Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
2. Pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: yannūnāhaṃ dvedhā1 katvā dvedhā katvā vitakke vihareyyanti. So kho ahaṃ bhikkhave yo cāyaṃ kāmavitakko yo ca byāpādavitakko yo ca vihiṃsāvitakko, imaṃ ekaṃ bhāgamakāsiṃ. Yo cāyaṃ nekkhammavitakko yo ca abyāpādavitakko yo ca avihiṃsāvitakko, imaṃ dutiyaṃ bhāgamakāsiṃ.
 
3. Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato [PTS Page 115] [\q 115/] uppajjati kāmavitakko. So evaṃ pajānāmi: uppanno kho me ayaṃ kāmavitakko. So ca kho attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko. Attavyābādhāya saṃvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati. Paravyābādhāya saṃvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati ubhayavyābādhāya saṃvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati, paññānirodhiko vighātapakkhiko anibbānasaṃvattanikotipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati. So kho ahaṃ bhikkhave uppannuppannaṃ kāmavitakkaṃ pajahameva2 vinodameva'3 byanteva 4 naṃ akāsiṃ.
 
4. Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati byāpādavitakko. So evaṃ pajānāmi: uppanno kho me ayaṃ byāpādavitakko. So ca kho attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhayapi saṃvattati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko. Attavyābādhāya saṃvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati. Paravyābādhāya saṃvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati ubhayavyābādhāya saṃvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati, paññānirodhiko vighātapakkhiko anibbānasaṃvattanikotipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati. So kho ahaṃ bhikkhave uppannuppannaṃ byāpādavitakkaṃ pajahameva2 vinodameva'3 byanteva 4 naṃ akāsiṃ.
 
Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati vihiṃsāvitakko. So evaṃ pajānāmi: uppanno kho me ayaṃ vihiṃsāvitakko. So ca kho attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, saṃvattati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko. Attavyābādhāya saṃvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati. Paravyābādhāya saṃvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati ubhayavyābādhāya saṃvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati, paññānirodhiko vighātapakkhiko anibbānasaṃvattanikotipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati. So kho ahaṃ bhikkhave uppannuppannaṃ vihiṃsāvitakkaṃ pajahameva2 vinodameva'3 byanteva 4 naṃ akāsiṃ.
 
------------------
1. Dvidhā, machasaṃ, 2 pajahāmeva, sīmu. Pajjahameva, syā. 3. Vinodemeva, sīmu. Vinodanameva, syā. 4. Byantameva, machasaṃ, syā.
 
[BJT Page 290] [\x 290/]
 
5. Yaññadeva bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti tathā tathā nati hoti cetaso. Kāmavitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi nekkhammavitakkaṃ. Kāmavitakkaṃ bahulamakāsi. Tassa taṃ kāmavitakkāya cittaṃ namati. Byāpādavitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi abyāpādavitakkaṃ. Byāpādavitakkaṃ bahulamakāsi. Tassa taṃ byāpādavitakkāya cittaṃ namati. Vihiṃsāvitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi avihiṃsāvitakkaṃ. Vihiṃsāvitakkaṃ bahulamakāsi. Tassa taṃ vihiṃsāvitakkāya cittaṃ namati.
 
6. Seyyathāpi bhikkhave vassānaṃ pacchime māse saradasamaye kiṭṭhasambādhe gopālako gāvo rakkheyya, so tā gāvo tato tato daṇḍena ākoṭeyya patikoṭeyya1 sannirundheyya2 sannivāreyya. Taṃ kissa hetu? Passati hi so bhikkhave gopālako tatonidānaṃ vadhaṃ vā bandhaṃ3 vā jāniṃ vā garahaṃ vā. Evameva kho ahaṃ bhikkhave addasaṃ akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ.
[PTS Page 116] [\q 116/]
 
7. Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati nekkhammavitakko. So evaṃ pajānāmi: uppanno kho me ayaṃ nekkhammavitakko. So ca kho nevattavyābādhāya saṃvattati, na paravyābādhāya saṃvattati, na ubhayavyābādhāya saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko. Rattiñcepi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi. Divasañcepi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi. Rattindivañcepi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi. Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya. Kāye kilante4 cittaṃ ūhaññeyya.5 Ūhate 6 citte ārā cittaṃ samādhimhāti. So kho ahaṃ bhikkhave ajjhattameva cittaṃ saṇṭhapemi sannisādemi7 ekodiṃ8 karomi samādahāmi. Taṃ kissa hetu: mā me cittaṃ ūhaññī ti.9
 
-------------------
1. Paṭikoṭeyya, machasaṃ, paṭikoṭṭeyya, syā, 2 .Sanniruddheyya, syā. 3. Bandhanaṃ,machasaṃ 4. Kilamatte, katthaci 5. Ohaññeyya,syā. 6. Ohate,syā 7.Sannisīdemi. Syā 8. Ekodi,[PTS 9.] Ugghāṭīti, syā. Uhanīti,[PTS]
 
[BJT Page 292] [\x 292/]
 
8. Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati abyāpādavitakko. So evaṃ pajānāmi: uppanno kho me ayaṃ abyāpādavitakko. So ca kho nevattavyābādhāya saṃvattati, na paravyābādhāya saṃvattati, na ubhayavyābādhāya saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko. Rattiñcepi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi. Divasañcepi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi. Rattindivañcepi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi. Api ca kho me ciraṃ anuvitakkayato anuvicārayato kāyo kilameyya. Kāye kilante cittaṃ ūhaññeyya. Citte ūhate ārā cittaṃ samādhimhāti. So kho ahaṃ bhikkhave ajjhattameva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi samādahāmi. Taṃ kissa hetu: mā me cittaṃ ūhaññī ti.
 
Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati avihiṃsāvitakko. So evaṃ pajānāmi: uppanno kho me ayaṃ avihiṃsāvitakko. So ca kho nevattavyābādhāya saṃvattati, na paravyābādhāya saṃvattati, na ubhayavyābādhāya saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko. Rattiñcepi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi. Divasañcepi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi. Rattindivañcepi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi. Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya. Kāye kilante cittaṃ ūhaññeyya, ūhate citte ārā cittaṃ samādhimhāti. So kho ahaṃ bhikkhave ajjhattameva cittaṃ saṇṭhapemi sannisādemi7 ekodiṃ8 karomi samādahāmi. Taṃ kissa hetu: mā me cittaṃ ūhaññī ti.9
 
9. Yaññadeva bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti tathā tathā nati hoti cetaso nekkhammavitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi kāmavitakkaṃ. Nekkhammavitakkaṃ bahulamakāsi. Tassa taṃ nekkhammavitakkāya cittaṃ namati. Abyāpāda vitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi byāpādavitakkaṃ. Abyāpādavitakkaṃ bahulamakāsi. Tassa taṃ abyāpādavitakkāya cittaṃ namati. Avihiṃsāvitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti pahāsi vihiṃsāvitakkaṃ. Avihiṃsāvitakkaṃ bahulamakāsi. Tassa taṃ avihiṃsāvitakkāya cittaṃ namati. Seyyathāpi bhikkhave gimhānaṃ pacchime māse sabbasassesu gāmantasambhatesu gopālako gāvo [PTS Page 117] [\q 117/] rakkheyya. Tassa rukkhamūlagatassa vā abbhokāsagatassa vā satikaraṇīyameva hoti: etaṃ1 gāvoti. Evameva2 kho bhikkhave satikaraṇīyameva ahosi: ete dhammāti.
 
10. Āraddhaṃ kho pana me bhikkhave viriyaṃ ahosi asallīnaṃ. Upaṭṭhitā sati asammuṭṭhā3. Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ bhikkhave vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ.-
 
--------------------
1. Ete, katthaci. 2. Evamevaṃ, machasaṃ 3. Apammuṭṭhaṃ, syā
 
[BJT Page 294] [\x 294/]
 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Pītiyā ca virāgā upekkhako1 ca vihāsiṃ sato ca sampajāno. Sukhañca kāyena paṭisaṃvedesiṃ. Yaṃ taṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekkhā satipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.
 
11. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe " amutrāsiṃ evannāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me bhikkhave rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā. Vijjā uppannā tamo vihato āloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato.
 
12. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi:-
 
------------------
1.Upekhako,samu.
 
[BJT Page 296] [\x 296/]
 
"Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyānaṃ upavādakā, micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā, ariyānaṃ anupavādakā, sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā"ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe suggate duggate, yathākammūpage satte pajānāmi. Ayaṃ kho me bhikkhave rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.
 
13. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ. Ime āsavāti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha. Bhavāsavāpi cittaṃ vimuccittha. Avijjāsavāpi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsiṃ. Ayaṃ kho me bhikkhave rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.
 
14. Seyyathāpi bhikkhave araññe pavane mahantaṃ ninnaṃ pallalaṃ, tamenaṃ mahāmigasaṅgho upanissāya vihareyya. Tassa kocideva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo, taṃ maggaṃ pidaheyya vivareyya kummaggaṃ odaheyya okacaraṃ, ṭhapeyya okacārikaṃ. -
 
[BJT Page 298] [\x 298/]
 
Evaṃ hi so bhikkhave mahāmigasaṅgho aparena samayena anayavyasanaṃ1 tanuttaṃ2 āpajjeyya. Tasseva kho pana bhikkhave mahato migasaṅghassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo, taṃ maggaṃ vivareyye pidaheyya kummaggaṃ, ūhaneyya okacaraṃ, nāseyya okacārikaṃ. Evaṃ hi so bhikkhave mahāmigasaṅgho aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
 
15. Upamā kho me ayaṃ bhikkhave katā atthassa viññāpanāya. [PTS Page 118] [\q 118/] ayañcevettha attho: mahantaṃ ninnaṃ pallalanti kho bhikkhave kāmānametaṃ adhivacanaṃ mahāmigasaṅghoti kho bhikkhave sattānametaṃ adhivacanaṃ puriso anatthakāmo ahitakāmo ayogakkhemakāmoti kho bhikkhave mārassetaṃ pāpimato adhivacanaṃ. Kummaggoti kho bhikkhave aṭṭhaṅgikassetaṃ micchāmaggassa adhivacanaṃ seyyathīdaṃ: micchādiṭṭhiyā micchāsaṅkappassa micchāvācāya micchākammantassa micchāājīvassa micchāvāyāmassa micchāsatiyā micchāsamādhissa. Okacaroti kho bhikkhave nandirāgassetaṃ adhivacanaṃ. Okacārikāti kho bhikkhave avijjāyetaṃ adhivacanaṃ. Puriso atthakāmo yogakkhemakāmoti kho bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Khemo maggo sovatthiko pītigamanīyoti kho bhikkhave ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ. Seyyathīdaṃ: sammādiṭṭhiyā sammāsaṅkappassa sammāvācāya sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa.
 
16. Iti kho bhikkhave vivaṭo mayā khemo maggo sovatthiko pītigamanīyo, pihito kummaggo, ūhato okacaro, nāsitā okacārikā. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni bhikkhave rukkhamūlāni, etāni suññāgārāni. Jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Dvedhāvitakkasuttaṃ navamaṃ.
 
----------------------
1.Anayavyasanaṃ , machasaṃ.
2. Tanuttanti padaṃ marammachaṭṭhasaṅgīti piṭaka potthake na dissate.
 
[BJT Page 300] [\x 300/]