Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Sappurisadhammañca vo bhikkhave, desessāmi asappurisadhammañca. Taṃ suṇātha sādhukaṃ manasi karotha. Bhāsissāmīti.
 
Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave, asappurisadhammo: idha bhikkhave, asappuriso uccākulā pabbajito hoti. So iti paṭisañcikkhati: 'ahaṃ khombhi uccākulā pabbajito ime panaññe bhikkhū na uccākulā pabbajitāti. So tāya uccākulīnatāya attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho uccākulīnatāya lobhadhammā vā parikkhayaṃ gacchanti. Dosadhammā vā parikkhayaṃ gacchanti. Mohadhammā vā parikkhayaṃ gacchanti. No cepi uccākulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno [PTS Page 038] [\q 38/] anudhammacārī. So tattha pujjo, so tattha pāsaṃsoti. So paṭipadaṃ yeva antaraṃ karitvā tāya uccākulīnatāya nevattānukkaṃseti. Na paraṃ vambheti. Ayaṃ bhikkhave, sappurisadhammo.
 
Puna ca paraṃ bhikkhave, asappuriso mahākulā pabbajito hoti so iti paṭisañcikkhati: 'ahaṃ khombhi mahābhogakulā pabbajito ime panaññe bhikkhū na mahābhogakulā pabbajitāti. So tāya mahābhogakulīnatāya attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho mahābhogakulīnatāya lobhadhammā vā parikkhayaṃ gacchanti.
Dosadhammā vā parikkhayaṃ gacchanti. Mohadhammā vā parikkhayaṃ gacchanti. No cepi mahābhotakulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno anudhammacārī. So tattha pujjo, so tattha pāsaṃsoti. So paṭipadaṃ yeva antaraṃ karitvā tāya mahābhogakulīnatāya nevattānukkaṃseti. Na paraṃ vambheti. Ayaṃ bhikkhave, sappurisadhammo. Uḷārabhogakulā pabbajito hoti. So iti paṭisañcikkhati:
'Ahaṃ khombhi uḷārabhogakulā pabbajito, ime panaññe bhikkhū na uḷārabhogakulā pabbajitā'ti. So tāya uḷārabhogatāya attānukkaṃseti, paraṃ vambheti.
Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho uḷārabhogatāya lobhadhammā vā parikkhayaṃ gacchanti.
Dosadhammā vā parikkhayaṃ gacchanti. Mohadhammā vā parikkhayaṃ gacchanti. No cepi uḷārabhogakulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno anudhammacārī. So tattha pujjo, so tattha pāsaṃso'ti. So paṭipadaṃ yeva antaraṃ karitvā tāya uḷārabhogatāya nevattānukkaṃseti, na paraṃ vambheti. Ayaṃ bhikkhave, sappurisadhammo.
[PTS Page 039] [\q 39/]
[BJT Page 156] [\x 156/]
 
Puna ca paraṃ bhikkhave, asappuriso ñāto hoti yasassasī. So iti paṭisañcikkhati: 'ahaṃ khomhi ñāto yasassasī. Ime panaññe bhikkhū appaññātā1 appesakkhā'ti. So tena ñātattena2 attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca bhikkhave, itipaṭisañcikkhati: 'na kho ñātattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi ñāto hoti yasassasī, so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno anudhammacārī. So tattha pujjo, so tattha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena ñātattena. Nevattānukkaṃseti, na paraṃ vambhoti. Ayampi bhikkhave, sappurisadhammo.
 
Puna ca paraṃ bhikkhave, asappuriso lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. So iti paṭisañcikkhati: 'ahaṃ khomhi lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Ime panaññe bhikkhū na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna'nti. So tena lābhena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho lābhena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi lābhi hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso'ti. Paṭipadaṃyeva antaraṃ karitvā tena lābhena nevattānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
 
Puna ca paraṃ bhikkhave, asappuriso bahussuto hoti. So iti paṭisañcikkhati: 'ahaṃ khomhi bahussuto, ime panaññe bhikkhū na bahussutā'ti. So tena bāhusaccena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho bāhusaccena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi bahussuto hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃsoti. So paṭipadaṃyeva antaraṃ karitvā tena bāhusaccena neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
 
------------------------
1.Appañatā-syā.
2.Ñātena-sīmu.
Ñattena-majasaṃ.
 
[BJT Page 158] [\x 158/]
 
Puna ca paraṃ bhikkhave, asappuriso vinayadharo hoti. So iti paṭisañcikkhati: 'ahaṃ khomhi vinayadharo, ime panaññe bhikkhū na vinayadharā'ti. So tena vinayadharattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho vinayadharattena [PTS Page 040] [\q 40/] lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi vinayadharā hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena vinayadharattena neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
 
Puna ca paraṃ bhikkhave, asappuriso dhammakathiko hoti. So iti paṭisañcikkhati: 'ahaṃ khomhi dhammakathiko, ime panaññe bhikkhū na dhammakathikā'ti. So tena dhammakathikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho dhammakathikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi dhammakathiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena dhammakathikattena neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
Puna ca paraṃ bhikkhave, asappuriso āraññiko hoti. So iti paṭisañcikkhati: 'ahaṃ khomhi āraññiko ime panaññe bhikkhū na āraññikā'ti. So tena āraññikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: na kho āraññikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi āraññiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena āraññikattena neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
 
Puna ca paraṃ bhikkhave, asappuriso paṃsukūliko hoti. [PTS Page 041] [\q 41/] so iti paṭisañcikkhati: 'ahaṃ khomhi paṃsukūliko, ime panaññe bhikkhū na paṃsukūlikā'ti. So tena paṃsukūlikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho paṃsukūlikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi paṃsakūliko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena paṃsukūlikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
 
[BJT Page 160] [\x 160/]
 
Puna ca paraṃ bhikkhave, asappuriso piṇḍapātiko hoti. So iti paṭisañcikkhati: 'ahaṃ khomhi piṇḍapātiko, ime panaññe bhikkhū na piṇḍapātikā'ti. So tena piṇḍapātikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho piṇḍapātikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi piṇḍapātiko hoti, so ca hoti. Dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī. So tattha pujjo, so tattha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena piṇḍapātikattena nevattānukkaṃseti. Na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
 
Puna ca paraṃ bhikkhave, asappuriso rukkhamūliko hoti. So iti paṭisañcikkhati: 'ahaṃ khomhi rukkhamūliko ime panaññe bhikkhū na rukkhamūlikā'ti. So tena
Rukkhamūlikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho rukkhamūlikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi rukkhamūliko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso'ti. So [PTS Page 042] [\q 42/] paṭipadaṃyeva antaraṃ karitvā tena rukkhamūlikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
 
Puna ca paraṃ bhikkhave,
Asappuriso sosāniko hoti. So iti paṭisañcikkhati: 'ahaṃ
Khomhi sosāniko, ime panaññe bhikkhū na sosānikā'ti. So tena sosānikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho sosānikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi sosāniko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena sosānikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
 
Puna ca paraṃ bhikkhave, asappuriso abbhokāsiko hoti. So iti paṭisañcikkhati: 'ahaṃ khomhi abbhokāsiko
Ime panaññe bhikkhū na abbhokāsikā'ti. So tena abbhokāsikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho abbhokāsikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi abbhokāsiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena abbhokāsikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo. Puna ca paraṃ bhikkhave, asappuriso nesajjiko hoti. So iti paṭisañcikkhati: 'ahaṃ khomhi nesajjiko, ime panaññe bhikkhū na nesajjikā'ti. So tena nesajjikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho nesajjikattena lobhadhammā vā parikkhayaṃ gacchanti,
Dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi nesajjiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena nesajjikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
 
Puna ca paraṃ bhikkhave, asappuriso yathāsanthatiko hoti. So iti paṭisañcikkhati: 'ahaṃ khomhi yathāsanthatiko, ime panaññe bhikkhū na yathāsanthatikā'ti. So tena yathāsanthanikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho yathāsanthatikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi yathāsanthatiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena yathāsanthatikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
 
Puna ca paraṃ bhikkhave, ekāsaniko hoti so iti paṭisañcikkhati: 'ahaṃ khomhi ekāsaniko, ime panaññe bhikkhū na ekāsanikā'ti. So tena ekāsanikattena attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, itipaṭisañcikkhati: 'na kho ekāsanikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi ekāsaniko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena ekāsanikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
 
Puna ca paraṃ bhikkhave, asappuriso vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pitisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati: 'ahaṃ khomhi paṭhamajjhānasamāpattiyā lābhī, ime panaññe bhikkhū na paṭhamajjhānasamāpattiyā lābhino'ti. So tāya paṭhamajjhānasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'paṭhamajjhānasamāpattiyāpi kho atammayatā vuttā bhagavatā yena yena hi maññanti, tato taṃ hoti aññathā'ti so [PTS Page 043] [\q 43/] atammayataṃyeva antaraṃ karitvā tāya paṭhamajjhānasamāpattiyā neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
 
[BJT Page 162] [\x 162/]
 
Puna ca paraṃ bhikkhave, asappuriso vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati: 'ahaṃ khomhi catutthajjhānasamāpattiyā lābhī, ime panaññe bhikkhū catutthajjhānasamāpattiyā na lābhino'ti. So tāya catutthajjhānasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'catutthajjhānasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā'ti. So atammayataṃyeva antaraṃ karitvā tāya catutthajajhānasamāpattiyā neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
 
Puna ca paraṃ bhikkhave, asappuriso sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: 'ahaṃ khomhi ākāsānañcāyatanasamāpattiyā lābhī. Ime panaññe bhikkhū ākāsānañcāyatanasamāpattiyā na lābhino'ti. So tāya ākāsānañcāyatanasamāpattiyā attānukkaṃseti, paraṃvambheti. Ayampi bhikkhave, asappurisadhammo.
 
Sappuriso ca kho bhikkhave, iti paṭisañcikkhati:
Ākāsānañcāyatanasamāpattiyā'pi atammayatā vuttā bhagavatā. Yena yena hi maññanti, tato taṃ hoti aññathā'ti. So atammayataṃyeva antaraṃ karitvā tāya ākāsānañcāyatanasamāpattiyā neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
 
Puna ca paraṃ bhikkhave, asappuriso sabbaso ākāsānañcāyatanaṃ samatikkamma1 anattaṃ viññāṇanati viññāṇañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: 'ahaṃ khomhi viññāṇañcāyatanasamāpattiyā lābhī, ime panaññe [PTS Page 044] [\q 44/] bhikkhū viññāṇañcāyatanasamāpattiyā na lābhino'ti. So tāya viññāṇañcāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'viññāṇañcāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā, yena yena hi maññanti tato taṃ hoti aññathā'ti. So atammayataṃyeva antaraṃ karitvā tāya viññāṇañcāyatanasamāpattiyā neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
 
Puna ca paraṃ bhikkhave, asappuriso sabbaso viññāṇañcāyatanaṃ samatikkamma1 natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: 'ahaṃ khomhi ākiñcaññāyatanasamāpattiyā lābhī, ime panaññe bhikkhū ākiñcaññāyatanasamāpattiyā na lābhino'ti. So tāya ākiñcaññāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'ākiñcaññāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā'ti. So atammayataṃyeva antaraṃ karitvā tāya ākiñcaññāyatanasamāpattiyā neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
 
-------------------------
1.Samatikkamā-[PTS.]
 
[BJT Page 164] [\x 164/]
 
Puna ca paraṃ bhikkhave, asappuriso sabbaso ākiñcaññāyatanaṃ samatikkamma1 nevasaññānāsaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: 'ahaṃ khomhi nevasaññānāsaññāyatanasamāpattiyā lābhī, ime panaññe bhikkhū nevasaññānāsaññāyatanasamāpattiyā na lābhino'ti. So tāya nevasaññānāsaññāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'nevasaññānāsaññāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti, tato taṃ hoti aññathā'ti. So atammayataṃyeva antaraṃ karitvā tāya nevasaññānāsaññāyatanasamāpattiyā neva attānukkaṃseti, na paraṃ vambheti. Ayampi bhikkhave, sappurisadhammo.
[PTS Page 045] [\q 45/]
Puna ca paraṃ bhikkhave, sappuriso sabbaso nevasaññānāsaññāyatanaṃ samatikkamma1 saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti2 ayaṃ kho3 bhikkhave, bhikkhu na kiñci maññati, na kuhiñci maññati, na kenaci maññatī'ti.
 
Idamavoca bhagavā, attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti.
 
Sappurisa suttaṃ tatiyaṃ.
 
-------------------------
1.Samatikkamā-[PTS' 2.]Parikkhayāpenti-[PTS.]
3.Ayampi-sīmu,[PTS.]
Ayaṃ-majasaṃ.
 
[BJT Page 166] [\x 166/]