1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati bahi nagare avarapure 1 vanasaṇḍe, tena kho pana samayena sunakkhatto licchaviputto acirapakkanto hoti imasmā dhammavinayā. So vesāliyaṃ parisatiṃ2 evaṃ3 vācaṃ bhāsati: " natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayampaṭibhānaṃ. Yassa ca khvāssa atthāya dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā"ti.
 
-----------------------
1. Aparapure, machasaṃ 2.Parisati, machasaṃ 3. Ekaṃ, [stp.]
 
[BJT Page 166] [\x 166/]
 
2. Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya vesāliṃ piṇḍāya pāvisi. Assosi kho āyasmā sāriputto sunakkhattassa licchaviputtassa vesāliyaṃ parisatiṃ evaṃ vācaṃ bhāsamānassa: " natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayampaṭibhānaṃ. Yassa ca khvāssa atthāya dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā"ti.
 
3. Atha kho āyasmā sāriputto vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: sunakkhatto bhante licchaviputto acirapakkanto imasmā dhammavinayā, so vesāliyaṃ parisatiṃ evaṃ vācaṃ bhāsati:" natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayampaṭibhānaṃ. Yassa ca khvāssa atthāya dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā"ti.
 
4. Kodhano1 sāriputta sunakkhatto moghapuriso. Kodhā ca panassa esā vācā bhāsitā 'avaṇṇaṃ bhāsissāmī'ti. So sāriputta sunakkhatto moghapuriso vaṇṇaṃyeva tathāgatassa [PTS Page 069] [\q 69/] bhāsati. Vaṇṇo heso sāriputta tathāgatassa, yo evaṃ vadeyya: 'yassa ca khvāssa atthāya 'dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā'ti.
 
5. Ayampi hi nāma sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: " itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti.
 
6. Ayampi hi nāma sāriputta sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: " itipi so bhagavā anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati. Seyyathāpi ākāse. Paṭhaviyampi2 ummujjanimujjaṃ karoti. Seyyathāpi udake. Udakepi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhīsakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vattetī "ti.
 
--------------------
1. ' Kodhano heso' - machasaṃ, 'kodhano kho' - syā 2. Paṭhaviyāpi, syā. Paṭhaviyāpi, machasaṃ.
 
[BJT Page 168] [\x 168/]
 
7. Ayampi hi nāma sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: " itipi so bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike cā"ti.
 
8. Ayampi hi nāma sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: "itipi so bhagavā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti."
 
9. Dasa kho panimāni sāriputta tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni dasa? Idha sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampi sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, idampi sāriputta, tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
10. Puna ca paraṃ sāriputta tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. Yampi sāriputta, tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, idampi sāriputta, [PTS Page 070] [\q 70/] tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
[BJT Page 170] [\x 170/]
 
11. Puna ca paraṃ sāriputta, tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti. Yampi sāriputta, tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti. Idampi sāriputta, tathāgatassa tathāgata balaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
12. Puna ca paraṃ sāriputta, tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti. Yampi sāriputta, tathāgato anekadhātu nānādhātulokaṃ yathābhūtaṃ pajānāti, idampi sāriputta, tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
13. Puna ca paraṃ sāriputta, tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti. Yampi sāriputta tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, idampi sāriputta, tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
14. Puna ca paraṃ sāriputta, tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti. Yampi sāriputta tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, idampi sāriputta, tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
15. Puna ca paraṃ sāriputta, tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. Yampi sāriputta, tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti, idampi sāriputta, tathāgatassa tathāgatabalaṃ, hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
16. Puna ca paraṃ sāriputta, tathāgato anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi1 jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, " amutrāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra upapādiṃ.
 
----------------------
1.Visampi, machasaṃ.
 
[BJT Page 172] [\x 172/]
 
Tatrāpāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi sāriputta, tathāgato anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi1 jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, " amutrāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra upapādiṃ.Tatrāpāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idampi sāriputta tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
17. Puna ca paraṃ sāriputta, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti: " ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa [PTS Page 071] [\q 71/] bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā"ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti. Yampi sāriputta, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: " ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā" ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti, idampi sāriputta tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati. Brahmacakkaṃ pavatteti.
 
18. Puna ca paraṃ sāriputta tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Yampi sāriputta tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, idampi sāriputta tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
19. Imāni kho sāriputta dasa tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
[BJT Page 174] [\x 174/]
 
20. Yo kho maṃ sāriputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya:" natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayampaṭibhāna"nti. Taṃ sāriputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃ sampadamidaṃ sāriputta vadāmi: taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.
 
21. Cattārimāni sāriputta tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti, katamāni cattāri?
 
22. " Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā "ti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ [PTS Page 072] [\q 72/] sahadhammena paṭicodessatīti nimittametaṃ sāriputta na samanupassāmi. Etampahaṃ sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
 
23. " Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā" ti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ sāriputta na samanupassāmi. Etampahaṃ sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
 
24. " Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṃ antarāyāyā"ti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ sāriputta na samanupassāmi. Etampahaṃ sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
 
25. "Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyā"ti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ sāriputta na samanupassāmi. Etampahaṃ sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
 
[BJT Page 176] [\x 176/]
 
26. Imāni kho sāriputta cattāri tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
27. Yo kho maṃ sāriputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya:" natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayampaṭibhāna"nti. Taṃ sāriputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃ sampadamidaṃ sāriputta vadāmi: taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.
 
28. Aṭṭha kho imā sāriputta parisā: katamā aṭṭha? Khattiyaparisā brāhmaṇaparisā gahapatiparisā samaṇaparisā cātummahārājikaparisā tāvatiṃsaparisā māraparisā brahmaparisā. Imā kho sāriputta aṭṭha parisā. Imehi kho sāriputta catūhi vesārajjehi samannāgato tathāgato imā aṭṭha parisā upasaṅkamati ajjhogāhati.
 
29. Abhijānāmi kho panāhaṃ sāriputta anekasataṃ khattiyaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ sāriputta na samanupassāmi. Etampahaṃ sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
 
30. Abhijānāmi kho panāhaṃ sāriputta anekasataṃ brāhmaṇaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ sāriputta na samanupassāmi. Etampahaṃ sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
 
Abhijānāmi kho panāhaṃ sāriputta anekasataṃ gahapatiparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ sāriputta na samanupassāmi. Etampahaṃ sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
 
Abhijānāmi kho panāhaṃ sāriputta anekasataṃ samaṇaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ sāriputta na samanupassāmi. Etampahaṃ sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
 
Abhijānāmi kho panāhaṃ sāriputta anekasataṃ cātummahārājikaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ sāriputta na samanupassāmi. Etampahaṃ sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
 
Abhijānāmi kho panāhaṃ sāriputta anekasataṃ tāvatiṃsaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ sāriputta na samanupassāmi. Etampahaṃ sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
 
Abhijānāmi kho panāhaṃ sāriputta anekasataṃ māraparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ sāriputta na samanupassāmi. Etampahaṃ sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
 
Abhijānāmi kho panāhaṃ sāriputta anekasataṃ brahmaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ sāriputta na samanupassāmi. Etampahaṃ sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto [PTS Page 073] [\q 73/] vesārajjappatto viharāmi.
 
31. Yo kho maṃ sāriputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya:" natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayampaṭibhāna"nti. Taṃ sāriputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃ sampadamidaṃ sāriputta vadāmi: taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.
 
[BJT Page 178] [\x 178/]
 
32. Catasso kho imā sāriputta yoniyo. Katamā catasso? Aṇḍajā yoni, jalābujā yoni, saṃsedajā yoni, opapātikā yoni, katamā ca sāriputta aṇḍajā yoni? Ye kho te sāriputta sattā aṇḍakosaṃ abhinibbhijja jāyanti, ayaṃ vuccati sāriputta aṇḍajā yoni. Katamā ca sāriputta jalābujā yoni? Ye kho te sāriputta sattā vatthikosaṃ abhinibbhijja jāyanti, ayaṃ vuccati sāriputta jalābujā yoni. Katamā ca sāriputta saṃsedajā yoni? Ye kho te sāriputta sattā pūtimacche vā jāyanti pūtikuṇape vā pūtikummāse vā candanikāya vā oḷigalle vā jāyanti, ayaṃ vuccati sāriputta saṃsedajā yoni. Katamā ca sāriputta opapātikā yoni? Devā nerayikā ekacce ca manussā ekacce ca vinipātikā. Ayaṃ vuccati sāriputta opapātikā yoni. Imā kho sāriputta catasso yoniyo.
 
33. Yo kho maṃ sāriputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya: natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayampaṭibhānanti. Taṃ sāriputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃ sampadamidaṃ sāriputta vadāmi: taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.
 
34. Pañca kho imā sāriputta gatiyo. Katamā pañca? Nirayo tiracchānayoni pettivisayo manussā devā. Nirayañcāhaṃ sāriputta pajānāmi, nirayagāmiñca maggaṃ, nirayagāminiñca paṭipadaṃ. Yathāpaṭipanno ca kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tañca pajānāmi. Tiracchānayoniñcāhaṃ sāriputta pajānāmi tiracchānayonigāmiñca ca maggaṃ , tiracchānayonigāminiñca paṭipadaṃ. Yathā paṭipanno ca kāyassa bhedā parammaraṇā tiracchānayoniṃ upapajjati, tañca pajānāmi. Pettivisayañcāhaṃ sāriputta pajānāmi pettivisayagāmiñca maggaṃ pettivisayagāminiñca paṭipadaṃ. Yathāpaṭipanno ca kāyassa bhedā parammaraṇā pettivisayaṃ upapajjati, tañca pajānāmi. Manusse cāhaṃ sāriputta pajānāmi, manussalokagāmiñca maggaṃ, manussalokagāminiñca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā parammaraṇā manussesu upapajjati, tañca pajānāmi. Deve cāhaṃ sāriputta pajānāmi. Devalokagāmiñca maggaṃ, devalokagāminiñca paṭipadaṃ. Yathāpaṭipanno ca kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjati, tañca pajānāmi-
 
[BJT Page 180] [\x 180/]
 
Nibbānañcāhaṃ sāriputta pajānāmi nibbānagāmiñca maggaṃ [PTS Page 074] [\q 74/] nibbānagāminiñca paṭipadaṃ. Yathāpaṭipanno ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, tañca pajānāmi.
 
35. Idāhaṃ sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: tathāyaṃ puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ. Seyyathāpi sāriputta aṅgārakāsu sādhikaporisā pūraṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva aṅgārakāsuṃ paṇidhāya. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: tathāyaṃ bhavaṃ puriso paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā imaṃ yeva aṅgārakāsuṃ āgamissatīti. Tamenaṃ passeyya aparena samayena tassā aṅgārakāsuyā patitaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ. Evameva kho ahaṃ sāriputta idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: tathāyaṃ puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ.
 
36. Idha panāhaṃ sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 'tathāyaṃ puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā tiracchānayoniṃ upapajjissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā tiracchānayoniṃ uppannaṃ dukkhā tippā kaṭukā vedanā vediyamānaṃ. Seyyathāpi sāriputta gūthakūpo sādhikaporiso pūro gūthassa, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva gūthakūpaṃ paṇidhāya. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: tathāyaṃ bhavaṃ puriso paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā imaṃ yeva gūthakūpaṃ āgamissatīti. Tamenaṃ passeyya aparena samayena tasmiṃ gūthakūpe patitaṃ dukkhā tippā kaṭukā vedanā vediyamānaṃ -
 
[BJT Page 182] [\x 182/]
 
Evameva kho ahaṃ sāriputta idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: tathāyaṃ puggalo paṭipanno tathā ca irīyati, tañca maggaṃ samārūḷho, yathā kāyassa bhedā parammaraṇā tiracchānayoniṃ upapajajissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā tiracchānayoniṃ upapannaṃ dukkhā tippā kaṭukā vedanā vediyamānaṃ.
 
37. Idha panāhaṃ sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:'tathāyaṃ puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā pettivisayaṃ upapajjissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā pettivisayaṃ uppannaṃ dukkhabahulā vedanā vediyamānaṃ.Seyyathāpi sāriputta rukkho visame bhūmibhāge jāto tanupattapalāso kabaracchāyo, atha puriso āgaccheyya ghammābhitatto [PTS Page 075] [\q 75/] ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva rukkhaṃ paṇidhāya. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: tathāyaṃ bhavaṃ puriso paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā imaṃ yeva rukkhaṃ āgamissatīti. Tamenaṃ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaṃ vā nipannaṃ vā dukkhabahulā vedanā vediyamānaṃ. Evameva kho ahaṃ sāriputta idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: tathāyaṃ puggalo paṭipanno tathā ca irīyati, tañca maggaṃ samārūḷho, yathā kāyassa bhedā parammaraṇā pettivisayaṃ upapajajissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā pettivisayaṃ upapannaṃ dukkhabahulā vedanā vediyamānaṃ.
 
38. Idha panāhaṃ sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 'tathāyaṃ puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā manussesu upapajjissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā manussesu uppannaṃ sukhabahulā vedanā vediyamānaṃ. Seyyathāpi sāriputta rukkho same bhūmibhāge jāto bahalapattapalāso sandacchāyo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva rukkhaṃ paṇidhāya. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: tathāyaṃ bhavaṃ puriso paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā imaṃ yeva rukkhaṃ āgamissatīti. Tamenaṃ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaṃ vā nipannaṃ vā sukhabahulā vedanā vediyamānaṃ.
 
[BJT Page 184] [\x 184/]
 
Evameva kho ahaṃ sāriputta idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: tathāyaṃ puggalo paṭipanno tathā ca irīyati, tañca maggaṃ samārūḷho, yathā kāyassa bhedā parammaraṇā manussesu upapajajissatīti. Tamenaṃ passāmi
Aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā manussesu upapannaṃ sukhabahulā vedanā vediyamānaṃ. [PTS Page 076] [\q 76/]
 
39. Idha panāhaṃ sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 'tathāyaṃ puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppannaṃ ekantasukhā vedanā vediyamānaṃ.
 
Seyyathāpi sāriputta pāsādo tatrassa kūṭāgāraṃ ullittāvalittaṃ nivātaṃ phussitaggaḷaṃ pihitavātapānaṃ. Tatrassa pallaṅko gonakatthato paṭikatthato paṭalikatthato kādalimigapavarapaccattharaṇo sauttaracchado ubhatolohita kūpadhāno. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva pāsādaṃ paṇidhāya. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: tathāyaṃ bhavaṃ puriso paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā imaṃ yeva pāsādaṃ āgamissatīti.Tamenaṃ passeyya aparena samayena tasmiṃ pāsāde tasmiṃ kūṭāgāre tasmiṃ pallaṅke nisinnaṃ vā nipannaṃ vā ekantasukhā vedanā vediyamānaṃ. Evameva kho ahaṃ sāriputta idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: tathāyaṃ puggalo paṭipanno tathā ca irīyati, tañca maggaṃ samārūḷho, yathā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajajissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannaṃ ekantasukhā vedanā vediyamānaṃ.
 
40. Idha panāhaṃ sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: tathāyaṃ puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti. Tamenaṃ passāmi aparena samayena āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantaṃ ekantasukhā vedanā vediyamānaṃ.
 
[BJT Page 186] [\x 186/]
 
Seyyathāpi sāriputta pokkharaṇī acchodikā sātodikā sītodikā setakā supatitthā ramaṇīyā, avidūre cassā tīre vanasaṇḍo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva pokkharaṇiṃ paṇidhāya. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: tathāyaṃ bhavaṃ puriso paṭipanno tathā ca irīyati, tañca maggaṃ samārūḷho, yathā imaṃyeva pokkharaṇiṃ āgamissatīti. Tamenaṃ passeyya aparena samayena taṃ pokkharaṇiṃ ogāhetvā nahāyitvā pītvā ca sabbadarathakiḷamathapariḷāhaṃ paṭippassamhetvā paccuttaritvā tasmiṃ vanasaṇḍe nisinnaṃ [PTS Page 077] [\q 77/] vā nipannaṃ vā ekantasukhā vedanā vediyamānaṃ. Evameva kho ahaṃ sāriputta idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: tathāyaṃ puggalo paṭipanno tathā ca irīyati, tañca maggaṃ samārūḷho, yathā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti. Tamenaṃ passāmi aparena samayena āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantaṃ ekantasukhā vedanā vediyamānaṃ. Imā kho sāriputta pañca gatiyo.
 
41. Yo kho maṃ sāriputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya:" natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayampaṭibhānanti." Taṃ sāriputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃ sampadamidaṃ sāriputta vadāmi: taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye
 
42. Abhijānāmi kho panāhaṃ sāriputta caturaṅgasamannāgataṃ brahmacariyaṃ caritā: tapassissudaṃ homi paramatapassī. Lūkhassudaṃ homi paramalūkho. Jegucchī sudaṃ homi paramajegucchī. Pavivittassudaṃ homi paramapavivitto.
 
[BJT Page 188] [\x 188/]
 
43. Tatrassu me idaṃ sāriputta tapassitāya hoti: acelako homi muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko. Na abhihaṭaṃ na uddissakaṭaṃ na nimantanaṃ sādiyāmi. So na kumbhimukhā patigaṇhāmi, na kaḷopimukhā patigaṇhāmi, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ. Na suraṃ na merayaṃ na thusodakaṃ pivāmi.
 
So ekāgāriko vā homi ekālopiko, [PTS Page 078] [\q 78/] dvāgāriko vā homi dvālopiko, sattāgāriko vā homi sattālopiko. Ekissāpi dattiyā yāpemi. Dvīhipi dattīhi yāpemi. Sattahipi dattīhi yāpemi. Ekāhikampi āhāraṃ āhāremi. Dvīhikampi āhāraṃ āhāremi sattāhikampi āhāraṃ āhāremi. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharāmi.
 
So sākabhakkho vā homi, sāmākabhakkho vā homi, nīvārabhakkho vā homi, daddulabhakkho vā homi, haṭabhakkho vā homi, kaṇabhakkho vā homi, ācāmabhakkho vā homi, piññākabhakkho vā homi, tiṇabhakkho vā homi, gomayabhakkho vā homi. Vanamūlaphalāhāro vā yāpemi pavattaphalabhojī.
 
So sāṇānipi dhāremi, masāṇānipi dhāremi, tirīṭānipi dhāremi, ajinampi dhāremi, ajinakkhipampi dhāremi, kusacīrampi dhāremi, vākacīrampi dhāremi. Phalakacīrampi dhāremi, kesakambalampi dhāremi, vālakambalampi dhāremi, ulūkapakkhampi dhāremi.
 
So kesamassulocakopi homi, kesamassulocanānuyogamanuyutto. Ubbhaṭṭhakopi1 homi āsanapaṭikkhitto. Ukkuṭikopi homi ukkuṭikappadhānamanuyutto. Kaṇṭakāpassayiko pi homi kaṇṭakāpassaye seyyaṃ kappemi. Sāyatatiyakampi udakorohanānuyogamanuyutto viharāmi.
 
Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharāmi. Idaṃ su me sāriputta tapassitāya hoti.
 
------------------------
1.Ubbhaṭaṭhiko pi, katthaci.
 
[BJT Page 190] [\x 190/]
 
44. Tatrassu me idaṃ sāriputta lūkhasmiṃ hoti: nekavassagaṇikaṃ rajojallaṃ kāye sannicitaṃ hoti papaṭikajātaṃ. Seyyathāpi sāriputta tindukakhāṇu nekavassagaṇiko sannicito hoti papaṭikajāto, evamevassu me sāriputta nekavassagaṇikaṃ rajojallaṃ kāye sannicitaṃ hoti papaṭikajātaṃ. Tassa mayhaṃ sāriputta na evaṃ hoti: ahovatāhaṃ imaṃ rajojallaṃ pāṇinā parimajjeyyaṃ, aññe vā pana me imaṃ rajojallaṃ pāṇinā parimajjeyyunti. Evampi me sāriputta na hoti. Idaṃ su me sāriputta lūkhasmiṃ hoti.
 
45. Tatrassu me idaṃ sāriputta jegucchismiṃ hoti: so kho ahaṃ sāriputta satova abhikkamāmi sato paṭikkamāmi. Yāva udabindumhipi me dayā paccupaṭṭhitā hoti: māhaṃ khuddake pāṇe visamagate saṅghātaṃ āpādessanti idaṃ su me sāriputta jegucchismiṃ hoti.
 
46. Tatrassu me idaṃ sāriputta pavivittasmiṃ hoti: [PTS Page 079] [\q 79/] so kho ahaṃ sāriputta aññataraṃ araññāyatanaṃ ajjhogahetvā viharāmi, yadā passāmi gopālakaṃ vā pasupālakaṃ vā tiṇahārakaṃ vā kaṭṭhahārakaṃ vā vanakammikaṃ vā, vanena vanaṃ gahane na gahanaṃ ninnena ninnaṃ thalena thalaṃ papatāmi. Taṃ kissa hetu: mā maṃ te addasaṃsu, ahañca vā ne addasanti. Seyyathāpi sāriputta āraññako migo manusse disvā vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ papatati, evameva kho ahaṃ sāriputta yadā passāmi gopālakaṃ vā pasupālakaṃ vā tiṇahārakaṃ vā kaṭṭhahārakaṃ vā vanakammikaṃ vā, vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ papatāmi. Taṃ kissa hetu: mā maṃ te addasaṃsu, ahañca vā ne addasanti. Idaṃ su me sāriputta pavivittasmiṃ hoti.
 
47. (Tatrassu me idaṃ sāriputta mahāvikaṭa bhojanasmiṃ hoti:) so kho ahaṃ sāriputta ye te goṭṭhā paṭṭhitagāvo apagatagopālā tattha catukuṇḍiko upasaṅkamitvā yāni tāni vacchakānaṃ taruṇakānaṃ dhenupakānaṃ gomayāni, tāni sudaṃ āhāremi yāvakīvañca me sāriputta sakaṃ muttakarīsaṃ apariyādiṇṇaṃ hoti, sakaṃ yeva sudaṃ muttakarīsaṃ āhāremi. Idaṃ su me sāriputta mahāvikaṭabhojanasmiṃ hoti.
 
[BJT Page 192] [\x 192/]
 
48. So kho ahaṃ sāriputta aññataraṃ bhiṃsanakaṃ vanasaṇḍaṃ ajjhogāhetvā viharāmi. Tatra sudaṃ sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti: yo ko ci avītarāgo taṃ vanasaṇḍaṃ pavisati yebhuyyena lomāni haṃsanti. So kho ahaṃ sāriputta yā tā rattiyo sītā hemantikā antaraṭṭhake himapātasamaye, tathārūpāsu rattisu rattiṃ abbhokāse viharāmi divā vanasaṇḍe. Gimhānaṃ pacchime māse divā abbhokāse viharāmi rattiṃ vanasaṇḍe. Apissu maṃ sāriputta ayaṃ anacchariyā gāthā paṭibhāsi pubbe assutapubbā:
 
Sotatto sosīno eko bhiṃsanake vane.
Naggo na vaggimāsīno esanā pasuto munīti.
 
48. So kho ahaṃ sāriputta, susāne seyyaṃ kappemi chavaṭṭhikāni upadhāya. Apissu maṃ sāriputta gomaṇḍalā upasaṅkamitvā oṭṭhubhantipi, omuttentipi, paṃsukenapi okiranti. Kaṇṇasotesu'pi salākaṃ pavesenti. Na kho panāhaṃ sāriputta abhijānāmi tesu pāpakaṃ cittaṃ uppādetā. Idaṃ su me sāriputta upekkhāvihārasmiṃ hoti.
[PTS Page 080] [\q 80/]
 
50. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: āhārena suddhīti. Te evamāhaṃsu: kolehi yāpemāti. Te kolampi khādanti, kolacuṇṇampi khādanti, kolodakampi pivanti, anekavihitampi kolavikatiṃ paribhuñjanti. Abhijānāmi kho panāhaṃ sāriputta ekaṃyeva kolaṃ āhāraṃ āharitā. Siyā kho pana te sāriputta evamassa: mahā nūna tena samayena kolo ahosīti. Na kho panetaṃ sāriputta evaṃ daṭṭhabbaṃ. Tadāpi eta paramoyeva kolo ahosi, seyyathāpi etarahi. Tassa mayhaṃ sāriputta ekaṃyeva kolaṃ āhāraṃ āhārayato adhimattakasimānaṃ patto kāyo hoti: seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṃ, evamevassu me ānisadaṃ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuṭito hoti sammilāto, evamevassu me sīsacchavi samaphuṭītā hoti sammilātā, tāyevappāhāratāya.
 
[BJT Page 194] [\x 194/]
 
51. So kho ahaṃ sāriputta udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi. Piṭṭhikaṇṭakaṃ parimasissāmiti udaracchaviṃyeva parigaṇhāmi. Yāvassu me sāriputta udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya. So kho ahaṃ sāriputta, vaccaṃ vā muttaṃ vā karissāmīti tattheva avakujjo papatāmi. Tāyevappāhāratāya. So kho ahaṃ sāriputta tameva kāyaṃ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaṃ sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya.
 
52. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: āhārena suddhīti. Te evamāhaṃsu: muggehi yāpemāti. Te muggampi khādanti, [PTS Page 081] [\q 81/] muggacuṇṇampi khādanti, muggodakampi pivanti, anekavihitampi muggavikatiṃ paribhuñjanti. Abhijānāmi kho panāhaṃ sāriputta ekaṃyeva muggaṃ āhāraṃ āharitā. Siyā kho pana te sāriputta evamassa: mahā nūna tena samayena muggo ahosīti. Na kho panetaṃ sāriputta evaṃ daṭṭhabbaṃ.Tadāpi eta paramoyeva muggo ahosi, seyyathāpi etarahi. Tassa mayhaṃ sāriputta ekaṃyeva muggaṃ āhāraṃ āhārayato adhimattakasimānaṃ patto kāyo hoti: seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṃ, evamevassu me ānisadaṃ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuṭito hoti sammilāto, evamevassu me sīsacchavi samphuṭitā hoti sammilātā, tāyevappāhāratāya. So kho ahaṃ sāriputta, udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi. Piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃ yeva parigaṇhāmi. Yāvassu me sāriputta udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya. So kho ahaṃ sāriputta vaccaṃ vā muttaṃ vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṃ sāriputta , tameva kāyaṃ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaṃ sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya.
 
Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: āhārena suddhīti. Te evamāhaṃsu: tilehi yāpemāti. Te tilampi khādanti, tilacuṇṇampi khādanti, tilokampi pivanti, anekavihitampi tilehivikatiṃ paribhuñjanti. Abhijānāmi kho panāhaṃ sāriputta ekaṃyeva tilaṃ āhāraṃ āharitā. Siyā kho pana te sāriputta evamassa: mahā nūna tena samayena tilo ahosīti. Na kho panetaṃ sāriputta evaṃ daṭṭhabbaṃ. Tadāpi eta paramoyeva tilo ahosi, seyyathāpi etarahi.
 
Tassa mayhaṃ sāriputta ekaṃyeva tilaṃ āhāraṃ āhārayato adhimattakasimānaṃ patto kāyo hoti: seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṃ, evamevassu me ānisadaṃ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti,evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuṭito hoti sammilāto, evamevassu me sīsacchavi samphuṭitā hoti sammilātā, tāyevappāhāratāya. So kho ahaṃ sāriputta, udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃyeva parigaṇhāmi. Piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃ yeva parigaṇhāmi. Yāvassu me sāriputta udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya. So kho ahaṃ sāriputta, vaccaṃ vā muttaṃ vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṃ sāriputta, tameva kāyaṃ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaṃ sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya.
 
Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: āhārena suddhīti. Te evamāhaṃsu: taṇḍulehi yāpemāti. Te taṇḍulampi khādanti, taṇḍulacuṇṇampikhādanti, taṇḍulodakampi pivanti, anekavihitampi taṇḍulavikatiṃ paribhuñjanti. Abhijānāmi kho panāhaṃ sāriputta ekaṃyeva taṇḍulaṃ āhāraṃ āharitā. Siyā kho pana te sāriputta evamassa: mahā nūna tena samayena taṇḍulo ahosīti. Na kho panetaṃ sāriputta evaṃ daṭṭhabbaṃ.Tadāpi eta paramoyeva taṇḍulo ahosi, seyyathāpi etarahi.
 
53. Tassa mayhaṃ sāriputta ekaṃyeva taṇḍulaṃ āhāraṃ āhārayato adhimattakasīmānaṃ patto kāyo hoti: seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṃ, evamevassu me ānisadaṃ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuṭito hoti sammilāto, evamevassu me sīsacchavi samphuṭitā hoti sammilātā, tāyevappāhāratāya. So kho ahaṃ sāriputta udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi. Piṭṭhikaṇṭakaṃ parimasissāmiti udaracchaviṃyeva parigaṇhāmi. Yāvassu me sāriputta udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya. So kho ahaṃ sāriputta, vaccaṃ vā muttaṃ vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṃ sāriputta tameva kāyaṃ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaṃ sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya.
 
[BJT Page 196] [\x 196/]
 
54. Tāyapi kho ahaṃ sāriputta iriyāya tāya paṭipadāya tāya dukkarakārikāya na ajjhagamaṃ uttarimanussadhammā alamariyañāṇadassanavisesaṃ. Taṃkissahetu: imissāyeva ariyāya paññāya anadhigamā yāyaṃ ariyā paññā adhigatā ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya.
 
55. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: saṃsārena suddhīti. Na kho paneso sāriputta saṃsāro sulabharūpo yo mayā [PTS Page 082] [\q 82/] asaṃsaritapubbo iminā dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse cāhaṃ sāriputta deve saṃsareyyaṃ, nayimaṃ lokaṃ punarāgaccheyyaṃ.
 
56. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: upapattiyā suddhīti. Na kho panesā sāriputta upapatti sulabharūpā yā mayā anupapannapubbā iminā dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse cāhaṃ sāriputta deve upapajjeyyaṃ, nayimaṃ lokaṃ punarāgaccheyyaṃ.
 
57. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: āvāsena suddhīti. Na kho paneso sāriputta āvāso sulabharūpo yo mayā anāvutthapubbo iminā dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse cāhaṃ sāriputta deve vaseyyaṃ, nayimaṃ lokaṃ punarāgaccheyyaṃ.
 
58. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: yaññena suddhīti. Na kho paneso sāriputta yañño sulabharūpo yo mayā ayiṭṭhapubbo iminā dīghena addhunā, tañca kho raññāva satā khattiyena muddhāvasittena, brāhmaṇena vā mahāsālena.
 
59. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: aggiparicariyāya suddhīti.Na kho paneso sāriputta aggi sulabharūpo yo mayā apariciṇṇapubbo iminā dīghena addhunā, tañca kho raññāva satā khattiyena muddhāvasittena, brāhmaṇena vā mahāsālena.
 
60. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: yāvadevāyaṃ bhavaṃ puriso daharo hoti yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, tāvadeva paramena paññāveyyattiyena samannāgato hoti. Yato ca kho ayaṃ bhavaṃ puriso jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto: āsītiko vā nāvutiko vā vassasatiko vā jātiyā, atha tamhā paññāveyyattiyā parihāyatī ti. Na kho panetaṃ sāriputta evaṃ daṭṭhabbaṃ. Ahaṃ kho pana sāriputta etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, āsītiko me vayo vattati.
 
[BJT Page 198] [\x 198/]
 
61. Idha me assu sāriputta cattāro sāvakā vassasatāyukā vassasatajīvino paramāya gatiyā satiyā ca dhitiyā ca samannāgatā paramena ca paññāveyyattiyena. Seyyathāpi sāriputta daḷhadhammo dhanuggāho sikkhito katahattho katupāsano lahukena asanena appakasireneva tiriyaṃ tālacchāyaṃ atipāteyya, evaṃ adhimattasatimanto evaṃ adhimattagatimanto [PTS Page 083] [\q 83/] evaṃ adhimattadhitimanto evaṃ paramena paññāveyyattiyena samannāgatā. Te maṃ catunnaṃ satipaṭṭhānānaṃ upādāyupādāya pañhaṃ puccheyyuṃ, puṭṭho puṭṭho cāhaṃ tesaṃ vyākareyyaṃ. Vyākatañca me vyātato dhāreyyuṃ. Na ca maṃ dutiyakaṃ uttariṃ paṭipuccheyyuṃ aññatra asitapītakhāyitasāyitā, aññatra uccārapassāvakammā, aññatra niddākiḷamathapaṭivinodanā, apariyādiṇṇā yevassa sāriputta tathāgatassa dhammadesanā. Apariyādiṇṇaṃ yevassa tathāgatassa dhammapada byañjanaṃ. Apariyādiṇṇaṃ yevassa tathāgatassa pañhapaṭibhānaṃ. Atha me te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena kālaṃ kareyyuṃ. Mañcakena cepi maṃ sāriputta pariharissatha nevatthi tathāgatassa paññāveyyattiyassa aññathattaṃ.
 
62. Yaṃ kho panetaṃ sāriputta sammā vadamāno vadeyya: asammohadhammo satto loke upapanno bahujanahitāya bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānanti, mameva taṃ sammā vadamāno vadeyya: asammohadhammo satto loke upapanno bahujanahitāya bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānanti.
 
63. Tena kho pana samayena āyasmā nāgasamālo bhagavato piṭṭhito ṭhito hoti bhagavantaṃ vījayamāno. Atha kho āyasmā nāgasamālo bhagavantaṃ etadavoca: " acchariyaṃ bhante, abbhutaṃ bhante. Api ca me bhante imaṃ dhammapariyāyaṃ sutvā lomāni haṭṭhāni. Ko nāmo ayaṃ bhante dhammapariyāyo"ti. Tasmātiha tvaṃ nāgasamāla imaṃ dhammapariyāyaṃ lomahaṃsanapariyāyo tveva naṃ dhārehīti.
 
Idamavoca bhagavā. Attamano āyasmā nāgasamālo bhagavato bhāsitaṃ abhinandīti.
 
Mahāsīhanādasuttaṃ dutiyaṃ.
 
[BJT Page 200] [\x 200/]