1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaraṃ [PTS Page 084] [\q 84/] ādāya sāvatthiyaṃ piṇḍāya pavisiṃsu. Atha kho tesaṃ bhikkhūnaṃ etadahosi: atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūna mayaṃ yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmāti.
 
2. Atha kho te bhikkhū yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃsu. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etadavocuṃ: samaṇo āvuso gotamo kāmānaṃ pariññaṃ paññāpeti. Mayampi kāmānaṃ pariññaṃ paññāpema. Samaṇo āvuso gotamo rūpānaṃ pariññaṃ paññāpeti. Mayampi rūpānaṃ pariññaṃ paññāpema. Samaṇo āvuso gotamo vedanānaṃ pariññaṃ paññāpeti. Mayampi vedanānaṃ pariññaṃ paññāpema. Idha no āvuso ko viseso ko adhippāyo kiṃ nānākaraṇaṃ, samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ, anusāsaniyā vā anusāsaninti?
 
3. Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃsu. Nappaṭikkosiṃsu anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃsu bhagavato santike etassa bhāsitassa atthaṃ ājānissāmāti.
 
4. Atha kho te bhikkhū sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha mayaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiyaṃ piṇḍāya pāvisimha. Tesaṃ no bhante amhākaṃ etadahosi: " atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūna mayaṃ yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā"ti. Atha kho mayaṃ bhante yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamimha. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdimha. Ekamantaṃ nisinne kho bhante te aññatitthiyā paribbājakā amhe etadavocuṃ: samaṇo āvuso gotamo kāmānaṃ pariññaṃ paññāpeti. Mayampi kāmānaṃ pariññaṃ paññāpema. Samaṇo āvuso gotamo rūpānaṃ pariññaṃ paññāpeti. Mayampi rūpānaṃ pariññaṃ paññāpema.
 
[BJT Page 202] [\x 202/]
 
Samaṇo āvuso gotamo vedanānaṃ pariññaṃ paññāpeti. Mayampi vedanānaṃ pariññaṃ [PTS Page 085] [\q 85/] paññāpema. Idha no āvuso ko viseso ko adhippāyo kiṃ nānākaraṇaṃ, samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ, anusāsaniyā vā anusāsaninti? Atha kho mayaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimha. Nappaṭikkosimha. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha " bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā"ti.
 
5. Evaṃ vādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: ko panāvuso kāmānaṃ assādo? Ko ādīnavo? Kiṃ nissaraṇaṃ ko rūpānaṃ assādo? Ko ādīnavo? Kiṃ nissaraṇaṃ? Ko vedanānaṃ assādo? Ko ādīnavo? Kiṃ nissaraṇanti? Evaṃ puṭṭhā bhikkhave aññatitthiyā paribbājakā na ceva sampāyissanti. Uttariñca vighātaṃ āpajjissanti. Taṃ kissa hetu? Yathā taṃ bhikkhave avisayasmiṃ. Nāhaṃ taṃ bhikkhave passāmi sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya, aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.
 
6. Ko ca bhikkhave kāmānaṃ assādo? Pañcime bhikkhave kāmāguṇā. Katame pañca ? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā. Saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā ime kho bhikkhave pañca kāmaguṇā. Yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo.
 
7. Ko ca bhikkhave kāmānaṃ ādīnavo? Idha bhikkhave kulaputto yena sippaṭṭhānena1 jīvikaṃ kappeti: yadi muddāya, yadi gaṇanāya, yadi saṅkhānena, yadi kasiyā, yadi gorakkhena, yadi issatthena, yadi rājaporisena, yadi sippaññatarena, sītassa purakkhato uṇhassa purakkhato, ḍaṃsamakasavātātapasiriṃsapasamphassehi rissamāno2, khuppipāsāya mīyamāno.3 Ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ [PTS Page 086] [\q 86/] kāmādhikaraṇaṃ kāmānameva hetu.
 
-----------------------
1. Sippuṭṭhānena, syā, 2. Īrayamāno, katthaci, 3. Miyyamāno syā.
 
[BJT Page 204] [\x 204/]
 
8. Tassa ce bhikkhave kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato bhogā nābhinipphajjanti, so socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati: " moghaṃ vata me uṭṭhānaṃ, aphalo vata me vāyāmoti." Ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
 
9. Tassa ce bhikkhave kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti, so tesaṃ bhogānaṃ ārakkhādhikaraṇaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti: " kinti me bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya1 na appiyā dāyādā hareyyu"nti. Tassa evaṃ ārakkhato gopayato te bhoge rājāno vā haranti, corā vā haranti, aggi vā ḍahati, appiyā vā dāyādā haranti. So socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati: 'yampi me ahosi tampi no natthī'ti. Ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
 
10. Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu rājānopi rājūhi vivadanti. Khattiyāpi khattiyehi vivadanti. Brāhmaṇāpi brāhmaṇehi vivadanti. Gapahatīpi gahapatīhi vivadanti. Mātāpi puttena vivadati. Puttopi mātarā vivadati. Pitāpi puttena vivadati. Bhātāpi bhātarā vivadati. Bhātāpi bhaginiyā vivadati. Bhaginīpi bhātarā vivadati. Sahāyopi sahāyena vivadati. Te tattha kalahaviggahavivādāpannā aññamaññaṃ pāṇīhipi upakkamanti. Leḍḍūhipi upakkamanti. Daṇḍehipi upakkamanti. Satthehipi upakkamanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
 
-----------------------
1. Vāheyya, katthaci.
 
[BJT Page 206] [\x 206/]
 
11. Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā ubhato viyūḷhaṃ saṅgāmaṃ pakkhandanti usūsupi khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti. Sattiyāpi vijjhanti, asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
 
12. Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā addāvalepanā1 upakāriyo pakkhandanti usūsupi khippamānāsu sattīsupi [PTS Page 087] [\q 87/] khippamānāsu asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, pakkaṭṭhiyāpi2 osiñcanti, ahivaggenapi omaddanti, asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṃ. Ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhirakaraṇaṃ kāmānameva hetu.
 
13. Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu sandhimpi chindanti, nillopampi haranti, ekāgārikampi karonti, paripanthepi tiṭṭhanti, paradārampi gacchanti. Tamenaṃ rājāno gahetvā vividhā kammakāraṇā3 kārenti: kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti eṇeyyakampi karonti, baḷisamaṃsikampi karonti kahāpaṇakampi karonti -
 
-------------------
1. Aṭṭāvalepanā, syā, 2. Chākaṇakāyapi, machasaṃ 3. Vividhāni kammakaraṇāni, syā.
 
[BJT Page 208] [\x 208/]
 
Khārāpatacchikampi karonti. Palighaparivattikampi karonti. Palālapīṭhakampi karonti. Tattenapi telena osiñcanti. Sunakhehipi khādāpenti. Jīvantampi sūle uttāsenti. Asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
 
14. Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti. Te kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Ayaṃ1 bhikkhave kāmānaṃ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
 
15. Kiñca bhikkhave kāmānaṃ nissaraṇaṃ? Yo kho 2 bhikkhave kāmesu chandarāgavinayo, chandarāgappahānaṃ, idaṃ kāmānaṃ nissaraṇaṃ.
 
16. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ kāmānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nappajānanti. Te vata sāmaṃ vā kāme parijānissanti paraṃ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatīti netaṃ ṭhānaṃ vijjati. Ye ca kho ke ci bhikkhave samaṇā vā brāhmaṇā [PTS Page 088] [\q 88/] vā evaṃ kāmānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ pajānanti. Te vata sāmaṃ vā kāme parijānissanti, paraṃ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatīti ṭhānametaṃ vijjati.
 
17. Ko ca bhikkhave rūpānaṃ assādo? Seyyathāpi bhikkhave khattiyakaññā vā brāhmaṇakaññā vā gahapatikaññā vā paṇṇarasa vassuddesikā vā soḷasa vassuddesikā vā nātidīghā nātirassā nātikisā nātithūlā nātikāḷī3 nāccodātā, paramā sā bhikkhave tasmiṃ samaye subhā vaṇṇanibhāti? Evaṃ bhante. Yaṃ kho bhikkhave subhaṃ vaṇṇanibhaṃ paṭicca uppajjati sukhaṃ somanassaṃ. Ayaṃ rūpānaṃ assādo.
 
-----------------------
1.Ayampi, machasaṃ. 2. Yoca kho, katthaci 3. Nātikāḷikā, syā.
 
[BJT Page 210] [\x 210/]
 
18. Ko ca bhikkhave rūpānaṃ ādīnavo? Idha bhikkhave tameva bhaginiṃ passeyya aparena samayena āsītikaṃ vā nāvutikaṃ vā vassasatikaṃ vā jātiyā, jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantiṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ1 palitakesaṃ2 vilūnaṃ khalitaṃ siraṃ3 valitaṃ4 tilakāhata gattaṃ.5 Taṃ kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṃ bhante. Ayampi bhikkhave rūpānaṃ ādīnavo.
 
19. Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ6 taṃ kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṃ bhante. Ayampi bhikkhave rūpānaṃ ādīnavo.
 
20. Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā, uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ. Taṃ kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṃ bhante. Ayampi bhikkhave rūpānaṃ ādīnavo.
 
21. Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ7 suvāṇehi vā8 khajjamānaṃ sigālehi vā8 khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ. Taṃ kiṃ maññatha [PTS Page 089] [\q 89/] bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṃ bhante. Ayampi bhikkhave rūpānaṃ ādīnavo.
 
22. Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ taṃ kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṃ bhante. Ayampi bhikkhave rūpānaṃ ādīnavo.
 
Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhisaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nahārusambandhaṃ. Taṃ kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṃ bhante. Ayampi bhikkhave rūpānaṃ ādīnavo.
 
Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ. Taṃ kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṃ bhante. Ayampi bhikkhave rūpānaṃ ādīnavo.
 
Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikāni apagatasambandhāni disā vidisā vikkhittāni10 aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ11 aññena kaṭaṭṭhikaṃ12 aññena piṭṭhikaṇṭakaṃ13 aññena sīsakaṭāhaṃ. Taṃ kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṃ bhante. Ayampi bhikkhave rūpānaṃ ādīnavo.
 
-----------------------
1. Khaṇḍadantiṃ sīmu: 2. Palitakesiṃ,sīmu. 3. Khalitasīraṃ, sīmu. Khalalitasīraṃ, syā 4. Valinaṃ, sīmu' 5. Tilakaṃhatagattiṃ, sīmu:
6.Sampavesiyamānaṃ, syā 7. Kaṅkehi vā khajjamānaṃ, machasaṃ. 8. Supāṇehi, sīmu, sunakhehi vā khajjamānaṃ byagghehi vā khajjamānaṃ, dīpīhi vā khajjamānaṃ, machasaṃ, 9. Siṅgālehi, machasaṃ. 10. Disāvidisāsu vikkhittāni, katthaci, 11. Ūruṭṭhikaṃ, machasaṃ. 12. Kaṭiṭṭhakaṃ, machasaṃ, 13. Piṭṭhiṭṭhikaṃ .. Dantaṭṭhikaṃ, machasaṃ.
 
[BJT Page 212] [\x 212/]
 
23. Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni1 taṃ kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto1ti? Evaṃ bhante. Ayampi bhikkhave rūpānaṃ ādīnavo.
 
Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikāni pūñjakitāni terovassikāni. Taṃ kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūtoti? Evaṃ bhante. Ayampi bhikkhave rūpānaṃ ādīnavo.
 
Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikāni pūtīni cuṇṇakajātāni. Taṃ kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṃ bhante ayampi bhikkhave rūpānaṃ ādīnavo.
 
24. Kiñca bhikkhave rūpānaṃ nissaraṇaṃ? Yo bhikkhave rūpesu chandarāgavinayo chandarāgappahānaṃ. Idaṃ rūpānaṃ nissaraṇaṃ
 
25. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nappajānanti, te vata sāmaṃ vā rūpe parijānissanti, paraṃ vā tathattāya samādapessanti yathā paṭipanno rūpe parijānissatīti netaṃ ṭhānaṃ vijjati. Ye ca kho ke ci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ pajānanti, te vata sāmaṃ vā rūpe parijānissanti paraṃ vā tathattāya samādapessanti yathā paṭipanno rūpe parijānissatīti ṭhānametaṃ vijjati.
 
26. Ko ca bhikkhave vedanānaṃ assādo? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Yasmiṃ samaye bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, neva tasmiṃ samaye attavyābādhāya ceteti. Na paravyābādhāya ceteti. Na ubhaya [PTS Page 090] [\q 90/] vyābādhāya ceteti. Abyāpajjhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Abyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.
 
27. Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.Yasmiṃ samaye bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, neva tasmiṃ samaye attavyābādhāya ceteti. Na paravyābādhāya ceteti. Na ubhayavyābādhāya ceteti. Abyāpajjhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Abyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.
 
Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, taṃ tatiyaṃ jhānaṃ upasampajja viharati. Yasmiṃ samaye bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihirīti taṃ tatiyaṃ jhānaṃ upasampajja viharati, neva tasmiṃ samaye attavyābādhāya ceteti. Na paravyābādhāya ceteti. Na ubhayavyābādhāya ceteti. Abyāpajjhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Abyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.
 
Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Yasmiṃ samaye bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, neva tasmiṃ samaye attavyābādhāya ceteti. Na paravyābādhāya ceteti. Na ubhayavyābādhāya ceteti. Abyāpajjhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Abyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.
 
-----------------------
1. Saṅkhavaṇṇa paṭibhāgāti, machasaṃ.
 
[BJT Page 214] [\x 214/]
 
28. Ko ca bhikkhave vedanānaṃ ādīnavo? Yaṃ1 bhikkhave vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanānaṃ ādīnavo.
 
29. Kiñca bhikkhave vedanānaṃ nissaraṇaṃ? Yo bhikkhave vedanāsu chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanānaṃ nissaraṇaṃ.
 
30. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nappajānanti, te vata sāmaṃ vā vedanā2 parijānissanti, paraṃ vā tathattāya samādapessanti, yathā paṭipanno vedanā parijānissatīti netaṃ ṭhānaṃ vijjati. Ye ca kho ke ci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ pajānanti, te vata sāmaṃ vā vedanā parijānissanti, paraṃ vā tathattāya samādapessanti yathā paṭipanno vedanā parijānissatīti ṭhānametaṃ vijjatīti.
 
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. [PTS Page 091] [\q 91/]
 
Mahādukkhakkhandhasuttaṃ tatiyaṃ.