Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
2. Yassa kassa ci bhikkhave bhikkhuno pañca cetokhilā1 appahīnā, pañca cetaso vinibandhā2 asamucchinnā, so vatimasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.
 
3. Katamassa3 pañca cetokhilā appahīnā honti ?
 
Idha bhikkhave bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ paṭhamo cetokhilo appahīno hoti.
 
4. Puna ca paraṃ bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ dutiyo cetokhilo appahīno hoti.
 
5. Puna ca paraṃ bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati, ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ tatiyo cetokhilo appahīno hoti.
 
---------------------
1. Cetokhīlā, syā. 2.Vinibaddhā, sīmu. 3. Katamāssa, machasaṃ.
 
[BJT Page 254] [\x 254/]
 
6. Puna ca paraṃ bhikkhave bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ catuttho cetokhilo appahīno hoti.
 
7. Puna ca paraṃ bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto1. Yo so bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ pañcamo cetokhilo appahīno hoti.
 
Imassa2 pañca cetokhilā appahīnā honti.
 
8. Katamassa pañca cetaso vinibandhā asamucchinnā honti?
 
Idha bhikkhave bhikkhu kāme avītarāgo hoti avigatachando3 avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu kāme avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhātāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti. [PTS Page 102] [\q 102/]
 
9. Puna ca paraṃ bhikkhave bhikkhu kāye avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu kāye avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ dutiyo cetaso vinibandho asamucchinno hoti.
 
-----------------------
1. Khīlajāto, syā. 2. Imāssa, machasaṃ. 3.Avigatacchando, machasaṃ.
 
[BJT Page 256] [\x 256/]
 
10. Puna ca paraṃ bhikkhave bhikkhu rūpe avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu rūpe avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ tatiyo cetaso vinibandho asamucchinno hoti.
 
11. Puna ca paraṃ bhikkhave bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ1 middhasukhaṃ anuyutto viharati. Yo so bhikkhave bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ catuttho cetaso vinibandho asamucchinno hoti.
 
12. Puna ca paraṃ bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. Yo so bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: imināhaṃ sīlena vā vatena vā tapena vā brahmacariye vā devo vā bhavissāmi devaññataro vāti, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ pañcamo cetaso vinibandho asamucchinno hoti.
 
Imassa pañca cetaso vinibandhā asamucchinnā honti.
 
13. Yassa kassa ci bhikkhave bhikkhuno ime pañca cetokhilā appahīnā, ime pañca cetaso vinibandhā asamucchinnā, so vatimasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.
 
---------------------
1.Phassasukhaṃ, katthaci.
 
[BJT Page 258] [\x 258/]
 
14. Yassa kassa ci bhikkhave bhikkhuno pañca cetokhilā pahīnā, pañca cetaso vinibandhā susamucchinnā, so vatimasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati.
 
15. Katamassa pañca cetokhilā pahīnā honti?
 
Idha bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati. Yo so bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati. Adhimuccati, sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ paṭhamo cetokhilo pahīno hoti.
 
16. Puna ca paraṃ bhikkhave bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati sampasīdati. Yo so bhikkhave bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ dutiyo cetokhilo pahīno hoti.
 
17. Puna ca paraṃ bhikkhave bhikkhu saṅghe na kaṅkhati na vicikicchati adhimuccati sampasīdati. Yo so bhikkhave bhikkhu saṅghe na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ tatiyo cetokhilo pahīno hoti.
 
18. Puna ca paraṃ bhikkhave bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati sampasīdati. Yo so bhikkhave bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati [PTS Page 103] [\q 103/] ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ catuttho cetokhilo pahīno hoti.
 
[BJT Page 260] [\x 260/]
 
19. Puna ca paraṃ bhikkhave bhikkhu sabrahmacārīsu na kupito hoti attamano anāhatacitto akhilajāto.1 Yo so bhikkhave bhikkhu sabrahmacārīsu na kupito hoti attamano anāhatacitto akhilajāto, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ pañcamo cetokhilo pahīno hoti.
 
Imassa pañca cetokhilā pahīnā honti.
 
20. Katamassa pañca cetaso vinibandhā susamucchinnā honti?
 
Idha bhikkhave bhikkhu kāme vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Yo so bhikkhave bhikkhu kāme vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṃ namati ātappāya anuyogāya sātacacāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetaso vinibandho susamucchinno hoti.
 
21. Puna ca paraṃ bhikkhave bhikkhu kāye vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Yo so bhikkhave bhikkhu kāye vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ dutiyo cetaso vinibandho susamucchinno hoti.
 
22. Puna ca paraṃ bhikkhave bhikkhu rūpe vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Yo so bhikkhave bhikkhu rūpe vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ tatiyo cetaso vinibandho susamucchinno hoti.
 
----------------------
1. Na anattamano anāhatacitto akhilajāto, machasaṃ. Na anattamano na āhatacitto na akhilajāto, sasa syā,
 
[BJT Page 262] [\x 262/]
 
23. Puna ca paraṃ bhikkhave bhikkhu na yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ1 middhasukhaṃ anuyutto viharati. Yo so bhikkhave bhikkhu na yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ catuttho cetaso vinibandho susamucchinno hoti.
 
24. Puna ca paraṃ bhikkhave bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. Yo so bhikkhave bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: imināhaṃ sīlena vā vatena vā tapena vā brahmacariye vā devo vā bhavissāmi devaññataro vāti, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ pañcamo cetaso vinibandho susamucchinno hoti.
 
Imassa pañca cetaso vinibandhā susamucchinnā honti.
 
25. Yassa kassa ci bhikkhave bhikkhuno ime pañca cetokhilā pahīnā, ime pañca cetaso vinibandhā susumucchinnā, so vatimasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati.
 
26. So chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ussoḷhiyeva1 pañcamī.
 
27. Sa kho so bhikkhave evaṃ ussoḷhī [PTS Page 104] [\q 104/] pannarasaṅgasamannāgato bhikkhu bhabbo abhinibbhidāya,2 bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya. Seyyathāpi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa va dvādasa vā, tānassu kukkuṭiyā sammā adhisayitāni, sammā pariseditāni, sammā paribhāvitāni, kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya: aho vatime kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti. Atha kho bhabbāva te kukkuṭa potakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Evameva kho bhikkhave evaṃ ussoḷhī pannarasaṅgasamannāgato bhikkhu bhabbo sambodhāya, bhabbo abhinibbhidāya, bhabbo anuttarassa yogakkhemassa adhigamāyāti.
 
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Cetokhilasuttaṃ chaṭṭhaṃ.
 
---------------------
1. Ussoḷhīyeva, machasaṃ 2.Abhinibbidāya, machasaṃ.
 
[BJT Page 264] [\x 264/]