Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu viharati sāmagāme. Tena kho pana samayena nigaṇṭho nātaputto1 pāvāyaṃ adhunā kālakato2 hoti. Tassa kālakiriyāya3 bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. 'Na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchā paṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā [PTS Page 244] [\q 244/] avaca pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ, āropito te vādo, niggahitosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Vadho yeva kho5 maññe nigaṇṭhesu nātaputtiyesu vattati.
 
Yepi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, tepi nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite aniyyāṇike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe'ti.
 
Atha kho cundo samaṇuddeso pāvāyaṃ vassaṃ vuttho6 yena sāmagāmo yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho cundo samaṇuddeso āyasmantaṃ ānandaṃ etadavoca: nigaṇṭho bhante, nātaputto pāvāyaṃ adhunā kālakato. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpantā aññamaññaṃ mukhasattīhi vitudantā viharanti 'na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ
Imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchā paṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahitosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu vattati.
 
Yepi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, tepi nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite aniyyāṇike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe'ti.
 
Evaṃ vutte āyasmā ānando cundaṃ samaṇuddesaṃ etadavoca: atthi kho idaṃ āvuso cunda, kathāpābhataṃ bhagavantaṃ dassanāya. Āyāmāvuso cunda, yena bhagavā tenupasaṅkamissāma, upasaṅkamitvā etamatthaṃ bhagavato ārocessāmā'ti. Evaṃ bhanteti kho cundo samaṇuddeso āyasmato ānandassa paccassosi.
 
--------------------------
1.Nāthaputto-machasaṃ,syā.
2.Kālaṅkato-machasaṃ,simu.
3.Kālaṅkiriyāya-machasaṃ,
4.Adhiviṇṇaṃ-machasaṃ. Aviciṇṇaṃ-sīmu.
5.Vadho yeveko-sīmu,[PTS.]
6.Vassaṃ vuṭṭho-machasaṃ.
Vassavuttho-[PTS.]
 
[BJT Page 054] [\x 54/]
 
Atha kho āyassamā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho [PTS Page 245] [\q 245/] āyasmā ānando bhagavantaṃ etadavoca: ayaṃ bhante, cundo samaṇuddeso evamāha: nigaṇṭho bhante, nātaputto pāvāyaṃ adhunā kālakato. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpantā aññamaññaṃ mukhasattīhi vitudantā viharanti 'na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchā paṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahitosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu vattati.
 
Yepi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, tepi nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite aniyyāṇike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe'ti. Tassa mayhaṃ bhante, evaṃ hoti: māheva bhagavato accayena saṅghe vivādo uppajji. Sossa1 vivādo bahu janāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussāna'nti.
 
Taṃ kiṃ maññasi ānanda, ye vo mayā dhammā abhiññā desitā seyyathīdaṃ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Passasi no tvaṃ ānanda, imesu dhammesu dvepi bhikkhū nānāvāde'ti. Yeme bhante, dhammā bhagavatā abhiññā desitā, seyyathīdaṃ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Nāhaṃ passāmi imesu dhammesu dvepi bhikkhū nānāvāde. Ye ca kho2 bhante, puggalā bhagavantaṃ patissayamānarūpā viharanti. Tepi bhagavato accayena saṅghe vivādaṃ janeyyuṃ ajjhājīve vā adhipātimokkhe vā. Sossa1 vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānanti.
 
Appamattako so ānanda, vivādo yadidaṃ ajjhājīve vā adhipātimokkhe vā magge vāpi ānanda, paṭipadāya vā saṅghe vivādo uppajjamāno uppajjeyya. Sossa1 vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya dvemanussānanti.
 
Chayimāni ānanda, vivādamūlāni. Katamāni cha: idhānanda, bhikkhu kodhano hoti upanāhī, yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo [PTS Page 246] [\q 246/] viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripūrakāri hoti. So saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.
 
--------------------------
1.Svāssa-machasaṃ,syā.
2.Santi ca kho-syā.
 
[BJT Page 056] [\x 56/]
 
Puna ca paraṃ ānanda, bhikkhu makkhī hoti palāsī
Yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo
Viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripurakāri hoti. So saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe ananda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ [PTS Page 247] [\q 247/] hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Issukī hoti maccharī yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripurakāri hoti. So saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe ananda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Saṭho hoti māyāvi yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripurakāri hoti. So saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe ananda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Pāpiccho hoti
Micchādiṭṭhi yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripurakāri hoti. So saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe ananda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Sandiṭṭhiparāmāsī hoti ādhānagāhi1 duppaṭinissaggī. Yo so ānanda, bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī. So sattharipi agāravo viharati appatisso., Dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso., Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripūrakārī hoti. So saṅghe vivādaṃ janeti. Yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Imāni kho ānanda, cha vivādamūlāni.
 
Cattārimāni ānanda, adhikaraṇāni. Katamāni cattāri: vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ, imāni kho ānanda cattāri adhikaraṇāni.
 
Satta kho panime ānanda, adhikaraṇasamathā upannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya, sammukhāvinayo dātabbo sativinayo dātabbo amūḷahavinayo dātabbo paṭiññāya kāretabbaṃ yebhuyyasikā tassapāpiyyasikā tiṇavatthārako'ti.
 
Kathañca ānanda, sammukhāvinayo hoti: idhānanda bhikkhu vivadanti dhammoti vā adhammoti vā vinayoti vā avinayoti vā. Tehānanda2 bhikkhuhi sabbeheva samaggehi sannipatitabbaṃ. Sannipatitvā dhammanetti samanumajjitabbā. Dhammanettiṃ samanumajjitvā yathā tattha sameti. Tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. Evaṃ kho ānanda, sammukhāvinayo hoti. Evañca panidhekaccānaṃ adhikaraṇānaṃ vupasamo hoti, yadidaṃ sammukhāvinayena.
Kathañca ānanda, yebhuyyasikā hoti: te ce ānanda, bhikkhu na sakkonti taṃ adhikaraṇaṃ tasmiṃ āvāse vūpasametuṃ. Tehānanda, bhikkhuhi yasmiṃ āvāse bahutarā bhikkhu, so āvāso gantabbo. Tattha sabbeheva samaggehi sannipatitabbaṃ. Sannipatitvā dhammanetti samanumajjitabbā. Dhammanettiṃ samanumajjitvā yathā tattha sameti, tathā taṃ adhikaraṇaṃ vūpasammetabbaṃ. Evaṃ kho ānanda, yebhuyyasikā hoti. Evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti, yadidaṃ yebhuyyasikāya.
 
--------------------------
1.Ādhānaggāhī-majasaṃ.
2.Teneva ānanda-sīmu,syā.
 
[BJT Page 058] [\x 58/]
 
Katañca ānanda, sativinayo hoti: idhānanda, bhikkhu bhikkhuṃ evarūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā 'saratāyasmā evarūpiṃ1 garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. So evamāha: 'na kho ahaṃ āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ [PTS Page 248] [\q 248/] vā'ti. Tassa kho ānanda2, bhikkhuno sativinayo dātabbo. Evaṃ kho ānanda, sativinayo hoti. Evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti, yadidaṃ sativinayena.
 
Kathañca ānanda, amūlhavinayo hoti: idhānanda, bhikkhu bhikkhuṃ evarūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā saratāyasmā evarūpiṃ1 garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti. So evamāha: 'na kho ahaṃ āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. Tamenaṃ so nibbeṭhentaṃ ativeṭheti3 iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. So evamāha: 'ahaṃ kho āvuso, ummādaṃ pāpuṇiṃ cetaso vipariyesaṃ4. Tena me ummattakena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ5, nāhaṃ taṃ sarāmi. Mūḷhena me etaṃ katanti. Tassa kho ānanda, bhikkhuno amūḷhavinayo dātabbo. Evaṃ kho ānanda, amūḷhavinayo hoti. Evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti, yadidaṃ amūḷhavinayena.
 
Kathañca ānanda, paṭiññātakaraṇaṃ hoti: idhānanda, bhikkhu codito vā acodito vā6 āpattiṃ sarati vivarati uttānīkaroti. Tenānanda, bhikkhunā buḍḍhataro bhikkhu7 upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo 'ahaṃ bhante, itthannāmaṃ āpattiṃ āpanno, taṃ paṭidesemī'ti. So evamāha: 'passasī'ti, 'passāmī'ti8. Āyatiṃ saṃvaraṃ āpajjeyyāsīti9 saṃvaraṃ āpajjissāmīti10. Evaṃ kho ānanda, paṭiññātakaraṇaṃ hoti. Evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti, yadidaṃ paṭiññātakaraṇena. [PTS Page 249] [\q 249/]
Katañca ānanda, tassapāpiyyasikā11 hoti: idhānanda, bhikkhu bhikkhuṃ evarūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā, 'saratāyasmā evarūpiṃ garukaṃ āpattiṃ
 
--------------------------
1.Evarūpaṃ-syā.
2.Tassa kho evaṃ ānanda-sīmu,syā.[PTS.]
3.Nibbedhentaṃ ativedheti-syā.
4.Vipariyāsaṃ-majasaṃ,[PTS.]
5.Parikkantaṃ-majasaṃ
6.Cudito vā acudito vā-syā.
7.Vuḍḍhataraṃ bhikkhuṃ-majasaṃ,sīmu.
8.Āma passāmiti-sīmu, majasaṃ.
9.Āyatiṃ saṃvareyyāsīti-majasaṃ.
10.Saṃvarissāmīti-majasaṃ.
11.Tassapāpiyasikā-majasaṃ,syā.
 
[BJT Page 060] [\x 60/]
 
Āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. So evamahā: 'na kho ahaṃ āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti tamenaṃ so nibbaṭhentaṃ ativeṭheti. Iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. So evamāha: 'na kho ahaṃ āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā, sarāmi kho ahaṃ āvuso evarūpiṃ appamattikaṃ āpattiṃ āpajjitā'ti tamenaṃ so nibbeṭhentaṃ ativeṭheti, iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. So evamāha: 'imaṃ hi nāmāhaṃ āvuso, appamattikaṃ āpattiṃ āpajjitvā apuṭṭho paṭijānissāmi. Kimpanāhaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho na paṭijānissāmī'ti. So evamāha: 'imaṃ hi nāma tvaṃ āvuso, appamattikaṃ āpattiṃ āpajjitvā apuṭṭho na paṭijānissasi. Kimpana tvaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho paṭijānissasi, 'iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. So evamāha: 'sarāmi kho ahaṃ āvuso , evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā 'davā me evaṃ vuttaṃ, ravā me evaṃ vuttaṃ, 'nāhaṃ taṃ sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. Evaṃ kho ānanda, tassapāpiyyasikā hoti. Evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti, yadidra tassapāpiyyasikāya.
[PTS Page 250] [\q 250/]
Kathañca ānanda, tiṇavatthārako hoti: idhānanda, bhikkhunaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. Tehānanda, bhikkhuhi sabbeheva samaggehi sannipatitabbaṃ. Sannipatitvā ekato pakkhikānaṃ bhikkhunaṃ byattatarena1. Bhikkhunā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā añjalimpanāmetvā saṅgho ñāpetabbo.
 
'Suṇātu me bhante, saṅgho: idaṃ amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsiparikantaṃ. Yadi saṅghassa pattakallaṃ, ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti, yā ca attano āpatti, imesañceva āyasmantānaṃ atthāya attanoca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyutta'nti.
 
Athāparesaṃ ekato pakkhikānaṃ bhikkhunaṃ byattatarena1 bhikkhunā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā añjalimpanāmetvā saṅgho ñāpetabbo:
 
--------------------------
1.Byattena-majasaṃ,syā.
 
[BJT Page 062] [\x 62/]
 
'Suṇātu me bhante, saṅgho: idaṃ amhākaṃ1 bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Yadi saṅghassa pattakallaṃ, ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti, yā ca attano āpatti, imesañceva āyasmantānaṃ atthāya attanoca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyutta'nti.
 
Evaṃ kho ānanda, tiṇavatthārako hoti. Evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti, yadidaṃ tiṇavatthārakena.
 
Chayime ānanda, dhammā sārāṇīyā2 piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. Katame cha: idhānanda, bhikkhuno mettaṃ kāyakammaṃ paccuṭṭhitaṃ hoti sabrahmacārīsu āvīceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
 
Punacaparaṃ ānanda, bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti. Sabrahmacārisu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
 
Punacaparaṃ ānanda, bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti. Sabrahmacārisu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo [PTS Page 251] [\q 251/] saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
 
Punacaparaṃ ānanda, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogi3 hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
 
Punacaparaṃ ānanda, bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni4 viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
 
Punacaparaṃ ānanda, bhikkhu yāyaṃ diṭṭhi ariyā niyyāṇikā niyyāti takkarassa sammā dukkhakkhayāya. Tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī
Ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
 
Ime kho ānanda, cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti.
 
--------------------------
1.Idhamhākaṃ-syā.
2.Sārāṇīyā-majasaṃ.
3.Apaṭivibhattabhogī-sīmu.
4.Bhujjissāni-[PTS.]
[BJT Page 064] [\x 64/]
 
Ime ce tumhe ānanda, cha sārāṇīye dhamme samādāya saṃvatteyyātha. Passatha no tumhe, ānanda, taṃ vacanapathaṃ aṇuṃ vā thulaṃ vā, yaṃ tumhe nādhivāseyyāthāti.
No hetaṃ bhante,
 
Tasmātihānanda, ime cha sārāṇīye dhamme samādāya vattatha1. Taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti.
 
Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. [PTS Page 252] [\q 252/]
Sāmagāma suttaṃ catutthaṃ.
 
--------------------------
1.Saṃvatteyyātha-syā.
 
[BJT Page 066] [\x 66/]