1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi: āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
 
2. Sammādiṭṭhi sammādiṭṭhīti āvuso vuccati, kittāvatā nu kho āvuso ariyasāvako sammādiṭṭhi1 hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti ? 2.
 
3. Dūratopi kho mayaṃ āvuso āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ, sādhu vatāyasmantaṃ yeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho, āyasmato sāriputtassa sutvā bhikkhū dhāressantīti. Tenahāvuso3 suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
 
4. Yato kho āvuso ariyasāvako akusalañca pajānāti, akusalamūlañca pajānāti. Kusalañca pajānāti, kusalamūlañca [PTS Page 047] [\q 47/] pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
5. Katamaṃ panāvuso akusalaṃ? Katamaṃ akusalamūlaṃ? Katamaṃ kusalaṃ 4 ? Katamaṃ kusalamūlanti 6 ?
 
6. Pāṇātipāto kho āvuso akusalaṃ, adinnādānaṃ akusalaṃ, kāmesumicchācāro akusalaṃ, musāvādo akusalaṃ, pisuṇāvācā akusalaṃ, pharusāvācā akusalaṃ, samphappalāpo akusalaṃ, abhijjhā akusalaṃ, byāpādo akusalaṃ, micchādiṭṭhi akusalaṃ, idaṃ vuccatāvuso akusalaṃ.
 
7. Katamañcāvuso akusalamūlaṃ ? Lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ. Idaṃ vuccatāvuso akusalamūlaṃ.
 
---------------------
1. Sammādiṭṭhi, syā. 2. Saddhammaṃ, machasaṃ 3. Tena hi āvuso, machasaṃ. Syā 4. Katamaṃ panāvuso kusalaṃ, syā. 5. Kusalamūlaṃ, machasaṃ. [T.]
 
[BJT Page 112 [\x 112/] ]
 
8. Katamañcāvuso kusalaṃ ? Pāṇātipātā veramaṇī kusalaṃ, adinnādānā veramaṇī kusalaṃ, kāmesu micchācārā veramaṇī kusalaṃ, musāvādā veramaṇī kusalaṃ, pisuṇāvācā veramaṇī kusalaṃ, pharusāvācā veramaṇī kusalaṃ, samphappalāpā veramaṇī kusalaṃ, anabhijjhā kusalaṃ, abyāpādo kusalaṃ, sammādiṭṭhi kusalaṃ, idaṃ vuccatāvuso kusalaṃ.
 
9. Katamañcāvuso kusalamūlaṃ ? Alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ, idaṃ vuccatāvuso kusalamūlaṃ.
 
10. Yato kho āvuso ariyasāvako evaṃ akusalaṃ pajānāti, evaṃ akusalamūlaṃ pajānāti, evaṃ kusalaṃ pajānāti, evaṃ kusalamūlaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro 1 hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammanti.
 
11. Sādhāvusoti 2 kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ 3: siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato 'āgato imaṃ saddhammanti?.
 
12. Siyā āvuso 4 yato kho āvuso ariyasāvako āhārañca pajānāti, āhārasamudayañca pajānāti, āhāranirodhañca pajānāti, āhāranirodhagāminiṃ 5 paṭipadañca pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato [PTS Page 048] [\q 48/] āgato imaṃ saddhammanti.
 
13. Katamo panāvuso āhāro ? Katamo āhārasamudayo ? Katamo āhāranirodho ? Katamo āhāra nirodhagāminī paṭipadāti 6 ?.
 
14. Cattāro me āvuso āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro ? Kabaliṅkāro 7 āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā 3, viññāṇaṃ catutthaṃ 9. Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāra nirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
--------------------
1. Dukkhassantakaro, machasaṃ syā.[Pps.] 2. Sādhu āvusoti, katthaci. 3. Apucchuṃ, machasaṃ. Apucchiṃsu, syā. 4. Siyāvuso'ti āyasmā sāriputto avoca, syā.
5. Nirodhagāmini, [PTS]
6. Paṭipadā, machasaṃ [PTS]
7. Kabaḷīkāro, machasaṃ kavaḷiṃkāro, syā. 8. Tativo, [PTS] 9. Catuttho. [PTS.]
 
[BJT Page 114 [\x 114/] ]
 
15. Yato kho āvuso ariyasāvako evaṃ āhāraṃ pajānāti, evaṃ āhārasamudayaṃ pajānāti, evaṃ āhāranirodhaṃ pajānāti, evaṃ āhāranirodhagāminiṃ paṭipadaṃ pajānāti, so sababaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
(2. Āhāravāro.)
 
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ :1 " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato 'āgato imaṃ saddhammanti ?
 
2. Siyā āvuso. Yato kho āvuso ariyasāvako dukkhañca pajānāti, dukkhasamudayañca pajānāti, dukkhanirodhañca pajānāti, dukkhanirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
3. Katamaṃ panāvuso dukkhaṃ 5 katamo dukkhasamudayo ? Katamo dukkhanirodho ? Katamā dukkhanirodhagāminī paṭipadā'ti.
 
Jātipi dukkhā, jarāpi dukkhā, vyādhipi dukkho, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampicchaṃ na labhati tampi dukkhaṃ, saṅkhittena pañcupādānakkhandhā dukkhā. Idaṃ vuccatāvuso dukkhaṃ.*
 
Katamo cāvuso dukkhasamudayo ? Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī - seyyathīdaṃ: kāmataṇhā [PTS Page 049] [\q 49/] bhavataṇhā vibhavataṇhā - ayaṃ vuccatāvuso dukkhasamudayo.
 
Katamo cāvuso dukkhanirodho ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo - ayaṃ vuccatāvuso dukkhanirodho.
 
Katamā cāvuso dukkhanirodhagāminī paṭipadā ? Ayameva ariyo aṭṭhaṅgi komaggo dukkhanirodhagāminī paṭipadā - seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.
 
-------------------
1. Āpucchiṃsu, aṭṭhakathā
* Asmiṃ dukkhasaccaniddese pariyāya dukkhadhammāva vuttā. Tathāpi" appiyehi sampayogo dukkho - piyehi vippayogo dukkho"ti aññatra niddiṭṭhāni pariyāya dukkhāni idha aniddiṭṭhāni. Tānipi syāma - maramma potthakesu dissanti. Tesu pana " vyādhipi dukkho" ti na dissati.
 
[BJT Page 116] [\x 116/]
 
4. Yato kho āvuso ariyasāvako evaṃ dukkhaṃ pajānāti, evaṃ dukkhasamudayaṃ pajānāti, evaṃ dukkhanirodhaṃ pajānāti, evaṃ dukkhanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
(3 Saccavāro.)
 
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṃ saddhammanti?"
 
2. Siyā āvuso. Yato kho āvuso ariyasāvako jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti, jarāmaraṇanirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
3. Katamaṃ panāvuso jarāmaraṇaṃ? Katamo jarāmaraṇasamudayo? Katamo jarāmaraṇanirodho? Katamā jarāmaraṇanirodhagāminī paṭipadā?Ti. Yā tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā, jīraṇatā, khaṇḍiccaṃ, pāliccaṃ, valittacatā, āyuno saṃhāni, indriyānaṃ paripāko ayaṃ vuccatāvuso jarā. Katamañcāvuso maraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti, cavanatā, bhedo, antaradhānaṃ, maccumaraṇaṃ, kālakiriyā, khandhānaṃ bhedo, kalebarassa nikkhepo idaṃ vuccatāvuso maraṇaṃ. Iti ayañca jarā, idañca maraṇaṃ - idaṃ vuccatāvuso jarāmaraṇaṃ. Jāti samudayā jarāmaraṇasamudayo. Jātinirodhā jarāmaraṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇa -nirodhagāminī paṭipadā - seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo sammāsati, sammāsamādhi.
 
4. Yato kho āvuso ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudayaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
(4 Jarāmaraṇavāro.)
 
[BJT Page 118] [\x 118/]
 
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso [PTS Page 050] [\q 50/] aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṃ saddhammanti?"
 
2. Siyā āvuso. Yato kho āvuso ariyasāvako jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, jātinirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
3. Katamā panāvuso jāti? Katamo jātisamudayo? Katamo jātinirodho? Katamā jātinirodhagāminī paṭipadā?Ti. Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti, sañjāti, okkanti, abhinibbatti, khandhānaṃ, pātubhāvo, āyatanānaṃ paṭilābho - ayaṃ vuccatāvuso jāti. Bhavasamudayā jāti samudayo. Bhavanirodhā jātinirodho. Ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammā vāyāmo, sammāsati, sammāsamādhi.
 
4. Yato kho āvuso ariyasāvako evaṃ jātiṃ pajānāti, evaṃ jātisamudayaṃ pajānāti, evaṃ jātinirodhaṃ pajānāti, evaṃ jātinirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
(5. Jātivāro.)
 
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṃ saddhammanti?"
 
2. Siyā āvuso. Yato kho āvuso ariyasāvako bhavañca pajānāti, bhavasamudayañca pajānāti, bhavanirodhañca pajānāti, bhavanirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
[BJT Page 120] [\x 120/]
 
3. Katamo panāvuso bhavo? Katamo bhavasamudayo? Katamo bhavanirodho? Katamā bhavanirodhagāminī paṭipadā?Ti. Tayo me āvuso bhavā: kāmabhavo rūpabhavo arūpabhavo. Upādānasamudayā bhavasamudayo. Upādāna nirodhā bhavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
 
4. Yato kho āvuso ariyasāvako evaṃ bhavaṃ pajānāti, evaṃ bhavasamudayaṃ pajānāti, evaṃ bhavanirodhaṃ pajānāti, evaṃ bhavanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
(6. Bhava vāro.)
 
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṃ saddhammanti?"
 
2. Siyā āvuso. Yato kho āvuso ariyasāvako upādānañca pajānāti, upādānasamudayañca pajānāti, upādānanirodhañca pajānāti, upādānanirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
3. Katamaṃ panāvuso upādānaṃ? Katamo upādānasamudayo? Katamo upādānanirodho? Katamā upādānanirodhagāminī paṭipadā?Ti. Cattārimāni [PTS Page 051] [\q 51/] āvuso upādānāni: kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Taṇhāsamudayā upādānasamudayo. Taṇhā nirodhā upādāna nirodho. Ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā seyyathīdaṃ:
Sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
 
4. Yato kho āvuso ariyasāvako evaṃ upādānaṃ pajānāti, evaṃ upādānasamudayaṃ pajānāti, evaṃ upādānanirodhaṃ pajānāti, evaṃ upādānanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
(7.Upādānavāro.)
 
[BJT Page 122] [\x 122/]
 
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṃ saddhammanti?"
 
2. Siyā āvuso. Yato kho āvuso ariyasāvako taṇhañca pajānāti, taṇhāsamudayañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
3. Katamā panāvuso taṇhā? Katamo taṇhāsamudayo? Katamo taṇhānirodho? Katamā taṇhānirodhagāminī paṭipadā? Chayime āvuso taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā poṭṭhabbataṇhā dhammataṇhā. Vedanāsamudayā taṇhāsamudayo. Vedanānirodhā taṇhānirodho. Ayameva ariyo aṭṭhaṅgiko maggo taṇhārodhagāminī paṭipadā seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
 
4. Yato kho āvuso ariyasāvako evaṃ taṇhaṃ pajānāti, evaṃ taṇhāsamudayaṃ pajānāti, evaṃ taṇhānirodhaṃ pajānāti, evaṃ taṇhānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
(8.Taṇhāvāro.)
 
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṃ saddhammanti?"
 
2. Siyā āvuso. Yato kho āvuso ariyasāvako vedanañca pajānāti, vedanāsamudayañca pajānāti, vedanānirodhañca pajānāti, vedanānirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
3. Katamā panāvuso vedanā? Katamo vedanāsamudayo? Katamo vedanānirodho? Katamā vedanānirodhagāminī paṭipadā?Ti. Chayime āvuso vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasampassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Phassasamudayā vedanāsamudayo. Phassa nirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi [PTS Page 052] [\q 52/]
 
[BJT Page 124] [\x 124/]
 
4. Yato kho āvuso ariyasāvako evaṃ vedanaṃ pajānāti, evaṃ vedanāsamudayaṃ pajānāti, evaṃ vedanānirodhaṃ pajānāti, evaṃ vedanānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
(9. Vedanāvāro.)
 
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṃ saddhammanti?"
 
2. Siyā āvuso. Yato kho āvuso ariyasāvako phassañca pajānāti, phassasamudayañca pajānāti, phassanirodhañca pajānāti, phassanirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
3. Katamo panāvuso phasso? Katamo phassasamudayo? Katamo phassanirodho? Katamā phassanirodhagāminī paṭipadā'ti?. Chayime āvuso phassakāyā: cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso. Saḷāyatanasamudayā phassasamudayo. Saḷāyatananirodhā phassanirodho. Ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī - paṭipadā seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
 
4. Yato kho āvuso ariyasāvako evaṃ phassaṃ pajānāti, evaṃ phassasamudayaṃ pajānāti, evaṃ phassanirodhaṃ pajānāti, evaṃ phassanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
(10.Phassavāro.)
 
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṃ saddhammanti?"
 
2. Siyā āvuso. Yato kho āvuso ariyasāvako saḷāyatanañca pajānāti, saḷāyatanasamudayañca pajānāti, saḷāyatananirodhañca pajānāti, saḷāyatananirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
[BJT Page 126] [\x 126/]
 
3. Katamaṃ panāvuso saḷāyatanaṃ? Katamo saḷāyatanasamudayo? Katamo saḷāyatananirodho? Katamā saḷāyatananirodhagāminī paṭipadā?Ti. Chayimāni āvuso āyatanāni: cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ. Nāmarūpasamudayā saḷāyatanasamudayo. Nāmarūpanirodhā saḷāyatananirodho. Ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammā vāyāmo, sammāsati, sammāsamādhi.
 
4. Yato kho āvuso ariyasāvako evaṃ saḷāyatanaṃ pajānāti, evaṃ saḷāyatanasamudayaṃ pajānāti, evaṃ saḷāyatananirodhaṃ [PTS Page 053] [\q 53/] pajānāti, evaṃ saḷāyatananirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
(11. Saḷāyatanavāro.)
 
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṃ saddhammanti?"
 
2. Siyā āvuso. Yato kho āvuso ariyasāvako nāmarūpañca pajānāti, nāmarūpasamudayañca pajānāti, nāmarūpanirodhañca pajānāti, nāmarūpanirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
3. Katamaṃ panāvuso nāmarūpaṃ? Katamo nāmarūpasamudayo? Katamo nāmarūpanirodho? Katamā nāmarūpanirodhagāminī paṭipadā?Ti. Vedanā, saññā, cetanā, phasso, manasikāro - idaṃ vuccatāvuso nāmaṃ. Cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpaṃ. Idaṃ vuccatāvuso rūpaṃ. Iti idañca nāmaṃ idañca rūpaṃ - idaṃ vuccatāvuso nāmarūpaṃ. Viññāṇasamudayā nāmarūpasamudayo. Viññāṇanirodhā nāmarūpanirodho ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā -seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
 
4. Yato kho āvuso ariyasāvako evaṃ nāmarūpaṃ pajānāti, evaṃ nāmarūpasamudayaṃ pajānāti, evaṃ nāmarūpanirodhaṃ pajānāti, evaṃ nāmarūpanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
(12. Nāmarūpavāro.)
 
[BJT Page 128] [\x 128/]
 
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṃ saddhammanti?"
 
2. Siyā āvuso. Yato kho āvuso ariyasāvako viññāṇañca pajānāti, viññāṇasamudayañca pajānāti, viññāṇanirodhañca pajānāti, viññāṇanirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
3. Katamaṃ panāvuso viññāṇaṃ? Katamo viññāṇasamudayo? Katamo viññāṇanirodho? Katamā viññāṇanirodhagāminī paṭipadā?Ti. Chayime āvuso viññāṇakāyā: cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ, saṅkhārasamudayā viññāṇasamudayo saṅkhāranirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā - seyyathīdaṃ :sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
 
4. Yato kho āvuso ariyasāvako evaṃ viññāṇaṃ pajānāti, evaṃ viññāṇasamudayaṃ pajānāti, evaṃ viññāṇanirodhaṃ pajānāti, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ [PTS Page 054] [\q 54/] pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
(13. Viññāṇavāro.)
 
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṃ saddhammanti?"
 
2. Siyā āvuso. Yato kho āvuso ariyasāvako saṅkhāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, saṅkhāranirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
3. Katame panāvuso saṅkhārā? Katamo saṅkhārasamudayo? Katamo saṅkhāranirodho? Katamā saṅkhāranirodhagāminī paṭipadā?Ti. Tayome āvuso saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro. Avijjāsamudayā saṅkhārasamudayo. Avijjānirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
 
[BJT Page 130] [\x 130/]
 
4. Yato kho āvuso ariyasāvako evaṃ saṅkhāre pajānāti, evaṃ saṅkhārasamudayaṃ pajānāti, evaṃ saṅkhāranirodhaṃ pajānāti, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
(14.Saṅkhāravāro.)
 
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi [PTS Page 55] [\q 55/] pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṃ saddhammanti?"
 
2. Siyā āvuso. Yato kho āvuso ariyasāvako avijjañca pajānāti, avijjāsamudayañca pajānāti, avijjānirodhañca pajānāti, avijjānirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
3. Katamā panāvuso avijjā? Katamo avijjāsamudayo? Katamo avijjānirodho? Katamā avijjānirodhagāminī paṭipadāti? Yaṃ kho āvuso dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ - ayaṃ vuccatāvuso avijjā. Āsavasamudayā avijjāsamudayo. Āsavanirodhā avijjānirodho. Ayameva ariyo aṭṭhaṅgiko maggo avijjā nirodhagāminī paṭipadā seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto sammāājīvo sammāvāyāmo, sammāsati, sammāsamādhi.
 
4. Yato kho āvuso ariyasāvako evaṃ avijjaṃ pajānāti, evaṃ avijjāsamudayaṃ pajānāti, evaṃ avijjānirodhaṃ pajānāti, evaṃ avijjānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
(15Avijjāvāro.)
 
[BJT Page 132] [\x 132/]
 
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṃ saddhammanti?"
 
2. Siyā āvuso. Yato kho āvuso ariyasāvako āsavañca pajānāti, āsavasamudayañca pajānāti, āsavanirodhañca pajānāti, āsavanirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
3. Katamo panāvuso āsavo? Katamo āsavasamudayo? Katamo āsavanirodho? Katamā āsavanirodhagāminī paṭipadāti.? Tayo'me āvuso āsavā: kāmāsavo bhavāsavo avijjāsavo. Avijjāsamudayā āsavasamudayo. Avijjānirodhā āsavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī paṭipadā -seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo sammāsati, sammāsamādhi.
 
4. Yato kho āvuso ariyasāvako evaṃ āsavaṃ pajānāti, evaṃ āsavasamudayaṃ pajānāti, evaṃ āsavanirodhaṃ pajānāti, evaṃ āsavanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
 
(16 Āsavavāro.)
 
Idamavoca āyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti,
 
Sammādiṭṭhisuttaṃ navamaṃ.
 
(Bhāṇakatherānaṃ uddānagāthā:)
 
Dukkhaṃ jarāmaraṇaṃ upādānaṃ saḷāyatanaṃ nāmarūpaṃ
Viññāṇaṃ chapade 'katamaṃ panāvuso' vadānake.
 
Jāti taṇhā ca vedanā avijjāto catukkamo
Yā cattāripade 'katamā panāvuso' vadānake.
 
Āhāro ca bhavo phasso saṅkhāro āsavapañcamo
Yo pañcapade 'katamo panāvuso' vadānake.
 
Katamanti chabbidhaṃ vuttaṃ katamāti catubbidhā
Katamo pañcavidho vutto sabbasaṅkhānaṃ1 pañcadasa padāni cāti.
 
----------------------
1. Saṅkhārānaṃ, sīmu.
 
[BJT Page 134] [\x 134/]