1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā mahācundo sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahācundo bhagavantaṃ etadavoca:
 
2. Yā imā bhante anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaṃyuttā vā lokavādapaṭisaṃyuttā vā, ādimeva nu kho bhante bhikkhuno manasi karoto evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti? Evametāsaṃ diṭṭhīnaṃ paṭinissaggo hotīti?
 
[BJT Page 094] [\x 94/]
 
Yā imā cunda anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaṃyuttā vā lokavādapaṭisaṃyuttā vā, yattha cetā diṭṭhiyo uppajjanti, yattha cetā anusenti, yattha cetā samudācaranti, taṃ netaṃ mama, neso'hamasmi, na me'so attāti evametaṃ yathābhūtaṃ sammappaññāya passato evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti. Evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.
 
3. Ṭhānaṃ kho panetaṃ cunda vijjati - yaṃ idhekacco bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihareyya. Tassa evamassa: sallekhena viharāmīti, na kho panete cunda ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.
 
4. Ṭhānaṃ kho panetaṃ cunda vijjati - yaṃ idhekacco bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyya. Tassa evamassa: sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā [PTS Page 041] [\q 41/] ete ariyassa vinaye vuccanti.
 
5. Ṭhānaṃ kho panetaṃ cunda vijjati - yaṃ idhekacco bhikkhu pītiyā ca virāgā upekkhako ca vihareyya, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeyya, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja vihareyya, tassa evamassa: sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.
 
6. Ṭhānaṃ kho panetaṃ cunda vijjati - yaṃ idhekacco bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajjavihareyya, tassa evamassa: sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.
 
[BJT Page 096] [\x 96/]
 
7. Ṭhānaṃ kho panetaṃ cunda vijjati - yaṃ idhekacco bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja vihareyya. Tassa evamassa: sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.
 
8. Ṭhānaṃ kho panetaṃ cunda vijjati - yaṃ idhekacco bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja vihareyya. Tassa evamassa: sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.
 
9. Ṭhānaṃ kho panetaṃ cunda vijjati - yaṃ idhekacco bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyya tassa evamassa: sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.
 
10. Ṭhānaṃ kho panetaṃ cunda vijjati - yaṃ idhekacco bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyya. Tassa evamassa: sallekhena viharāmīti [PTS Page 042] [\q 42/] na kho panete cunda ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.
 
(1. Sallekhapariyāyo:)
 
1. Idha kho pana vo cunda sallekho karaṇīyo: pare vihiṃsakā bhavissanti. Mayamettha avihiṃsakā bhavissāmāti sallekho karaṇīyo.
 
2. Pare pāṇātipātī bhavissanti, mayamettha pāṇātipātā paṭiviratā bhavissāmāti sallekho karaṇīyo.
 
3. Pare adinnādāyī bhavissanti, mayamettha adinnādānā paṭiviratā bhavissāmāti sallekho karaṇīyo.
 
4. Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmāti sallekho karaṇīyo.
 
5. Pare musāvādī bhavissanti, mayamettha musāvādā paṭiviratā bhavissāmāti sallekho karaṇīyo.
 
6. Pare pisuṇavācā bhavissanti: mayamettha pisuṇā vācā paṭiviratā bhavissāmāti sallekho karaṇīyo.
 
[BJT Page 098] [\x 98/]
 
7. Pare pharusāvācā1 bhavissanti, mayamettha pharusāvācā2 paṭiviratā bhavissāmāti sallekho karaṇīyo.
 
8. Pare samphappalāpī3 bhavissanti, mayamettha samphappalāpā paṭiviratā bhavissāmāti sallekho karaṇīyo.
 
9. Pare abhijjhālu bhavissanti, mayamettha anabhijjhālū bhavissāmāti sallekho karaṇīyo.
 
10. Pare byāpannacittā bhavissanti, mayamettha abyāpannacittā bhavissāmāti sallekho karaṇīyo.
 
11. Pare micchādiṭṭhī4 bhavissanti, mayamettha sammādiṭṭhi5 bhavissāmāti sallekho karaṇīyo
 
12. Pare micchāsaṅkappā bhavissanti, mayamettha sammāsaṅkappā bhavissāmāti sallekho karaṇīyo.
 
13. Pare micchāvācā bhavissanti, mayamettha sammāvācā bhavissāmāti sallekho karaṇīyo.
 
14. Pare micchākammantā bhavissanti, mayamettha sammākammantā bhavissāmāti sallekho karaṇīyo.
 
15. Pare micchāājīvā bhavissanti, mayamettha sammāājīvā bhavissāmāti sallekho karaṇīyo.
 
16. Pare micchāvāyāmā bhavissanti, mayamettha sammāvāyāmā bhavissāmāti sallekho karaṇīyo.
 
17. Pare micchāsatī bhavissanti, mayamettha sammāsatī bhavissāmāti sallekho karaṇīyo.
 
18. Pare micchāsamādhī bhavissanti, mayamettha sammāsamādhī bhavissāmāti sallekho karaṇīyo.
 
19. Pare micchāñāṇī bhavissanti, mayamettha sammāñāṇī bhavissāmāti sallekho karaṇīyo.
 
20. Pare micchāvimuttī bhavissanti, mayamettha sammāvimuttī bhavissāmāti sallekho karaṇīyo.
 
21. Pare thīnamiddhapariyuṭṭhitā bhavissanti, mayamettha vigatathīnamiddhā bhavissāmāti sallekho karaṇīyo.
 
22. Pare uddhatā bhavissanti, mayamettha anuddhatā bhavissāmāti sallekho karaṇīyo.
 
23. Pare vecikicchī 6 bhavissanti, mayamettha tiṇṇavicikicchā bhavissāmāti sallekho karaṇīyo.
 
-----------------
1.Pharusavācā, machasaṃ 2.Pharusāya vācāya, machasaṃ, syā
3. Samaphappalāpā, katthaci 4. Micchādiṭṭhikā, syā.
5. Sammādiṭaṭhikā, syā. 6. Vicikicchī, machasaṃ.
 
[BJT Page 100] [\x 100/]
 
24. Pare kodhanā bhavissanti, mayamettha akkodhanā bhavissāmāti sallekho karaṇīyo.
 
25. Pare upanāhī bhavissanti, mayamettha anupanāhī bhavissāmāti [PTS Page 043] [\q 43/] sallekho karaṇīyo.
 
26. Pare makkhī bhavissanti, mayamettha amakkhī bhavissāmāti sallekho karaṇīyo.
 
27. Pare paḷāsī bhavissanti, mayamettha apaḷāsī bhavissāmāti sallekho karaṇīyo.
 
28. Pare issukī bhavissanti, mayamettha anissukī bhavissāmāti sallekho karaṇīyo.
 
29. Pare maccharī bhavissanti , mayamettha amaccharī bhavissāmāti sallekho karaṇīyo.
 
30. Pare saṭhā bhavissanti, mayamettha asaṭhā bhavissāmāti sallekho karaṇīyo.
 
31. Pare māyāvī bhavissanti, mayamettha amāyāvī bhavissāmāti sallekho karaṇīyo.
 
32. Pare thaddhā bhavissanti, mayamettha atthaddhā1 bhavissāmāti sallekho karaṇīyo.
 
33. Pare atimānī bhavissanti, mayamettha anatimānī bhavissāmāti sallekho karaṇīyo.
 
34. Pare dubbacā bhavissanti, mayamettha subbacā2 bhavissāmāti sallekho karaṇīyo.
 
35. Pare pāpamittā bhavissanti, mayamettha kalyāṇamittā bhavissāmāti sallekho karaṇīyo.
 
36. Pare pamattā bhavissanti, mayamettha appamattā bhavissāmāti sallekho karaṇīyo.
 
37. Pare assaddhā3 bhavissanti, mayamettha saddhā bhavissāmāti sallekho karaṇīyo.
 
38. Pare ahirikā bhavissanti, mayamettha hirimanā bhavissāmāti sallekho karaṇīyo.
 
39. Pare anottāpī4 bhavissanti, mayamettha ottāpī5 bhavissāmāti sallekho karaṇīyo.
 
40. Pare appassutā6 bhavissanti, mayamettha bahussutā bhavissāmāti sallekho karaṇīyo.
 
---------------------
1.Athaddhā, syā 2. Suvacā, machasaṃ 3. Asaddhā, syā. 4. Anottappī, syā. 5.Ottappī, syā. 6. Appasutā, syā
 
[BJT Page 102] [\x 102/]
 
41. Pare kusītā bhavissanti, mayamettha āraddhaviriyā bhavissāmāti sallekho karaṇīyo.
 
42. Pare muṭṭhassatī bhavissanti, mayamettha upaṭṭhitasatī1 bhavissāmāti sallekho karaṇīyo.
 
43. Pare duppaññā bhavissanti, mayamettha paññāsampannā bhavissāmāti sallekho karaṇīyo.
 
44. Pare sandiṭṭhiparāmāsī2 ādhānagāhī3 duppaṭinissaggī bhavissanti, mayamettha asandiṭṭhiparāmāsī4 anādhānagāhī5 suppaṭinissaggī bhavissāmāti sallekho karaṇīyo.
2.( Cittuppādapariyāyo:)
 
1. Cittuppādampi kho ahaṃ cunda kusalesu dhammesu bahukāraṃ6 vadāmi. Ko pana vādo kāyena vācāya7 anuvidhīyanāsu.8.
 
2. Tasmātiha cunda pare vihiṃsakā bhavissanti, mayamettha avihiṃsakā bhavissāmāti. Cittaṃ uppādetabbaṃ. Pare pāṇātipātī bhavissanti, mayamettha pāṇātipātā paṭiviratā bhavissāmāti cittaṃ uppādetabbaṃ
 
3. Pare adinnādāyī bhavissanti, mayamettha adinnādānā paṭiviratā bhavissāmāti cittaṃ uppādetabbaṃ
 
4. Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmāti cittaṃ uppādetabbaṃ
 
5. Pare musāvādī bhavissanti, mayamettha musāvādā paṭiviratā bhavissāmāti cittaṃ uppādetabbaṃ
 
6. Pare pisuṇāvācā bhavissanti: mayamettha pisuṇāvācā paṭiviratā bhavissāmāti cittaṃ uppādetabbaṃ
 
7. Pare pharusāvācā1 bhavissanti, mayamettha pharusāvācā2 paṭiviratā bhavissāmāti cittaṃ uppādetabbaṃ
 
8. Pare samphappalāpī3 bhavissanti, mayamettha samphappalāpā paṭiviratā bhavissāmāti cittaṃ uppādetabbaṃ
 
9. Pare abhijjhālū bhavissanti, mayamettha anabhijjhālū bhavissāmāti cittaṃ uppādetabbaṃ
 
10. Pare byāpannacittā bhavissanti, mayamettha abyāpannacittā bhavissāmāti cittaṃ uppādetabbaṃ.
 
11. Pare micchādiṭṭhī4 bhavissanti, mayamettha sammādiṭṭhi5 bhavissāmāti cittaṃ uppādetabbaṃ
 
12. Pare micchāsaṅkappā bhavissanti, mayamettha sammāsaṅkappā bhavissāmāti cittaṃ uppādetabbaṃ.
 
13. Pare micchāvācā bhavissanti, mayamettha sammāvācā bhavissāmāti cittaṃ uppādetabbaṃ.
 
14. Pare micchākammantā bhavissanti, mayamettha sammākammantā bhavissāmāti cittaṃ uppādetabbaṃ.
 
15. Pare micchāājīvā bhavissanti, mayamettha sammāājīvā bhavissāmāti cittaṃ uppādetabbaṃ.
 
16. Pare micchāvāyāmā bhavissanti, mayamettha sammāvāyāmā bhavissāmāti cittaṃ uppādetabbaṃ.
 
17. Pare micchāsatī bhavissanti, mayamettha sammāsatī bhavissāmāti cittaṃ uppādetabbaṃ.
 
18. Pare micchāsamādhī bhavissanti, mayamettha sammāsamādhī bhavissāmāti cittaṃ uppādetabbaṃ.
 
19. Pare micchāñāṇī bhavissanti, mayamettha sammāñāṇī bhavissāmāti cittaṃ uppādetabbaṃ.
 
20. Pare micchāvimuttī bhavissanti, mayamettha sammāvimuttī bhavissāmāti cittaṃ uppādetabbaṃ.
 
21. Pare thīnamiddhapariyuṭṭhitā bhavissanti, mayamettha vigatathīnamiddhā bhavissāmāti cittaṃ uppādetabbaṃ.
 
22. Pare uddhatā bhavissanti, mayamettha anuddhatā bhavissāmāti cittaṃ uppādetabbaṃ.
 
23. Pare vecikicchī 6 bhavissanti, mayamettha tiṇṇavicikicchā bhavissāmāti cittaṃ uppādetabbaṃ.
 
24. Pare kodhanā bhavissanti, mayamettha akkodhanā bhavissāmāti cittaṃ uppādetabbaṃ.
 
25. Pare upanāhī bhavissanti, mayamettha anupanāhī bhavissāmāti cittaṃ uppādetabbaṃ.
 
26. Pare makkhī bhavissanti, mayamettha amakkhī bhavissāmāti cittaṃ uppādetabbaṃ.
 
27. Pare paḷāsī bhavissanti, mayamettha apaḷāsī bhavissāmāti cittaṃ uppādetabbaṃ.
 
28. Pare issukī bhavissanti, mayamettha anissukī bhavissāmāti cittaṃ uppādetabbaṃ.
 
29. Pare maccharī bhavissanti , mayamettha amaccharī bhavissāmāti cittaṃ uppādetabbaṃ.
 
30. Pare saṭhā bhavissanti, mayamettha asaṭhā bhavissāmāti cittaṃ uppādetabbaṃ.
 
31. Pare māyāvī bhavissanti, mayamettha amāyāvī bhavissāmāti cittaṃ uppādetabbaṃ.
 
32. Pare thaddhā bhavissanti, mayamettha atthaddhā bhavissāmāti cittaṃ uppādetabbaṃ.
 
33. Pare atimānī bhavissanti, mayamettha anatimānī bhavissāmāti cittaṃ uppādetabbaṃ.
 
34. Pare dubbacā bhavissanti, mayamettha subbacā bhavissāmāti cittaṃ uppādetabbaṃ.
 
35. Pare pāpamittā bhavissanti, mayamettha kalyāṇamittā bhavissāmāti cittaṃ uppādetabbaṃ.
 
36. Pare pamattā bhavissanti, mayamettha appamattā bhavissāmāti cittaṃ uppādetabbaṃ.
 
37. Pare assaddhā bhavissanti, mayamettha saddhā bhavissāmāti cittaṃ uppādetabbaṃ.
 
38. Pare ahirikā bhavissanti, mayamettha hirimanā bhavissāmāti cittaṃ uppādetabbaṃ.
 
39. Pare anottāpī bhavissanti, mayamettha ottāpī bhavissāmāti cittaṃ uppādetabbaṃ.
 
40. Pare appassutā bhavissanti, mayamettha bahussutā bhavissāmāti cittaṃ uppādetabbaṃ.
 
41.. Pare kusītā bhavissanti, mayamettha āraddhaviriyā bhavissāmāti cittaṃ uppādetabbaṃ.
 
42. Pare muṭṭhassatī bhavissanti, mayamettha upaṭṭhitasatī bhavissāmāti cittaṃ uppādetabbaṃ.
 
43. Pare duppaññā bhavissanti, mayamettha paññāsampannā bhavissāmāti cittaṃ uppādetabbaṃ.
 
44. Pare sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī bhavissanti, mayamettha asandiṭṭhiparāmāsī anādhānagāhī suppaṭinissaggī bhavissāmāti cittaṃ uppādetabbaṃ. (44)
 
3.( Parikkamanapariyāyo:)
 
1. Seyyathāpi cunda visamo9 maggo, tassāssa10 añño samo maggo parikkamanāya, seyyathāpi11 pana cunda visamaṃ titthaṃ 12, tassāssa aññaṃ samaṃ titthaṃ parikkamanāya [PTS Page 044] [\q 44/]
 
2. Evameva kho cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti parikkamanāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parikkamanāya. Adinnādāyissa purisapuggalassa adinnādānā veramaṇī hoti parikkamanāya. Abrahmacārissa purisapuggalassa abrahmacariyā veramaṇī13 hoti parikkamanāya. Musāvādissa purisapuggalassa musāvādā veramaṇī hoti parikkamanāya. Pisuṇavācassa14 purisapuggalassa pisuṇāyavācāya15 veramaṇī hoti parikkamanāya. Pharusavācassa16 purisapuggalassa pharusāya vācāya17 veramaṇī hoti parikkamanāya. Samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti parikkamanāya. Abhijjhālussa purisapuggalassa anabhijjhā hoti parikkamanāya. Byāpannacittassa purisapuggalassa abyāpādo hoti parikkamanāya. (1-10)
 
--------------------
1. Upaṭṭhitassatī, machasaṃ. 2. Sandiṭṭhiparāmāsi, syā.[PTS 3.] Ādhānagāhī, syā.[PTS.] Ādhānaggāhī, machasaṃ. 4.Asandiṭṭhiparāmāsi, syā.[PTS.] 5. Anādhānagāhī, syā. 6. Bahūpakāraṃ, katthaci. 7.Vācā, katthaci.
8. Anuvidhīyamānāsu, katthaci. Anuvidhiyanāsu, syā. 9. Maggo assa, machasaṃ. 10. Tassa, machasaṃ 11.Seyyathā vā, machasaṃ. 12. Nitthaṃ assa, machasaṃ. 13.Brahmacariyaṃ, sīmu. 14.Pisuṇāvācassa, sīmu. 15. Pisuṇāvācā, sīmu.
16. Pharusāvācassa, sīmu. 17. Pharusāvācā sīmu.
 
[BJT Page 104] [\x 104/]
 
3. Micchādiṭṭhissa purisapuggalassa sammādiṭṭhi hoti parikkamanāya. Micchāsaṅkappassa purisapuggalassa sammāsaṅkappo hoti parikkamanāya. Micchāvācassa purisapuggalassa sammāvācā hoti parikkamanāya. Micchākammantassa purisapuggalassa sammākammanto hoti parikkamanāya. Micchāājīvassa purisapuggalassa sammāājīvo hoti parikkamanāya. Micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti parikkamanāya micchā satissa purisapuggalassa sammāsati hoti parikkamanāya micchāsamādhissa purisapuggalassa sammāsamādhi hoti parikkamanāya. Micchāñāṇissa purisapuggalassa sammāñāṇaṃ hoti parikkamanāya. Micchāvimuttissa purisapuggalassa sammāvimutti hoti parikkamanāya. (11-20)
 
4. Thīnamiddhapariyuṭṭhitassa purisapuggalassa vigatathīnamiddhatā hoti parikkamanāya. Uddhatassa purisapuggalassa anuddhaccaṃ hoti parikkamanāya. Vecikicchissa1 purisapuggalassa tiṇṇavicikicchatā hoti parikkamanāya. Kodhanassa purisapuggalassa akkodho hoti parikkamanāya. Upanāhissa purisapuggalassa anupanāho hoti parikkamanāya. Makkhissa purisapuggalassa amakkho hoti parikkamanāya. Paḷāsissa purisapuggalassa apaḷāso hoti parikkamanāya. Issukissa purisapuggalassa anissā2 hoti parikkamanāya. Maccharissa purisapuggalassa amacchariyaṃ hoti parikkamanāya. Saṭhassa purisapuggalassa asāṭheyyaṃ hoti parikkamanāya. Māyāvissa purisapuggalassa amāyā hoti parikkamanāya. Thaddhassa purisapuggalassa atthaddhiyaṃ hoti parikkamanāya. Atimānissa purisapuggalassa anatimāno hoti parikkamanāya. Dubbacassa purisapuggalassa sovacassatā hoti parikkamanāya. Pāpamittassa purisapuggalassa kalyāṇamittatā hoti parikkamanāya. Pamattassa purisapuggalassa appamādo hoti parikkamanāya. Assaddhassa purisapuggalassa saddhā hoti parikkamanāya. Ahirikassa purisapuggalassa hiri3 hoti parikkamanāya. Anottāpissa purisapuggalassa ottappaṃ hoti parikkamanāya. Appassutassa purisapuggalassa bāhusaccaṃ hoti parikkamanāya. Kusītassa purisapuggalassa viriyārambho hoti parikkamanāya. Muṭṭhassatissa purisapuggalassa upaṭṭhitasatitā hoti parikkamanāya. Duppaññassa purisapuggalassa paññāsampadā hoti parikkamanāya. Sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsianādhānagāhisuppaṭinissaggitā hoti parikkamanāya. (21-44)
 
(4.Uparibhāvapariyāyo:)
 
1. Seyyathāpi cunda ye keci akusalā dhammā sabbe te adhobhāvaṃ gamanīyā4 yo keci kusalā dhammā sabbe te uparibhāvaṃ5 gamanīyā.
 
Evameva kho cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti uparibhāvāya. Pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti uparibhāvāya. Adinnādāyissa purisapuggalassa adinnādānā veramaṇī hoti uparibhāvāya. Abrahmacārissa purisapuggalassa abrahmacariyā veramaṇī13 hoti uparibhāvāya. Musāvādissa purisapuggalassa musāvādā veramaṇī hoti uparibhāvāya. Pisuṇavācassa14 purisapuggalassa pisuṇāyavācāya15 veramaṇī hoti uparibhāvāya. Pharusavācassa16 purisapuggalassa pharusāya vācāya17 veramaṇī hoti uparibhāvāya. Samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti uparibhāvāya. Abhijjhālussa purisapuggalassa anabhijjhā hoti uparibhāvāya. Byāpannacittassa purisapuggalassa abyāpādo hoti uparibhāvāya. (1-10)
 
Micchādiṭṭhissa purisapuggalassa sammādiṭṭhi hoti uparibhāvāya. Micchāsaṅkappassa purisapuggalassa sammāsaṅkappo hoti uparibhāvāya. Micchāvācassa purisapuggalassa sammāvācā hoti uparibhāvāya. Micchākammantassa purisapuggalassa sammākammanto hoti uparibhāvāya. Micchāājīvassa purisapuggalassa sammāājīvo hoti uparibhāvāya. Micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti uparibhāvāya micchā satissa purisapuggalassa sammāsati hoti uparibhāvāya. Micchāsamādhissa purisapuggalassa sammāsamādhi hoti uparibhāvāya. Micchāñāṇissa purisapuggalassa sammāñāṇaṃ hoti uparibhāvāya. Micchāvimuttissa purisapuggalassa sammāvimutti hoti uparibhāvāya. (11-20)
 
Thīnamiddhapariyuṭṭhitassa purisapuggalassa vigatathīnamiddhatā hoti uparibhāvāya. Uddhatassa purisapuggalassa anuddhaccaṃ hoti uparibhāvāya. Vecikicchissa1 purisapuggalassa tiṇṇavicikicchatā hoti uparibhāvāya. Kodhanassa purisapuggalassa akkodho hoti uparibhāvāya. Upanāhissa purisapuggalassa anupanāho hoti uparibhāvāya. Makkhissa purisapuggalassa amakkho hoti uparibhāvāya. Paḷāsissa purisapuggalassa apaḷāso hoti uparibhāvāya. Issukissa purisapuggalassa anissā2 hoti uparibhāvāya. Maccharissa purisapuggalassa amacchariyaṃ hoti uparibhāvāya. Saṭhassa purisapuggalassa asāṭheyyaṃ hoti uparibhāvāya. Māyāvissa purisapuggalassa amāyā hoti uparibhāvāya. Thaddhassa purisapuggalassa atthaddhiyaṃ hoti uparibhāvāya. Atimānissa purisapuggalassa anatimāno hoti uparibhāvāya. Dubbacassa purisapuggalassa sovacassatā hoti uparibhāvāya. Pāpamittassa purisapuggalassa kalyāṇamittatā hoti uparibhāvāya. Pamattassa purisapuggalassa appamādo hoti uparibhāvāya. Assaddhassa purisapuggalassa saddhā hoti uparibhāvāya. Ahirikassa purisapuggalassa hiri3 hoti uparibhāvāya. Anottāpissa purisapuggalassa ottappaṃ hoti uparibhāvāya. Appassutassa purisapuggalassa bāhusaccaṃ hoti uparibhāvāya. Kusītassa purisapuggalassa viriyārambho hoti uparibhāvāya. Muṭṭhassatissa purisapuggalassa upaṭṭhitasatitā hoti uparibhāvāya. Duppaññassa purisapuggalassa paññāsampadā hoti uparibhāvāya. Sandiṭṭhiparāmāsi ādhānagāhi duppaṭinissaggissa [PTS Page 045] [\q 45/] purisapuggalassa asandiṭṭhiparāmāsī anādhānagāhī suppaṭinissaggitā hoti uparibhāvāya. (44)
 
-------------------
1. Vicikicachissa, machasaṃ 2. Anissukitā, machasaṃ. 3. Hiri, machasaṃ. [PTS.] 4. Gamaniyā, katthaci. 5. Uparibhāvāya -pe-machasaṃ.
 
[BJT Page 106] [\x 106/]
 
(5 Parinibbānapariyāyo:)
 
1. So vata cunda attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti netaṃ ṭhānaṃ vijjati. So vata cunda, attanā apalipapalipanno paraṃ palipapalipannaṃ uddharissatīti ṭhānametaṃ vijjati. So vata cunda attanā adanto avinīto aparinibbuto paraṃ damessati vinessati parinibbāpessatīti netaṃ ṭhānaṃ vijjati. So vata cunda attanā danto vinīto parinibbuto paraṃ damessati vinessati parinibbāpessatīti ṭhānametaṃ vijjati.
 
2. Evameva kho cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti parinibbānāya. Pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parinibbānāya. Adinnādāyissa purisapuggalassa adinnādānā veramaṇī hoti parinibbānāya. Abrahmacārissa purisapuggalassa abrahmacariyā veramaṇī hoti parinibbānāya. Musāvādissa purisapuggalassa musāvādā veramaṇī hoti parinibbānāya. Pisuṇavācassa purisapuggalassa pisuṇāyavācāya veramaṇī hoti parinibbānāya. Pharusavācassa purisapuggalassa pharusāya vācāya veramaṇī hoti parinibbānāya. Samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti parinibbānāya. Abhijjhālussa purisapuggalassa anabhijjhā hoti parinibbānāya. Byāpannacittassa purisapuggalassa abyāpādo hoti parinibbānāya. (1-10)
 
3. Micchādiṭṭhissa purisapuggalassa sammādiṭṭhi hoti parinibbānāya. Micchāsaṅkappassa purisapuggalassa sammāsaṅkappo hoti parinibbānāya. Micchāvācassa purisapuggalassa sammāvācā hoti parinibbānāya. Micchākammantassa purisapuggalassa sammākammanto hoti parinibbānāya. Micchāājīvassa purisapuggalassa sammāājīvo hoti parinibbānāya. Micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti parinibbānāya micchā satissa purisapuggalassa sammāsati hoti parinibbānāya micchāsamādhissa purisapuggalassa sammāsamādhi hoti parinibbānāya. Micchāñāṇissa purisapuggalassa sammāñāṇaṃ hoti parinibbānāya. Micchāvimuttissa purisapuggalassa sammāvimutti hoti parinibbānāya. (11-20)
 
[BJT Page 108] [\x 108/]
 
4. Thīnamiddhapariyuṭṭhitassa purisapuggalassa vigatathīnamiddhatā hoti parinibbānāya. Uddhatassa purisapuggalassa anuddhaccaṃ hoti parinibbānāya. Vecikicchissa1 purisapuggalassa tiṇṇavicikicchatā hoti parinibbānāya. Kodhanassa purisapuggalassa akkodho hoti parinibbānāya. Upanāhissa purisapuggalassa anupanāho hoti parinibbānāya. Makkhissa purisapuggalassa amakkho hoti parinibbānāya. Paḷāsissa purisapuggalassa apaḷāso hoti parinibbānāya. Issukissa purisapuggalassa anissā2 hoti parinibbānāya. Maccharissa purisapuggalassa amacchariyaṃ hoti parinibbānāya. Saṭhassa purisapuggalassa asāṭheyyaṃ hoti parinibbānāya. Māyāvissa purisapuggalassa amāyā hoti parinibbānāya. Thaddhassa purisapuggalassa atthaddhiyaṃ hoti parinibbānāya. Atimānissa purisapuggalassa anatimāno hoti parinibbānāya. Dubbacassa purisapuggalassa sovacassatā hoti parinibbānāya. Pāpamittassa purisapuggalassa kalyāṇamittatā hoti parinibbānāya. Pamattassa purisapuggalassa appamādo hoti parinibbānāya. Assaddhassa purisapuggalassa saddhā hoti parinibbānāya. Ahirikassa purisapuggalassa hiri3 hoti parinibbānāya. Anottāpissa purisapuggalassa ottappaṃ hoti parinibbānāya. Appassutassa purisapuggalassa bāhusaccaṃ hoti parinibbānāya. Kusītassa purisapuggalassa viriyārambho hoti parinibbānāya. Muṭṭhassatissa purisapuggalassa upaṭṭhitasatitā hoti parinibbānāya. Duppaññassa [PTS Page 046] [\q 46/] purisapuggalassa paññāsampadā hoti parinibbānāya. Sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsianādhānagāhisuppaṭinissaggitā hoti parinibbānāya. (21-44)
 
5. Iti kho cunda desito mayā sallekhapariyāyo. Desito cittuppādapariyāyo. Desito parikkamanapariyāyo. Desito uparibhāvapariyāyo. Desito parinibbānapariyāyo. Yaṃ kho cunda satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni cunda rukkhamūlāni, etāni suññāgārāni. Jhāyatha cunda mā pamādattha. Mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī "ti.
 
Idamavoca bhagavā. Attamano āyasmā mahācundo bhagavato bhāsitaṃ abhinandī "ti.
 
*Catuttārīsa1 padā vuttā sandhayo2 pañca desitā
Suttanto sallekho3 nāma gambhīro sāgarūpamo.4
 
Sallekhasuttaṃ aṭṭhamaṃ.
 
-----------------------
1. Catuttālīsa, machasaṃ catuttāḷīsa, syā. 2. Sandhiyo, katthaci. 3. Sallekho nāma suttatto, machasaṃ syā.
4. Sāgarūpamo'ti machasaṃ syā. *(Iṅgalīsapotthake esā gāthā na dissate.)
 
[BJT Page 110 [\x 110/] ]