1. Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā mahāmoggallāno bhaggesu viharati suṃsumāragire bhesakalāvane 2 migadāye. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi: āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno etadavoca: pavāreti cepi āvuso bhikkhū vadantu maṃ āyasmanto, vacanīyomhi āyasmantehīti. So ca hoti dubbaco dovacassakaraṇīyehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsaniṃ. Atha kho naṃ sabrahmacārī na ceva vattabbaṃ maññanti. Na ca anusāsitabbaṃ maññanti na ca tasmiṃ puggale vissāsaṃ āpajjitabbaṃ maññanti.
 
2. Katame cāvuso dovacassakaraṇā dhammā?
 
Idhāvuso bhikkhu pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato. Yampāvuso bhikkhu pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato, ayampi dhammo dovacassakaraṇo.(1)
 
3. Puna ca paraṃ āvuso bhikkhu attukkaṃsako hoti paravambhī. Yampāvuso bhikkhu attukkaṃsako hoti paravambhī, ayampi dhammo dovacassakaraṇo. (2)
 
4. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhābhibhūto. Yampāvuso bhikkhu kodhano hoti kodhābhibhūto, ayampi dhammo dovacassakaraṇo. (3)
 
5. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhahetu upanāhī.Yampāvuso bhikkhu kodhano hoti kodhahetu upanāhī, ayampi dhammo dovacassakaraṇo. (4)
 
6. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhahetu abhisaṅgī yampāvuso bhikkhu kodhano hoti kodhahetu abhisaṅgī, ayampi dhammo dovacassakaraṇo. (5)
 
7. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhasāmantā vācaṃ nicchāretā.Yampāvuso bhikkhu kodhano hoti kodhasāmantā vācaṃ nicchāretā, ayampi dhammo dovacassakaraṇo. (6)
 
----------------------
1. Susumāragire, machasaṃ, 2. Bhesakaḷāvane, machasaṃ. Syā. Bhesalāvane - aṭṭha.
 
[BJT Page 230] [\x 230/]
 
8. Puna ca paraṃ āvuso bhikkhu cudito1 codakena codakaṃ paṭippharati. Yampāvuso bhikkhu cudito codakena codakaṃ paṭippharati, ayampi dhammo dovacassakaraṇo. (7)
 
9. Puna ca paraṃ āvuso bhikkhu cudito1 codakena codakaṃ apasādeti. Yampāvuso bhikkhu cudito codakena codakaṃ apasādeti, ayampi dhammo dovacassakaraṇo. (7)
 
10. Puna [PTS Page 096] [\q 96/] ca paraṃ āvuso bhikkhu cudito1 codakena codakassa paccāropeti. Yampāvuso bhikkhu cudito codakena codakassa paccāropeti, ayampi dhammo dovacassakaraṇo. (9)
 
11. Puna ca paraṃ āvuso bhikkhu cudito codakena aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti. Yampāvuso bhikkhu cudito codakena aññenaññaṃ paṭicarati, bahiddhā kataṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti, ayampi dhammo dovacassakaraṇo.(10)
 
12. Puna ca paraṃ āvuso bhikkhu codakena apadāne na sampāyati. Yampāvuso bhikkhu cudito codakena apadāne na sampāyati, ayampi dhammo dovacassakaraṇo.(11)
 
13. Puna ca paraṃ āvuso bhikkhu makkhī hoti paḷāsī. Yampāvuso bhikkhu makkhī hoti paḷāsī, ayampi dhammo dovacassakaraṇo.(12)
 
14. Puna ca paraṃ āvuso bhikkhu issukī hoti maccharī. Yampāvuso bhikkhu issukī hoti maccharī, ayampi dhammo dovacassakaraṇo.(13)
 
15. Puna ca paraṃ āvuso bhikkhu saṭho hoti māyāvī.Yampāvuso bhikkhu saṭho hoti māyāvī, ayampi dhammo dovacassakaraṇo.(14)
 
16. Puna ca paraṃ āvuso bhikkhu thaddho hoti atimānī. Yampāvuso bhikkhu thaddho hoti atimānī, ayampi dhammo dovacassakaraṇo.(15)
 
17. Puna ca paraṃ āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī2. Duppaṭinissaggī. Yampāvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī, ayampi dhammo dovacassakaraṇo. (16)
 
---------------------
1. Codito, machasaṃ 2. Ādhānaggāhī, machasaṃ
 
[BJT Page 232] [\x 232/]
 
Ime vuccantāvuso dovacassakaraṇā dhammā.
 
18. No cepi āvuso bhikkhu pavāreti: vadantu maṃ āyasmanto, vacanīyomhi āyasmantehīti. So ca hoti suvaco sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ. Atha kho naṃ sabrahmacārī vattabbañceva maññanti. Anusāsitabbañca maññanti. Tasmiñca puggale vissāsaṃ āpajjitabbaṃ maññanti.
 
19. Katame cāvuso sovacassakaraṇā dhammā?
 
Idhāvuso bhikkhu na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato. Yampāvuso bhikkhu na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato, ayampi dhammo sovacassakaraṇo.
 
20. Puna ca paraṃ āvuso bhikkhu anattukkaṃsako hoti aparavambhī. Yampāvuso bhikkhu anattukkaṃsako hoti aparavambhī, ayampi dhammo sovacassakaraṇo.
 
21. Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhābhibhūto. Yampāvuso bhikkhu na kodhano hoti na kodhābhibhūto, ayampi dhammo sovacassakaraṇo.
 
22. Puna ca paraṃ āvuso bhikkhu kodhano hoti na kodhahetu upanāhī. Yampāvuso bhikkhu na kodhano hoti na kodhahetu upanāhī, ayampi dhammo sovacassakaraṇo.
 
23. Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhahetu abhisaṅgī. Yampāvuso bhikkhu na kodhano hoti na kodhahetu abhisaṅgī, ayampi dhammo sovacassakaraṇo.
 
24. Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhasāmantā sāmantā vācaṃ nicchāretā.Yampāvuso bhikkhu na kodhano hoti na kodhasāmantā vācaṃ nicchāretā, ayampi dhammo sovacassakaraṇo.
 
25. Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ na paṭippharati.Yampāvuso bhikkhu cudito codakena codakaṃ na paṭippharati, ayampi dhammo sovacassakaraṇo.
 
[BJT Page 234] [\x 234/]
 
26. Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ na apasādeti. Yampāvuso [PTS Page 097] [\q 97/] bhikkhu cudito codakena codakaṃ na apasādeti, ayampi dhammo sovacassakaraṇo.
 
27. Puna ca paraṃ āvuso bhikkhu cudito codakena codakassa na paccāropeti, yampāvuso bhikkhu cudito codakena codakassa na paccāropeti ayampi dhammo sovacassakaraṇo.
 
28. Puna ca paraṃ āvuso bhikkhu cudito codakena na aññenaññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañca dosañca appaccayañca pātukaroti. Yampāvuso bhikkhu cudito codakena na aññenaññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañca dosañca appaccayañca pātukaroti, ayampi dhammo sovacassakaraṇo.
 
29. Puna ca paraṃ āvuso bhikkhu cudito codakena apadāne sampāyati. Yampāvuso bhikkhu cudito codakena apadāne sampāyati. Ayampi dhammo sovacassakaraṇo.
 
30. Puna ca paraṃ āvuso bhikkhu amakkhī hoti apaḷāsī. Yampāvuso bhikkhu amakkhī hoti apaḷāsī. Ayampi dhammo sovacassakaraṇo.
 
31. Puna ca paraṃ āvuso bhikkhu anissukī hoti amaccharī. Yampāvuso bhikkhu anissukī hoti amaccharī, ayampi dhammo sovacassakaraṇo.
 
32. Puna ca paraṃ āvuso bhikkhu asaṭho hoti amāyāvī. Yampāvuso bhikkhu asaṭho hoti amāyāvī. Ayampi dhammo sovacassakaraṇo.
 
33. Puna ca paraṃ āvuso bhikkhu atthaddho hoti anatimānī. Yampāvuso bhikkhu atthaddho hoti anatimānī, ayampi dhammo sovacassakaraṇo.
 
[BJT Page 236] [\x 236/]
 
34. Puna ca paraṃ āvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī. Yampāvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī, ayampi dhammo sovacassakaraṇo,
 
Ime vuccantāvuso sovacassakaraṇā dhammā.
 
35. Tatrāvuso bhikkhunā attanāva attānaṃ evaṃ anuminitabbaṃ:1 " yo khvāyaṃ puggalo pāpiccho pāpikānaṃ icchānaṃ vasaṃ gato, ayaṃ me puggalo appiyo amanāpo. Ahañceva kho panassaṃ pāpiccho pāpikānaṃ icchānaṃ vasaṃ gato, ahampassaṃ2 paresaṃ appiyo amanāpo"ti evaṃ jānantenāvuso bhikkhunā na pāpiccho bhavissāmi na pāpikānaṃ icchānaṃ vasaṃ gatoti cittaṃ uppādetabbaṃ.
 
36. "Yo khvāyaṃ puggalo attukkaṃsako paravambhī, ayaṃ me puggalo appiyo amanāpo. Ahañceva kho panassaṃ attukkaṃsako paravambhī, ahampassaṃ paresaṃ appiyo amanāpo"ti. Evaṃ jānantenāvuso bhikkhunā 'anattukkaṃsako bhavissāmi aparavambhī 'ti cittaṃ uppādetabbaṃ.
 
37. "Yo khvāyaṃ puggalo kodhano kodhābhibhūto ayaṃ me puggalo appiyo amanāpo. Ahañceva kho panassaṃ kodhano kodhābhibhūto, ahampassaṃ paresaṃ appiyo amanāpo"ti. Evaṃ jānantenāvuso bhikkhunā 'na kodhano bhavissāmi na kodhābhibhūto'ti cittaṃ uppādetabbaṃ.
 
38. "Yo khvāyaṃ puggalo kodhano kodhahetu upanāhī, ayaṃ me puggalo appiyo amanāpo. Ahañceva kho panassaṃ kodhano kodhahetu upanāhī, ahampassaṃ paresaṃ appiyo amanāpo"ti. Evaṃ jānantenāvuso bhikkhunā 'na kodhano bhavissāmi na kodhahetu upanāhī'ti cittaṃ uppādetabbaṃ.
 
39. "Yo khvāyaṃ puggalo kodhano kodhahetu abhisaṅgī, ayaṃ me puggalo appiyo amanāpo. Ahañceva kho panassaṃ kodhano kodhahetu abhisaṅgī, ahampassaṃ paresaṃ appiyo amanāpo"ti. Evaṃ jānantenāvuso bhikkhunā 'na kodhano bhavissāmi na kodhahetu abhisaṅgī'ti cittaṃ uppādetabbaṃ.
 
--------------------
1. Anumānitabbaṃ, syā. 2. Ahampāssaṃ, machasaṃ.
 
[BJT Page 238] [\x 238/]
 
40. "Yo khvāyaṃ puggalo kodhano kodhasāmantā vācaṃ nicchāretā, ayaṃ me puggalo appiyo amanāpo. Ahañceva kho panassaṃ kodhano kodhasāmantā vācaṃ nicchāretā, ahampassaṃ paresaṃ appiyo amanāpo"ti. Evaṃ jānantenāvuso bhikkhunā 'na kodhano bhavissāmi. Na kodhasāmantā vācaṃ nicchāressāmī"ti cittaṃ uppādetabbaṃ.
 
41. "Yo khvāyaṃ puggalo cudito codakena paṭippharati ayaṃ [PTS Page 098] [\q 98/] me puggalo appiyo amanāpo, ahañceva kho pana cudito codakena codakaṃ paṭipphareyyaṃ, ahampassaṃ paresaṃ appiyo amanāpo"ti, evaṃ jānantenāvuso bhikkhunā 'cudito codakena codakaṃ na paṭippharissāmī"ti cittaṃ uppādetabbaṃ.
 
42. "Yo khvāyaṃ puggalo cudito codakena codakaṃ apasādeti. Ayaṃ me puggalo appiyo amanāpo, ahañceva kho pana cudito codakena codakaṃ apasādeyyaṃ, ahampassaṃ paresaṃ appiyo amanāpo"ti, evaṃ jānantenāvuso bhikkhunā 'cudito codakena codakaṃ na apasādessāmī"ti cittaṃ uppādetabbaṃ.
 
43. "Yo khvāyaṃ puggalo cudito codakena codakassa paccāropeti, ayaṃ me puggalo appiyo amanāpo, ahañceva kho pana cudito codakena codakassa paccāropeyyaṃ, ahampassaṃ paresaṃ appiyo amanāpo"ti, evaṃ jānantenāvuso bhikkhunā 'cudito codakena codakassa na paccāropessāmī"ti cittaṃ uppādetabbaṃ.
 
44. "Yo khvāyaṃ puggalo cudito codakena aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti, ayaṃ me puggalo appiyo amanāpo, ahañceva kho pana cudito codakena aññenaññaṃ paṭicareyyaṃ bahiddhā kathaṃ apanāmeyyaṃ kopañca dosañca appaccayañca pātukareyyaṃ, ahampassaṃ paresaṃ appiyo amanāpo"ti evaṃ jānantenāvuso bhikkhunā "cudito codakena na aññenaññaṃ paṭicarissāmi. Na bahiddhā kathaṃ apanāmessāmi. Na kopañca dosañca appaccayañca pātukarissāmī"ti cittaṃ uppādetabbaṃ.
 
[BJT Page 240] [\x 240/]
 
45. " Yo khvāyaṃ puggalo cudito codakena apadāne na sampāyati, ayaṃ me puggalo appiyo amanāpo. Ahañceva kho pana cudito codakena apadāne na sampāyeyyaṃ, ahampassaṃ paresaṃ appiyo amanāpo"ti evaṃ jānantenāvuso bhikkhunā "cudito codakena apadāne sampāyissāmi"ti cittaṃ uppādetabbaṃ.
 
46. "Yo khvāyaṃ puggalo makkhī paḷāsi, ayaṃ me puggalo appiyo amanāpo, ahañceva kho panassaṃ makkhī paḷāsī, ahampassaṃ paresaṃ appiyo amanāpo"ti evaṃ jānantenāvuso bhikkhunā " amakkhī bhavissāmi apaḷāsī"ti cittaṃ uppādetabbaṃ.
 
47. "Yo khvāyaṃ puggalo issukī maccharī, ayaṃ me puggalo appiyo amanāpo, ahañceva kho panassaṃ issukī maccharī , ahampassaṃ paresaṃ appiyo amanāpo"ti evaṃ jānantenāvuso bhikkhunā "anissukī bhavissāmi amaccharī"ti cittaṃ uppādetabbaṃ.
 
48. "Yo khvāyaṃ puggalo saṭho māyāvī , ayaṃ me puggalo appiyo amanāpo, ahañceva kho panassaṃ saṭho māyāvī, ahampassaṃ paresaṃ appiyo amanāpo"ti evaṃ jānantenāvuso bhikkhunā "asaṭho bhavissāmi amāyāvī"ti cittaṃ uppādetabbaṃ.
 
49. "Yo khvāyaṃ puggalo thaddho atimānī , ayaṃ me puggalo appiyo amanāpo, ahañceva kho panassaṃ thaddho atimānī , ahampassaṃ paresaṃ appiyo amanāpo"ti evaṃ jānantenāvuso bhikkhunā "atthaddho bhavissāmi anatimānī"ti cittaṃ uppādetabbaṃ.
 
50. "Yo khvāyaṃ puggalo sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī, ayaṃ me puggalo appiyo amanāpo, ahañceva kho panassaṃ sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī, ahampassaṃ paresaṃ appiyo amanāpo"ti evaṃ jānantenāvuso bhikkhunā" asandiṭṭhiparāmāsī bhavissāmi anādhānagāhī suppaṭinissaggīti" cittaṃ uppādetabbaṃ.
 
[BJT Page 242] [\x 242/]
 
51. Tatrāvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: " kinnu khomhi pāpiccho pāpikānaṃ icchānaṃ vasaṃ gato"ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: "pāpiccho khomhi pāpikānaṃ icchānaṃ vasaṃ gato"ti. Tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti: " na khomhi pāpiccho na pāpikānaṃ icchānaṃ vasaṃ gato"ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
 
52. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: " kinnu khomhi attukkaṃsako paravambhī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: " attukkaṃsako khomhi paravambhī "ti. Tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ sace panāvuso [PTS Page 099] [\q 99/] bhikkhu paccavekkhamāno evaṃ jānāti: " anattukkaṃsako khomhi aparavambhī "ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
 
53. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: "kinnu khomhi kodhano kodhābhibhūto 'ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: "kodhano khomhi kodhābhibhūto"ti. Tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti: "na khomhi kodhano na kodhābhibhūto"ti,1 tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
 
54. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: " kinnu khomhi kodhano kodhahetu upanāhī"ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: "kodhano khomhi kodhahetu upanāhī"ti. Tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti: "na khomhi kodhano na kodhahetu upanāhī"ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
 
-------------------
1. Na khomhi kodhano kodhābhibhūtoti, sīmu. Machasaṃ.
 
[BJT Page 244] [\x 244/]
 
55. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: " kinnu khomhi kodhahetu abhisaṅgī"ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: "kodhano khomhi kodhahetu abhisaṅgī"ti, tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti: "na khomhi kodhano na kodhahetu abhisaṅgī"ti, tenāvuso bhikkhunā
Teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
 
56. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: "kinnu khomhi kodhano kodhasāmantā vācaṃ nicchāretā"ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: "kodhano khomhi kodhasāmantā vācaṃ nicchāretā"ti, tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti: "na khomhi kodhano na kodhasāmantā vācaṃ nicchāretā"ti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
 
57. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: "kinnu khomhi cudito codakena codakaṃ paṭippharāmī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: "cudito khomhi codakena codakaṃ paṭippharāmi "ti, tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti: " cūdito khomhi codakena codakaṃ na paṭipparāmi"ti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
 
58. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: "kinnu khomhi cudito codakena codakaṃ apasādemī"ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: "cūdito khomhi codakena codakaṃ apasādemī"ti, tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti: "cudito khomhi codakena codakaṃ na apasādemī"ti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
 
[BJT Page 246] [\x 246/]
 
59. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: "kinnu khomhi cudito codakena codakassa paccāropemi"ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: "cudito khomhi codakena codakassa paccāropemī "ti, tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti: " cudito khomhi codakena codakassa na paccāropemī"ti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
 
60. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: "kinnu khomhi cudito codakena aññenaññaṃ paṭicarāmi, bahiddhā kathaṃ apanāmemi, kopañca dosañca appaccayañca pātukaromī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: "cudito khomhi codakena aññenaññaṃ paṭicarāmi, bahiddhā kathaṃ apanāmemi, kopañca dosañca appaccayañca pātukaromī "ti, tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti: "cudito khomhi codakena na aññenaññaṃ paṭicarāmi. Na bahiddhā kathaṃ apanāmemi. Na kopañca dosañca appaccayañca pātukaromī "ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
 
61. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: "kinnu khomhi cudito codakena apadāne na sampāyāmī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: "cudito khomhi codakena apadāne na sampāyāmī"ti, tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti: " cudito khomhi codakena apadāne sampāyāmī "ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
 
[BJT Page 248] [\x 248/]
 
62. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: " kinnu khomhi makkhī paḷāsī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: "makkhī khomhi paḷāsī"ti, tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti: " amakkhī khomhi apaḷāsī" ti. Tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
 
63. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: "kinnu khomhi issukī maccharī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: " issukī khomhi maccharī" ti, tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhū paccavekkhamāno evaṃ jānāti:" anissukī khomhi amaccharī "ti. Tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
 
64. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: " kinnu khomhi saṭho māyāvī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: " saṭho khomhi māyāvī "ti, tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti: " asaṭho khomhi amāyāvī "ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
 
65. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: " kinnu khomhi thaddho atimānīti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: " thaddho khomhi atimānī "ti, tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti: " atthaddho khomhi anatimānī "ti, tenāvuso bhikkhunā teneva pīti pāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
 
[BJT Page 250] [\x 250/]
 
66. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: "kinnu khomhi sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: " sandiṭṭhiparāmāsī khomhi ādhānagāhī duppaṭinissaggī "ti, tenāvuso [PTS Page 100] [\q 100/] bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti: " asandiṭṭhiparāmāsī khomhi anādhānagāhī suppaṭinissaggī "ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
 
67. Sace āvuso bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso bhikkhunā sabbesaṃ yeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
 
68. Seyyathāpi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko1 ādāse vā pariyodāte acche vā udapatte2 sakaṃ mukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati. No ce tattha passati rajaṃ vā aṅgaṇaṃ vā teneva attamano hoti: " lābhā vata me, parisuddhaṃ vata me"ti. Evameva kho āvuso sace bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso bhikkhunā sabbesaṃ yeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesūti.
 
Idamavocāyasmā mahāmoggallāno, attamanā te bhikkhū āyasmato mahāmoggallānassa bhāsitaṃ abhinandunti. [PTS Page 101] [\q 101/]
 
Anumānasuttaṃ pañcamaṃ.
 
--------------------
1. Maṇḍanajātiko, machasaṃ 2. Udakapatte, machasaṃ.
 
[BJT Page 252] [\x 252/]