1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Sampannasīlā bhikkhave viharatha sampannapātimokkhā. Pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā. Aṇumattesu vajjesu bhayadassāvī samādāya sikkhatha sikkhāpadesu.
 
2. Ākaṅkheyya ce bhikkhave bhikkhu 'sabrahmacārīnaṃ piyo cassaṃ manāpo garu bhāvanīyo cā'ti sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.(1)
 
[BJT Page 076] [\x 76/]
 
3. Ākaṅkheyya ce bhikkhave bhikkhu "lābhī assaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna"nti, sīlesvevassa paripūrakārī ajjhattaṃ ceto samathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.(2)
 
4. Ākaṅkheyya ce bhikkhave bhikkhu " yesāhaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ paribhuñjāmi, tesaṃ te kārā mahapphalā assu mahānisaṃsā"ti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ (3)
 
5. Ākaṅkheyya ce bhikkhave bhikkhu "ye me ñātisālohitā petā kālakatā pasannacittā anussaranti, tesaṃ taṃ mahapphalaṃ assa mahānisaṃsanti, " .1Sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.(4)
 
6. Ākaṅkheyya ce bhikkhave bhikkhu "aratiratisaho assaṃ, na ca maṃ arati saheyya, uppannaṃ aratiṃ abhibhuyya abhibhuyya vihareyya"nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.(5)
 
7. Ākaṅkheyya ce bhikkhave bhikkhu " bhayabheravasaho assaṃ, na ca maṃ bhayabheravaṃ saheyya, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya vihareyya"nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.(6)
 
8. Ākaṅkheyya ce bhikkhave bhikkhu " catunnaṃ jhānānaṃ ābhicetasikānaṃ1 diṭṭhadhammasukhavihārānaṃ1 nikāmalābhī assaṃ akicchalābhī akasiralābhī"ti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.(7)
 
9. Ākaṅkheyya ce bhikkhave bhikkhu " ye te santā vimokkhā2 atikkamma rūpe āruppā, te kāyena phassitvā3 vihareyya"nti, sīlesvevassa paripūrakārī [PTS Page 034] [\q 34/] ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.(8)
 
------------------
1. Abhicetasikānaṃ, katthaci, 2. Vimokhā, [PTS] 3.Phusitvā, machasaṃ, syā.
 
[BJT Page 078] [\x 78/]
 
10. Ākaṅkheyya ce bhikkhave bhikkhu " tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno assaṃ avinipātadhammo niyato sambodhiparāyaṇo"ti sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.(9)
 
11. Ākaṅkheyya ce bhikkhave bhikkhu "tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī assaṃ, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ kareyya"nti sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.(10)
 
12. Ākaṅkheyya ce bhikkhave bhikkhu " pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko assaṃ, tattha parinibbāyī anāvatti dhammo tasmā lokā"ti sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.(11)
 
13. Ākaṅkheyya ce bhikkhave bhikkhu " anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ, ekopi hutvā bahudhā assaṃ, bahudhāpi hutvā eko assaṃ, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ1 kareyyaṃ seyyathāpi udake, udakepi abhijjamāne2 gaccheyyaṃ seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kameyyaṃ seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṃ mahiddhike mahānubhāve pāṇinā parimaseyyaṃ3 parimajjeyyaṃ, yāva brahmalokāpi kāyena vasaṃ vatteyya"nti sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.(12)
 
14. Ākaṅkheyya ce bhikkhave bhikkhu: 'dibbāya sotadhātuyā visuddhāya atikkantamānusakāya4 ubho sadde suṇeyyaṃ: dibbe ca mānuse ca, ye dūre santike cā"ti sīlesvevassa paripūrakārī ajjhattaṃ ceto samathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.(13)
 
15. Ākaṅkheyya ce bhikkhave bhikkhu " parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ, -
 
----------------------
1. Ummujjanimmujjaṃ, syā 2. Abhijjamāno, machasaṃ
3. Parāmaseyyaṃ, machasaṃ, syā. 4. Attikkantamānusikāya, machasaṃ. Syā,[PTS.]
 
[BJT Page 080] [\x 80/]
 
Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ, samāhitaṃ vā cittaṃ [PTS Page 035] [\q 35/] samāhitaṃ cittanti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyya"nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.(14)
 
16. Ākaṅkheyya ce bhikkhave bhikkhu " anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe 'amutrāsiṃ evannāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ1. Tatrāpāsiṃ evannāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhuppanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya"nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.(15)
 
17. Ākaṅkheyya ce bhikkhave bhikkhu: " dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ - cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajāneyyaṃ: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā -
 
------------------
1.Udapādiṃ, machasaṃ, syā, [PTS]
 
[BJT Page 082] [\x 82/]
 
Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ - cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate, yathākammūpage satte pajāneyya"nti sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.(16)
 
18. Ākaṅkheyya ce bhikkhave bhikkhu "āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā1 [PTS Page 036] [\q 36/] sacchikatvā upasampajja vihareyya"nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ(17)
 
19 "Sampannasīlā bhikkhave viharatha sampannapātimokkhā. Pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvī samādāya sikkhatha sikkhāpadesū"ti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.
 
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Ākaṅkheyyasuttaṃ chaṭṭhaṃ.