1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.
 
2. Dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā. Atthi me tumhesu anukampā kinti me sāvakā dhammadāyādā bhaveyyuṃ no āmisadāyādā'ti. Tumhe ca me bhikkhave āmisadāyādā bhaveyyātha no dhammadāyādā. Tumhe'pi tena ādissā bhaveyyātha āmisadāyādā satthusāvakā viharanti no dhammadāyādā. Ahampi tena ādisso bhaveyyaṃ āmisadāyādā satthusāvakā viharanti no dhammadāyādā1'ti. Tumhe ca me bhikkhave dhammadāyādā bhaveyyātha no āmisadāyādā. Tumhe'pi tena na ādissā bhaveyyātha dhammadāyādā satthusāvakā viharanti no āmisadāyādā'ti. Ahampi tena na ādisso bhaveyyaṃ dhammadāyādā satthusāvakā viharanti no āmisadāyādā'ti. Tasmā tiha me bhikkhave dhammadāyādā bhavatha mā āmisadāyādā. Atthi me tumhesu anukampā kinti me sāvakā dhammadāyādā bhaveyyuṃ no āmisadāyādā'ti.
 
3. Idhāhaṃ bhikkhave bhuttāvī assaṃ pavārito paripuṇṇo pariyosito suhito yāvadattho. Siyā ca me piṇḍapāto atirekadhammo chaḍḍiyadhammo. Atha dve bhikkhū āgaccheyyuṃ [PTS Page 013] [\q 13/] jighacchādubbalyaparetā. Tyāhaṃ evaṃ vadeyyaṃ. Ahaṃ kho'mhi bhikkhave bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho. Atthi ca me ayaṃ piṇḍapāto atirekadhammo chaḍḍiyadhammo. Sace ākaṅkhatha bhuñjatha. Sace tumhe na bhuñjissatha idānāhaṃ appaharite vā chaḍḍessāmi appāṇake vā udake opilāpessāmī'ti.
 
4. Tatrekassa bhikkhuno evamassa. Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho. Atthi cāyaṃ bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo. Sace mayaṃ na bhuñjissāma idāni bhagavā appaharite vā chaḍḍessati appāṇake vā udake opilāpessati. Vuttaṃ kho panetaṃ bhagavatā dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā'ti. Āmisaññataraṃ kho panetaṃ yadidaṃ piṇḍāpāto. Yannūnāhaṃ imaṃ piṇḍapātaṃ abhuñjitvā iminā'va jighacchādubbalyena evaṃ imaṃ rattindivaṃ vītināmeyyanti. So taṃ piṇḍapātaṃ abhuñjitvā teneva jighacchādubbalyena evaṃ taṃ rattindivaṃ vītināmeyya.
 
[BJT Page 032] [\x 32/]
 
5. Atha dutiyassa bhikkhuno evamassa. Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho. Atthi cāyaṃ bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo. Sace mayaṃ na bhuñjissāma idāni bhagavā appaharite vā chaḍḍessati appāṇake vā udake opilāpessati. Yannūnāhaṃ imaṃ piṇḍapātaṃ bhuñjitvā jighacchādubbalyaṃ paṭivinetvā evaṃ imaṃ rattindivaṃ vītināmeyyanti. So naṃ piṇḍapātaṃ bhuñjitvā jighacchādubbalyaṃ paṭivinetvā evaṃ rattindivaṃ vītināmeyya. Kiñcāpi so bhikkhave bhikkhu naṃ piṇḍapātaṃ bhuñjitvā jighacchādubbalyaṃ paṭivinetvā evaṃ taṃ rattindivaṃ vītināmeyya, atha kho asuyeva me purimo bhikkhu pujjataro ca pāsaṃsataro ca. Taṃ kissa hetu: taṃ hi tassa bhikkhave bhikkhuno dīgharattaṃ appicchatāya santuṭṭhiyā sallekhāya subharatāya viriyārambhāya saṃvattissati. Tasmātiha bhikkhave dhammadāyādā bhavatha mā āmisadāyādā. Atthi me tumhesu anukampā: 'kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā'ti.
 
6. Idamavoca bhagavā. Idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.
 
7. Tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi: 'āvuso bhikkhavo'ti. 'Āvuso'ti kho [PTS Page 014] [\q 14/] te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca.
 
8. Kittāvatā nu kho āvuso satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantīti, kittāvatā ca pana satthu pavivittassa viharato sāvakā vivekamanusikkhantī ti. Dūrato pi kho mayaṃ āvuso āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃ yeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho. Āyasmato sāriputtassa sutvā bhikkhū dhāressantīti. " Tenahāvuso suṇātha sādhukaṃ manasi karotha bhāsissāmīti." Evamāvuso ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
 
[BJT Page 034] [\x 34/]
 
9. Kittāvatā nu kho āvuso satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti? Idhāvuso satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti. Yesañca dhammānaṃ satthā pahānamāha, te ca dhamme nappajahanti. Bāhulikā ca honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā. Tatrāvuso therā bhikkhū tīhi ṭhānehi gārayhā bhavanti: 'satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī'ti iminā paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti. 'Yesañca dhammānaṃ satthā pahānamāha, te ca dhamme nappajahantī'ti iminā dutiyena ṭhānena therā bhikkhū gārayhā bhavanti. 'Bāhulikā ca sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā'ti iminā tatiyena ṭhānena therā bhikkhū gārayhā bhavanti. Therā hāvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti.
 
10. Tatrāvuso majjhimā bhikkhū tīhi ṭhānehi gārayhā bhavanti: 'satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī'ti iminā paṭhamena ṭhānena majjhimā bhikkhū gārayhā bhavanti. 'Yesañca dhammānaṃ satthā pahānamāha, te ca dhamme nappajahantī'ti iminā dutiyena ṭhānena majjhimā bhikkhū gārayhā bhavanti. 'Bāhulikā ca sāthalikā ca okkamane pubbaṅgamā paviveke nikkhittadhurā'ti iminā tatiyena ṭhānena majjhimā bhikkhū gārayhā bhavanti. Majjhimā hāvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti.
 
Tatrāvuso navā bhikkhū tīhi ṭhānehi gārayhā bhavanti: 'satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī'ti iminā paṭhamena ṭhānena navā bhikkhū gārayhā bhavanti. 'Yesañca dhammānaṃ satthā pahānamāha, te ca dhamme nappajahantī'ti iminā dutiyena ṭhānena navā bhikkhū gārayhā bhavanti. 'Bāhulikā ca sāthalikā ca okkamane pubbaṅgamā paviveke nikkhittadhurā'ti iminā tatiyena ṭhānena navā bhikkhū gārayhā bhavanti. Navā hāvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti.
 
Ettāvatāvuso satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti.
 
11. Kittāvatā ca panāvuso satthu pavivittassa viharato sāvakā [PTS Page 015] [\q 15/] vivekamanusikkhanti? Idhāvuso satthu pavivittassa viharato sāvakā vivekamanusikkhanti. Yesañca dhammānaṃ satthā pahānamāha, te ca dhamme pajahanti. Na ca bāhulikā honti na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā. Tatrāvuso therā bhikkhū tīhi ṭhānehi pāsaṃsā bhavanti: 'satthu pavivittassa viharato sāvakā vivekamanusikkhantī'ti iminā paṭhamena ṭhānena therā bhikkhū pāsaṃsā bhavanti. 'Yesañca dhammānaṃ satthā pahānamāha, te ca dhamme pajahantī'ti. Iminā dutiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti. 'Na ca bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā'ti iminā tatiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti. Therā hāvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti.
 
[BJT Page 036] [\x 36/]
 
12. Tatrāvuso majjhimā bhikkhū tīhi ṭhānehi pāsaṃsā bhavanti: 'satthu pavivittassa viharato sāvakā vivekamanusikkhantī'ti iminā paṭhamena ṭhānena majjhimā bhikkhū pāsaṃsā bhavanti. 'Yesañca dhammānaṃ satthā pahānamāha, te ca dhamme pajahantī'ti. Iminā dutiyena ṭhānena majjhimā bhikkhū pāsaṃsā bhavanti. 'Na ca bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā'ti iminā tatiyena ṭhānena majjhimā bhikkhū pāsaṃsā bhavanti. Majjhimā hāvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti.
 
Tatrāvuso navā bhikkhū tīhi ṭhānehi pāsaṃsā bhavanti:'satthu pavivittassa viharato sāvakā vivekamanusikkhantī'ti iminā paṭhamena ṭhānena navā bhikkhū pāsaṃsā bhavanti. 'Yesañca dhammānaṃ satthā pahānamāha, te ca dhamme pajahantī'ti iminā dutiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti. 'Na ca bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā'ti iminā tatiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti. Navā hāvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti.
 
Ettāvatā kho āvuso satthu pavivittassa viharato sāvakā vivekamanusikkhanti.
 
13. Tatrāvuso lobho ca pāpako, doso ca pāpako. Lobhassa ca pahānāya dosassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammā samādhi. Ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati.
 
14. Tatrāvuso kodho ca pāpako, upanāho ca pāpako. Kodhassa ca pahānāya upanāhassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati.
 
Tatrāvuso makkho ca pāpako, palāso ca pāpako. Makkhassa ca pahānāya palāsassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati.
 
Tatrāvuso issā ca pāpikā, maccherañca ca pāpakaṃ. Issāya ca pahānāya maccherassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati.
 
Tatrāvuso māyā ca pāpikā sāṭheyyañca ca pāpakaṃ. Māyāya ca pahānāya sāṭheyyassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati.
 
Tatrāvuso thambho ca pāpako [PTS Page 016] [\q 16/] sārambho ca pāpako. Thambhassa ca pahānāya sārambhassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati.
 
Tatrāvuso māno ca pāpako, atimāno ca pāpako. Mānassa ca pahānāya atimānassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati.
 
Tatrāvuso mado ca pāpako, pamādo ca pāpako. Madassa ca pahānāya pamādassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati.
 
15. Idamavoca āyasmā sāriputto attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti.
 
Dhammadāyādasuttaṃ tatiyaṃ.
 
[BJT Page 038] [\x 38/]