1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussoṇī brāhmaṇo bhagavantaṃ etadavoca.
 
2. Ye'me bho gotama kulaputtā bhavantaṃ gotamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā bhavaṃ tesaṃ gotamo pubbaṅgamo. Bhavaṃ tesaṃ gotamo bahukāro bhavaṃ tesaṃ gotamo samādapetā. Bhoto ca gotamassa sā janatā diṭṭhānugatiṃ āpajjatīti.
 
3. "Evametaṃ brāhmaṇa, evametaṃ brāhmaṇa. Ye te brāhmaṇa, kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā ahaṃ tesaṃ pubbaṅgamo. Ahaṃ tesaṃ bahukāro. Ahaṃ tesaṃ samādapetā. Mamañca pana sā janatā diṭṭhānugatiṃ āpajjatīti.
 
4. Durabhisambhavāni hi bho gotama, araññe vanapatthāni pantāni senāsanāni. Dukkaraṃ pavivekaṃ. Durabhiramaṃ ekatte. Haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhunoti.
 
5. Evametaṃ brāhmaṇa, evametaṃ brāhmaṇa. Durabhisambhavāni hi brāhmaṇa araññe vanapatthāni pantāni senāsanāni. Dukkaraṃ pavivekaṃ. Durabhiramaṃ ekatte. Haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhunoti. Mayhampi kho brāhmaṇa, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: " durabhisambhavāni hi kho araññe vanapatthāni pantāni senāsanāni. Dukkaraṃ pavivekaṃ. Durabhiramaṃ ekatte. Haranti maññe mano vanāni samādhiṃ alabhamānassa [PTS Page 017] [\q 17/] bhikkhuno"ti.
 
[BJT Page 040] [\x 40/]
 
6. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā aparisuddhakāyakammantā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti. Aparisuddha2 kāyakammantasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti3, na kho panāhaṃ aparisuddha2 kāyakammanto araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, parisuddhakāyakammantohamasmi. Ye hi vo ariyā parisuddhakāyakammantā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa parisuddhakāyakammantataṃ5 attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
 
7. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā aparisuddhavacīkammantā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti. Aparisuddha2 vacīkammantasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti3, na kho panāhaṃ aparisuddha2 vacīkammanto araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, parisuddhavacīkammantohamasmi. Ye hi vo ariyā parisuddhavacīkammantā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa parisuddhavacīkammantanaṃ5 attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
 
Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā aparisuddhamanokammantā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti. Aparisuddha2 manokammantasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti3, na kho panāhaṃ aparisuddha2 manokammanto araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, parisuddhamanokammantohamasmi. Ye hi vo ariyā parisuddhamanokammantā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa parisuddhamanokammantataṃ5 attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
 
Tassa mayhaṃ brāhmaṇa, etadahosi: ye kho keci samaṇā vā brāhmaṇā vā aparisuddhājīvā araññe vanapatthāni pantāni senāsanāni paṭisevanti, aparisuddhājīvasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti, na kho panāhaṃ aparisuddhājīvo araññe vanapatthāni pantāni senāsanāni paṭisevāmi, parisuddhājīvohamasmi. Ye hi vo ariyā parisuddhājīvā araññe vanapatthāni pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo. Etamahaṃ brāhmaṇa parisuddhājīvataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
 
8. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā abhijjhālū kāmesu tibbasārāgā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, abhijjhālū kāmesu tibbasārāgasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti3. Na kho panāhaṃ abhijjhālū kāmesu tibbasārāgo araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, anabhijjhāluhamasmi. Ye hi vo ariyā anabhijjhālū araññe [PTS Page 018] [\q 18/] vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa anabhijjhālutaṃ5 attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
 
-----------------
1." Araññavanapatthāni" syā. Machasaṃ. 2. "Apparisuddha" syā. 3. "Avhāyanti" machasaṃ, 4. "Aññataro" machasaṃ. Syā 5."Parisuddhakāyakammataṃ" machasaṃ.
 
[BJT Page 042] [\x 42/]
 
9. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā byāpannacittā paduṭṭhamanasaṅkappā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, vyāpannacittapaduṭṭhamanasaṅkappasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti3. Na kho panāhaṃ byāpannacitto paduṭṭhamanasaṅkappo araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, mettacitto hamasmi. Ye hi vo ariyā mettacittā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa mettacittataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
 
10. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā thīnamiddhapariyuṭṭhitā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, thīnamiddhapariyuṭṭhānasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti3. Na kho panāhaṃ thīnamiddhapariyuṭṭhito araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, vigatathīnamiddhohamasmi. Ye hi vo ariyā vigatathīnamiddhā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa vigatathīnamiddhataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
 
11. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā uddhatā avupasanta1 cittā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, uddhataavupasannacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti3. Na kho panāhaṃ uddhato avupasantacitto araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, vūpasantacittohamasmi. Ye hi vo ariyā vūpasantacittā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa vūpasantacittataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
 
12. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā kaṅkhī vecikicchī2 araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, kaṅkhāvicikicchā3 sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti3. Na kho panāhaṃ kaṅkhī vecikicchī4 araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, tiṇṇavicikicchohamasmi. Ye hi vo ariyā tiṇṇavicikicchā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa tiṇṇavicikicchataṃ attani [PTS Page 019] [\q 19/] sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
 
------------------
1." Uddhatāvupasanta" syā. 2. "Vicikicchī" machasaṃ syā 3."Kaṅkhivicikicchi" machasaṃ 4. "Kaṅkhivicikicchī" syā.
 
[BJT Page 044] [\x 44/]
 
13. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā attukkaṃsakā1 paravambhī araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, attukkaṃsana2 paravambhanasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti3. Na kho panāhaṃ attukkaṃsako3 paravambhī araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, anattukaṃsako aparavambhīhamasmi. Ye hi vo ariyā anattukkaṃsakā3 aparavambhī araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa anattukkaṃsakataṃ4 aparavambhitaṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
 
14. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā chambhī bhīruka 5 jātikā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, chambhī bhīrukajātikasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti3. Na kho panāhaṃ chambhī bhīrukajātiko araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, vigatalomahaṃsohamasmi. Ye hi vo ariyā vigatalomahaṃsā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa vigatalomahaṃsataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
 
15. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā lābhasakkārasilokaṃ nikāmayamānā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, lābhasakkārasilokaṃ nikāmayamāna6 sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti3. Na kho panāhaṃ lābhasakkārasilokaṃ nikāmayamāno araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, appicchohamasmi. Ye hi vo ariyā appicchā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa appicchataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
 
-------------
1.Attukkaṃsanakā, katthaci 2. Attukkaṃsanakā,katthaci
3. Attukkaṃsanako, katthaci. Attukkaṃsanakā, katthaci
4. Anattukkaṃsanakā, katthaci. Anattukkaṃsanakataṃ, katthaci. 5.Chambhībhiruka, syā. 6. Nikāmayamānā,[PTS.] Nikāmana,machasaṃ.
 
[BJT Page 046] [\x 46/]
 
16. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā kusītā hīnaviriyā1 araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, kusītahīna viriyasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti3. Na kho panāhaṃ kusīto hīnaviriyo2 araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, āraddhaviriyohamasmi. Ye hi vo ariyā āraddhaviriyā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa āraddhaviriyataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
 
17. Tassa mayhaṃ brāhmaṇa etadahosi [PTS Page 020] [\q 20/] ye kho keci samaṇā vā brāhmaṇā vā muṭṭhassati asampajānā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, muṭṭhassati asampajānasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti3. Na kho panāhaṃ muṭṭhassati asampajāno araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, upaṭṭhitasatihamasmi.3 Ye hi vo ariyā upaṭṭhitasatī araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa upaṭṭhisatitaṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
 
18. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā asamāhitā vibbhantacittā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, asamāhitavibbhantacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti3. Na kho panāhaṃ asamāhito vibbhantacitto araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, samādhisampannohamasmi. Ye hi vo ariyā samādhisampannā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa samādhisampadaṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
 
19. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā duppaññā elamūgā4 araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, duppañña elamūgasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti3. Na kho panāhaṃ duppañño elamūgo araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, paññāsampannohamasmi. Ye hi vo ariyā paññāsampannā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa paññāsampadaṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
 
Soḷasapariyāyaṃ5.
 
-------------------
1.Hīnavīriyā-machasaṃ 2 hīnavīriyo - machasaṃ
3. Upaṭaṭhitassatihamasami - machasaṃ. 4 Eḷamūgā - machasaṃ
5. Soḷasapariyāyaṃ niṭṭhitaṃ - machasaṃ. Syā.
 
[BJT Page 048] [\x 48/]
 
20. Tassa mayhaṃ brāhmaṇa etadahosī: yannūnāhaṃ yā tā rattiyo abhiññātā abhilakkhitā cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu1 yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni2 salomahaṃsāni, tathārūpesu senāsanesu vihareyyaṃ, appevanāma3 taṃ bhayabheravaṃ passeyyanti. So kho ahaṃ brāhmaṇa aparena samayena yā tā rattiyo abhiññātā abhilakkhitā cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni salomahaṃsāni, tathārūpesu senāsanesu viharāmi. Tatra ca me4 brāhmaṇa viharato mago5 vā āgacchati, moro vā [PTS Page 021] [\q 21/] kaṭṭhaṃ pāteti, vāto vā paṇṇasaṭaṃ6 ereti,7 tassa mayhaṃ8 evaṃ hoti:9 etaṃ nūna taṃ bhayabheravaṃ āgacchatīti.
 
21. Tassa mayhaṃ brāhmaṇa etadahosi: kinnu kho ahaṃ aññadatthu bhayapāṭikaṅkhī viharāmi, yannūnāhaṃ yathābhūtayathābhūtassa10 me taṃ bhayabheravaṃ āgacchati, tathābhūtatathābhūto va taṃ bhayabheravaṃ paṭivineyyanti. Tassa mayhaṃ brāhmaṇa caṅkamantassa taṃ bhayabheravaṃ āgacchati, so kho ahaṃ brāhmaṇa neva tāva tiṭṭhāmi, na nisīdāmi, na nipajjāmi, yāva caṅkamantova taṃ bhayabheravaṃ paṭivinemi. Tassa mayhaṃ brāhmaṇa ṭhitassa taṃ bhayabheravaṃ āgacchati, so kho ahaṃ brāhmaṇa neva tāva caṅkamāmi, na nisīdāmi, na nipajjāmi, yāva ṭhitova taṃ bhayabheravaṃ paṭivinemi. Tassa mayhaṃ brāhmaṇa nisinnassa taṃ bhayabheravaṃ āgacchati, so kho ahaṃ brāhmaṇa neva tāva nipajjāmi, na tiṭṭhāmi, na caṅkamāmi, yāva nisinnova taṃ bhayabheravaṃ paṭivinemi. Tassa mayhaṃ brāhmaṇa nipannassa taṃ bhayabheravaṃ āgacchati, so kho ahaṃ brāhmaṇa neva tāva nisīdāmi, na tiṭṭhāmi, na caṅkamāmi, yāva nipannova taṃ bhayabheravaṃ paṭivinemi.
 
22. Santi kho pana brāhmaṇa eke samaṇabrāhmaṇā rattiṃyeva samānaṃ divāti sañjānanti, divāyeva samānaṃ rattīti sañjānanti, idamahaṃ tesaṃ samaṇabrāhmaṇānaṃ sammohavihārasmiṃ vadāmi. Ahaṃ kho pana brāhmaṇa rattiṃyeva samānaṃ rattīti sañjānāmi, divāyeva samānaṃ divāti sañjānāmi. Yaṃ kho taṃ brāhmaṇa sammā vadamāno vadeyya asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya12 atthāya hitāya sukhāya devamanussānanti, mameva naṃ sammā vadamāno vadeyya asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya12 atthāya hitāya sukhāya devamanussānanti.
 
----------------------
1. Rattīsu-machasaṃ.Syā. 2. Hīsanakāni-machasaṃ, 3.Appevanāmāhaṃ-machasaṃ 4. Tattha ca me, machasaṃ. Syā. 5. Migo vā, syā. 6. Paṇṇakasaṭaṃ-machasaṃ.
7. Pāteti-katthaci 8.Tassa mayhaṃ brāhmaṇa-machasaṃ. Syā. 9. Etadahosi-machasaṃ, 10. Yathābhūtaṃ yathābhūtassa-machasaṃ.[PTS.] Yathābhūtassa yathābhūtassa-syā.
11. Tathābhūtaṃ tathābhūtova-machasaṃ.[PTS] tathābhūto tathābhūtova -syā. 12. Lokānukampakāya-sīmu.[PTS]
 
[BJT Page 050] [\x 50/]
 
23. Āraddhaṃ kho pana me brāhmaṇa viriyaṃ ahosi asallīnaṃ. Upaṭṭhitā sati asammuṭṭhā.1 Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ brāhmaṇa vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ2 upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ [PTS Page 022] [\q 22/] avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ3 upasampajja vihāsiṃ. Pītiyā ca virāgā upekhako4 ca vihāsiṃ sato ca sampajāno, sukhañca kāyena paṭisaṃvedesiṃ, yaṃ taṃ ariyā ācikkhanti 'upekhako4 satimā sukhavihārīti tatiyaṃ jhānaṃ5 upasampajja vihāsiṃ. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ6 asukhaṃ upekhā7 satipārisuddhiṃ catutthaṃ jhānaṃ8 upasampajja vihāsiṃ
 
24. So evaṃ samāhite citte - parisuddhe, pariyodāte, anaṅgaṇe, vigatūpakkilese, mudubhūte, kammaniye, ṭhite, āneñjappatte9, pubbenivāsānussatiñāṇāya10 cittaṃ abhininnāmesiṃ. So11 anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathīdaṃ: ekampi jātiṃ, dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo, dasapi jātiyo, vīsampi12 jātiyo, tiṃsampi jātiyo, cattārīsampi13 jātiyo, paññāsampi jātiyo, jātisatampi jātisahassampi, jātisatasahassampi, anekepi saṃvaṭṭakappe, anekepi vivaṭṭakappe, anekepi saṃvaṭṭavivaṭṭakappe, 'amutrāsiṃ evannāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ.14 Tatrāpāsiṃ evannāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.
 
--------------------
1. Apammuṭṭhā-syā. 2. Paṭhamajjhānaṃ-sīmu
3. Dutiyajjhānaṃ-sīmu 4. Upekkhako-machasaṃ.Syā 5.Tatiyajjhānaṃ-sīmu. 6. Adukkhamasukhaṃ-machasaṃ syā 7.Upekkhā - machasaṃ.Syā 8.Catutthajjhānaṃ-sīmu.
9. Ānejjappatte-sīmu11.
10. Pubbenivāsānussatiññāṇāya-machasaṃ 11. Sohaṃ, katthaci
12. Vīsatimapi-sīmu.13. Cattāḷīsampi - syā. Cattālīsampi - machasaṃ 14. Uppādiṃ - katthaci.
 
[BJT Page 052] [\x 52/]
 
25. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya1 cittaṃ abhininnāmesiṃ, so dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāmi: ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyānaṃ upavādakā, micchādiṭṭhikā, micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā2. Ime vā pana bhonto sattā kāyasucaritena [PTS Page 023] [\q 23/] samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā, ariyānaṃ anupavādakā, sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāmi. Ayaṃ kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.
 
26. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya3 cittaṃ abhininnāmesiṃ. So idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ: ime āsavāti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha. Bhavāsavāpi cittaṃ vimuccittha. Avijjāsavāpi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsiṃ. Ayaṃ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.
 
-----------------
1. Cutupapātaññāṇāya - katthaci 2.Uppannā- katthaci. 3. Khayaññāṇāya-katthaci.
 
[BJT Page 054] [\x 54/]
 
27. Siyā kho pana te brāhmaṇa evamassa: ajjāpi nūna samaṇo gotamo avītarāgo avītadoso avītamoho, tasmā araññe vanapatthāni pantāni senāsanāni paṭisevatīti. Na kho panetaṃ brāhmaṇa evaṃ daṭṭhabbaṃ. Dve kho ahaṃ brāhmaṇa atthavase sampassamāno araññe vanapatthāni pantāni senāsanāni paṭisevāmi: attano ca diṭṭhadhammasukhavihāraṃ sampassamāno, pacchimañca janataṃ anukampamānoti.
 
28. Anukampitarūpāyaṃ1 bhotā gotamena pacchimā [PTS Page 024] [\q 24/] janatā, yathā taṃ arahatā sammāsambuddhena. Abhikkantaṃ bho gotama. Abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti2 evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ3 gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ4 gatanti.
 
Bhayabheravasuttaṃ catutthaṃ.