1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
2. Seyyathāpi bhikkhave vatthaṃ saṅkiliṭṭhaṃ malaggahitaṃ, tamenaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya,2 durattavaṇṇamevassa. Aparisuddhavaṇṇamevassa. Taṃ kissa hetu?Aparisuddhattā bhikkhave vatthassa. Evameva kho bhikkhave citte saṅkiliṭṭhe duggati pāṭikaṅkhā.
 
--------------------
1. Abhiññāya, [PTS] 2. Mañjaṭṭhakāya, machasaṃ
 
[BJT Page 084] [\x 84/]
 
3. Seyyathāpi bhikkhave vatthaṃ parisuddhaṃ pariyodātaṃ, tamenaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya, surattavaṇṇamevassa. Parisuddhavaṇṇamevassa. Taṃ kissa hetu? Parisuddhattā bhikkhave vatthassa. Evameva kho bhikkhave citte asaṅkiliṭṭhe sugati pāṭikaṅkhā.
 
4. Katame ca bhikkhave cittassa upakkilesā: abhijjhāvisamalobho cittassa upakkileso. Byāpādo cittassa upakkileso. Kodho cittassa upakkileso. Upanāho cittassa upakkileso. Makkho cittassa upakkileso. Paḷāso cittassa upakkileso. Issā cittassa upakkileso. Macchariyaṃ cittassa upakkileso. Māyā cittassa upakkileso. Sāṭheyyaṃ cittassa upakkileso. Thambho cittassa upakkileso. Sārambho cittassa upakkileso. Māno cittassa upakkileso. Atimāno cittassa upakkileso. Mado [PTS Page 037] [\q 37/] cittassa upakkileso. Pamādo cittassa upakkileso.
 
5. Sa kho so bhikkhave bhikkhu abhijjhāvisamalobho cittassa upakkilesoti iti viditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati. Byāpādo cittassa upakkilesoti iti viditvā byāpādaṃ cittassa upakkilesaṃ pajahati. Kodho cittassa upakkilesoti iti viditvā kodhaṃ cittassa upakkilesaṃ pajahati. Upanāho cittassa upakkilesoti iti viditvā upanāhaṃ cittassa upakkilesaṃ pajahati. Makkho cittassa upakkilesoti iti viditvā makkhaṃ cittassa upakkilesaṃ pajahati. Paḷāso cittassa upakkilesoti iti viditvā paḷāsaṃ cittassa upakkilesaṃ pajahati. Issā cittassa upakkilesoti iti viditvā issaṃ cittassa upakkilesaṃ pajahati. Macchariyaṃ cittassa upakkilesoti iti viditvā macchariyaṃ cittassa upakkilesaṃ pajahati. Māyā cittassa upakkilesoti iti viditvā māyaṃ cittassa upakkilesaṃ pajahati. Sāṭheyyaṃ cittassa upakkilesoti iti viditvā sāṭheyyaṃ cittassa upakkilesaṃ pajahati. Thambho cittassa upakkilesoti iti viditvā thambhaṃ cittassa upakkilesaṃ pajahati. Sārambho cittassa upakkilesoti iti viditvā sārambhaṃ cittassa upakkilesaṃ pajahati. Māno cittassa upakkilesoti iti viditvā mānaṃ cittassa upakkilesaṃ pajahati. Atimāno cittassa upakkilesoti iti viditvā atimānaṃ cittassa upakkilesaṃ pajahati. Mado cittassa upakkilesoti iti viditvā madaṃ cittassa upakkilesaṃ pajahati. Pamādo cittassa upakkilesoti iti viditvā pamādaṃ cittassa upakkilesaṃ pajahati.
 
[BJT Page 086] [\x 86/]
 
6. Yato ca kho bhikkhave bhikkhuno abhijjhāvisamalobho cittassa upakkilesoti iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti, byāpādo cittassa upakkilesoti iti viditvā byāpādo cittassa upakkileso pahīno hoti, kodho cittassa upakkilesoti iti viditvā kodho cittassa upakkileso pahīno hoti, upanāho cittassa upakkilesoti iti viditvā upanāho cittassa upakkileso pahīno hoti, makkho cittassa upakkilesoti iti viditvā makkho cittassa upakkileso pahīno hoti, paḷāso cittassa upakkilesoti iti viditvā paḷāso cittassa upakkileso pahīno hoti, issā cittassa upakkilesoti iti viditvā issā cittassa upakkileso pahīno hoti, macchariyaṃ cittassa upakkilesoti iti viditvā macchariyaṃ cittassa upakkileso pahīno hoti, māyā cittassa upakkilesoti iti viditvā māyā cittassa upakkileso pahīno hoti, sāṭheyyaṃ cittassa upakkilesoti iti viditvā sāṭheyyaṃ cittassa upakkileso pahīno hoti, thambho cittassa upakkilesoti iti viditvā thambho cittassa upakkileso pahīno hoti, sārambho cittassa upakkilesoti iti viditvā sārambho cittassa upakkileso pahīno hoti, māno cittassa upakkilesoti iti viditvā māno cittassa upakkileso pahīno hoti, atimāno cittassa upakkilesoti iti viditvā atimāno cittassa upakkileso pahīno hoti, mado cittassa upakkilesoti iti viditvā mado cittassa upakkileso pahīno hoti, pamādo cittassa upakkilesoti iti viditvā pamādo cittassa upakkileso pahīno hoti.
 
7. So buddhe aveccappasādena samannāgato hoti: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.
 
[BJT Page 088] [\x 88/]
 
8. Yatopi1 kho panassa cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. So buddhe aveccappasādena samannāgatomahīti labhati atthavedaṃ. Labhati dhammavedaṃ. Labhati dhammūpasaṃhitaṃ pāmujjaṃ. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati. Dhamme aveccappasādena samannāgatomhīti labhati atthavedaṃ. Labhati dhammavedaṃ. Labhati dhammūpasaṃhitaṃ pāmujjaṃ. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ [PTS Page 038] [\q 38/] samādhiyati. Saṅghe aveccappasādena samannāgatomhīti labhati atthavedaṃ. Labhati dhammavedaṃ. Labhati dhammūpasaṃhitaṃ pāmujjaṃ. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati. 'Yatopi1 kho pana me cattaṃ vantaṃ pahīnaṃ paṭinissaṭṭha'nti labhati atthavedaṃ. Labhati dhammavedaṃ. Labhati dhammūpasaṃhitaṃ pāmujjaṃ. Pamuditassa pīti, jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.
 
9. Sa kho so bhikkhave bhikkhu evaṃ sīlo evaṃ dhammo evaṃ pañño sālīnañcepi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ, nevassa naṃ hoti antarāyāya. Seyyathāpi bhikkhave vatthaṃ saṅkiliṭṭhaṃ malaggahitaṃ acchaṃ udakaṃ āgamma parisuddhaṃ hoti pariyodātaṃ, ukkāmukhaṃ vā panāgamma jātarūpaṃ parisuddhaṃ hoti pariyodātaṃ, evameva kho bhikkhave bhikkhu evaṃ sīlo evaṃ dhammo evaṃ pañño sālīnañcepi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ, nevassa naṃ hoti antarāyāya.
 
10. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
 
------------------
1. Yathodhi - sīmu " aṭṭhakathāyaṃ 'yathodhi'iti pāṭhantaravasena niddiṭṭhaṃ.
 
[BJT Page 090] [\x 90/]
 
11. 'So atthi idaṃ, atthi hīnaṃ, atthi paṇītaṃ, atthi imassa saññāgatassa uttariṃ nissaraṇa'nti pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati. Bhavāsavāpi cittaṃ vimuccati. Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti [PTS Page 039] [\q 39/] pajānāti. Ayaṃ vuccati bhikkhave bhikkhu sināto antarena sinānenāti.
 
12. Tena kho pana samayena sundarikabhāradvājo brāhmaṇo bhagavato avidūre nisinno hoti. Atha kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: gacchati pana bhavaṃ gotamo bāhukaṃ nadiṃ sināyitunti?
 
13. Kiṃ brāhmaṇa bāhukāya nadiyā? Kiṃ bāhukā nadī karissatīti? Lobyasammatā hi bho gotama bāhukā nadī bahujanassa. Puññasammatā hi bho gotama bāhukā nadī bahujanassa. Bāhukāya ca pana nadiyā bahujano pāpakaṃ kataṃ kammaṃ pavāhetīti.
 
Atha kho bhagavā sundarīkabhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhāsi:
 
Bāhukaṃ adhikakkañca gayaṃ sundarikāmapī,
Sarassatiṃ payāgañca atho bāhumatiṃ nadiṃ.
 
Niccampi bālo pakkhanno kaṇhakammo na sujjhati,
Kiṃ sundarikā karissati kiṃ payāgo kiṃ bāhukā nadī,
Veriṃ katakibbisaṃ naraṃ na hi naṃ sodhaye pāpakamminaṃ.
 
Suddhassa ve sadā phaggu suddhassuposatho sadā,
Suddhassa sucikammassa sadā sampajjate vataṃ,
Idhe va sināhi brāhmaṇa sabbabhūtesu karohi khemataṃ.
 
Sace musā na bhaṇasi sace pāṇaṃ na hiṃsasi,
Sace adinnaṃ nādiyasi saddahāno amaccharī,
Kiṃ kāhasi gayaṃ gantvā udapānopi te gayāti.
 
[BJT Page 092] [\x 92/]
 
14. Evaṃ vutte sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama. Abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti.
 
15. Alattha kho sundarikabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ. Alattha upasampadaṃ [PTS Page 040] [\q 40/] acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro kho panāyasmā bhāradvājo arahataṃ ahosīti.
 
Vatthūpamasuttaṃ sattamaṃ.