1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca:
 
2. Dīgharattāhaṃ bhante bhagavatā evaṃ dhammaṃ desitaṃ ajānāmi: lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso'ti. Evañcāhaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi: lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkilesoti. Atha ca pana me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti. Dosadhammāpi cittaṃ pariyādāya tiṭṭhanti. Mohadhammāpi cittaṃ pariyādāya tiṭṭhanti. Tassa mayhaṃ bhante evaṃ hoti: ko su nāma me dhammo ajjhattaṃ appahīno yena me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti, dosadhammāpi cittaṃ pariyādāya tiṭṭhanti, mohadhammāpi cittaṃ pariyādāya tiṭṭhantīti.
 
----------------------
1. Yā, katthaci, 2.Vedanaṃ, machasaṃ.
 
[BJT Page 216] [\x 216/]
 
3. So eva kho te mahānāma dhammo ajjhattaṃ appahīno yena te ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti, dosadhammāpi cittaṃ pariyādāya tiṭṭhanti, mohadhammāpi cittaṃ pariyādāya tiṭṭhanti so ca hi te mahānāma dhammo ajjhattaṃ pahīno abhavissa, na tvaṃ agāraṃ ajjhāvaseyyāsi, na kāme paribhuñjeyyāsi. Yasmā ca kho te mahānāma so eva dhammo ajjhattaṃ appahīno, tasmā tvaṃ agāraṃ ajjhāvasasi, kāme paribhuñjasi.
 
4. Appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti iti cepi mahānāma ariyasāvakassa yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ, atha kho so neva tāva anāvaṭṭī kāmesu hoti.
 
5. Yato ca kho mahānāma ariyasāvakassa appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṃ adhigacchati aññaṃ vā tato santataraṃ, atha kho so anāvaṭṭī kāmesu hoti.
 
6. Mayhampi [PTS Page 092] [\q 92/] kho mahānāma pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato: " appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ahosi,1 so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṃ nājjhagamaṃ aññaṃ vā tato santataraṃ, atha khvāhaṃ neva tāva anāvaṭṭī. Kāmesu paccaññāsiṃ.
 
----------------------
1.Hoti, machasaṃ. Syā
 
[BJT Page 218] [\x 218/]
 
7. Yato ca kho me mahānāma: " appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo" ti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ahosi, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṃ ajjhagamaṃ aññañca tato santataraṃ, athāhaṃ anāvaṭṭī kāmesu paccaññāsiṃ.
 
8. Ko ca mahānāma kāmānaṃ assādo? Pañcime mahānāma kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho mahānāma pañca kāmaguṇā. Yaṃ kho mahānāma ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo.
 
9. Ko ca mahānāma kāmānaṃ ādīnavo? Idha mahānāma kulaputto yena sippaṭṭhānena jīvikaṃ kappeti: yadi muddāya yadi gaṇanāya yadi saṃṅkhātena yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, sītassa purakkhato uṇhassa purakkhato, ḍaṃsamakasavātātapasiriṃsapasamphassehi rissamāno, khuppipāsāya mīyamāno. Ayampi mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
 
10. Tassa ce mahānāma kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā nābhinipphajjanti, so socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati: " moghaṃ vata me uṭṭhānaṃ. Aphalo vata me vāyāmoti". Ayampi mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
 
11. Tassa ce mahānāma kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti, so tesaṃ bhogānaṃ ārakkhādhikaraṇaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti: " kinti me bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi ḍaheyya, na udakaṃ vaheyya, na appiyā dāyādā hareyyunti."
 
[BJT Page 220] [\x 220/]
 
12. Tassa evaṃ ārakkhato gopayato te bhoge rājāno vā haranti. Corā vā haranti. Aggi vā ḍahati. Udakaṃ vā vahati. Appiyā vā dāyādā haranti. So socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati: yampi me ahosi tampi no natthīti. Ayampi mahānāma kāmānaṃ ādīnavo.Sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
 
13. Puna ca paraṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu rājānopi rājūhi vivadanti. Khattiyāpi khattiyehi vivadanti. Brāhmaṇāpi brāhmaṇehi vivadanti. Gahapatīpi gahapatīhi vivadanti. Mātāpi puttena vivadati. Puttopi mātarā vivadati. Pitāpi puttena vivadati. Puttopi pitarā vivadati. Bhātāpi bhātarā vivadati. Bhātāpi bhaginiyā vivadati. Bhaginīpi bhātarā vivadati. Sahāyopi sahāyena vivadati. Te tattha kalahaviggahavivādāpannā aññamaññaṃ pāṇīhipi upakkamanti. Leḍḍūhipi upakkamanti. Daṇḍehipi upakkamanti. Satthehipi upakkamanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Ayampi mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
 
14. Puna ca paraṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā ubhato viyūḷhaṃ saṅgāmaṃ pakkhandanti usūsupi khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Ayampi mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
 
15. Puna ca paraṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā addāvalepanā1 upakāriyo pakkhandanti usūsupi khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, pakkaṭṭhiyāpi2 osiñcanti, abhivaggenapi omaddanti, asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Ayampi mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
 
----------------------
1.Aṭṭāvalepatā, syā 2. Chakaṇakāyapi, machasaṃ.
 
[BJT Page 222] [\x 222/]
 
16. Puna ca paraṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu sandhimpi chindanti, nillopampi haranti, ekāgārikampi karonti, paripanthepi tiṭṭhanti, paradārampi gacchanti. Tamenaṃ rājāno gahetvā vividhā1 kammakāraṇā2 kārenti. Kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti. Kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, biḷaṅgathālikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Ayampi mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
 
17. Puna ca paraṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti. Te kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Ayaṃ mahānāma kāmānaṃ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
 
18. Ekamidāhaṃ mahānāma samayaṃ rājagahe viharāmi gijjhakūṭe pabbate. Tena kho pana samayena sambahulā nigaṇṭhā isigilipasse kāḷasilāyaṃ ubbhaṭṭhakā honti āsanapaṭikkhittā. Opakkamikā dukkhā tippā kaṭukā vedanā vediyanti. Atha khohaṃ mahānāma sāyanhasamayaṃ paṭisallānā vuṭṭhito yena isigili passe kāḷasilā yena te nigaṇṭhā tenupasaṅkamiṃ. Upasaṅkamitvā te nigaṇṭhe etadavocaṃ: kinnu tumhe āvuso nigaṇṭhā, ubbhaṭṭhakā āsanapaṭikkhittā opakkamikā tippā kaṭukā vedanā vediyathāti? Evaṃ vutte mahānāma te nigaṇṭhā maṃ etadavocuṃ: nigaṇṭho āvuso nātaputto sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa [PTS Page 093] [\q 93/] ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti -
---------------------
1. Vividhāni. 2. Kammakarāṇāni, syā.
 
[BJT Page 224] [\x 224/]
 
So evamāha: "atthi vo nigaṇṭhā, pubbe pāpaṃ kammaṃ kataṃ taṃ imāya kaṭukāya dukkarakārikāya nijjaretha. Yaṃ panettha etarahi kāyena saṃvutā vācāya saṃvutā manasā saṃvutā taṃ āyatiṃ pāpassa kammassa akaraṇaṃ. Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā, navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo. Āyatiṃ anavassavā kammakkhayo. Kammakkhayā dukkhakkhayo. Dukkhakkhayā vedanākkhayo. Vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī"ti. Tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanāti.
 
19. Evaṃ vutte ahaṃ mahānāma te nigaṇṭhe etadavocuṃ: kimpana tumhe āvuso nigaṇṭhā jānātha: 'ahuvamheva mayaṃ pubbe na nāhuvamhāti ? No hidaṃ āvuso. Kimpana tumhe āvuso nigaṇṭhā jānātha: akaramheva mayaṃ pubbe pāpaṃ kammaṃ. Nākaramhāti? No hidaṃ āvuso. Kimpana tumhe āvuso nigaṇṭhā jānātha: evarūpaṃ vā pāpaṃ kammaṃ akaramhāti? No hidaṃ āvuso. Kimpana tumhe āvuso nigaṇṭhā jānātha: ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjaretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti? No hidaṃ āvuso. Kimpana tumhe āvuso nigaṇṭhā jānātha: diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadanti? No hidaṃ āvuso. Iti kira tumhe āvuso nigaṇṭhā na jānātha: ahuvamheva mayaṃ pubbe na nāhuvamhāti. Na jānātha: akaramheva mayaṃ pubbe pāpaṃ kammaṃ na nākaramhāti. Na jānātha: evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhāti. Na jānātha: ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjaretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. Na jānātha: diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ. Evaṃ sante āvuso nigaṇṭhā ye loke luddā lohitapāṇino kurūrakammantā manussesu paccājātā, te nigaṇṭhesu pabbajantīti.
 
20. Na kho āvuso gotama sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabbaṃ. Sukhena [PTS Page 094] [\q 94/] ca hāvuso gotama sukhaṃ adhigantabbaṃ abhavissa, rājā māgadho seniyo bimbisāro sukhaṃ adhigaccheyya. Rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenāti.
 
[BJT Page 226] [\x 226/]
 
21. Addhāyasmantehi nigaṇṭhehi sahasā appaṭisaṅkhā vācā bhāsitā: " na kho āvuso gotama, sukhena sukhaṃ adhigantabbaṃ. Dukkhena kho sukhaṃ adhigantabbaṃ. Sukhena ca hāvuso gotama, sukhaṃ adhigantabbaṃ abhavissa, rājā māgadho seniyo bimbisāro sukhaṃ adhigaccheyya. Rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenā"ti.
 
22. Api ca ahameva tattha paṭipucchitabbo: ko nu kho āyasmantānaṃ sukhavihāritaro rājā vā māgadho seniyo bimbisāro āyasmā vā gotamoti?
 
23. Addhāvuso gotama amhehi sahasā appaṭisaṅkhā vācā bhāsitā: "na kho āvuso gotama sukhena sukhaṃ adhigantabbaṃ. Dukkhena kho sukhaṃ adhigantabbaṃ sukhena ca hāvuso gotama, sukhaṃ adhigantabbaṃ abhavissa, rājā māgadho seniyo bimbisāro sukhaṃ adhigaccheyya. Rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenā"ti. Api ca tiṭṭhatetaṃ, idānipi mayaṃ āyasmantaṃ gotamaṃ pucchāma: ko nu kho āyasmantānaṃ sukhavihāritaro rājā vā māgadho seniyo bimbisāro āyasmā vā gotamoti?
 
24. Tena hāvuso nigaṇṭhā tumheva tattha paṭipucchissāmi. Yathā vo khameyya, tathā naṃ byākareyyātha: taṃ kiṃ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro. Aniñjamāno kāyena abhāsamāno vācaṃ satta rattindivāni ekantasukhapaṭisaṃvedi1 viharitunti? No hidaṃ āvuso. Taṃ kiṃ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaṃ charattindivāni ekantasukhapaṭisaṃvedī1 viharitunti? No hidaṃ āvuso. Taṃ kiṃ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaṃ pañca rattindivāni ekantasukhapaṭisaṃvedī1 viharitunti? No hidaṃ āvuso. Taṃ kiṃ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaṃ cattāri rattindivāni ekantasukhapaṭisaṃvedī1 viharitunti? No hidaṃ āvuso. Taṃ kiṃ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaṃ tīṇi rattindivāni ekantasukhapaṭisaṃvedī1 viharitunti? No hidaṃ āvuso. Taṃ kiṃ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaṃ dve rattindivāni ekantasukhapaṭisaṃvedī1 viharitunti? No hidaṃ āvuso. Taṃ kiṃ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaṃ ekaṃ rattindivaṃ ekantasukhapaṭisaṃvedī viharitunti? No hidaṃ āvuso.
 
25. Ahaṃ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaṃ ekaṃ rattindivaṃ ekantasukhapaṭisaṃvedī viharituṃ. Ahaṃ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaṃ dve rattindivāni ekantasukhapaṭisaṃvedī viharituṃ. Ahaṃ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaṃ tīṇi rattindivāni ekantasukhapaṭisaṃvedī viharituṃ. Ahaṃ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaṃ cattāri rattindivāni ekantasukhapaṭisaṃvedī viharituṃ. Ahaṃ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaṃ pañca rattindivāni ekantasukhapaṭisaṃvedī viharituṃ. Ahaṃ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaṃ cha rattindivāni ekantasukhapaṭisaṃvedī viharituṃ. Ahaṃ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaṃ satta rattindivāni ekantasukhapaṭisaṃvedī viharituṃ. Taṃ kiṃ maññathāvuso nigaṇṭhā, evaṃ sante ko sukhavihāritaro rājā vā māgadho seniyo bimbisāro ahaṃ vāti? Evaṃ sante āyasmāva [PTS Page 095] [\q 95/] gotamo sukhavihāritaro raññā māgadhena seniyena bimbisārenāti.
 
Idamavoca bhagavā. Attamano mahānāmo sakko bhagavato bhāsitaṃ abhinandīti.
 
Cūḷadukkhakkhandhasuttaṃ catutthaṃ.
 
---------------------
1. Ekantasukhaṃ paṭisaṃvedi, machasaṃ.
 
[BJT Page 228] [\x 228/]