Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti [PTS Page 119] [\q 119/] te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
2. Adhicittamanuyuttena bhikkhave bhikkhunā pañca nimittāni kālena kālaṃ manasikātabbāni. Katamāni pañca?
 
3. Idha bhikkhave bhikkhunā yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena bhikkhave bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasikātabbaṃ kusalūpasaṃhitaṃ. Tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ, ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti. Te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti1, samādhiyati. Seyyathāpi bhikkhave dakkho palagaṇḍo vā palagaṇḍantevāsī vā sukhumāya āṇiyā oḷārikaṃ āṇiṃ abhinīhaneyya2 abhinīhareyya abhinivajjeyya,3 evameva kho bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena bhikkhave bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasikātabbaṃ kusalūpasaṃhitaṃ. Ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti. Te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. (1.Aññanimittapabbaṃ)
 
4. Tassa ce bhikkhave bhikkhuno tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo: itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākāti. Tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti. Te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati -
 
---------------------------
1. Hosi, machasaṃ, 2. Abhinihaneyya, machasaṃ, 3. Abhinivatteyya, machasaṃ,
 
[BJT Page 302] [\x 302/]
 
Seyyathāpi bhikkhave itthī vā vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena [PTS Page 120] [\q 120/] vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya, evameva kho bhikkhave tassa ce bhikkhuno tamhāpi1 nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo: itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākāti. Tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti. Te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
(2. Ādīnavapabbaṃ)
 
5. Tassa ce bhikkhave bhikkhuno tesaṃ2 vitakkānaṃ ādīnavaṃ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena bhikkhave bhikkhunā tesaṃ3 vitakkānaṃ asati amanasikāro āpajjitabbo. Tassa tesaṃ vitakkānaṃ asati amanasikāraṃ āpajjato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti. Te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi bhikkhave cakkhumā puriso āpāthagatānaṃ rūpānaṃ adassanakāmo assa, so nimīleyya4 vā aññena vā apalokeyya. Evameva kho bhikkhave tassa ce bhikkhuno tesampi vitakkānaṃ ādīnavaṃ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ asati amanasikāro āpajjitabbo. Tassa tesaṃ vitakkānaṃ asati amanasikāraṃ āpajjato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi* te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādiyati.(3 Asatipabbaṃ)
 
6. Tassa ce bhikkhave bhikkhuno tesampi vitakkānaṃ asati amanasikāraṃ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ5 manasi kātabbaṃ tassa tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
 
-------------------
1. Tamhā va,syā. 2. Tesampi, machasaṃ, 3. Tesaṃ yeva avi 4. Nimmileyyā syā, 5. Vitakka saṅkhāra santhānaṃ, syā. Aṭṭhakathā *'tena bhikkhave -pe- mohupasaṃhitāpi' pāṭhoyaṃ marammachaṭṭhasaṅgītipiṭakapotthake na dissate.
 
[BJT Page 304] [\x 304/]
 
Seyyathāpi bhikkhave puriso sīghaṃ gaccheyya, tassa evamassa: kinnu kho ahaṃ sīghaṃ gacchāmi, yannūnāhaṃ saṇikaṃ gaccheyyanti. So saṇikaṃ gaccheyya. Tassa evamassa: kinnu kho ahaṃ saṇikaṃ gacchāmi, yannūnāhaṃ tiṭṭheyyanti. So tiṭṭheyya. Tassa evamassa: kinnu kho ahaṃ ṭhito yannūnāhaṃ nisīdeyyanti.,So nisīdeyya. Tassa evamassa: kinnu kho ahaṃ nisinno, yannūnāhaṃ nipajjeyyanti. So nipajjeyya. Evaṃ hi so bhikkhave puriso oḷārikaṃ oḷārikaṃ iriyāpathaṃ abhinivajjetvā1 sukhumaṃ sukhumaṃ iriyāpathaṃ kappeyya. Evameva kho bhikkhave tassa ce bhikkhuno tesampi vitakkānaṃ asati amanasikāraṃ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikātabbaṃ. Tassa tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.(4. Vitakkamūlabhedapabbaṃ)
 
7. Tassa ce bhikkhave bhikkhuno tesampi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena bhikkhave bhikkhunā dante'bhidantamādhāya2 jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ [PTS Page 121] [\q 121/] abhinippīḷetabbaṃ abhisantāpetabbaṃ. Tassa dante'bhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti. Te abbhatthaṃ gacchantī. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi bhikkhave balavā puriso dubbalataraṃ purisaṃ sīsevā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho bhikkhave tassa ce bhikkhuno tesampi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena bhikkhave bhikkhunā dante'bhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti. Te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. (5.Abhiniggaṇhanapabbaṃ)
 
--------------------
1. Abhinissajjetvā,syā, 2. Dantehi dantamādhāya, bahusu. " Dante+abhidantaṃ+ādhāyāti ṭīkāyaṃ padacchedo. Dantehīti panettha karaṇattho vutto viya dissati" - machasaṃ. " Dante'bhidantamādhāyāti heṭṭhā dante uparidantaṃ ṭhapetvā" aṭṭhakathā -siridhammārāma suddhi.
 
[BJT Page 306] [\x 306/]
 
7. Yato kho bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti. Te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
 
Tesampi vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti. Te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
 
Tesampi vitakkānaṃ asati amanasikāraṃ āpajjato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti.Te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Tesampi vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti. Te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
 
Dante'bhidantamādhāya1 jivahāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti. Te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati [PTS Page 122] [\q 122/] ekodi hoti samādhiyati.
 
Ayaṃ vuccati bhikkhave bhikkhu vasī vitakkapariyāyapathesu: yaṃ vitakkaṃ ākaṅkhissati taṃ vitakkaṃ vitakkessati, yaṃ vitakkaṃ nākaṅkhissati na taṃ vitakkaṃ vitakkessati, acchecchi taṇhaṃ, vāvattayi2 saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassāti.
 
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Vitakkasaṇṭhānasuttaṃ dasamaṃ.
 
Sīhanādavaggo dutiyo.
 
--------------------
1. Dantehi dantamādhāya, syā, machasaṃ[PTS 2.] Vivantayi. Machasaṃ.
 
[BJT Page 308] [\x 308/]
 
Tassa vaggassa uddānaṃ.
 
Cūḷamahāmigapopamanādā dukkha duve'pi sahattanumānā
Khīlapathā madhudvedhavitakkā pañcanimittakathesa dutiyo:*