1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi: āvuso bhikkhavoti.5 Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
 
2. Cattāro'me āvuso puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idhāvuso ekacco puggalo sāṅgaṇo'va 6 samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti. Idha panāvuso ekacco puggalo sāṅgaṇo'va 6 samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ pajānāti. -
 
-------------------
1. Anukampitarūpā vatāyaṃ - machasaṃ. Syā. 2. Dakkhantīti machasaṃ syā 3. Bhagavantaṃ - machasaṃ 4. Saraṇagatanti - katthaci. 5. Bhikkhaveti - machasaṃ. 6. Saṅgaṇova - syā.
 
[BJT Page 056] [\x 56/]
 
Idhāvuso ekacco puggalo anaṅgaṇova samāno 'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti. Idha panāvuso ekacco puggalo anaṅgaṇova samāno 'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ pajānāti. Tatrāvuso 'yvāyaṃ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃyeva sataṃ hīnapuriso akkhāyati. Tatrāvuso yvāyaṃ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ pajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃyeva sataṃ seṭṭhapuriso akkhāyati. Tatrāvuso yvāyaṃ puggalo anaṅgaṇova [PTS Page 025] [\q 25/] samāno'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃyeva sataṃ hīnapuriso akkhāyati. Tatrāvuso yvāyaṃ puggalo anaṅgaṇova samāno 'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ pajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃyeva sataṃ seṭṭhapuriso akkhāyatīti.
 
3. Evaṃ vutte āyasmā mahāmoggallāno āyasmantaṃ sāriputtaṃ etadavoca: ko nu kho āvuso sāriputta hetu ko paccayo, yenimesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃyeva sataṃ eko hīnapuriso akkhāyati? Eko seṭṭhapuriso akkhāyati? Ko panāvuso sāriputta hetu ko paccayo, yenimesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃyeva sataṃ eko hīnapuriso akkhāyati? Eko seṭṭhapuriso akkhāyatīti?
 
4. Tatrāvuso yvāyaṃ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti, tasse taṃ pāṭikaṅkhaṃ: na chandaṃ janessati, na vāyamissati, na viriyaṃ1 ārabhissati tassaṅgaṇassa pahānāya. So sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. Seyyathāpi āvuso kaṃsapāti2 ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā, tamenaṃ sāmikā na ceva paribhuñjeyyuṃ, na ca pariyodapeyyuṃ, rajāpathe ca naṃ nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapāti aparena samayena saṅkiliṭṭhatarā assa malaggahītāti.3 Evamāvusoti. Evameva kho āvuso yvāyaṃ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti, tassetaṃ pāṭikaṅkhaṃ: na chandaṃ janessati, na vāyamissati, na viriyaṃ ārabhissati tassaṅgaṇassa pahānāya. So sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati.
 
-------------------
1.Vīriyaṃ - machasaṃ 2. Kaṃsapātī-[PTS. 3.] Malaggahitāti-syā.
 
[BJT Page 058] [\x 58/]
 
5. Tatrāvuso yvāyaṃ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ pajānāti, tassetaṃ pāṭikaṅkhaṃ: chandaṃ janessati, vāyamissati viriyaṃ ārabhissati tassaṅgaṇassa pahānāya. So arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. Seyyathāpi āvuso kaṃsapāti1 ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā, tamenaṃ sāmikā paribhuñjeyyuñceva pariyodapeyyuñca, na ca naṃ2 rajāpathe nikkhipeyyuṃ [PTS Page 026] [\q 26/] evaṃ hi sā āvuso kaṃsapāti aparena samayena parisuddhā3 assa pariyodātāti. Evamāvusoti. Evameva kho āvuso yvāyaṃ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ pajānāti, tassetaṃ pāṭikaṅkhaṃ: chandaṃ janessati, vāyamissati, viriyaṃ ārabhissati tassaṅgaṇassa pahānāya. So arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati.
 
6.Tatrāvuso yvāyaṃ puggalo anaṅgaṇova samāno 'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti, tassetaṃ pāṭikaṅkhaṃ: subhanimittaṃ manasi karissati. Tassa subhanimittassa manasikārā rāgo cittaṃ anuddhaṃsessati. So sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. Seyyathāpi āvuso kaṃsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tamenaṃ sāmikā na ceva paribhuñjeyyuṃ, na ca pariyodapeyyuṃ, rajāpathe ca naṃ nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapāti aparena samayena saṅkiliṭṭhā assa malaggahītāti. Evamāvusoti. Evameva kho āvuso yvāyaṃ puggalo anaṅgaṇova samāno 'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti, tassetaṃ pāṭikaṅkhaṃ: subhanimittaṃ manasi karissati. Tassa subhanimittassa manasikārā rāgo cittaṃ anuddhaṃsessati. So sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati.
 
7. Tatrāvuso yvāyaṃ puggalo anaṅgaṇova samāno'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ pajānāti, tassetaṃ pāṭikaṅkhaṃ: subhanimittaṃ na manasi karissati. Tassa subhanimittassa amanasikārā4 rāgo cittaṃ nānuddhaṃsessati. So arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. Seyyathāpi āvuso kaṃsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tamenaṃ sāmikā paribhuñjeyyuñceva pariyodapeyyuñca, na ca naṃ rajāpathe nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapāti aparena samayena parisuddhatarā assa pariyodātāti. Evamāvusoti.
 
--------------------
1. Kaṃsapāti-[PTS 2.]Neva naṃ-katthaci.
3. Parisuddhatarā-machasaṃ[PTS 3.]Na manasikarā - syā.
 
[BJT Page 060] [\x 60/]
 
Evameva kho āvuso1 yvāyaṃ puggalo anaṅgaṇova samāno 'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ pajānāti, tassetaṃ pāṭikaṅkhaṃ: subhanimittaṃ na manasi karissati, tassa subhanimittassa amanasikārā rāgo cittaṃ nānuddhaṃsessati, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati.
 
8. Ayaṃ kho āvuso [PTS Page 027] [\q 27/] moggallāna, hetu, ayaṃ paccayo, yenimesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃyeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyati. Ayaṃ panāvuso moggallāna hetu, ayaṃ paccayo, yenimesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃyeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatīti.
 
9. Aṅgaṇaṃ aṅgaṇanti āvuso vuccati. Kissa nu kho etaṃ āvuso adhivacanaṃ yadidaṃ aṅgaṇanti? Pāpakānaṃ kho etaṃ āvuso akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇanti.
 
10. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: āpattiñca vata2 āpanno assaṃ, na ceva maṃ bhikkhū jāneyyuṃ: āpattiṃ āpannoti. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ taṃ bhikkhuṃ bhikkhū jāneyyuṃ: āpattiṃ āpannoti, 'jānanti maṃ3 bhikkhū āpattiṃ āpanno'ti, iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
 
11. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: āpattiñca vata āpanno assaṃ, anuraho maṃ bhikkhū codeyyuṃ, no saṅghamajjheti. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ taṃ bhikkhuṃ bhikkhū saṅghamajjhe codeyyuṃ, no anuraho, 'saṅghamajjhe maṃ bhikkhū codenti, no anuraho'ti. Iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
 
12. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: āpattiñca vata āpanno assaṃ, sappaṭipuggalo maṃ codeyya, no appaṭipuggaloti. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ taṃ bhikkhuṃ appaṭipuggalo codeyya, no sappaṭipuggalo, 'appaṭipuggalo maṃ codeti, no sappaṭipuggalo'ti, iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
 
------------------
1.Panāvuso-syā. 2. Vatāhaṃ-katthaci 3. Na ca maṃ - machasaṃ. Syā
 
[BJT Page 062] [\x 62/]
 
13. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: "aho vata mameva satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyya, na aññaṃ bhikkhuṃ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyyā"ti. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ aññaṃ bhikkhuṃ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyya, na taṃ [PTS Page 028] [\q 28/] bhikkhuṃ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyya. "Aññaṃ bhikkhuṃ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseti. Na maṃ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ desetī"ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
 
14. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: "aho vata mameva bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyuṃ, na aññaṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyu"nti. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ aññaṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyuṃ, na taṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyuṃ. " Aññaṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya pavisanti. Na maṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya pavisantī"ti. Iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
 
15. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: " aho vata ahameva labheyyaṃ bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ. Na añño bhikkhu labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍa"nti. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ añño bhikkhu labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, na so bhikkhu labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ. "Añño bhikkhu labhati bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ. Nāhaṃ labhāmi bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍa"nti. Iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
 
[BJT Page 064] [\x 64/]
 
16. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: 'aho vata ahameva bhattagge bhuttāvī anumodeyyaṃ. Na añño bhikkhu bhattagge bhuttāvī anumodeyyā'ti. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ añño bhikkhu bhattagge bhuttāvī anumodeyya, na so bhikkhu bhattagge bhuttāvī anumodeyya. 'Añño bhikkhu bhattagge bhuttāvī anumodati. Nāhaṃ bhattagge bhuttāvī anumodāmī'ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
 
17. Ṭhānaṃ kho panetaṃ āvuso vijjati -yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: 'aho vata ahameva ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyyaṃ. Na añño bhikkhu ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyyā'ti. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ añño bhikkhu ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyya, na so bhikkhu [PTS Page 029] [\q 29/] ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyya. 'Añño bhikkhu ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseti. Nāhaṃ ārāmagatānaṃ bhikkhūnaṃ dhammaṃ desemī'ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
 
18. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: 'aho vata ahameva ārāmagatānaṃ bhikkhunīnaṃ dhammaṃ deseyyaṃ na añño bhikkhu ārāmagatānaṃ bhikkhunīnaṃ dhammaṃ deseyyā'ti. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ añño bhikkhu ārāmagatānaṃ bhikkhunīnaṃ dhammaṃ deseyya, na so bhikkhu ārāmagatānaṃ " añño bhikkhu ārāmagatānaṃ bhikkhunīnaṃ dhammaṃ deseti. Nāhaṃ ārāmagatānaṃ bhikkhunīnaṃ dhammaṃ desemī" ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ
 
Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya : 'aho vata ahameva ārāmagatānaṃ upāsakānaṃ dhammaṃ deseyyaṃ na añño bhikkhu ārāmagatānaṃ upāsakānaṃ dhammaṃ deseyyā'ti. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ añño bhikkhu ārāmagatānaṃ upāsakānaṃ dhammaṃ deseyya. Na so bhikkhu ārāmagatānaṃ upāsakānaṃ dhammaṃ deseyya. " Añño bhikkhu ārāmagatānaṃ upāsakānaṃ dhammaṃ deseti nāhaṃ ārāmagatānaṃ upāsakānaṃ dhammaṃ desemī" ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
 
Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: ' aho vata ahameva ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyyaṃ na añño bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyyā'ti. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ añño bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyya, na so bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyya. 'Añño bhikkhū ārāmagatānaṃ upāsikānaṃ dhammaṃ deseti. Nāhaṃ ārāmagatānaṃ upāsikānaṃ dhammaṃ desemī'ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
 
[BJT Page 066] [\x 66/]
 
19. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: 'aho vata mameva bhikkhū sakkareyyuṃ garu kareyyuṃ1 māneyyuṃ pūjeyyuṃ, na aññaṃ bhikkhuṃ bhikkhū sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyu'nti. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ aññaṃ bhikkhuṃ bhikkhū sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, na taṃ bhikkhuṃ bhikkhū sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ.'Aññaṃ bhikkhuṃ bhikkhū sakkaronti garukaronti mānenti pūjenti. Na maṃ bhikkhū sakkaronti garukaronti mānenti pūjentī'ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo, ubhayametaṃ aṅgaṇaṃ.
 
20. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: ' aho vata mameva bhikkhuniyo sakkareyyuṃ garu kareyyuṃ 1 māneyyuṃ pūjeyyuṃ, na aññaṃ bhikkhuniṃ bhikkhunī sakkareyyuṃ garu kareyyuṃ māneyyuṃ pūjeyyu'nti. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ aññaṃ bhikkhuniṃ bhikkhunī sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ , na taṃ bhikkhuniṃ bhikkhunī sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ. ' Aññaṃ bhikkhuniṃ bhikkhunī sakkaronti garu karonti mānenti pūjenti, na maṃ bhikkhunī sakkaronti garukaronti mānenti pūjentī'ti. Iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ,ubhayametaṃ aṅgaṇaṃ.
 
Ṭhānaṃ kho panetaṃ āvuso vijjati -yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: ' aho vata mameva upāsakā sakkareyyuṃ garu kareyyuṃ māneyyuṃ pūjeyyuṃ, na aññaṃ bhikkhuṃ upāsakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyu'nti. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ aññaṃ bhikkhuṃ upāsakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, na taṃ bhikkhuṃ upāsakā sakkareyyuṃ garu kareyyuṃ māneyyuṃ pūjeyyuṃ. ' Aññaṃ bhikkhuṃ upāsakā sakkaronti garukaronti mānenti pūjenti, na maṃ upāsakā sakkaronti garukaronti mānenti pūjentī'tī iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo, ubhayametaṃ aṅgaṇaṃ.
 
21. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: ' aho vata ahameva lābhī assaṃ3 paṇītānaṃ cīvarānaṃ, na añño bhikkhu lābhī assa paṇītānaṃ cīvarāna'nti. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ [PTS Page 030] [\q 30/] añño bhikkhu lābhī assa paṇītānaṃ cīvarānaṃ, na so bhikkhu lābhī assa paṇītānaṃ cīvarānaṃ. ' Añño bhikkhu lābhī 3 paṇītānaṃ cīvarānaṃ, nāhaṃ lābhī paṇītānaṃ cīvarāna'nti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo, ubhayametaṃ aṅgaṇaṃ.
 
-----------------------
1. Garuṃ kareyyuṃ, machasaṃ. 2.Upāsikāyo, syā. 3. Lābhī assa, katthaci.
 
[BJT Page 068] [\x 68/]
 
22. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: ' aho vata ahameva lābhī assaṃ paṇītānaṃ piṇḍapātānaṃ , na añño bhikkhu lābhī assa paṇītānaṃ piṇḍapātāna'nti. Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ añño bhikkhu lābhī assa paṇītānaṃ piṇḍapātānaṃ, na so bhikkhu lābhī assa paṇītānaṃ piṇḍapātānaṃ.'Añño bhikkhu lābhī3 paṇītānaṃ piṇḍapātānaṃ nāhaṃ lābhī paṇītānaṃ piṇḍapātāna'nti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo, ubhaya metaṃ aṅgaṇaṃ.
 
Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: 'aho vata ahameva lābhī assaṃ paṇītānaṃ senāsanānaṃ ,na añño bhikkhu lābhī assa paṇītānaṃ snosana'nti. Ṭhānaṃ kho panetaṃ āvuso vijjati -yaṃ añño bhikkhu lābhī assa paṇītānaṃ senāsanānaṃ, na so bhikkhu lābhī assa paṇītānaṃ senāsanānaṃ. 'Añño bhikkhu lābhī3 paṇītānaṃ senāsanānaṃ, nāhaṃ lābhī paṇītānaṃ senāsana'nti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo, ubhayametaṃ aṅgaṇaṃ.
 
Ṭhānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: ' aho vata ahameva lābhī assaṃ paṇītānaṃ gilānapaccaya bhesajjaparikkhārānaṃ, na añño bhikkhu lābhī assa paṇītānaṃ gilānapaccayabhesajjaparikkhārāna'nti. Ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ añño bhikkhu lābhī assa paṇītānaṃ gilānapaccayabhesajjaparikkhārānaṃ, na so bhikkhu lābhī assa paṇītānaṃ gilānapaccayabhesajjaparikkhārānaṃ. 'Añño bhikkhu lābhī assa paṇītānaṃ gilānapaccayabhesajjaparikkhārānaṃ, nāhaṃ lābhī assaṃ paṇītānaṃ gilānapaccayabhesajjaparikkhārāna'nti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo, ubhayametaṃ aṅgaṇaṃ.
 
23. Imesaṃ kho etaṃ āvuso pāpakānaṃ akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇanti.
 
24. Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano, piṇḍapātiko sapadānacārī, paṃsukūliko lūkhacīvaradharo, atha kho naṃ sabrahmacārī neva sakkaronti, na [PTS Page 031] [\q 31/] garukaronti, na mānenti, na pūjenti. Taṃ kissa hetu? Te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca. Seyyathāpi āvuso kaṃsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tamenaṃ sāmikā ahikuṇapaṃ vā kukkurakuṇapaṃ vā manussakuṇapaṃ vā racayitvā aññissā kaṃsapātiyā paṭikujjitvā antarāpaṇaṃ paṭipajjeyyuṃ, tamenaṃ jano disvā evaṃ vadeyya: ambho kimevidaṃ harīyati1 jaññajaññaṃ2 viyāti. Tamenaṃ uṭṭhahitvā avāpuritvā olokeyya. Tassa sahadassanena amanāpatā ca saṇṭhaheyya. Paṭikkūlatā3 ca saṇṭhaheyya. Jigucchatā4 ca saṇṭhaheyya. Jighacchitānampi na bhottukamyatā assa, pageva suhitānaṃ. Evameva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano, piṇḍapātiko sapadānacārī,5 paṃsukūliko lūkhacīvaradharo, atha kho naṃ sabrahmacārī neva6 sakkaronti, na garukaronti, na mānenti, na pūjenti. Taṃ kissa hetu? Te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyantī ca.
 
----------------------
1. Hariyyati, syā 2. Jaññaṃjaññaṃ, syā.
3. Pāṭikulyatā, syā machasaṃ paṭikulyatā[PTS 4.]Jegucchitā, [PTS 5.] Sāpadānacārī, katthaci. 6. Na ceva, machasaṃ.
 
[BJT Page 070] [\x 70/]
 
25. Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaniko gahapaticīvaradharo, atha kho naṃ sabrahmacārī sakkaronti. Garukaronti. Mānenti. Pūjenti. Taṃ kissa hetu? Tehi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca. Seyyathāpi āvuso kaṃsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tamenaṃ sāmikā sālīnaṃ odanaṃ vicitakāḷakaṃ1 anekasūpaṃ anekabyañjanaṃ racayitvā aññissā kaṃsapātiyā paṭikujjitvā antarāpaṇaṃ paṭipajjeyyuṃ, tamenaṃ jano disvā evaṃ vadeyya: ambho kimevidaṃ harīyati jaññajaññaṃ viyāti. Tamenaṃ uṭṭhahitvā avāpuritvā olokeyya. Tassa sahadassanena manāpatā ca saṇṭhaheyya. Appakkuṭilatā2 ca saṇṭhaheyya. Ajegucchatā3 ca saṇṭhaheyya. Suhitānampi bhottukamyatā assa, pageva jighacchitānaṃ. Evameva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaniko gahapaticīvaradharo, atha kho naṃ sabrahmacārī sakkaronti. Garukaronti. Mānenti. Pūjenti. Taṃ kissa hetu? Te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti cāti.
 
26. Evaṃ vutte āyasmā mahāmoggallāno āyasmantaṃ sāriputtaṃ etadavoca: " upamā maṃ āvuso sāriputta paṭibhātī"ti. "Paṭibhātu taṃ āvuso moggallānā"ti.
 
Ekamidāhaṃ āvuso samayaṃ rājagahe viharāmi giribbaje. Atha khvāhaṃ āvuso pubbanhasamayaṃ4 nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃ. Tena kho pana samayena sāmītiyānakāraputto5 rathassa nemiṃ tacchati.6 Tamenaṃ paṇḍuputto ājīvako7 purāṇayānakāraputto paccupaṭṭhito hoti. Atha kho āvuso paṇḍuputtassa ājīvakassa purāṇayānakāraputtassa evaṃ cetaso parivitakko udapādi: aho vatāyaṃ sāmītiyānakāraputto imissā nemiyā imañca vaṅkaṃ imañca jimhaṃ imañca dosaṃ taccheyya, evāyaṃ nemi apagatavaṅkā apagatajimhā apagatadosā suddhāssa8 sāre [PTS Page 032] [\q 32/] patiṭṭhitāti. Yathā yathā kho āvuso paṇḍuputtassa ājīvakassa purāṇayānakāraputtassa cetaso parivitakkitaṃ9 hoti, tathā tathā sāmītiyānakāraputto tassā nemiyā tañca vaṅkaṃ tañca jimhaṃ tañca dosaṃ tacchati.
 
-----------------------
1.Vicinitakāḷakā, katthaci. 2. Appāṭikulyatā, machasaṃ,
3. Ajegucchitā, [PTS 4.]Pubbaṇhasamayaṃ, machasaṃ syā
5. Samītiyānakāraputto, machasaṃ. Syā 6. Taccheti, syā
7. Ājīvako, machasaṃ syā 8. Suddhā assa, machasaṃ syā
9. Parivitakko, machasaṃ. Syā.
 
[BJT Page 072] [\x 72/]
 
Atha kho āvuso paṇḍuputto ājīvako purāṇayānakāraputto attamano attamanavācaṃ nicchāresi: 'hadayā hadayaṃ maññe aññāya tacchatī'ti. Evameva kho āvuso ye te puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṃ pabbajitā, saṭhā māyāvino keṭubhino,1 uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekkhavanto2 sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatī asampajānā asamāhitā vibbhantacittā duppaññā elamūgā, tesaṃ āyasmā sāriputto iminā dhammapariyāyena hadayaṃ maññe aññāya tacchati.
 
27. Ye pana te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatī sampajānā samāhitā ekaggacittā paññāvanto anelamūgā, te āyasmato sāriputtassa imaṃ dhammapariyāyaṃ sutvā pivanti maññe ghasanti maññe vacasā manasā ca sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti.
 
28. Seyyathāpi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto uppalamālaṃ vā vassikamālaṃ vā atimuttakamālaṃ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpeyya.
 
---------------------
1. Ketubhino, machasaṃ. 2. Punapekhavanto ,[PTS]
 
[BJT Page 074] [\x 74/]
 
Evameva kho āvuso ye te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā, asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatī sampajānā samāhitā ekaggacittā paññāvanto anelamūgā, te āyasmato sāriputtassa imaṃ dhammapariyāyaṃ sutvā pivanti maññe ghasanti maññe vacasā ceva manasā ca. Sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti.
 
Iti ha te ubho mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsūti.
 
Anaṅgaṇasuttaṃ pañcamaṃ [PTS Page 033] [\q 33/]