Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti, bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Aniccā bhikkhave, kāmā tucchā mosadhammā. Māyākatametaṃ bhikkhave, bālalāpanaṃ. Ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā [PTS Page 262] [\q 262/] kāmasaññā, yā ca samparāyikā kāmasaññā, ubhayametaṃ māradheyyaṃ, mārassesavisayo, marassesanivāpo, mārassesagocaro. Etthete pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi saṃvattanti. Teva ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti.
 
Tatra bhikkhave ariyasāvako iti paṭisañcikkhati: ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, ubhayametaṃ māradheyyaṃ. Mārassesavisayo, mārassesanivāpo, mārassesagocaro. Etthete pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi saṃvattanti. Teva ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti. Yannūnāhaṃ vipulena mahaggatena cetasā vihareyyaṃ abhibhuyya lokaṃ adhiṭṭhāya manasā. Vipulena hi me mahaggatena cetasā viharato abhibhuyya lokaṃ adhiṭṭhāya manasā. Ye pāpakā akusalā manasā abhijjhāpi
Sārambhāpi, te na bhavissanti. Tesaṃ pahānā aparittañca me cittaṃ bhavissati, appamāṇaṃ subhāvita'nti. Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati.Sampasāde sati etarahi vā āneñjaṃ1 samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati: yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa āneñjupagaṃ. Ayaṃ bhikkhave, paṭhamā āneñjasappāyā paṭipadā akkhāyati.
 
------------------------
1.Ānejjaṃ-sīmu.
 
[BJT Page 084] [\x 84/]
 
Puna ca paraṃ bhikkhave, ariyasāvako iti paṭisañcikkhati, ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, yaṃ kiñci rūpaṃ1 cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ rūpa'nti. Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā āneñjaṃ samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati: yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa āneñjupagaṃ. Ayaṃ bhikkhave, dutiyā āneñjasappāyā paṭipadā akkhāyati.
[PTS Page 263] [\q 263/]
Puna ca paraṃ bhikkhave, ariyasāvako iti paṭisañcikkhati, ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, yeca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā, yā ca diṭṭhadhammikā rūpasaññā yā ca samparāyikā rūpasaññā ubhayametaṃ aniccaṃ yadaniccaṃ taṃ nālaṃ abhinandituṃ, nālaṃ abhivadituṃ, nālaṃ ajjhositu'nti. Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā āneñjaṃ samāpajjati,
Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati: yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa āneñjupagaṃ. Ayaṃ bhikkhave, tatiyā āneñjasappāyā paṭipadā akkhāyati.
 
Puna ca paraṃ bhikkhave, ariyasāvako iti paṭisañcikkhati. Ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā, yā ca diṭṭhadhammikā rūpasaññā yā ca samparāyikā rūpasaññā yā ca āneñjasaññā, sabbā saññā yatthetā aparisesā nirujjhanti. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ ākiñcaññāyatana'nti. Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati. Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati: yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. Ayaṃ bhikkhave, paṭhamā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.
 
Puna ca paraṃ bhikkhave, ariyasāvako araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: suññamidaṃ attena vā attaniyena vā'ti. Tassa evaṃ
Paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati. Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati: yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. Ayaṃ bhikkhave, dutiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.
 
-------------------------
1.Yaṃ kiññi rūpaṃ sabbaṃ rūpaṃ-majasaṃ,syā.
 
[BJT Page 086] [\x 86/]
 
Puna ca paraṃ bhikkhave, ariyasāvako iti paṭisañcikkhati: nāhaṃ kvacani kassacī kiñcanattasmiṃ, na ca [PTS Page 264] [\q 264/] mama kvacani kismici kiñcanatatthi'ti1 tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati. Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati: yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. Ayaṃ bhikkhave, tatiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.
 
Puna ca paraṃ bhikkhave, ariyasāvako iti paṭisañcikkhati: ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā, yā ca diṭṭhadhammikā rūpasaññā yā ca samparāyikā rūpasaññā, yā ca āneñjasaññā, yā ca ākiñcaññāyatanasaññā, sabbā saññā yatthetā aparisesā nirujjhanti. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nevasaññānāsaññāyatana'nti. Tassa evaṃ paṭipannassa
Tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā nevasaññānāsaññāyatanaṃ samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati: yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa nevasaññānāsaññāyatanūpagaṃ, ayaṃ bhikkhave, nevasaññānāsaññāyatanasappāyā paṭipadā akkhāyatīti.
 
Evaṃ vutte āyasmā ānando bhavantaṃ etadavoca: 'idha bhante. Bhikkhu evaṃ paṭipanno hoti, no cassa, no ca me siyā na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajāhāmī'ti evaṃ upekkhaṃ paṭilabhati. Parinibbāyeyya nu kho so bhante. Bhikkhu na vā parinibbāyeyyā'ti.
 
Apetthekacco ānanda, bhikkhu parinibbāyeyya, apetthekacco bhikkhu na parinibbāyeyyā'ti.
 
Ko nu kho bhante, hetu, ko paccayo, yenapetthekacco bhikkhu parinibbāyeyya, apetthekacco bhikkhu na parinibbāyeyyāti.
 
Idhānanda bhikkhu evaṃ paṭipanno hoti: 'no cassa, no ca me siyā. Na bhavissati. Yadatthi [PTS Page 265] [\q 265/] yaṃ bhūtaṃ taṃ pajāhāmī'ti evaṃ upekkhaṃ paṭilabhati. So taṃ upekkhaṃ abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taṃ upekkhaṃ abhinandato abhivadato ajjhosāya tiṭṭhato taṃ nissitaṃ hoti viññāṇaṃ, tadupādānaṃ saupādāno ānanda, bhikkhu na parinibbāyatī'ti.
 
--------------------------
1.Kiñcanaṃ natthiti-sīmu,majasaṃ,[PTS.]
 
[BJT Page 088] [\x 88/]
 
'Kahampana so bhante, bhikkhu upādiyamāno upādiyatī'ti.
 
Nevasaññānāsaññāyatanaṃ ānandāti.
 
Upādānaseṭṭhaṃ kira so bhante, bhikkhu upādiyamāno upādiyatīti.
 
Upādānaseṭṭhaṃ hi so ānanda, bhikkhu upādiyamāno upādiyati. Upādānaseṭṭhaṃ hetaṃ ānanda, yadidaṃ nevasaññānāsaññāyatanaṃ.
 
Idhānanda bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati. Na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmī'ti. Evaṃ upekkhaṃ paṭilabhati. So taṃ upekkhaṃ nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taṃ upekkhaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na taṃ nissitaṃ hoti viññāṇaṃ, na tadupādānaṃ anupādāno ānanda, bhikkhu parinibbāyatīti.
 
Acchariyaṃ bhante! Abbhutaṃ bhante! Nissāya nissāya kira no bhante, bhagavatā oghassa nittharaṇā akkhātā. Katamo pana bhante, ariyo vimokkhoti
 
Idhānanda, ariyasāvako bhikkhu itipaṭisañcikkhati: ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā, yā ca āneñjasaññā, yā ca ākiñcaññāyatanasaññā, yā ca nevasaññānāsaññāyatanasaññā, esa sakkāyo, yāvatā sakkāyo, etaṃ amataṃ yadidaṃ anupādā cittassa vimokkho.
 
Iti kho ānanda, desitā mayā aneñjasappayā paṭipadā, desitā ākiñcaññāyatanasappāyā paṭipadā, desitā nevasaññānāsaññāyatanasappāyā paṭipadā, desitā nissāya nissāya oghassa nittharaṇā, desito ariyo vimokkho. Yaṃ kho ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya. [PTS Page 266] [\q 266/] kataṃ vo taṃ mayā. Etāni ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyatha ānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
Idamavoca bhagavā, attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
 
Āneñjasappāya suttaṃ jaṭaṭhaṃ.