantā5 ahesuṃ.
 
1. Pavattati (syā kaṃ). 2. Anudeva (syā). 3. Sāśataṃ [PTS]. 4 Ajjhogāhetvā [PTS]. 5. Ākayanta (machasaṃ)
 
[BJT Page 272] [\x 272/]
 
6. Atha kho taṃ ānanda cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ abhivijinitvā kusāvatiṃ rājadhāniṃ paccāgantvā rañño mahāsudassanassa antepuradvāre atthakaraṇappamukhe akkhāhataṃ maññe aṭṭhāsi. Rañño mahāsudassanassa antepuraṃ upasobhayamānaṃ. Rañño ānanda mahāsudassanassa evarūpaṃ cakkaratanaṃ pāturahosi.
 
Hatthiratanaṃ
7. Puna ca paraṃ ānanda rañño mahāsudassanassa hatthiratanaṃ pāturahosi, sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho nāma nāgarājā. Taṃ disvā rañño mahāsudassanassa cittaṃ pasīdi: bhaddakaṃ vata bho hatthiyānaṃ sace damathaṃ upeyyāti atha kho taṃ ānanda hatthiratanaṃ seyyathāpi nāma bhaddo hatthājāniyo dīgharattaṃ suparidanto, evameva damathaṃ upagañja. Bhūtapubbaja ānanda rājā mahāsudassano tameva hatthiratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhirūhitvā samuddapariyantaṃ paṭhaviṃ anuyāyitvā kusāvatiṃ rājadhāniṃ paccāgantvā pātarāsamakāsi. Rañño ānanda mahāsudassanassa evarūpaṃ hatthiratanaṃ pāturahosi.
Assaratanaṃ
8. Puna ca paraṃ ānanda rañño mahāsudassanassa assaratanaṃ pāturahosi, sabbaseto kāḷasīso muñjakeso iddhimā vehāsaṅgamo valāhako nāmā assarājā. Taṃ disvā rañño mahāsudassanassa cittaṃ pasīdi: bhaddakaṃ vata bho assayānaṃ sace damathaṃ upeyyāti. Atha [PTS Page 175] [\q 175/] kho taṃ ānanda assaratanaṃ seyyathāpi nāma bhaddo assājānīyo dīgharattaṃ suparidanto evameva damathaṃ upagañchi. Bhūtapubbaṃ ānanda rājā mahāsudassano tameva assaratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhiruhitvā samuddapariyantaṃ paṭhaviṃ anuyāyitvā kusāvatiṃ rājadhāniṃ paccāgantvā pātarāsamakāsi. Rañño ānanda mahāsudassanassa evarūpaṃ assaratanaṃ pāturahosi.
 
Maṇiratanaṃ
9. Puna ca paraṃ ānanda rañño mahāsudassanassa maṇiratanaṃ pāturahosi. So ahosi maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno. Tassa kho panānanda maṇiratanassa ābhā samantā yojanaṃ phuṭā ahosi. Bhūtapubbaṃ ānanda rājā mahāsudassano tameva maṇiratanaṃ vīmaṃsamāno caturaṅginiṃ senaṃ sannayahitvā maṇiṃ dhajaggaṃ āropetvā rattandhakāratimisāyaṃ pāyāsi. Ye kho panānanda samantā gāmā ahesuṃ, te tenobhāsena kammante payojesuṃ divāti maññamānā. Rañño ānanda mahāsudassanassa evarūpaṃ maṇiratanaṃ pāturahosi.
 
[BJT Page 274] [\x 274/]
 
Itthiratanaṃ
10. Puna ca paraṃ ānanda rañño mahāsudassanassa itthiratanaṃ pāturahosi. Abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, nātidīghā nātirassā, nātikisā nātithūlā nātikāḷi nāccodātā atikkantā mānusaṃ vaṇṇaṃ1 appattā dibbaṃ vaṇṇaṃ. Tassa kho panānanda itthiratanassa evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā. Tassa kho panānanda itthiratanassa sīte uṇhāni gattāni honti, uṇhe sītāni. Tassa kho panānanda itthiratanassa kāyato candanagandho vāyati. Mukhato uppalagandho. Taṃ kho panānanda itthiratanaṃ rañño mahāsudassanassa pubbuṭṭhāyinī ahosi [PTS Page 176] [\q 176/] pacchānipātinī kiṃkārapaṭisāvinī manāpacārīni piyavādinī. Taṃ kho panānanda itthiratanaṃ rājānaṃ mahāsudassanaṃ manasāpi no aticārī2. Kuto pana kāyena. Rañño ānanda mahāsudassanassa evarūpaṃ itthīratanaṃ pāturahosi.
 
Gahapatiratanaṃ
11. Puna ca paraṃ ānanda rañño mahāsudassanassa gahapatiratanaṃ pāturahosi. Tassa kammavipākajaṃ dibbacakkhu pāturahosi, yena nidhiṃ passati sassāmikampi assāmikampi. So rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāha: appossukko tvaṃ deva hohi, ahaṃ te dhanena dhanakaraṇīyaṃ karissāmīti. Bhūtapubbaṃ ānanda rājā mahāsudassano tameva gahapatiratanaṃ vīmaṃsamāno nāvaṃ abhiruhitvā majjhe gaṅgāya nadiyā sotaṃ ogāhitvā gahapatiratanaṃ etadavoca: attho me gahapati: hiraññasuvaṇṇenāti' tena hi mahārāja ekaṃ tīraṃ nāvaṃ upetūti idheva me gahapati attho hiraññasuvaṇṇenāti. Atha kho taṃ ānanda gahapatiratanaṃ ubhohi hatthehi udakaṃ omasitvā pūraṃ hirañña vaṇṇassa kumbhiṃ uddharitvā rājānaṃ mahāsudassanaṃ etadavoca: alamettāvatā mahārāja, katamettāvatā mahārāja, pūjitamettāvatā mahārājāti. Rājā mahāsudassano evamāha: alamettāvatā gahapati, katamettāvatā gahapati pūjitamettāvatā gahapatīti. [PTS Page 177] [\q 177/] rañño ānanda mahāsudassanassa evarūpaṃ gahapatiratanaṃ pāturahosi.
 
1. Mānussivaṇṇaṃ - syā, mānusivaṇṇaṃ (machasaṃ). 2. Aticarī - kaṃ
 
[BJT Page 276] [\x 276/]
 
Parināyakaratanaṃ
 
12. Puna ca paraṃ ānanda, rañño mahāsudassanassa parināyakaratanaṃ pāturahosi paṇḍito viyatto medhāvī paṭibalo rājānaṃ mahāsudassanaṃ upayāpetabbaṃ upayāpetuṃ apayāpetabbaṃ apayāpetuṃ. So rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāha; appossukko tvaṃ deva hohi, ahamanusāsissāmīti, rañño ānanda mahāsudassanassa evarūpaṃ parināyakaratanaṃ pāturahosi; rājā ānanda mahāsudassano imehi sattahi ratanehi samannāgato ahosi.
 
Iddhisamannāgamo
13. Puna ca paraṃ ānanda rājā mahāsudassano catūhi iddhīhi samannāgato ahosi. Katamāhi catūhi iddhīhi? Idha ānanda rājā mahāsudassano abhirūpo ahosi dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi. Rājā ānanda mahāsudassano imāya paṭhamāya iddhiyā samannāgato ahosi.
Puna ca paraṃ ānanda rājā mahāsudassano dīghāyuko ahosi ciraṭṭhitiko ativiya aññehi manussehi. Rājā ānanda mahāsudassano imāya dutiyāya iddhiyā samannāgato ahosi.
 
Puna ca paraṃ ānanda rājā mahāsudassano appābādho ahosi appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. Rājā ānanda mahāsudassano imāya tatiyāya iddhiyā samannāgato ahosi.
[PTS Page 178] [\q 178/] puna ca paraṃ ānanda rājā mahāsudassano brāhmaṇagahapatikānaṃ piyo ahosi manāpo. Seyyathāpi ānanda pitā puttānaṃ piyo hoti. Manāpo, evameva kho ānanda rājā mahāsudassano brāhmaṇagahapatikānaṃ piyo ahosi manāpo rañño pi ānanda mahāsudassanassa brāhmaṇagahapatikā piyā ahesuṃ manāpā. Seyyathāpi ānanda pitu puttā piyā honti manāpā evameva kho ānanda rañño mahāsudassanassa brāhmaṇagahapatikā piyā ahesuṃ manāpā. Seyyathāpi ānanda pitu puttā piyā honti manāpā evameva kho ānanda rañño mahāsudassanassa brāhmaṇagahapatikā piyā ahesuṃ manāpā. Bhūtapubbaṃ ānanda rājā mahāsudassano caturaṅginiyā senāya uyyānabhūmiṃ niyyāsi. Atha kho ānanda brāhmaṇagahapatikā rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu 'ataramāno deva yāhi yathā taṃ mayaṃ cirataraṃ passeyyāmā'ti rājā pi ānanda mahāsudassano sārathiṃ āmantesi ataramāno sārathi rathaṃ pesehi yathāhaṃ brāhmaṇagahapatikehi ciratara passīyeyyanti. Rājā ānanda mahāsudassano imāya catutthiyā1 iddhiyā samannāgato ahosi.
 
Rājā ānanda mahāsudassano imāhi catūhi iddhīhi samannāgato ahosi.
 
1. Catutthāya (syā)
 
[BJT Page 278] [\x 278/]
 
Pokkharaṇīyamāpanaṃ
14. Atha kho ānanda rañño mahāsudassanassa etadahosi: yannūnāhaṃ imāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo māpeyyanti. Māpesi kho ānanda rājā mahāsudassano tāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo. Tā kho panānanda pokkharaṇiyo catunnaṃ vaṇṇānaṃ iṭṭhakāhi citā ahesuṃ, ekā iṭṭhakā sovaṇṇamayā, ekā rupiyamayā, ekā veḷuriyamayā, ekā phaḷikamayā' tāsu kho panānanda pokkharaṇīsu cattāri cattāri ca sopāṇāni ahesuṃ catunnaṃ vaṇṇānaṃ. Ekaṃ sopāṇaṃ sovaṇṇamayaṃ ekaṃ rūpiyamayaṃ ekaṃ veḷuriyamayaṃ ekaṃ phaḷikamayaṃ. Sovaṇṇamayassa sopāṇassa sovaṇṇamayā [PTS Page 179] [\q 179/] thamhā ahesuṃ rūpiyamayā sūciyo ca uṇhīsañca rūpiyamayassa sopāṇassa rūpiyamayā thamhā ahesuṃ, sovaṇṇamayā sūciyo ca uṇhīsañca veḷuriyamayassa sopāṇassa veḷuriyamayā thambhā ahesuṃ, phaḷikamayā sūciyo ca uṇhīsañca. Phaḷikamayassa sopāṇassa phaḷikamayā thambhā ahesuṃ, veḷuriyamayā sūciyo ca uṇhīsañca. Tā kho panānanda pokkharaṇiyo dvīhi vedikāhi parikkhittā ahesuṃ, ekā vedikā sovaṇṇamayā ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṃ rūpiyamayā sūciyo ca uṇhīsañca rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṃ sovaṇṇamayā sūciyo ca uṇhīsañca. Atha kho ānanda rañño mahāsudassanassa etadahosi "yannūnāhaṃ imāsu pokkharaṇīsu evarūpaṃ mālaṃ ropāpeyyaṃ: uppalaṃ padumaṃ kumudaṃ puṇḍarīkaṃ sabbotukaṃ sabbajanassa anāvaṭanti. Ropāpesi kho ānanda rājā mahāsudassano tāsu pokkharaṇīsu evarūpaṃ mālaṃ uppalaṃ padumaṃ kumudaṃ puṇḍarīkaṃ sabbotukaṃ sabbajanassa anāvaṭaṃ.
 
15. Atha kho ānanda rañño mahāsudassanasasa etadahosi: "yannūnāhaṃ imāsaṃ pokkharaṇīnaṃ tīre nahāpake purise ṭhapeyyaṃ ye āgatāgataṃ janaṃ nahāpessantī"ti. Ṭhapesi kho ānanda rājā mahāsudassano tāsaṃ pokkharaṇīnaṃ tīre nahāpake purise ye agatāgataṃ janaṃ nahāpesuṃ.
 
Atha kho ānanda rañño mahāsudassanassa etadahosi: yannūnāhaṃ imāsaṃ pokkharaṇīnaṃ tīre evarūpaṃ dānaṃ paṭṭhapeyyaṃ annaṃ annatthikassa 1 pānaṃ pānatthikassa vatthaṃ vatthatthikassa yānaṃ yānatthikassa sayanaṃ sayanatthikassa itthiṃ itthatthikassa hiraññaṃ hiraññatthikassa suvaṇṇaṃ suvaṇṇatthikassāti. [PTS Page 180] [\q 180/] paṭṭhapesi kho ānanda rājā mahāsudassano tāsaṃ pokkharaṇīnaṃ tīre evarūpaṃ dānaṃ: annaṃ annatthikassa pānaṃ pānatthikassa vatthaṃ vatthatthikassa yānaṃ yānatthikassa sayanaṃ sayanatthikassa itthiṃ itthitthikassa hiraññaṃ hiraññatthikassa suvaṇṇaṃ suvaṇṇatthikassāti.
 
1. Ananatthitassa (syā, kā. [PTS]
 
[BJT Page 280] [\x 280/]
 
16. Atha kho ānanda brāhmaṇagahapatikā pahūtaṃ sāpateyyaṃ ādāya rājānaṃ mahāsudasasanaṃ upasaṅkamitvā evamāhaṃsu; idaṃ deva pahūtaṃ sāpateyyaṃ devaññeva uddīssa āhataṃ, taṃ dovo paṭigaṇhātūti. "Alaṃ bho, mamapīdaṃ pahūtaṃ sāpateyyaṃ dhammikena balinā abhisaṅkhataṃ taṃ vo hotu, ito ca hīyo harathā"ti. Te raññā paṭikkhittā ekamantaṃ apakkamma evaṃ samacintesuṃ: 'na kho etaṃ amhākaṃ patirūpaṃ, yaṃ mayaṃ imāni sāpateyyāni punadeva sakāni gharāni paṭihareyyāmāti, yannūna mayaṃ rañño mahāsudassanassa nivesanaṃ māpeyyāmā"ti. Te rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu 'nivesanante deva māpessāmā'ti. Adhivāsesi kho ānanda rājā mahāsudassano tuṇhībhāvena. Atha kho ānanda sakko devānamindo rañño mahāsudassanassa cetasā ceto parivitakkamaññāya vissakammaṃ1 devaputtaṃ āmantesi, ehi tvaṃ samma vissakamma rañño mahāsudassanassa nivesanaṃ māpehi dhammaṃ nāma pāsādanti.
 
'Evaṃ bhadante'ti kho ānanda vissakammā [PTS Page 181] [\q 181/] devaputto sakkassa devānamindassa paṭissutvā, seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya, evamevaṃ devesu tāvatiṃsesu antarahito, rañño mahāsudassanassa purato pāturahosi. Atha kho ānanda vissakammā devaputto rājānaṃ mahāsudassanaṃ etadavoca, nivesanante deva māpessāmi dhammaṃ nāma pāsādanti. Adhivāsesi kho ānanda rājā mahā sudassano tuṇhībhāvena. Māpesi kho ānanda vissakammā devaputto rañño mahāsudassanassa nivesanaṃ dhammaṃ nāma pāsādaṃ.
 
17. Dhammo ānanda pāsādo puratthimena ca pacchimena ca yojanaṃ āyāmena ahosi, uttarena ca dakkhiṇena ca addhayojanaṃ vitthārena, dhammassa ānanda pāsādassa tiporisaṃ uccattena vatthūcitaṃ ahosi catunnaṃ vaṇṇānaṃ iṭṭhakābhi, ekā iṭṭhakā sovaṇṇamayā ekā rūpiyamayā ekā veḷuriyamayā ekā phaḷikamayā.
 
Dhammassa ānanda pāsādassa caturāsīti thambhasahassāni ahesuṃ catunnaṃ vaṇṇānaṃ, eko thambho sovaṇṇamayo, eko rūpiyamayo, eko veḷuriyamayo, eko phaḷikamayo. Dhammo ānanda pāsādo catunnaṃ vaṇṇānaṃ phalakehi satthato ahosi'
 
1. Catutthāya - [PTS. 1*] Vīsukammaṃ - (kā)
 
[BJT Page 282] [\x 282/]
 
Ekaṃ phalakaṃ sovaṇṇamayaṃ, ekaṃ rūpiyamayaṃ, ekaṃ veḷuriyamayaṃ ekaṃ phaḷikamayaṃ. Dhammassa ānanda pāsādassa catuvīsati sopāṇāni ahesuṃ catunnaṃ vaṇṇānaṃ, ekaṃ sopāṇaṃ sovaṇṇamayaṃ ekaṃ rūpiyamayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phaḷikamayaṃ. Sovaṇṇamayassa sopāṇassa sovaṇṇamayā thambhā ahesuṃ rūpiyamayā sūciyo ca uṇhīsañca rūpiyamayassa sopāṇassa rūpiyamayā thambhā ahesuṃ, sovaṇṇamayā sūciyo ca uṇhīsañca veḷuriyamayassa sopāṇassa [PTS Page 182] [\q 182/] veḷuriyamayā thambhā ahesuṃ, phaḷikamayā sūciyo ca uṇhīsañca. Phaḷikamayassa sopāṇassa phaḷikamayā thambhā ahesuṃ veḷuriyamayā sūciyo ca uṇhīsañca.
 
Dhamme ānanda pāsāde caturāsītikūṭāgārasahassāni ahesuṃ catunnaṃ vaṇṇānaṃ: ekaṃ kūṭāgāraṃ sovaṇṇamayaṃ, ekaṃ rūpiyamayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phaḷikamayaṃ, sovaṇṇamaye kūṭāgāre rūpiyamayo pallaṅko paññatto ahosi rūpiyamaye kūṭāgāre sovaṇṇamayo pallaṅko paññatto ahosi, veḷuriyamaye kūṭāgāre dantamayo pallaṅko paññatto ahosi, phaḷikamaye kūṭāgāre masāragallamayo pallaṅko paññatto ahosi, sovaṇṇamayassa kūṭāgārassa dvāre rūpiyamayo tālo ṭhito ahosi tassa rūpiyamayo khandho. Sovaṇṇamayāni pattāni ca phalāni ca. Rūpiyamayassa kūṭāgārassa dvāre sovaṇṇamayo tālo ṭhito ahosi, tassa sovaṇṇamayo khandho, rūpiyamayāni pattāni ca phalāni ca, veḷuriyamayassa kūṭāgārassa dvāre phaḷikamayo tālo ṭhito ahosi, tassa phaḷikamayo khandho, veḷuriyamayāni pattāni ca, phalāni ca. Phaḷikamayassa kūṭāgārassa dvāre veḷuriyamayo tālo ṭhito ahosi, tassa veḷuriyamayo khandho, phaḷikamayāni pattāni ca phalāni ca.
18. Atha kho ānanda rañño mahāsudassanassa etadahosi: yannūnāhaṃ mahāviyūhassa kūṭāgārassa dvāre sabbasovaṇṇamayaṃ tālavanaṃ māpeyyaṃ yattha divāvihāraṃ nisīdissāmīti. Māpesi kho ānanda rājā mahāsudassano mahāviyūhassa kūṭāgārassa dvāre sabbasovaṇṇamayaṃ tālavanaṃ yattha divāvihāraṃ nisīdi. Dhammo ānanda pāsādo dvīhi vedikāhi parikkhitto [PTS Page 183] [\q 183/] ahosi. Ekā vedikā sovaṇṇamayā ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṃ, rūpiyamayā suciyo ca uṇhīsañca. Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṃ, sovaṇṇamayā sūciyo ca uṇhīsañca.
 
19. Dhammo ānanda pāsādo dvīhi kiṃkiṇikajālehi1 parikkhitto ahosi, ekaṃ jālaṃ sovaṇṇamayaṃ ekaṃ rūpiyamayaṃ sovaṇṇamayassa jālassa rūpiyamayā kiṃkiṇiyo ahesuṃ, rūpiyamayassa jālassa sovaṇṇamayā kiṃkiṇiyo ahesuṃ.
 
1. Kiṃkaṇikajālehi (syā, kā)
 
[BJT Page 284] [\x 284/]
 
Tesaṃ kho panānanda kiṃkiṇikajālānaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyoca kamanīyo ca madanīyo ca seyyathāpi ānanda pañcaṅgikassa turiyassa suvinītassa suppaṭitāḷitassa sukusalehi1 samannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo ca evameva kho ānanda tesaṃ kiṃkiṇikajālānaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. Ye kho panānanda tena samayena tusāvatiyā rājadhāniyā dhuttā ahesuṃ soṇḍā pipāsā. Te tesaṃ kiṃkiṇikajālānaṃ vāteritānaṃ saddena parivāresuṃ.
 
Niṭṭhito kho panānanda dhammo pāsādo duddikkho ahosi musati cakkhuni. Seyyathāpi ānanda vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nahaṃ abbhuggamamāno2 duddikkho3 [PTS Page 184] [\q 184/] hoti, musati cakkhūni, evameva kho ānanda dhammo pāsādo duddikkho ahosi musati cakkhūni.
20. Atha kho ānanda rañño mahāsudassanassa etadahosi; yannūnāhaṃ dhammassa pāsādasasa purato dhammaṃ nāma pokkharaṇiṃ māpeyyanti. Māpesi kho ānanda rājā mahāsudassano dhammassa pāsādassa purato dhammaṃ nāma pokkharaṇiṃ. Dhammā ānanda pokkharaṇī puratthimena ca pacchimena ca yojanaṃ āyāmena ahosi, uttarena ca dakkhiṇena ca addhayojanaṃ vitthārena. Dhammā ānanda pokkharaṇī catunnaṃ vaṇṇānaṃ iṭṭhakāhi citā ahosi, ekā iṭṭhakā sovaṇṇamayā ekā rūpiyamayā, ekā veḷuriyamayā ekā phaḷikamayā.
 
Dhammāya ānanda pokkharaṇiyā catuvīsatisopāṇāni ahesuṃ catunnaṃ vaṇṇānaṃ, ekaṃ sopāṇaṃ sovaṇṇamayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phaḷikamayaṃ. Sovaṇṇamayassa sopāṇassa sovaṇṇanamayā thambhā ahesuṃ rūpiyamayā sūciyo ca uṇhīsañca, rūpiyamayassa sopāṇassa rūpiyamayā thambhā ahesuṃ sovaṇṇamayā sūciyo ca uṇhīsañca, veḷuriyamayassa sopāṇassa veḷuriyamayā thambhā ahesuṃ phaḷikamayā sūciyo ca uṇhīsañca, phaḷikamayassa sopāṇassa phaḷikamayā thambhā ahesuṃ veḷuriyamayā sūciyo ca uṇhīsañca.
 
Dhammā ānanda pokkharaṇī dvīhi vedikāhi parikkhittā ahosi, ekā vedikā sovaṇṇamayā ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṃ rūpiyamayā sūciyo ca uṇhīsañca, rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṃ sovaṇṇamayā sūciyo ca uṇhīsañca.
 
1. Kusalehi. (Sīmu. Syā kā, [PTS]. 2. Abbhussattamāno (machasaṃ). 3. Dudikkho. [PTS.]
 
[BJT Page 286] [\x 286/]
 
Dhammā ānanda pokkharaṇi sattahi tālapantīhi pārikkhittā ahosi, ekā tālapantī sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā eḷikamayā, ekā lohitaṅkhamayā, ekā masāragallamayā, ekā sabbaratanamayā. Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi [PTS Page 185] [\q 185/] rūpiyamayāni pattāni ca phalāni ca. Rūpiyamayassa tālassa rūpiyamayo khandho ahosi sovaṇṇamayāni pattāni ca phalāni ca. Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi phaḷikamayāni pattāni ca phalāni ca. Phaḷikamayassa tālassa phaḷikamayo khandho ahosi veḷurimayāni pattāni ca phalāni ca. Lohitaṅkamayassa tālassa lohitakkhamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca. Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca phalāni ca. Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi sabbaratanamayāni pattāni ca phalāni ca. Tāsaṃ kho pana ānanda tālapantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. Seyyathāpi ānanda pañcaṅgikassa turiyassa suvinītassa suppaṭitāḷitassa kusalehi samannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo ca, evameva kho ānanda tāsaṃ tālapantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. Ye kho panānanda tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṃ soṇḍā pipāsā, te tāsaṃ tālapantīnaṃ vāteritānaṃ saddesu parivāresuṃ.
 
Niṭṭhite kho panānanda dhamme ca pāsāde dhammāya ca pokkharaṇiyā rājā mahāsudassano. Ye1 tena samayena samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā te sabbakāmehi santappetvā dhammaṃ pāsādaṃ abhiruhi.
 
Paṭhamabhāṇavāro.
 
1. Yo kho panānanda. (Syā, kā. )
 
[BJT Page 288] [\x 288/]
 
Jhānasamāpattipaṭilābho
21. Atha kho ānanda rañño mahāsudassanassa etadahosi: kissa nu kho me idaṃ kammassa phalaṃ, kissa kammassa vipāko, yenāhaṃ etarahi evaṃ mahiddhiko evaṃ mahānubhāvo ti. [PTS Page 186] [\q 186/] atha kho ānanda rañño mahāsudassanassa etadahosi: tiṇṇaṃ kho me idaṃ kammānaṃ phalaṃ tiṇṇaṃ kammānaṃ vipāko, yenāhaṃ etarahi evaṃ mahiddhiko evaṃ mahānubhāvo, seyyathīdaṃ: dānassa damassa saṃyamassā ti. Atha kho ānanda rājā mahāsudassano yena mahāviyūhaṃ kūṭāgāraṃ tenupasaṅkami. Upasaṅkamitvā mahāviyūhassa kūṭāgārassa dvāre ṭhito udānaṃ udānesi. 'Tiṭṭha kāmavitakka, tiṭṭha byāpādavitakka, tiṭṭha vihiṃsāvitakka, ettāvatā kāmavitakka, ettāvatā byāpādavitakka, ettāvatā vihiṃsāvitakkā' ti.
 
22. Atha kho ānanda rājā mahāsudassano mahāviyūhaṃ kūṭāgāraṃ pavisitvā sovaṇṇamaye pallaṅke nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsi. Vitakkavicārānaṃ vūpasamā ajjhattaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsi. Pītiyā ca virāgā upekkhako ca vihāsi, sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedesi. Yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja vihāsi. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhā satipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsi.
 
23. Atha kho ānanda rājā mahāsudassano mahāviyūhā kūṭāgārā nikkhamitvā sovaṇṇamayaṃ kūṭāgāraṃ pavisitvā rūpiyamaye pallaṅke nisinno mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi, karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi, muditāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi, [PTS Page 187] [\q 187/] upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi,
 
[BJT Page 290] [\x 290/]
 
Nagarādīni.
 
24. Rañño ānanda mahāsudassanassa caturāsītinagarasahassāni ahesuṃ kusāvatīrājadhānipamukhāni, caturāsītipāsādasahassāni ahesuṃ dhammapāsādapamukhāni, caturāsītikūṭāgārasahassāni ahesuṃ mahāviyūhakūṭāgārapamukhāni.
 
Caturāsītipallaṅkasahassāni ahesuṃ sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni goṇakatthitāni paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Caturāsītināgasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājapamukhāni, caturāsītiassasahassāni ahesuṃ sovaṇṇalaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājapamukhāni, caturāsītirathasahassāni ahesuṃ sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇalaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathapamukhāni, caturāsītimaṇisahassāni ahesuṃ maṇiratanapamukhāni, caturāsītiitthisahassāni ahesuṃ subhaddādevīpamukhāni, [PTS Page 188] [\q 188/] caturāsītigahapatisahassāni ahesuṃ gahapatiratanapamukhāni, caturāsītikhattiyasahassāni ahesuṃ anuyantāni parināyakaratanapamukhāni, caturāsītidhenusahassāni ahesuṃ dhuvasandanāni1 kaṃsūpadhāraṇāni, caturāsītivatthakoṭisahassāni ahesuṃ khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. Rañño ānanda mahāsudassanassa caturāsītithālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhiharīyittha.
 
25. Tena kho panānanda samayena rañño mahāsudassanassa caturāsītināgasahassāni sāyaṃ pātaṃ upaṭṭhānaṃ gacchanti. Atha kho ānanda rañño mahāsudassanassa etadahosi: imāni kho me caturāsītināgasahassāni sāyaṃ pātaṃ upaṭṭhānaṃ āgacchanti. Yannūna vassasatassa vassasatassa accayena dvecattārīsaṃ nāgasahassāni dvecattārīsaṃ nāgasahassāni sakiṃ sakiṃ upaṭṭhānaṃ āgaccheyyunti. Atha kho ānanda rājā mahāsudassano parināyakaratanaṃ āmantesi, ' imāni kho me samma parināyakaratana caturāsītināgasahassāni sāyaṃ pātaṃ upaṭṭhānaṃ āgacchanti. Tena hi samma parināyakaratana vassasatassa vassasatassa accayena dvecattārīsaṃ nāgasahassāni [PTS Page 189] [\q 189/] dvecattārīsaṃ nāgasahassāni sakiṃ sakiṃ upaṭṭhānaṃ āgacchantu ti. ' Evaṃ devā, ti kho ānanda parināyakaratanaṃ rañño mahāsudassanassa paccassosi. Atha kho ānanda rañño mahāsudassanassa aparena samayena vassasatassa vassasatassa accayena dvecattārīsaṃ nāgasahassāni dvecattārīsaṃ nāgasahassāni sakiṃ sakiṃ upaṭṭhanaṃ āgamaṃsu.
 
- - - - - - - - - - - - -
1. Duhasandanāni - machasaṃ , dūkulasandanāni [PTS]
 
[BJT Page 292] [\x 292/]
 
Subhaddāyūpasaṅkamanaṃ
 
26. Atha kho ānanda subhaddāya deviyā bahunnaṃ vassānaṃ bahunnaṃ vassasahassānaṃ accayena etadahosi: ciradiṭṭhiko kho me rājā mahāsudassano. Yannūnāhaṃ rājānaṃ mahāsudassanaṃ dassanāya upasaṅkameyyanti. Atha kho ānanda subhaddā devī itthāgāraṃ āmantesi, " etha tumhe sīsāni nahāyatha, pītāni vatthāni pārupatha, ciradiṭṭho no rājā mahāsudassano. Rājānaṃ mahāsudassanaṃ dassanāya upasaṅkamissāmā' ti. Evaṃ ayye' ti kho ānanda itthāgāraṃ subhaddāya deviyā paṭissutvā sīsāni nahāyitvā pītāni vatthāni pārupitvā yena subhaddā devī tenupasaṅkami. Atha kho ānanda subhaddā devī parināyakaratanaṃ āmantesi: " kappehi samma parināyakaratana caturaṅginiṃ senaṃ, ciradiṭṭho no rājā mahāsudassano, rājānaṃ mahāsudassanaṃ dassanāya upasaṅkamitukāmā" ti. ' Evaṃ devī 'ti kho ānanda parināyakaratanaṃ subhaddāya deviyā paṭissutvā caturaṅginiṃ senaṃ kappāpetvā, subhaddāya deviyā paṭivadesi. ' Kappitā kho devī caturaṅginī senā, yassa'dāni kālaṃ maññasī' ti. [PTS Page 190] [\q 190/] atha kho ānanda subhaddā devī caturaṅginiyā senāya saddhiṃ itthāgārena yena dhammo pāsādo tenupasaṅkami, upasaṅkamitvā dhammaṃ pāsādaṃ abhiruhitvā yena mahāviyūhaṃ kūṭāgāraṃ tenupasaṅkami, upasaṅkamitvā mahāviyūhassa kūṭāgārassa dvārabāhaṃ ālambitvā aṭṭhāsi.
 
Atha kho ānanda rājā mahāsudassano saddaṃ sutvā kinnu kho mahato viya janakāyassa saddoti, mahāviyūhakūṭāgārā nikkhamanno addasa subhaddaṃ deviṃ dvārabāhaṃ ālambitvā ṭhitaṃ, disvāna subhaddaṃ deviṃ etadavoca: ' ettheva devī tiṭṭha mā pavisī' ti. Atha kho ānanda rājā mahāsudassano aññataraṃ purisaṃ āmantesi: ' ehi tvaṃ ambho purisa, mahāviyūhā kūṭāgārā sovaṇṇamayaṃ pallaṅkaṃ nīharitvā sabbasovaṇṇamaye tālavane paññapehī' ti. ' Evaṃ devā ' ti kho ānanda so puriso rañño mahāsudassanassa paṭissutvā mahāviyūhā kūṭāgārā sovaṇṇamayaṃ pallaṅkaṃ nīharitvā sabbasovaṇṇamaye tālavane paññapesi. Atha kho ānanda rājā mahāsudassano dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno.
 
Atha kho ānanda subhaddāya deviyā etadahosi: vippasannāni kho rañño mahāsudassanassa indriyāni parisuddho chavivaṇṇo pariyodāto, mā heva kho rājā mahāsudassano kālamakāsīti. Rājānaṃ mahāsudassanaṃ etadavoca: imāni kho te deva caturāsītinagarasahassāni kusāvatirājadhānipamukhāni. Ettha deva chandaṃ janehi jīvite apekkhaṃ karohi. [PTS Page 191] [\q 191/] imāni te deva caturāsītipāsādasahassāni dhammapāsādapamukhāni, ettha chandaṃ janehi -
 
[BJT Page 294] [\x 294/]
 
Jīvite apekkhaṃ karohi, imāni te deva caturāsītikūṭāgārasahassāni mahāviyūhakūṭāgārapamukhāni, ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītipallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītināgasahassāni sovaṇṇalaṅkārāṇi sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītiassasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājapamukhāni, ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītirathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni,1 ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītimaṇisahassāni maṇiratanappamukhāni, ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītiitthisahassāni itthiratanappamukhāni, ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītigahapatisahassāni gahapatiratanappamukhāni, ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītikhattiyasahassāni anuyantāni parināyakaratanappamukhāni, ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītidhenusahassāni [PTS Page 192] [\q 192/] dhuvasandanāni kaṃsupadhāraṇāni, ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītivatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ, ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītithālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhiharīyati, ettha deva chandaṃ janehi jīvite apekkhaṃ karohī' ti.
 
- - - - - - - - - - - - - - - -
1. Vejayantarathapamukhāni ( bahusu ) aññesu īdisesu ṭhānesu pakārassa damitataṃ dissate.
 
[BJT Page 296] [\x 296/]
 
27. Evaṃ vutte ānanda rājā mahāsudassano subhaddaṃ deviṃ etadavoca: dīgharattaṃ kho maṃ tvaṃ devi iṭṭhehi kantehi piyehi manāpehi samudācarittha, atha ca pana maṃ tvaṃ pacchime kāle aniṭṭhehi akantehi appiyehi amanāpehi samudācarasī " ti.' Kathañcarahi taṃ deva samudācarāmī' ti. ' Evaṃ kho maṃ tvaṃ devī samudācara: sabbeheva deva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Mā kho tvaṃ deva sāpekkho kālamakāsi. Dukkhā sāpekkhassa kālakiriyā garahitā ca sāpekkhassa kālakiriyā. Imāni te deva caturāsītinagarasahassāni kusāvatirājadhānippamukhāni. Ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi. Imāni te deva caturāsītipāsādasahassāni dhammapāsādappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, [PTS Page 193] [\q 193/] imāni te deva caturāsītikūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītipallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītināgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītiassasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītirathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītimaṇisahassāni maṇiratanappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītiitthisahassāni itthiratanappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītigahapatisahassāni gahapatiratanappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītikhattiyasahassāni anuyantāni parināyakaratanappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītidhenusahassāni dhuvasandanāni kaṃsūpadhāraṇāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, [PTS Page 194] [\q 194/] imāni te deva caturāsītivatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītithālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhiharīyati, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsī' ti.
 
[BJT Page 298] [\x 298/]
 
28. Evaṃ vutte ānanda subhaddā devī parodi assūni pavattesi. Atha kho ānanda subhaddā devī assūni pamajjitvā1 rājānaṃ mahāsudassanaṃ etadavoca:
 
Sabbeheva deva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Mā kho tvaṃ deva sāpekkho kālamakāsi. Dukkhā sāpekkhassa kālakiriyā garahitā ca sāpekkhassa kālakiriyā. Imāni te deva caturāsītinagarasahassāni kusāvatirājadhānippamukhāni. Ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi. Imāni te deva caturāsītipāsādasahassāni dhammapāsādappamukhāni, ettha chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītikūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītipallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītināgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītiassasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni [PTS Page 195] [\q 195/] valāhakaassarājappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītirathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathapamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītimaṇisahassāni maṇiratanappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītiitthisahassāni itthiratanappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītigahapatisahassāni gahapatiratanappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītikhattiyasahassāni anuyantāni parināyakaratanappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītidhenusahassāni dhuvasandanāni kaṃsupadhāraṇāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītivatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītithālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhiharīyati, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsī' ti.
 
- - - - - - - - - - - - - - - - - -
1. Puñjitvā - machasaṃ
 
[BJT Page 300] [\x 300/]
 
Brahmalokūpagamanaṃ
 
29. Atha kho ānanda rājā mahāsudassano na cirasseva kālamakāsi. Seyyathāpi ānanda gahapatissa vā gahapatiputtassa vā manuññaṃ bhojanaṃ bhuttāvissa bhattasammado hoti, evameva kho ānanda rañño [PTS Page 196] [\q 196/] mahāsudassanassa māraṇantikā vedanā ahosi. Kālakato cānanda rājā mahāsudassano sugatiṃ brahmalokaṃ upapajji. Rājā ānanda mahāsudassano caturāsītivassasahassāni kumārakīḷitaṃ1 kīḷi. Caturāsītivassasahassāni oparajjaṃ kāresi. Caturāsītivassasahassāni gihībhūto2 dhamme pāsāde brahmacariyaṃ cari.3 So cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpagato ahosi.
 
30. Siyā kho panānanda evamassa añño nūna tena samayena rājā
Mahāsudassano ahosī ti. Na kho panetaṃ ānanda evaṃ daṭṭhabbaṃ. Ahaṃ tena samayena rājā mahāsudassano ahosi. Mama tāni caturāsītinagarasahassāni kusāvatīnagarapamukhāni, mama tāni caturāsītipāsādasahassāni dhammapāsādappamukhāni, mama tāni caturāsītikūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni, mama tāni caturāsītipallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni, mama tāni caturāsītināgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, mama tāni caturāsītiassasahassāni sovaṇṇalaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni, mama tāni caturāsītirathasahassāni [PTS Page 197] [\q 197/] sīhacammaparivārāni byaggacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇalaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni, mama tāni caturāsītimaṇisahassāni maṇiratanappamukhāni, mama tāni caturāsītiitthisahassāni subhaddādevīpamukhāni, mama tāni caturāsītigahapatisahassāni gahapatiratanapamukhāni, mama tāni caturāsītikhattiyasahassāni anuyantāni parināyakaratanapamukhāni, mama tāni caturāsītidhenusahassāni dhuvasandanāni kaṃsūpadhāraṇāni, mama tāni caturāsītivatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ, mama tāni caturāsītithālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhiharīyittha.
 
- - - - - - - - - - - - - - - - - - -
1. Kumārakīḷaṃ - machasaṃ, 2. Gihibhūto - machasaṃ, 3. Brahmacariyamacari - kaṃ
 
[BJT Page 302] [\x 302/]
 
31. Tesaṃ kho panānanda caturāsītinagarasahassānaṃ ekaññeva taṃ nagaraṃ hoti yaṃ tena samayena ajjhāvasāmi yadidaṃ kusāvatī rājadhāni.
 
Tesaṃ kho panānanda caturāsītipāsādasahassānaṃ ekoyeva so pāsādo hoti yantena samayena ajjhāvasāmi yadidaṃ dhammo pāsādo.
 
Tesaṃ kho panānanda caturāsītikūṭāgārasahassānaṃ ekaññeva taṃ kūṭāgāraṃ hoti yantena samayena ajjhāvasāmi yadidaṃ mahāviyūhaṃ kūṭāgāraṃ.
 
Tesaṃ kho panānanda caturāsītipallaṅkasahassānaṃ eko yeva so pallaṅko hoti yantena samayena paribhuñjāmi yadidaṃ sovaṇṇamayo vā rūpiyamayo vā dantamayo vā sāramayo vā.
 
Tesaṃ kho panānanda caturāsītināgasahassānaṃ eko yeva so nāgo hoti yantena samayena abhirūhāmi yadidaṃ uposatho nāgarājā.
[PTS Page 198] [\q 198/]
 
Tesaṃ kho panānanda caturāsītiassasahassānaṃ eko yeva so asso hoti yantena samayena abhirūhāmi yadidaṃ valāhako assarājā.
 
Tesaṃ kho panānanda caturāsītirathasahassānaṃ eko yeva so ratho hoti yantena samayena abhirūhāmi yadidaṃ vejayantaratho.
Tesaṃ kho panānanda caturāsītiitthisahassānaṃ ekā yeva sā itthi hoti yā tena samayena paccupaṭṭhāti khattiyinī1 vā vessinī2 vā.
 
Tesaṃ kho panānanda caturāsītikoṭivatthasahassānaṃ ekaṃ yeva taṃ dussayugaṃ hoti yantena samayena paridahāmi khomasukhumaṃ vā kappāsikasukhumaṃ vā koseyyasukhumaṃ vā kambalasukhumaṃ vā.
 
Tesaṃ kho panānanda caturāsītithālipākasahassānaṃ eko yeva so thālipāko hoti yato nālikodanaparamaṃ bhuñjāmi tadupiyañca sūpeyyaṃ.
 
- - - - - - - - - - - -
1. Khattiyānī - machasaṃ, khattiyāyinī - syā, 2. Vessayinī - syā.
 
[BJT Page 304] [\x 304/]
 
32. Passānanda sabbe te saṅkhārā atītā niruddhā vipariṇatā. Evaṃ aniccā kho ānanda saṅkhārā. Evaṃ addhuvā kho ānanda saṅkhārā. Evaṃ anassāsikā kho ānanda saṅkhārā, yāvañcidaṃ ānanda alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ. Chakkhattuṃ kho panāhaṃ ānanda abhijānāmi imasmiṃ padese sarīraṃ nikkhipitā, tañca kho rājā' va samāno cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Ayaṃ sattamo sarīranikkhepo. Na kho panāhaṃ ānanda taṃ padesaṃ samanupassāmi sadevake loke [PTS Page 199] [\q 199/] samārake sabuhmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yattha tathāgato aṭṭhamaṃ sarīraṃ nikkhipeyyāti.
 
Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā.
 
Aniccā vata saṅkhārā uppādavayadhammino
Uppajjitvā nirujjhanti tesaṃ vūpasamo sukho ti.
 
Mahāsudassanasuttaṃ niṭṭhitaṃ catutthaṃ
 
- - - - - - - - - - - - - - - - - - -
 
[BJT Page: 306 [\x 306/] ]

[PTS Page 200] [\q 200/]