1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhavā etadavoca:
 
2. Vanapatthapariyāyaṃ vo bhikkhave desissāmi taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
3. Idha bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca khome 1 pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti [PTS Page 105] [\q 105/] paṭisañcikkhitabbaṃ: " ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi. Tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca khome pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasa bhāgaṃ vā tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ.
 
4. Idha pana bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ,"ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi.Tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi.
 
----------------------
1.Yecime katthaci.
 
[BJT Page 266] [\x 266/]
 
Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ.
 
5. Idha pana bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā , te kasirena samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: [PTS Page 106] [\q 106/] "ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi. Tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ.
 
6. Idha pana bhikkhave bhikkhu aññataraṃ vanapattha upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ.
 
[BJT Page 268] [\x 268/]
 
"Ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi. Tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā yāvajīvampi tasmiṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ.
 
7. Idha pana bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya viharati. Tassa taṃ gāmaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: " ahaṃ kho imaṃ gāmaṃ upanissāya viharāmi. Tassa me imaṃ gāmaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasa bhāgaṃ vā tamhā gāmā pakkamitabbaṃ, na vatthabbaṃ
 
Idha pana bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya viharati. Tassa taṃ gāmaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ,"ahaṃ kho imaṃ gāmaṃ upanissāya viharāmi.Tassa me imaṃ gāmaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana imaṃ gāmaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tamhā gāmantā pakkamitabbaṃ, na vatthabbaṃ.
 
Idha pana bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya viharati. Tassa taṃ gāmaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: "ahaṃ kho imaṃ gāmaṃ upanissāya viharāmi. Tassa me imaṃ gāmaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana imaṃ gāmaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiṃ gāme vatthabbaṃ, na pakkamitabbaṃ.
 
Idha pana bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya viharati. Tassa taṃ gāmaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ.
 
"Ahaṃ kho imaṃ gāmaṃ upanissāya viharāmi. Tassa me imaṃ gāmaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā yāvajīvampi tasmiṃ gāme vatthabbaṃ, na pakkamitabbaṃ.
 
Idha bhikkhave bhikkhu aññataraṃ nigamaṃ upanissāya viharati. Tassa taṃ nigamaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime 1 pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: " ahaṃ kho imaṃ nigamaṃ upanissāya viharāmi. Tassa me imaṃ nigamaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā tamhā nigamā pakkamitabbaṃ, na vatthabbaṃ.
 
Idha pana bhikkhave bhikkhu aññataraṃ nigamaṃ upanissāya viharati. Tassa taṃ nigamaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ,"ahaṃ kho imaṃ nigamaṃ upanissāya viharāmi.Tassa me imaṃ nigamaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ nigamaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmī " ti. Tena bhikkhave bhikkhunā saṅkhāpi tamhā nigamā pakkamitabbaṃ, na vatthabbaṃ.
 
Idha pana bhikkhave bhikkhu aññataraṃ nigamaṃ upanissāya viharati. Tassa taṃ nigamaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: "ahaṃ kho imaṃ nigamaṃ upanissāya viharāmi. Tassa me imaṃ nigamaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ nigamaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiṃ nigame vatthabbaṃ, na pakkamitabbaṃ.
 
Idha pana bhikkhave bhikkhu aññataraṃ nigamaṃ upanissāya viharati. Tassa taṃ nigamaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ.
 
"Ahaṃ kho imaṃ nigamaṃ upanissāya viharāmi. Tassa me imaṃ nigamaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā yāvajīvampi tasmiṃ nigame vatthabbaṃ, na pakkamitabbaṃ.
 
Idha bhikkhave bhikkhu aññataraṃ nagaraṃ upanissāya viharati. Tassa taṃ nagaraṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: " ahaṃ kho imaṃ nagaraṃ upanissāya viharāmi. Tassa me imaṃ nagaraṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā tamhā nagarā pakkamitabbaṃ, na vatthabbaṃ.
 
Idha pana bhikkhave bhikkhu aññataraṃ nagaraṃ upanissāya viharati. Tassa taṃ nagaraṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ,"ahaṃ kho imaṃ nagaraṃ upanissāya viharāmi. Tassa me imaṃ nagaraṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ nagaraṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmī " ti. Tena bhikkhave bhikkhunā saṅkhāpi tamhā nagarā pakkamitabbaṃ, na vatthabbaṃ.
 
Idha pana bhikkhave bhikkhu aññataraṃ nagaraṃ upanissāya viharati. Tassa taṃ nagaraṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: "ahaṃ kho imaṃ nagaraṃ upanissāya viharāmi. Tassa me imaṃ nagaraṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ nagaraṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiṃ nagare vatthabbaṃ, na pakkamitabbaṃ.
 
Idha pana bhikkhave bhikkhu aññataraṃ nagaraṃ upanissāya viharati. Tassa taṃ nagaraṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ. "Ahaṃ kho imaṃ nagaraṃ upanissāya viharāmi. Tassa me imaṃ nagaraṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā yāvajīvampi tasmiṃ nagare vatthabbaṃ, na pakkamitabbaṃ.
 
Idha bhikkhave bhikkhu aññataraṃ janapadaṃ upanissāya viharati. Tassa taṃ janapadaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: " ahaṃ kho imaṃ janapadaṃ upanissāya viharāmi. Tassa me imaṃ janapadaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā tamhā janapadā pakkamitabbaṃ, na vatthabbaṃ.
 
Idha pana bhikkhave bhikkhu aññataraṃ janapadaṃ upanissāya viharati. Tassa taṃ janapadaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ,"ahaṃ kho imaṃ janapadaṃ upanissāya viharāmi.Tassa me imaṃ janapadaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ janapadaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmī" ti tena bhikkhave bhikkhunā saṅkhāpi tamhā janapadā pakkamitabbaṃ, na vatthabbaṃ.
 
Idha pana bhikkhave bhikkhu aññataraṃ janapadaṃ upanissāya viharati. Tassa taṃ janapadaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: "ahaṃ kho imaṃ janapadaṃ upanissāya viharāmi. Tassa taṃ janapadaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ janapadaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiṃ janapade vatthabbaṃ, na pakkamitabbaṃ.
 
Idha pana bhikkhave bhikkhu aññataraṃ janapadaṃ upanissāya viharati. Tassa taṃ janapadaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ.
"Ahaṃ kho imaṃ janapadaṃ upanissāya viharāmi. Tassa me imaṃ janapadaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā yāvajīvampi tasmiṃ janapade vatthabbaṃ, na pakkamitabbaṃ.
 
8. Idha pana pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato [PTS Page 107] [\q 107/] anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍāpātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: " ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi. Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā puggalo anāpucchā pakkamitabbaṃ1 nānubandhitabbo.
 
9. Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍāpātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:
 
-------------------
1. Pakkamitabbo, syā pu ci
 
[BJT Page 270] [\x 270/]
 
"Ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā. Cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi so puggalo āpucchā pakkamitabbaṃ1 nānubandhitabbo.
 
10. Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti.Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: "ahaṃ kho imaṃ puggalaṃ upanissāya [PTS Page 108] [\q 108/] viharāmi tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi so puggalo anubandhitabbo, na pakkamitabbaṃ1
 
--------------------
1. Anāpucchā pakkamitabbo,syā,
 
[BJT Page 272] [\x 272/]
 
10. Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍāpātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: "ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi. Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārā, te appakasirena samudāgacchanti"ti. Tena bhikkhave bhikkhunā yāvajīvampi so puggalo anubandhitabbo, na pakkamitabbaṃ api panujjamānenapīti:
 
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Vanapatthasuttaṃ sattamaṃ.