Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti: bhadanteti te bhikkhu bhagavato paccassosuṃ, bhagavā etadavoca:
 
Sevitabbāsevitabbaṃ vo bhikkhave, dhammapariyāyaṃ desissāmi. Taṃ sunātha sādhukaṃ manasi karotha. Bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:
 
Kāyasamācārampahaṃ1 bhikkhave duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ kāyasamācāraṃ. Vacīsamācārampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ vacīsamācāraṃ. Manosamācārampahaṃ bhikkhave, duvidhena vadāmi:sevitabbampi asevitabbampi. Tañca aññamaññaṃ manosamācāraṃ. Cittuppādampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca [PTS Page 046] [\q 46/] aññamaññaṃ cittuppādaṃ. Saññāpaṭilābhampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ saññāpaṭilābhaṃ. Diṭṭhipaṭilābhampahaṃ bhikkhave duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ diṭṭhipaṭilābhaṃ. Attabhāvapaṭilābhampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ attabhāvapaṭilābha'nti.
 
Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi.
 
''Kāyasamācārampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ kāyasamācāra''nti. Iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Evarūpo kāyasamācāro na sevitabbo. Yathārūpañca kho bhante, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. Evarūpo kāyasamācāro sevitabbo.
 
-------------------------
1.Kāyasamācārampahaṃ-sīmu,majasaṃ.
 
[BJT Page 168] [\x 168/]
 
Kathaṃ rūpaṃ bhante, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Idha bhante, ekacco pāṇātipātī hoti, luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhutesu. Adinnādāyī kho pana hoti, yaṃ taṃ parassa paravittupakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti. Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginī rakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi. Tathārūpāsu cārittaṃ āpajjitā hoti. Evarūpaṃ bhante [PTS Page 047] [\q 47/] kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti.
 
Kathaṃ rūpaṃ bhante, kāyasamācāraṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti: idha bhante ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Nihitadaṇḍo nihitasattho lajji dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paravittupakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṅkhātaṃ na ādātā hoti kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā mātāpitu rakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi. Tathārūpāsu cārittaṃ na āpajjitā hoti. Evarūpaṃ bhante kāyasamācāraṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.
 
''Kāyasamācārampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ kāyasamācāra''nti iti yaṃ taṃ vuttaṃ bhagavatā. Idametaṃ paṭicca vuttaṃ.
 
''Vacīsamācārampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ vacīsamācāra''nti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo vacīsamācāro na sevitabbo. Yathārūpañca kho bhante vacīsamācāraṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo vacīsamācāro sevitabbo.
 
[BJT Page 170] [\x 170/]
 
Kathaṃ rūpaṃ bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Idha bhante ekacco musāvādī hoti. Sahaggato1 vā parisaggato2 [PTS Page 048] [\q 48/] vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa, yaṃ jānāsi taṃ vadehī'ti. So ajānaṃ vā āha 'jānāmī'ti, jānaṃ vā āha 'na jānāmī'ti, apassaṃ vā āha 'passāmīti, passaṃ vā āha 'na passāmī'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisunāvāco3 kho pana hoti ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti samaggānaṃ vā bhettā4, bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganadī vaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusavāco5 kho pana hoti, yā sā vācā aṇḍakā6 kakkasā pharusā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Evarūpaṃ bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.
 
Kathaṃ rūpa bhante, vacīsamācaraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha bhante, ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti. Sahaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa, yaṃ jānāsi taṃ 'vadehī'ti, so ajānaṃ vā āha 'na jānāmī'ti, apassaṃ vā āha [PTS Page 049 [\q 49/] ']na passāmī'ti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganadī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ evarūpaṃ bhante, vacīsamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.
 
-------------------------
1.Sahāgato-syā. 5.Pharusavāco-sīmu,syā,
2.Parisagato-sīmu. 6.Kaṇṇakā-sīmu,majasaṃ
Parisāgato-majasaṃ,[PTS.]
3.Pisuṇavāco-majasaṃ,syā
Pisuṇāvāco-sīmu,[PTS.]
4.Bhedetā-syā.
 
[BJT Page 172] [\x 172/]
 
Vacīsamācārampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ vacīsamācāra''nti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.
Manosamācārampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Taṃ ca aññamaññaṃ manosamācāranti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo manosamācaro na sevitabbo. Yathārūpañca kho bhante, manosamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo manosamācaro sevitabbo.
 
Kathaṃ rūpaṃ bhante, manosamācaraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha bhante ekacco abhijjhālu hoti, yaṃ taṃ parassa paravittupakaraṇaṃ, taṃ abhijjhātā1 hoti: 'aho vata yaṃ parassa, taṃ mama assā'ti. Vyāpannavitto kho pana hoti paduṭṭhamanasaṃkappo: [PTS Page 050 [\q 50/] ']ime sattā haññantu vā vajjhantu vā ucchijjantu vā, vinassantu vā, mā vā ahesunti2. Evarūpaṃ bhante, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.
 
Kathaṃ rūpaṃ bhante, manosamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha bhante, ekacco anabhijjhālu hoti: yaṃ taṃ parassa paravittupakaraṇaṃ, taṃ nābhijjhātā hoti: aho vata yaṃ parassa, taṃ mama assā'ti. Avyāpannacitto kho pana hoti. Appaduṭṭhamanasaṃkappo 'ime sattā averā abyāpajjhā anīghā sukhino attānaṃ3 pariharantu'ti. Evarūpaṃ bhante, manosamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.
 
''Manosamācārampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ manosamācāra''nti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.
Cittuppādampahaṃ4 bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ cittuppāda''nti iti kho panetaṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo vittuppādo na sevitabbo. Yathārūpañca kho bhante, cittuppādaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti, evarūpo cittuppādo sevitabbo.
 
--------------------------
1.Abhijjhatā-[PTS. 3.]Sukhī attānaṃ-majasaṃ.
2.Mā ahesuṃ vāti-syā. 4.Cittuppādampāhaṃ-sīmu,majasaṃ.
 
[BJT Page 174] [\x 174/]
 
Kathaṃ rūpaṃ bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti: idha bhante, ekacco abhijjhālu hoti, abhijjhāsahagatena cetasā viharati. Vyāpādavā hoti, vyāpādasahagatena cetasā viharati. Vihesavā hoti. Vihesā sahagatena cetasā viharati. Evarūpaṃ bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti.
 
Kathaṃrūpaṃ bhante, cittuppādaṃ sevato akusalā dhammā parihāyanti, [PTS Page 051] [\q 51/] kusalā dhammā abhivaḍḍhanti: idha bhante ekacco anabhijjhālu hoti, abhijjhāsahagatena cetasā viharati. Avyāpādavā hoti, avyādapādasahagatena cetasā viharati. Avihesavā hoti, avihesāsahagatena cetasā viharati. Evarūpaṃ bhante cittuppādaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.
 
''Cittuppādampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaṃ cittupāda''nti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.
 
''Saññāpaṭilābhampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaṃ saññāpaṭilābhanti'' iti kho panetaṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo saññāpaṭilābho na sevitabbo, yathārūpaṃ ca kho bhante saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo saññāpaṭilābho sevitabbo.
 
Kathaṃrūpaṃ bhante, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha bhante, ekacco abhijjhālu hoti. Abhijjhāsahagatāya saññāya viharati. Vyāpādavā hoti. Vyāpādasahagatāya saññāya viharati. Vihesavā hoti. Vihesāsahagatāya saññāya viharati. Evarūpaṃ bhante, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, kathaṃrūpaṃ bhante saññā paṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha bhante ekacco anabhijjhālū hoti, anabhijjhāsahagatāya saññāya viharati. Avyāpādavā hoti, avyāpādasahagatāya saññāya viharati. Avihesavā avihesāsahagatāya saññāya viharati. Avihesavā hoti, avihesāsahagatāya saññāya viharati. Evarūpaṃ bhante saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.
 
''Saññāpaṭilābhampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi, taṃ ca aññamaññaṃ saññāpaṭilābhanti'' iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ. [PTS Page 052] [\q 52/]
''Diṭṭhipaṭilābhampahaṃ1 bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi, taṃ ca aññamaññaṃ diṭṭhipaṭilābhanti'' iti kho panetaṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ, yathārūpaṃ bhante diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo diṭṭhipaṭilābho na sevitabbo, yathārūpañca kho bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo diṭṭhipaṭilābho sevitabbo.
 
-------------------------
1.Diṭṭhipaṭilābampāhaṃ-sīmu, majasaṃ.
 
[BJT Page 176] [\x 176/]
 
Kathaṃrūpaṃ bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha bhante, ekacco evaṃdiṭṭhiko hoti: 'natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā , natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti. Evarūpaṃ bhante diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaṃrūpaṃ bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? Idha bhante, ekacco evaṃ diṭṭhiko hoti: 'atthi dinnaṃ. Atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti. Evarūpaṃ bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.
 
''Diṭṭhipaṭilābhampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ diṭṭhipaṭilābha''nti. Iti yaṃ taṃ vuttaṃ bhagavatā,idametaṃ paṭicca vuttaṃ.
''Attabhāvapaṭilābhampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ attabhāvapaṭilābha''nti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, [PTS Page 053] [\q 53/] attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo attabhāvapaṭilābho na sevitabbo. Yathārūpaṃ ca kho bhante, attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti, evarūpo attabhāvapaṭilābho sevitabbo.
 
Kathaṃrūpaṃ bhante, attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: sabyāpajjhaṃ bhante, attabhāvapaṭilābhaṃ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaṃrūpaṃ bhante, attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Abyāpajjhaṃ bhante, attabhāvapaṭilābhaṃ abhinibbattayato pariniṭṭhitabhāvāya akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti,
 
''Attabhāvapaṭilābhampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ attabhāvapaṭilābha'nti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.
Imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ajānāmīti.
 
Sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta, imassa mayā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāsi.
 
[BJT Page 178] [\x 178/]
 
''Kāyasamācārampahaṃ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ kāyasamācāra'nti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ sāriputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo kāyasamācāro na sevitabbo. Yathārūpañca kho sāritta, kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo kāyasamācāro sevitabbo.
[PTS Page 054] [\q 54/]
Kathaṃrūpaṃ sāriputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhutesu. Adinnādāyī kho pana hoti, yaṃ taṃ parassa paravittupakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti. Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginī rakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi. Tathārūpāsu cārittaṃ āpajjitā hoti. Evarūpaṃ sāriputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Kathaṃ rūpaṃ sāriputta, kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Idha sāriputta, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paravittupakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṅkhātaṃ na ādātā hoti kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi. Tathārūpāsu cārittaṃ na āpajjitā hoti. Evarūpaṃ sāriputta kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ''Kāyasamācārampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi, taṃ ca aññamaññaṃ kāyasamācāranti iti yaṃ taṃ vuttaṃ mayā, idametaṃ paṭicca vuttaṃ.
 
''Vacīsamācārampahaṃ sāriputta, duvidhena [PTS Page 055] [\q 55/] vadāmi: sevitabbampi asevitabbampi. Taṃ ca aññamaññaṃ vacīsamācāra'nti iti kho panetaṃ vuttaṃ mayā. Kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ sāriputta, vacī samācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo vacīsamācāro na sevitabbo, yathārūpaṃ ca kho sāriputta, vacīsamācaraṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo vacīsamācāro sevitabbo.
 
Kathaṃrūpaṃ sāriputta, vacīsamācaraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Idha sāriputta, ekacco musāvādī hoti. Sabhaggato1 vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa, yaṃ jānāsi taṃ vadehī'ti. So ajānaṃ vā āha 'jānāmī'ti. Jānaṃ vā āha 'na jānāmī'ti, apassaṃ vā āha 'passāmīti, passaṃ vā āha 'na passāmi'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisunāvāco3 kho pana hoti ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti samaggānaṃ vā bhettā4, bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusavāco5 kho pana hoti, yā sā vācā aṇḍakā6 kakkasā pharusā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattikā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Evaṃrūpaṃ sāriputta, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaṃrūpaṃ sāriputta, vacīsamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Idha sāriputta, ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti sahaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinito sakkhipuṭṭho 'ehambho purisa, yaṃ jānāsi taṃ 'vadehī'ti, so ajānaṃ vā āha 'na jānāmī'ti, apassaṃ vā āha 'na passāmī'ti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti ito sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaṇiyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ evarūpaṃ sāriputta, vacīsamācāraṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.
 
''Vacīsamācārampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ vacīsamācāra'nti iti yaṃ taṃ vuttaṃ mayā, idametaṃ paṭicca vuttaṃ.
 
''Manosamācārampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Taṃ ca aññamaññaṃ manosamācāra'nti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ sāriputta, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo manosamācāro na sevitabbo. Yathārūpañca kho sāriputta, manosamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo manosamācāro sevitabbo.
 
[BJT Page 180] [\x 180/]
 
Kathaṃrūpaṃ sāriputta, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco abhijjhālū hoti yaṃ taṃ parassa paravittupakaraṇaṃ, taṃ abhijjhātā1 hoti: 'aho vata yaṃ parassa, taṃ mama assā''ti. Vyāpannacitto kho hoti paduṭṭhamanasaṃkappo: 'ime sattā haññantu vā vajjhantu vā ucchijjantu vā, vinassantu vā , mā vā ahesunti2. Evaṃrūpaṃ sāriputta, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.
 
Kathaṃrūpaṃ sāriputta, manosamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha sāriputta, ekacco anabhijjhālū hoti yaṃ taṃ parassa paravittupakaraṇaṃ, taṃ nābhijjhātā1 hoti: 'aho vata yaṃ parassa, taṃ mama assā''ti. Avyāpannacitto kho hoti appaduṭṭhamanasaṃkappo: 'ime sattā averā anīghā sukhino attānaṃ pariharantū'ti. Evaṃrūpaṃ sāriputta, manosamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.
 
''Manosamācārampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ manosamācāra''nti iti yaṃ taṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ.
''Cittuppādampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ cittuppādanti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ sāriputta, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti, evarūpo cittuppādo na sevitabbo. Yathārūpañca kho sāriputta, cittuppādaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo cittuppādo sevitabbo.
 
Kathaṃrūpaṃ sāriputta, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco abhijjhālu hoti, abhijjhāsahagatena cetasā viharati. Vyāpādavā hoti, vyāpādasahagatena cetasā viharati. Vihesavā hoti, vihesā sahagatena cetasā viharati. Evarūpaṃ sāriputta, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaṃrūpaṃ sāriputta, cittuppādaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha sāritta, ekacco anabhijjhālū hoti, anabhijjhāsahagatena cetasā viharati. Avyāpādavā hoti, avyāpādasahagatena cetasā viharati.Avihesavā hoti, avihesāsahagatena cetasā viharati evarūpaṃ sāriputta cittuppādaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.
 
''Cittuppādampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Taṃ ca aññamaññaṃ cittuppāda''nti iti yaṃ taṃ vuttaṃ mayā, idametaṃ paṭicca vuttaṃ.
 
''Saññāpaṭilābhampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ saññā paṭilābhanti'' iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ sāriputta, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo saññāpaṭilābho na sevitabbo. Yathārūpaṃ ca kho sāriputta, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo saññāpaṭilābho sevitabbo.
 
[BJT Page 182] [\x 182/]
 
Kathaṃrūpaṃ sāriputta, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco abhijjhālū hoti, abhijjhāsahagatāya saññāya viharati. Vyāpādavā hoti, vyāpādasahagatāya saññāya viharati. Vihesavā hoti vihesā sahagatāya saññāya viharati. Evarūpaṃ sāriputta, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Kathaṃrūpaṃ sāriputta, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha sāriputta, ekacco anabhijjhālū hoti, anabhijjhā sahagatāya saññāya viharati. Avyāpādavā hoti, avyāpādasahagatāya saññāya viharati. Avihesavā hoti, avihesāsahagatāya saññāya viharati. Evarūpaṃ sāriputta, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.
 
''Saññāpaṭilābhampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaṃ saññāpaṭilābhanti'' iti yaṃ taṃ vuttaṃ mayā, idametaṃ paṭicca vuttaṃ.
 
'Diṭṭhipaṭilābhampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ diṭṭhipaṭilābhanti' iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ vuttaṃ? Yathārūpaṃ sāriputta, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpo diṭṭhipaṭilābho na sevitabbo. Yathārūpañca kho sāriputta, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo diṭṭhipaṭipalābho sevitabbo.
 
Kathaṃrūpaṃ sāriputta, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco evaṃdiṭṭhiko hoti: natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Evarūpaṃ sāriputta, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaṃrūpaṃ sāriputta, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha sāriputta, ekacco evaṃdiṭṭhiko hoti: atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Evarūpaṃ sāriputta, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.
 
''Diṭṭhipaṭilābhampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṃ diṭṭhipaṭilābhanti'' iti yaṃ taṃ vuttaṃ mayā, idametaṃ paṭicca vuttaṃ.
 
Attabhāvapaṭilābhampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaṃ attabhāvapaṭilābha''nti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ sāriputta, attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo attabhāvapaṭilābho na sevitabbo, yatharūpañca kho sāriputta, attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo attabhāvapaṭilābho sevitabbo.
 
[BJT Page 184] [\x 184/]
 
Kathaṃrūpaṃ sāriputta, attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: savyāpajjhaṃ sāriputta, attabhāvapaṭilābhaṃ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaṃrūpaṃ sāriputta, attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? Avyāpajjhaṃ sāriputta, attabhāvapaṭilābhaṃ abhinibbattayato parinaṭṭhitabhāvāya akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ''Attabhāvapaṭilābhampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaṃ attābhāvapaṭilābhanti'8 iti yaṃ taṃ vuttaṃ mayā, idametaṃ paṭicca vuttaṃ.
 
Imassa kho sāriputta, mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo.
Cakkhuviññeyyaṃ rūpampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Sotaviññeyyaṃ saddampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Ghānaviññeyyaṃ gandhampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Kāyaviññeyyaṃ phoṭṭhabbampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Manoviññeyyaṃ dhammampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi.
Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: imassa kho ahaṃ bhante, bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi:
 
'Cakkhuviññeyyaṃ rūpampahaṃ sāriputta, [PTS Page 056] [\q 56/] duvidhena vadāmi: sevitabbampi asevitabbampi' iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpaṃ cakkhuviññeyyaṃ rūpaṃ na sevitabbaṃ. Yathārūpañca kho bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpaṃ cakkhuviññeyyaṃ rūpaṃ sevitabbaṃ. Cakkhuviññeyyaṃ rūpampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampīti' iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.
 
'Sotaviññeyyaṃ saddampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, sotaviññeyyaṃ saddaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpo sotaviññeyyo saddo na sevitabbo. Yathārūpañca kho bhante, sotaviññeyyaṃ saddaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo sotaviññeyyo saddo sevitabbo. 'Sotaviññeyyaṃ saddampahaṃ sāriputta. Duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.
 
[BJT Page 186] [\x 186/]
 
'Ghānaviññeyyaṃ gandhampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñce taṃ paṭicca vuttaṃ yathārūpaṃ bhante, ghānaviññeyyaṃ gandhaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. [PTS Page 057] [\q 57/] evarūpo ghānaviññeyyo gandho na sevitabbo. Yathārūpañca kho bhante, ghānaviññeyyaṃ gandhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo ghānaviññeyyo gandho sevitabbo 'ghānaviññeyyaṃ gandhampahaṃ sāriputta. Duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.
 
Jivhāviññeyyaṃ rasampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante, jivhāviññeyyaṃ rasaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo jivhāviññeyyo raso na sevitabbo. Yathārūpañca kho bhante, jivhāviññeyyaṃ rasaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo jivhāviññeyyo raso sevitabbo jivhāviññeyyaṃ rasampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā,idametaṃ paṭicca vuttaṃ.
 
'Kāyaviññeyyaṃ phoṭṭhabbampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti' iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, kāyaviññeyyaṃ phoṭṭhabbaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo yathārūpañca kho bhante, kāyaviññeyyaṃ phoṭṭhabbaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo. 'Kāyaviññeyyaṃ phoṭṭhabbampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.
 
'Manoviññeyyaṃ dhammampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ bhante, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, [PTS Page 058] [\q 58/] evarūpo manoviññeyyo dhammo na sevitabbo. Yathārūpañca kho bhante, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo manoviññeyyo dhammo sevitabbo. Manoviññeyyaṃ dhammampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.
 
Imassa kho ahaṃ bhante, bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmīti
 
[BJT Page 188] [\x 188/]
 
Sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta, imassa mayā saṅkhittena bhāsitassa1 vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ajānāsi.
 
'Cakkhuviññeyyaṃ rūpampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti. Iti kho panetaṃ vuttaṃ mayā. Kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ sāriputta, cakkhuviññayyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpaṃ cakkhuviññeyyaṃ rūpaṃ na sevitabbaṃ. Yathārūpañca kho sāriputta, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpaṃ cakkhuviññeyyaṃ rūpaṃ sevitabbaṃ. Cakkhuviññeyaṃ rūpampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti. Iti yaṃ taṃ vuttaṃ mayā, idametaṃ paṭicca vuttanti.
 
'Sotaviññeyyaṃ saddampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ sāriputta, sotaviññeyyaṃ saddaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpo sotaviñañeyyo saddo na sevitabbo. Yathārūpañca kho bhante, sotaviññeyyā saddaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo sotaviññeyyo saddo sevitabbo. Sotaviññeyyaṃ saddampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ mayā. Idametaṃ paṭicca vuttaṃ. Evarūpo ghānaviññeyyo gandho na sevitabbo yathārūpañca kho mayā, ghānaviññeyyaṃ gandhaṃ sevato akusalā dhammā parihāyanti,kusalā dhammā abhivaḍḍhanti. Evarūpo ghānaviññeyyo gandho sevitabbo. 'Ghānaviññeyyaṃ gandhampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ mayā, idametaṃ paṭicca vuttaṃ. Evarūpo jivhāviññeyyo raso na sevitabbo. Yathārūpañca kho mayā, jivhāviññeyyaṃ rasaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo jivhāviññeyyo raso sevitabbo. Evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo yathārūpañca kho mayā, kāyaviññeyyaṃ phoṭṭhabbaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo. 'Kāyaviññeyyaṃ phoṭṭhabbampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ mayā, idametaṃ paṭicca vuttaṃ.
 
Manoviññeyyaṃ dhammampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ yathārūpaṃ bhante, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo manoviññeyyo dhammo na sevitabbo. Yathārūpañca kho mayā, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo manoviññeyyo dhammo sevitabbo. 'Manoviññeyyaṃ dhammampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ.
 
Imassa kho sāriputta, mayā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena attho daṭṭhabbo.
 
Cīvarampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Piṇḍapātampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Senāsanampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Gāmampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Nigamampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Nagarampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Janapadampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Puggalampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampīti.
[PTS Page 059] [\q 59/]
Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: 'imassa kho ahaṃ bhante, bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi:
1 [BJT] bhāsitatsa [corrected to] bhāsitassa
 
[BJT Page 190] [\x 190/]
 
Civarampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante, cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṃ cīvaraṃ na sevitabbaṃ. Yathārūpañca kho bhante, cīvaraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṃ cīvaraṃ sevitabbaṃ. Cīvarampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
 
Piṇḍapātampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante, cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṃ piṇḍapātaṃ na sevitabbaṃ. Yathārūpañca kho bhante, piṇḍapātaṃ sevato akusalā dhammā parihāyanti, kusalā
Dhammā abhivaḍḍhanti. Evarūpaṃ piṇḍapātaṃ sevitabbaṃ. Piṇḍapātampa'haṃ sāriputta, duvidhena vadāmi:sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
 
Senāsanampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante, senāsanaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṃ senāsanaṃ na sevitabbaṃ. Yathārūpañca kho bhante, senāsanaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṃ senāsanaṃ sevitabbaṃ. Senāsanampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
 
Gāmampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante, gāmaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṃ gāmaṃ na sevitabbaṃ.
Yathārūpañca kho bhante, gāmaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṃ gāmaṃ sevitabbaṃ. Gāmampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
 
Nigamampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante, nigamaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṃ nigamaṃ na sevitabbaṃ. Yathārūpañca kho bhante, nigamaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṃ nigamaṃ sevitabbaṃ. Nigamampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
 
Nagarampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante, nagaraṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṃ nagaraṃ na sevitabbaṃ. Yathārūpañca kho bhante, nagaraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṃ nagaraṃ sevitabbaṃ. Nagarampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
 
Janapadampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante, janapadaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṃ janapadaṃ na sevitabbaṃ. Yathārūpañca kho bhante, janapadaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṃ janapadaṃ sevitabbaṃ. Janapadampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
 
Puggalampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante, puggalaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṃ puggalaṃ na sevitabbaṃ. Yathārūpañca kho bhante, puggalaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṃ puggalaṃ sevitabbaṃ. Puggalampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
 
Imassa kho ahaṃ bhante, bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ atthaṃ ājānāmīti.
 
Sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta, imassa mayā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāsi.
 
'Cīvarampa'haṃ sāriputta, duvidhena vadāmi: [PTS Page 060] [\q 60/] sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ: yathārūpaṃ sāriputta, cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti evarūpaṃ cīvaraṃ na sevitabbaṃ. Cīvarampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
Piṇḍapātampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ. Yathārūpañca sāriputta, piṇḍapātaṃ sevato akusalā dhammā abhivaḍḍhanti. Evarūpaṃ piṇḍapātaṃ na sevitabbaṃ. Piṇḍapātampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbapī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
Senāsanampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ sāriputta, senāsanaṃ sevato akusalā dhammā abhivaḍḍhanti. Evarūpaṃ senāsanaṃ na sevitabbaṃ yathārūpañca kho bhante, senāsanaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṃ senāsanaṃ sevitabbaṃ. Senāsanampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. Yathārūpañca kho sāriputta, gāmaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo gāmo sevitabbo. Gāmampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. Yathārūpañca kho sāriputta, nigamaṃ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo nigamo sevitabbo. Nagarampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. Evarūpaṃ nagaraṃ na sevitabbaṃ. Yathārūpañca kho bhante, nagaraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṃ nagaraṃ sevitabbaṃ. Nagarampa'haṃ sāriputta,duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. Evarūpo janapado sevitabbo. Yathārūpañca kho bhante, janapadaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo janapado sevitabbo. Janapadampahaṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. 'Puggalampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṃ vuttaṃ mayā, kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ sāriputta, puggalaṃ sevato akusalā dhammā abhivaḍḍhanti. Evarūpo puggalaṃ sevitabbo. Puggalampa'haṃ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
 
[BJT Page 192] [\x 192/]
 
Imassa kho sāriputta, mayā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa1 evaṃ vitthārena attho daṭṭhabbo.
 
Sabbe pi ce sāriputta, khattiyā imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ sabbesānampa'ssa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbepi ce sāriputta, brāhmaṇā imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ sabbesānampa'ssa brāhmaṇāṇaṃ dīgharattaṃ hitāya sukhāya. Sabbepi ce sāriputta, vessā imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ sabbesānampa'ssa vessānaṃ dīgharattaṃ hitāya sukhāya. Sabbepi ce sāriputta, suddā imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ. Sabbesānampa'ssa suddānaṃ dīgharattaṃ hitāya sukhāya sadevako pi ce sāriputta, loko samārako sabrahmako sassamaṇabrāhmaṇi pajā sadevamanussā imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyya. Sadevakassapissa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇīyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāyāti.
[PTS Page 061] [\q 61/]
Idamavoca bhagavā attamano āyasmā sāriputto bhagavato bhāsitaṃ abhinandīti.
 
Sevitabbāsevitabbasuttaṃ catutthaṃ.
 
[BJT Page 194] [\x 194/]