1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ piṇḍāya pāvisi, kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena mahāvanaṃ tenupasaṅkami divāvihārāya. Mahāvanaṃ ajjhogahetvā1 beluvalaṭṭhikāya2 mūle divāvihāraṃ nisīdi. Daṇḍapāṇīpi kho sakko jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena mahāvanaṃ tenupasaṅkami. Mahāvanaṃ ajjhogahetvā yena beluvalaṭṭhikā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā daṇḍamolubbha ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho daṇḍapāṇī sakko bhagavantaṃ etadavoca:
 
--------------------
1. Ajjhogāhetvā, machasaṃ. 2. Veluvalaṭṭhikāya, syā.
 
[BJT Page 274] [\x 274/]
 
" Kiṃvādī samaṇo, kimakkhāyī"ti?
 
" Yathāvādī kho āvuso sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṅkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti. Evaṃ vādī kho ahaṃ āvuso evamakkhāyī"ti. Evaṃ vutte daṇḍapāṇī sakko sīsaṃ [PTS Page 109] [\q 109/] okampetvā jivhaṃ nillāḷetvā1 tivisākhaṃ naḷāṭikaṃ naḷāṭe vuṭṭhāpetvā daṇḍamolubbha pakkāmi.
 
2. Atha kho bhagavā sāyanhasamayaṃ patisallāṇā vuṭṭhito yena nigrodhārāmo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: idhāhaṃ bhikkhave pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya kapilavatthuṃ piṇḍāya pāvisiṃ. Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena mahāvanaṃ tenupasaṅkamiṃ divāvihārāya. Mahāvanaṃ ajjhogahetvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdiṃ. Daṇḍapāṇīpi kho bhikkhave sakko jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena mahāvanaṃ tenupasaṅkami. Mahāvanaṃ ajjhogahetvā yena beluvalaṭṭhikā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā mama saddhiṃ2 sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā daṇḍamolubbha ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho bhikkhave daṇḍapāṇī sakko maṃ etadavoca: " ki vādī samaṇo, kimakkhāyī"ti?
 
3. Evaṃ vutte ahaṃ bhikkhave daṇḍapāṇiṃ sakkaṃ etadavocaṃ: "yathāvādī kho āvuso sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṅkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti, evaṃ vādī kho ahaṃ āvuso evamakkhāyī"ti. Evaṃ vutte bhikkhave daṇḍapāṇī sakko sīsaṃ okampetvā jivhaṃ nillāḷetvā tivisākhaṃ naḷāṭikaṃ naḷāṭe vuṭṭhāpetvā daṇḍamolubbha pakkāmīti.
 
4. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: " kiṃvādī pana bhante bhagavā sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati? Kathañca pana bhante bhagavantaṃ kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṅkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusentī"ti.
 
-------------------
1. Nillāṭetvā, machasaṃ 2. Mayā saddhiṃ,machasaṃ
 
[BJT Page 276] [\x 276/]
 
5 Yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhosetabbaṃ,1 esevanto rāgānusayānaṃ. Esevanto paṭighānusayānaṃ. Esevanto [PTS Page 110] [\q 110/] diṭṭhānusayānaṃ. Esevanto vicikicchānusayānaṃ. Esevanto mānānusayānaṃ. Esevanto bhavarāgānusayānaṃ. Esevanto avijjānusayānaṃ. Esevanto daṇḍādānasatthādānakalahaviggahavivāda tuvantuvampesuññamusāvādānaṃ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantīti. Idamavoca bhagavā, idaṃ vatvā2 sugato uṭṭhāyāsanā vihāraṃ pāvisi.
 
6. Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi: " idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho: yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhosetabbaṃ,1 esevanto rāgānusayānaṃ. Esevanto paṭighānusayānaṃ. Esevanto diṭṭhānusayānaṃ. Esevanto vicikicchānusayānaṃ. Esevanto mānānusayānaṃ. Esevanto bhavarāgānusayānaṃ. Esevanto avijjānusayānaṃ. Esevanto daṇḍādānasatthādānakalahaviggahavivāda tuvantuvampesuññamusāvādānaṃ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī "ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā"ti.
 
7. Atha kho tesaṃ bhikkhūnaṃ etadahosi: " ayaṃ ceva āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā"ti.
 
------------------
1.Ajjhositabbaṃ, machasaṃ 2. Vatvāna, machasaṃ.
 
[BJT Page 278] [\x 278/]
 
8. Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodiṃsu. Samamodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ mahākaccānaṃ etadavocuṃ: idaṃ kho no āvuso kaccāna bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho. " Yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhosetabbaṃ, esevanto rāgānusayānaṃ. Esevanto paṭighānusayānaṃ. Esevanto diṭṭhānusayānaṃ esevanto vicikicchānusayānaṃ. Esevanto mānānusayānaṃ. Esevanto bhavarāgānusayānaṃ. Esevanto avijjānusayānaṃ. Esevanto daṇḍādānasatthādāna kalahaviggahavivāda tuvantuvampesuññamusāvādānaṃ.Etthete pāpakā akusalā dhammā aparisesā nirujjhantī"ti. Tesaṃ no āvuso kaccāna amhākaṃ acirapakkantassa bhagavato etadahosi: "idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho: yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhosetabbaṃ, esevanto rāgānusayānaṃ. Esevanto paṭighānusayānaṃ. Esevanto diṭṭhānusayānaṃ. Esevanto vicikicchānusayānaṃ. Esevanto mānānusayānaṃ. Esevanto bhavarāgānusayānaṃ. Esevanto avijjānusayānaṃ. Esevanto daṇḍādānasatthādāna kalahaviggahavivāda tuvantuvampesuññamusāvādānaṃ.Etthete pāpakā akusalā dhammā aparisesā nirujjhantī "ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ vibhajeyyāti? Tesaṃ no āvuso kaccāna amhākaṃ etadahosi: ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrambhacārīnaṃ. [PTS Page 111] [\q 111/] pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā "ti. Vibhajatāyasmā mahākaccānoti.
 
9. Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ atikkamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya, evaṃ sampadamidaṃ, āyasmantānaṃ satthari sammukhībhūte taṃ bhagavantaṃ atisitvā amhe etamatthaṃ paṭipucchitabbaṃ maññatha. So hāvuso bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā, pavattā, atthassa ninnetā, amatassa dātā, dhammassāmi, tathāgato. So ceva panetassa kālo ahosi yaṃ bhagavantaṃ yeva etamatthaṃ paṭipuccheyyātha. Yathā no bhagavā vyākareyya, tathā naṃ dhāreyyāthāti.
 
10. Addhāvuso kaccāna bhagavā jānaṃ jānāti, passaṃ passati. Cakkhubhūto ñāṇabhūto, dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā, amatassa dātā, dhammassāmi. Tathāgato. So ceva panetassa kālo ahosi yaṃ bhagavantaṃ yeva etamatthaṃ paṭipuccheyyāma. Yathā no bhagavā vyākareyya, tathā naṃ dhāreyyāma.
 
[BJT Page 280] [\x 280/]
 
Api cāyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Vibhajatāyasmā mahākaccāno agarukatvāti.
 
11. Tenahāvuso suṇātha, sādhukaṃ manasi karotha, bhāsisasāmī ti. Evamāvusoti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ āyasmā mahākaccāno etadavoca: yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, " yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhosetabbaṃ, esevanto rāgānusayānaṃ. Esevanto paṭighānusayānaṃ. Esevanto diṭṭhānusayānaṃ. Esevanto vicikicchānusayānaṃ. Esevanto mānānusayānaṃ. Esevanto bhavarāgānusayānaṃ. Esevanto avijjānusayānaṃ. Esevanto daṇḍādānasatthādāna kalahaviggahavivāda tuvantuvampesuññamusāvādānaṃ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī "ti. Imassa kho ahaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi:
 
12. Cakkhuñcāvuso paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Yaṃ vedeti, taṃ [PTS Page 112] [\q 112/] sañjānāti. Yaṃ sañjānāti taṃ vitakketi. Yaṃ vitakketi taṃ papañceti. Yaṃ papañceti tato nidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu cakkhuviññeyyesu rūpesu. Sotañcāvuso paṭicca sadde ca uppajjati sotaviññāṇaṃ tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Yaṃ vedeti, taṃ sañjānāti. Yaṃ sañjānāti taṃ vitakketi. Yaṃ vitakketi taṃ papañceti. Yaṃ papañceti. Tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu sotaviññeyyesu saddesu. Ghānañcāvuso paṭicca gandhe ca uppajjati ghānaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Yaṃ vedeti, taṃ sañjānāti. Yaṃ sañjānāti taṃ vitakketi. Yaṃ vitakketi taṃ papañceti. Yaṃ papañceti. Tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu ghānaviññeyyesu gandhesu. Jivhañcāvuso paṭicca rase ca uppajjati jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Yaṃ vedeti, taṃ sañjānāti. Yaṃ sañjānāti taṃ vitakketi. Yaṃ vitakketi taṃ papañceti. Yaṃ papañceti. Tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu jivhāviññeyyesu rasesu. Kāyañcāvuso paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Yaṃ vedeti, taṃ sañjānāti. Yaṃ sañjānāti taṃ vitakketi. Yaṃ vitakketi taṃ papañceti. Yaṃ papañceti tato nidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu kāyaviññeyyesu phoṭṭhabbesu. Manañcāvuso paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Yaṃ vedeti taṃ sañjānāti. Yaṃ sañjānāti taṃ vitakketi. Yaṃ vitakketi taṃ papañceti. Yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti. Atītānāgatapaccuppannesu manoviññeyyesu dhammesu.
 
13. So vatāvuso cakkhusmiṃ sati rūpe sati cakkhuviññāṇe sati phassapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati.
 
[BJT Page 282] [\x 282/]
 
14. So vatāvuso sotasmiṃ sati sadde sati sotaviññāṇe sati phassapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati.
 
So vatāvuso ghānasmiṃ sati gandhe sati ghānaviññāṇe sati phassapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati.
 
So vatāvuso jivhāya sati rase sati jivhāviññāṇe sati phassapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati.
 
So vatāvuso kāyasmiṃ sati phoṭṭhabbe sati kāyaviññāṇe sati phassapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati.
 
So vatāvusomanasmiṃ sati dhamme sati manoviññāṇe sati phassapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññā pessatīti ṭhānametaṃ vijjati.
 
15. So vatāvuso cakkhusmiṃ asati rūpe asati cakkhuviññāṇe asati phassapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati.
 
16. So vatāvuso sotasmiṃ asati sadde asati sotaviññāṇe asati phassapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati.
 
So vatāvuso ghānasmiṃ asati gandhe asati ghānaviññāṇe asati phassapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati.
 
So vatāvuso jivhāya asati rase asati jivhāviññāṇe asati phassapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati.
 
So vatāvuso kāyasmiṃ asati phoṭṭhabbe asati kāyaviññāṇe asati phassapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati.
 
So vatāvuso manasmiṃ asati dhamme asati manoviññāṇe asati phassapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati.
 
[BJT Page 284] [\x 284/]
 
17. Yaṃ kho no āvuso bhagavā [PTS Page 113] [\q 113/] saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, " yatho nidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhosetabbaṃ, esevanto rāgānusayānaṃ esevanto paṭighānusayānaṃ. Esevanto diṭṭhānusayānaṃ. Esevanto vicikicchānusayānaṃ. Esevanto mānānusayānaṃ. Esevanto bhavarāgānusayānaṃ. Esevanto avijjānusayānaṃ. Esevanto daṇḍādānasatthādāna kalahaviggahavivāda tuvantuvampesuññamusāvādānaṃ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī 'ti. Imassa kho ahaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṃ yeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha. Yathā no bhagavā vyākaroti tathā naṃ dhāreyyāthāti.
 
18. Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ:
 
19. " Yaṃ kho no bhante bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, " yatho nidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhosetabbaṃ, esevanto rāgānusayānaṃ esevanto paṭighānusayānaṃ. Esevanto diṭṭhānusayānaṃ. Esevanto vicikicchānusayānaṃ. Esevanto mānānusayānaṃ. Esevanto bhavarāgānusayānaṃ. Esevanto avijjānusayānaṃ. Esevanto daṇḍādānasatthādāna kalahaviggahavivāda tuvantuvampesuññamusāvādānaṃ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī 'ti. Tesaṃ no bhante amhākaṃ acirapakkantassa bhagavato etadahosi: " idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, ' yatho nidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhosetabbaṃ, esevanto rāgānusayānaṃ esevanto paṭighānusayānaṃ. Esevanto diṭṭhānusayānaṃ esevanto vicikicchānusayānaṃ. Esevanto mānānusayānaṃ. Esevanto bhavarāgānusayānaṃ. Esevanto avijjānusayānaṃ. Esevanto daṇḍādānasatthādāna kalahaviggahavivāda tuvantuvampesuññamusāvādānaṃ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī 'ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā"ti.
 
[BJT Page 286] [\x 286/]
 
" Tesaṃ no bhante amhākaṃ etadahosi: ayaṃ kho āyasmā mahā kaccāno satthu ceva saṃvaṇṇito. Sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā"ti.
 
21. " Atha kho mayaṃ bhante yenāyasmā mahākaccāno tenupasaṅkamimha. Upasaṅkamitvā āyasmantaṃ [PTS Page 114] [\q 114/] mahākaccānaṃ etamatthaṃ paṭipucchimha. Tesaṃ no bhante āyasmatā mahākaccānena imehi ākārehi imehi padehi byañjanehi attho vibhatto"ti.
 
22. Paṇḍito bhikkhave mahākaccāno, mahāpañño bhikkhave mahākaccāno. Mañcepi tumhe bhikkhave etamatthaṃ paṭipuccheyyātha, ahampi naṃ evamevaṃ vyākareyyaṃ, yathā taṃ mahākaccānena vyākataṃ eso cevetassa attho, evañca naṃ dhārethāti.
 
23. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: seyyathāpi bhante puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya, so yato yato sāyeyya labhetheva sāduṃ rasaṃ asecanakaṃ, evameva kho bhante cetaso bhikkhu dabbajātiko yato yato imassa dhammapariyāyassa paññāya atthaṃ upaparikkheyya labhetheva attamanataṃ labhetha cetaso pasādaṃ. Ko nāmo ayaṃ bhante dhammapariyāyoti? Tasmātiha tvaṃ ānanda, imaṃ dhammapariyāyaṃ madhupiṇḍikapariyāyotveva naṃ dhārehīti.
 
Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
 
Madhupiṇḍikasuttaṃ aṭṭhamaṃ.
 
[BJT Page 288] [\x 288/]