1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:
 
2. Idheva bhikkhave samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā [PTS Page 064] [\q 64/] samaṇehi aññeti2. Evameva3 bhikkhave sammā sīhanādaṃ nadatha. Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idha aññatitthiyā paribbājakā evaṃ vadeyyuṃ: ko panāyasmantānaṃ assāso? Kiṃ balaṃ? Yena tumhe āyasmanto4 evaṃ vadetha: idheva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo suññā parappavādā samaṇehi aññe'ti.
 
--------------------
1. Tassuddānaṃ syā, machasaṃ. *Gāthāyo panetā sabbattha vyākulā dissanti. 2. "Aññehīti" syā machasaṃ. 3. 'Evamevaṃ'sīmu. 4. 'Āyasmanto attani sampassamānā' syā.
 
[BJT Page 156] [\x 156/]
 
3. Evaṃ vādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: atthi kho no āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema: 'idheva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe'ti. Katame cattāro? Atthi kho no āvuso satthari pasādo. Atthi dhamme pasādo. Atthi sīlesu paripūrakāritā sahadhammikā kho pana piyā1 manāpā gahaṭṭhā ceva pabbajitā ca. Ime kho no āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema: 'idheva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe'ti.
 
4. Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: amhākampi kho āvuso atthi satthari pasādo yo amhākaṃ satthā. Amhākampi atthi dhamme pasādo yo amhākaṃ dhammo. Mayampi sīlesu paripūrakārino yāni amhākaṃ sīlāni. Amhākampi sahadhammikā piyā manāpā gahaṭṭhā ceva pabbajitā ca. Idha no āvuso ko viseso ko adhippāyo2 kiṃ nānākaraṇaṃ yadidaṃ tumhākañceva amhākañcāti.
 
5. Evaṃ vādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: kimpanāvuso ekā niṭṭhā? Udāhu puthu tiṭṭhā'ti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ vyākareyyuṃ: ekā hāvuso niṭṭhā, na puthu niṭṭhā'ti.
 
6. Sā panāvuso niṭṭhā sarāgassa? Udāhu vītarāgassāti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ vyākareyyuṃ: vītarāgassāvuso sā niṭṭhā, na sā niṭṭhā sarāgassāti.
 
Sā panāvuso niṭṭhā sadosassa? Udāhu vītadosassāti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ vyākareyyuṃ: vītadosassāvuso sā niṭṭhā, na sā niṭṭhā sadosassāti.
 
------------------
1. No piyā -[PTS 2.] Adhippāyaso - aṭṭhakathā.
 
[BJT Page 158] [\x 158/]
 
Sā panāvuso niṭṭhā samohassa? Udāhu vītamohassāti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ vyākareyyuṃ: vītamohassāvuso sā niṭṭhā, na sā niṭṭhā samohassāti.
 
Sā panāvuso niṭṭhā sataṇhassa? Udāhu vītataṇhassāti? [PTS Page 065] [\q 65/] sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ vyākareyyuṃ: vītataṇhassāvuso sā niṭṭhā, na sā niṭṭhā sataṇhassāti.
 
Sā panāvuso niṭṭhā saupādānassa? Udāhu anupādānassāti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ vyākareyyuṃ: anupādānassāvuso sā niṭṭhā, na sā niṭṭhā saupādānassāti.
 
Sā panāvuso niṭṭhā viddasuno? Udāhu aviddasuno'ti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ vyākareyyuṃ: viddasuno āvuso sā niṭṭhā, na sā niṭṭhā aviddasuno'ti.
 
Sā panāvuso niṭṭhā anuruddhapaṭiviruddhassa? Udāhu ananuruddha appaṭiviruddhassāti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ vyākareyyuṃ: ananuruddhaappaṭiviruddhassāvuso sā niṭṭhā, na sā niṭṭhā anuruddhapaṭiviruddhassāti.
 
Sā panāvuso niṭṭhā papañcārāmassa papañcaratino? Udāhu nippapañcārāmassa nippapañcaratino?'Ti. Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ vyākareyyuṃ: nippapañcārāmassāvuso sā niṭṭhā nippapañcaratino papañcaratino. Na sā niṭṭhā papañcārāmassa papañcaratino "ti.
 
7. Dvemā bhikkhave diṭṭhiyo: bhavadiṭṭhi ca vibhavadiṭṭhi ca. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā bhavadiṭṭhiṃ allīnā bhavadiṭṭhiṃ upagatā bhavadiṭṭhiṃ ajjhositā, vibhavadiṭṭhiyā te paṭiviruddhā. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā vibhavadiṭṭhiṃ allīnā vibhavadiṭṭhiṃ upallīgatā vibhavadiṭṭhiṃ ajjhositā, bhavadiṭṭhiyā te paṭiviruddhā. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, te sarāgā te sadosā te samohā te sataṇhā te saupādānā te aviddasuno te anuruddhapaṭiviruddhā te papañcaratino te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi1. Na parimuccanti dukkhasmāti vadāmi.
 
--------------------
1.'Jarāmaraṇena sokaparideva dukkhadomanassupāyāsehi', syā 'jarāmaraṇena'si.
 
[BJT Page 160] [\x 160/]
 
8. Ye ca kho keci1 bhikkhave samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañca atthagamañca2 assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te ananuruddhaappaṭiviruddhā te nippapañcārāmā nippapañcaratino te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccanti dukkhasmāti [PTS Page 066] [\q 66/] vadāmi.
 
Cattārimāni bhikkhave upādānāni. Katamāni cattāri? Kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Santi bhikkhave eke samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādānapariññaṃ paññāpenti. Kāmūpādānassa pariññaṃ paññāpenti na diṭṭhūpādānassa pariññaṃ paññāpenti.3Na sīlabbatūpādānassa pariññaṃ paññāpenti. Na attavādūpādānassa pariññaṃ paññāpenti. Taṃ kissa hetu? Imāni hi te bhonto samaṇabrāhmaṇā tīṇi ṭhānāni yathābhūtaṃ nappajānanti. Tasmā te bhonto samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādānapariññaṃ paññāpenti. Kāmūpādānassa pariññaṃ paññāpenti na diṭṭhūpādānassa pariññaṃ paññāpenti. Na sīlabbatūpādānassa pariññaṃ paññāpenti. Na attavādūpādānassa pariññaṃ pariññāpenti.
 
10. Santi bhikkhave eke samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādānapariññaṃ paññāpenti. Kāmūpādānassa pariññaṃ paññāpenti. Diṭṭhūpādānassa pariññaṃ paññāpenti. Na sīlabbatupādānassa pariññaṃ paññāpenti. Na attavādūpādānassa pariññaṃ paññāpenti. Taṃ kissa hetu? Imāni hi te bhonto samaṇabrāhmaṇā dve ṭhānāni yathābhūtaṃ nappajānanti. Tasmā te bhonto samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādāna4 pariññaṃ paññāpenti. Kāmūpādānassa pariññaṃ paññāpenti. Diṭṭhūpādānassa pariññaṃ paññāpenti. Na sīlabbatupādānassa pariññaṃ paññāpenti. Na attavādūpādānassa pariññaṃ paññāpenti.
 
11. Santi bhikkhave eke samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādāna4 pariññaṃ paññāpenti. Kāmūpādānassa pariññaṃ paññāpenti. Diṭṭhūpādānassa pariññaṃ paññāpenti. Sīlabbatupādānassa pariññaṃ paññāpenti. Na attavādūpādānassa pariññaṃ paññāpenti. Taṃ kissa hetu? Imaṃ hi te bhonto samaṇabrāhmaṇā ekaṃ ṭhānaṃ yathābhūtaṃ nappajānanti. Tasmā te bhonto samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādāna4 pariññaṃ paññāpenti. Kāmupādānassa pariññaṃ paññāpenti diṭṭhūpādānassa pariññaṃ paññāpenti. Sīlabbatupādānassa pariññaṃ paññāpenti. Na attavādūpādānassa pariññaṃ paññāpenti.
 
-------------------
1. Ye ca keci samaṇā cā'sī. 2. 'Atthaṅgamañca' machasaṃ, syā. 3. 'Paññapenti' machasaṃ 4. 'Sabbupādānassa' syā.
 
[BJT Page 162] [\x 162/]
 
12. Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo, so na sammaggato akkhāyati. Yo dhamme pasādo, so na sammaggato akkhāyati. Yā sīlesu paripūrakāritā, sā na sammaggatā akkhāyati. Yā sahadhammikesu piyamanāpatā, sā na sammaggatā akkhāyati. Taṃ kissa hetu: evaṃ hetaṃ bhikkhave hoti yathā taṃ [PTS Page 067] [\q 67/] durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite.
 
13. Tathāgato ca kho bhikkhave arahaṃ sammāsambuddho sabbūpādānapariññāvādo paṭijānamāno sammā sabbūpādānapariññaṃ paññāpeti. Kāmūpādānassa pariññaṃ paññāpeti. Diṭṭhūpādānassa pariññaṃ paññāpeti. Sīlabbatūpādānassa pariññaṃ paññāpeti. Attavādūpādānassa pariññaṃ paññāpeti.
 
14. Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo, so sammaggato akkhāyati. Yo dhamme pasādo, so sammaggato akkhāyati. Yā sīlesu paripūrakāritā, sā sammaggatā akkhāyati. Yā sahadhammikesu piyamanāpatā, sā sammaggatā akkhāyati. Taṃ kissa hetu: evaṃ hetaṃ bhikkhave hoti yathā taṃ svākkhāte dhammavinaye suppavedite niyyānike upasamasaṃvattanike sammāsambuddhappavedite.
 
15. Ime ca bhikkhave cattāro upādānā kiṃnidānā? Kiṃsamudayā? Kiṃjātikā? Kiṃpabhavā? Ime cattāro upādānā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. Taṇhā cāyaṃ bhikkhave kiṃnidānā? Kiṃsamudayā? Kiṃjātikā? Kiṃpabhavā? Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā. Vedanā cāyaṃ bhikkhave kiṃnidānā? Kiṃsamudayā? Kiṃjātikā? Kiṃpabhavā? Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā. Phasso cāyaṃ bhikkhave kiṃ nidāno? Kiṃsamudayo? Kiṃjātiko? Kiṃpabhavo? Phasso saḷāyatananidāno saḷāyatanasamudayo. -
 
[BJT Page 164] [\x 164/]
 
Saḷāyatanajātiko saḷāyatanapabhavo. Saḷāyatanañcidaṃ bhikkhave kiṃnidānaṃ? Kiṃsamudayaṃ? Kiṃjātikaṃ? Kiṃpabhavaṃ? Saḷāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpapabhavaṃ. Nāmarūpañcidaṃ bhikkhave kiṃnidānaṃ? Kiṃsamudayaṃ? Kiṃjātikaṃ? Kiṃpabhavaṃ? Nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññāṇajātikaṃ viññāṇapabhavaṃ. Viññāṇañcidaṃ bhikkhave kiṃnidānaṃ? Kiṃsamudayaṃ? Kiṃjātikaṃ? Kiṃpabhavaṃ? Viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavaṃ. Saṅkhārācime bhikkhave kiṃnidānā? Kiṃsamudayā? Kiṃjātikā? Kiṃpabhavā? Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
 
16. Yato ca kho bhikkhave bhikkhuno avijjā pahīṇā hoti vijjā uppannā. So avijjāvirāgā vijjuppādā neva kāmūpādānaṃ upādiyati. Na diṭṭhūpādānaṃ upādiyati. Na sīlabbatūpādānaṃ upādiyati. Na attavādupādānaṃ upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaṃyeva parinibbāyati. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. [PTS Page 068] [\q 68/]
 
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Cūḷasīhanādasuttaṃ paṭhamaṃ.