Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu viharati devadahaṃ nāma sakyānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Santi bhikkhave, eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: 'yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā1 navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti evaṃvādino bhikkhave nigaṇṭhā2.
 
Evaṃ vādāhaṃ bhikkhave, nigaṇṭhe upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āvuso nigaṇṭhā evaṃvādino evaṃdiṭṭhino 'yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā1 navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti.
 
Te ce me bhikkhave, nigaṇṭhā evaṃ puṭṭhā āmāti paṭijānanti: tyāhaṃ evaṃ vadāmi: 'kiṃ pana tumhe āvuso nigaṇṭhā, jānātha. Ahuvamheva mayaṃ pubbe, na nāhuvamhā'ti.
 
No hidaṃ āvuso.
 
-------------------------
1.Byantībhāvā-majasaṃ.
Byantibhāvā-syā.
 
2.Niganthā-syā.
 
[BJT Page 004] [\x 4/]
 
Kiṃ pana tumhe āvuso nigaṇṭhā, jānātha: akaramheva mayaṃ pubbe pāpaṃ kammaṃ na nākaramhā'ti.
 
No hidaṃ āvuso.
 
Kiṃ pana tumhe āvuso nigaṇṭhā jānātha evarūpaṃ vā pāpaṃ kammaṃ akaramhā'ti.
 
No hidaṃ āvuso.
 
Kiṃ pana tumhe āvuso nigaṇṭhā, jānātha: ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjiretabbaṃ1 ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti.
 
[PTS Page 215] [\q 215/]
 
No hidaṃ āvuso.
 
Kiṃ pana tumhe āvuso nigaṇṭhā, jānātha: diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampada'nti.
 
No hidaṃ āvuso.
 
Iti kira tumhe āvuso nigaṇṭhā, na jānātha: 'ahuvamheva mayaṃ pubbe na nāhuvamhā'ti. Na jānātha 'akaramheva mayaṃ pubbe pāpaṃ kammaṃ na nākaramhā'ti. Na jānātha, 'evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhā'ti. Na jānātha 'ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjiretabbaṃ1, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti. Na jānātha: diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadaṃ. Evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ na kallamassa veyyākaraṇāya: "yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbe katahetu. Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī"ti.
 
Sace2 tumbhe āvuso nigaṇṭhā, jāneyyātha ahuvamheva mayaṃ pubbe na nāhuvamhā'ti. Jāneyyātha akaramheva mayaṃ pubbe pāpaṃ kammaṃ na nākaramhā'ti. Jāneyyātha 'evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhā'ti, jāneyyātha 'ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ,1 ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti. Jāneyyātha 'diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ, evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ kallamassa veyyākaraṇāya: "yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ [PTS Page 216] [\q 216/] kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī"ti.
 
------------------------
1.Nijjiretabbaṃ-majasaṃ.
2.Sace pana-sīmu, majasaṃ, syā.
 
[BJT Page 006] [\x 6/]
 
Seyyathāpi āvuso nigaṇṭhā, puriso sallena viddho assa savisena gāḷhūpalepanena, so sallassapi vedanāhetu1 dukkhā tippā2 kaṭukā vedanā vediyeyya. Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ. Tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya. So satthenapi vaṇamukhassa parikantanahetu dukkhā tippā2 kaṭukā vedanā vediyeyya. Tassa so bhisakko sallakatto esaniyā sallaṃ eseyya. So esaniyāpi sallassa esanā hetu3 dukkhā tippā2 kaṭukā vedanā vediyeyya, tassa so bhisakko sallakatto sallaṃ abbaheyya4. So sallassapi abbahanahetu5 dukkhā tippā kaṭukā vedanā vediyeyya. Tassa so bhisakko sallakatto agadaṅgāraṃ vaṇamukhe odaheyya. So agadaṅgārassapi vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyeyya. So aparena samayena rūḷhena vaṇena sañchavinā arogo assa sukhī serī sayaṃvasī yena kāmaṅgamo. Tassa evamassa: 'ahaṃ kho pubbe sallena viddho ahosiṃ savisena gāḷhūpalepanena. So'haṃ sallassapi vedanāhetu dukkhā tippā kaṭukā vedanā vediyiṃ. Tassa me mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpesuṃ6. Tassa me so bhisakko sallakatto satthena vaṇamukhaṃ parikanti. So'haṃ satthenapi7 vaṇamukhassa parikantanahetu dukkhā tippā kaṭukā vedanā vediyiṃ. Tassa me so bhisakko sallakatto esaniyā sallaṃ esi. So'haṃ esaniyāpi sallassa esanāhetu3 dukkhā tippā kaṭukā vedanā vediyiṃ. Tassa me so bhisakko sallakatto sallaṃ abbahi8 so'haṃ sallassāpi abbahanahetu5 dukkhā tippā kaṭukā vedanā vediyiṃ tassa me so bhisakko sallakatto agadaṅgāraṃ vaṇamukhe odahi. So'haṃ agadaṅgārassapi vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyiṃ. [PTS Page 217] [\q 217/] so'mhi etarahi rūḷhena vaṇena sañchavinā arogo sukhī serī sayaṃvasī yena kāmaṅgamo'ti.
 
Evameva kho āvuso nigaṇṭhā, sace tumhe jāneyyātha ahuvamheva mayaṃ pubbe, na nānuvamhā'ti. Jāneyyātha evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhā'ti. Jāneyyātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjiretabbaṃ. Ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti. Jāneyyātha 'diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadaṃ. Evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ kallamassa veyyākaraṇāya yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetu: iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti.
 
--------------------------
1.Vedanahetu-syā
2.Tibbā-majasaṃ
3.Esanahetu-syā.
Esaṇāhetu-sīmu
4.Abbhuṇheyya-syā abbyaheyya-[PTS]
5.Abbhuṇhanahetu-syā.
Abbyahanahetu-[PTS]
6.Upaṭṭhapesuṃ-majasaṃ,syā.
7.Sallenapi-[PTS]
8.Abbyahi-[PTS]
Abbhuṇhi-syā.
 
[BJT Page 008] [\x 8/]
 
Yasmā ca kho tumhe āvuso nigaṇṭhā, na jānātha 'ahuvamheva mayaṃ pubbe na nāhuvamhā'ti. Na jānātha 'akaramheva mayaṃ pubbe pāpaṃ kammaṃ, na nākaramhā'ti. Na jānātha 'evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhā'ti. Na jānātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti. Na jānātha diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ. Tasmā āyasmantānaṃ nigaṇṭhānaṃ na kallamassa veyyākaraṇāya: 'yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo. Āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ1 nijjiṇṇaṃ bhavissatī'ti.
 
Evaṃ vutte bhikkhave, te nigaṇṭhā maṃ etadavocuṃ: [PTS Page 218 [\q 218/] ']nigaṇṭho2 āvuso, nātaputto3 sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti: 'carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita'nti. So evamāha: 'atthi kho vo āvuso nigaṇṭhā, pubbeva pāpaṃ kammaṃ kataṃ, taṃ imāya kaṭukāya dukkarakārikāya nijjīretha4. Yampanettha etarahi kāyena saṃvutā vācāya saṃvutā manasā saṃvutā, taṃ āyatiṃ pāpassa kammassa5 akaraṇaṃ, iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā'ti
 
Evaṃ vutte ahaṃ bhikkhave, te nigaṇṭhe etadavocaṃ: 'pañca kho ime āvuso nigaṇṭhā, dhammā diṭṭhevadhamme dvidhā vipākā. Katame pañca: saddhā ruci anussavo ākāraparivitakko diṭṭhi nijjhānakkhanti. Ime kho āvuso nigaṇṭhā, pañca dhammā diṭṭheva dhamme dvidhā vipākā. Tatrāyasmantānaṃ nigaṇṭhānaṃ kā atītaṃse satthari saddhā, kā ruci, ko anussavo, ko ākāraparivitakko, kā diṭṭhinijjhānakkhantī'ti. Evaṃvādi kho ahaṃ bhikkhave, nigaṇṭhesu na kiñci sahadhammikaṃ vādapaṭihāraṃ6 samanupassāmi
 
Punacaparāhaṃ bhikkhave, te nigaṇṭhe evaṃ vadāmi: 'taṃ kimmaññathāvuso nigaṇṭhā, yasmiṃ hi vo samaye tibbo upakammo hoti tibbaṃ padhānaṃ, tibbā7 tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vedīyetha. Yasmiṃ pana vo samayena na tibbo upakkamo hoti na nibbaṃ padhānaṃ, na tibbā tasmiṃ8 samaye opakkamikā dukkhā tippā kaṭukā vedanā vedīyethā'ti.
 
--------------------------
1.Sabbaṃ taṃ dukkhaṃ-[PTS]
2.Nigantho-syā.
3.Nāṭaputto-majasaṃ,syā.
4.Nijjiretha-sīmu,majasaṃ
5.Pāpakammassa-majasaṃ.
6.Parihāraṃ-majasaṃ,sīmu,syā.
7.Tippaṃ,tippā-[PTS]
8.Tamhi-[PTS]
 
[BJT Page 010] [\x 10/]
 
Yasmiṃ no āvuso gotama, samaye tibbo upakkamo hoti tibbaṃ padhānaṃ, tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyāma. Yasmiṃ pana no [PTS Page 219] [\q 219/] samaye na tibbo upakkamo hoti, na tibbaṃ padhānaṃ,na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyamā'ti.
 
Iti kirāvuso1 nigaṇṭhā, yasmiṃ vo2 samaye tibbo upakkamo hoti tibbaṃ padhānaṃ, tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Yasmiṃ pana vo samaye na tibbo upakkamo hoti, na tibbaṃ padhānaṃ, na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ na kallamassa veyyākaraṇāya: 'yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbe katahetu. Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti.
 
Sace āvuso nigaṇṭhā, yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ, na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ, tibbā yasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ kallamassa veyyākaraṇāya: 'yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ
Anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti.
 
Yasmā ca kho āvuso nigaṇṭhā, yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ, tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ, na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Te tumhe sāmaññeva opakkamikā dukkhā tippā kaṭukā vedanā vediyamānā avijjā aññāṇā sammohā [PTS Page 220] [\q 220/] vipaccetha: 'yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā vyattībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo. Āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti. Evaṃ vādīpi kho ahaṃ bhikkhave, nigaṇṭhesu na kañci3 sahadhammikaṃ vādapaṭihāraṃ samanupassāmi.
 
Punacaparāhaṃ4 bhikkhave, te nigaṇṭhe evaṃ vadāmi: 'taṃ kiṃ maññathāvuso nigaṇṭhā, 'yamidaṃ kammaṃ diṭṭhadhammavedanīyaṃ, taṃ upakkamena vā padhānena vā samparāyavedanīyaṃ hotū'ti labbhameta'nti.
 
No hidaṃ āvuso.
 
--------------------------
1.Kira āvuso-sīmu,majasaṃ.
2.Yasmiṃ vo pana-sīmu.
3.Kiñci-sīmu,[PTS]
4.Punacapanāhaṃ-[PTS']
 
[BJT Page 012] [\x 12/]
 
Yaṃ panidaṃ kammaṃ samparāyavedanīyaṃ, taṃ upakkamena vā padhānena vā diṭṭhadhammavedanīyaṃ hotū'ti labbhameta'nti.
 
No hidaṃ āvuso
 
Taṃ kiṃ maññathāvuso nigaṇṭhā, yamidaṃ kammaṃ sukhavedanīyaṃ, taṃ upakkamena vā padhānena vā dukkhavedanīyaṃ hotū'ti labbhameta'nti.
 
No hidaṃ āvuso.
 
Yaṃ panidaṃ kammaṃ dukkhavedanīyaṃ, taṃ upakkamena vā padhānena vā sukhavedanīyaṃ hotū'ti labbhameta'nti.
 
No hidaṃ āvuso
 
Taṃ kiṃ maññathāvuso nigaṇṭhā, yamidaṃ kammaṃ paripakkavedanīyaṃ, taṃ upakkamena vā padhānena vā aparipakkavedanīyaṃ hotū'ti labbhameta'nti.
 
No hidaṃ āvuso.
 
Yaṃ panidaṃ kammaṃ aparipakkavedanīyaṃ, taṃ upakkamena vā padhānena vā paripakkavedanīyaṃ hotū'ti labbhameta'nti
 
No hidaṃ āvuso.
 
Taṃ kiṃ maññathāvuso nigaṇṭhā, 'yamidaṃ kammaṃ [PTS Page 221] [\q 221/] bahuvedanīyaṃ, taṃ upakkamena vā padhānena vā 'appavedanīyaṃ hotū'ti labbhameta'nti.
 
No hidaṃ āvuso.
 
Yaṃ panidaṃ kammaṃ appavedanīyaṃ, taṃ upakkamena vā padhānena vā 'bahuvedanīyaṃ hotū'ti labbhameta'nti.
 
No hidaṃ āvuso.
 
Taṃ kiṃ maññathāvuso nigaṇṭhā, 'yamidaṃ kammaṃ vedanīyaṃ taṃ upakkamena vā padhānena vā 'avedanīyaṃ hotū'ti labbhameta'nti.
 
No hidaṃ āvuso.
 
Yaṃ panidaṃ kammaṃ avedanīyaṃ, taṃ upakkamena vā padhānena vā vedanīyaṃ hotū'ti labbhametanti.
 
No hidaṃ āvuso.
 
[BJT Page 014] [\x 14/]
 
Iti kirāvuso nigaṇṭhā, yamidaṃ kammaṃ diṭṭhadhammavedanīyaṃ taṃ upakkamena vā padhānena vā 'samparāyavedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ1 kammaṃ samparāyavedanīyaṃ, taṃ upakkamena vā padhānena vā 'diṭṭhadhammavedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ kammaṃ sukhavedanīyaṃ, taṃ upakkamena vā padhānena vā 'dukkhavedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ kammaṃ dukkhavedanīyaṃ, taṃ upakkamena vā padhānena vā sukhavedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ kammaṃ paripakkavedanīyaṃ, taṃ upakkamena vā padhānena vā aparipikkavedanīyaṃ hotū'ti alabbhametaṃ, yamidaṃ kammaṃ aparipakkavedanīyaṃ, taṃ upakkamena vā padhānena vā 'paripakkavedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ kammaṃ bahuvedanīyaṃ, taṃ upakkamena vā padhānena vā appavedanīyaṃ hotū'ti. Yamidaṃ kammaṃ appavedanīyaṃ, taṃ upakkamena vā padhāne vā bahuvedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ kammaṃ vedanīyaṃ, taṃ upakkamena vā padhānena vā avedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ kammaṃ avedanīyaṃ, taṃ upakkamena vā padhānena vā vedanīyaṃ hotū'ti alabbhametaṃ. Evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ aphalo [PTS Page 222] [\q 222/] upakkamo hoti aphalaṃ padhānaṃ. Evaṃvādi bhikkhave, nigaṇṭhā evaṃvādīnaṃ bhikkhave nigaṇṭhānaṃ dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ2 āgacchanti.
 
Sace bhikkhave sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave, nigaṇṭhā pubbe dukkatakammakārino, yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace bhikkhave, sattā issaranimmāṇahetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave, nigaṇṭhā pāpakena issarena nimmitā, yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace bhikkhave sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave nigaṇṭhā pāpasaṅgatikā, yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace bhikkhave, sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave,nigaṇṭhā pāpābhijātikā, yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave, nigaṇṭhā pāpadiṭṭhadhammūpakkamā3. Yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti.
 
--------------------------
1.Yaṃ panidaṃ-sīmu.Majasaṃ.
2.Gārayhaṭṭhānaṃ-syā.
3.Evarūpā diṭṭhadhammupakkamā-sīmu,majasaṃ.
 
[BJT Page 016] [\x 16/]
 
Sace bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā nigaṇṭhā. No ce sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. Sace bhikkhave, sattā issaranimmāṇahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. No ce sattā issaranimmāṇahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. Sace bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. Sace bhikkhave sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. No ce sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. Sace bhikkhave sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. No ce sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti, [PTS Page 223] [\q 223/] gārayhā nigaṇṭhā. Evaṃvādī bhikkhave nigaṇṭhā. Evaṃvādīnaṃ bhikkhave, nigaṇṭhānaṃ ime dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti. Evaṃ kho bhikkhave, aphalo upakkamo hoti aphalaṃ padhānaṃ.
 
Kathañca bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. Idha bhikkhave, bhikkhu na heva anaddhabhūtaṃ attānaṃ dukkhena addhabhāveti dhammikañca sukhaṃ na pariccajati. Tasmiñca sukhe anadhimucchito1 hoti so evaṃ pajānāti: imassa kho me dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti. Imassa pana me dukkhanidānassa ajjhupekkhato upekkhaṃ2 bhāvayato virāgo hotīti. So yassa hi khvāssa3 dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti. Saṅkhāraṃ tattha padahati. Yassa panassa4 dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti. Upekkhaṃ tattha bhāveti. Tassa tassa dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti. Evampissa taṃ dukkhaṃ nijjiṇṇaṃ hoti. Tassa tassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti. Evampissa taṃ dukkhaṃ nijjiṇṇaṃ hoti.
 
Seyyathāpi bhikkhave puriso itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho5. So taṃ itthiṃ passeyya aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ. Taṃ kiṃ maññatha bhikkhave, api nu tassa purisassa amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti.
 
Evaṃ bhante, taṃ kissa hetu: asu hi6 bhante, puriso amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho5. [PTS Page 224] [\q 224/] tasmā taṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti.
 
-------------------------
1.Anadhimucchite-[PTS.]
2.Upekhaṃ-[PTS.]
3.Yassa hi khopanassa-sīmu
Yassa khavāssa-[PTS.]
4.Yassa hī khavāssa-sīmu.
5.Tibbāpekho-[PTS.]
6.Amuhi-[PTS.]
 
[BJT Page 018] [\x 18/]
 
Atha kho bhikkhave, tassa purisassa evamassa: ahaṃ kho amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho. Tassa me amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjanti sokaparidevadukkhadomanassupāyāsā. Yannūnāhaṃ so me amussā itthiyā chandarāgo taṃ pajaheyya'nti. So yo amussā itthiyā chandarāgo taṃ pajaheyya, so taṃ itthiṃ passeyya aparena samayena aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ. Taṃ kiṃ maññatha bhikkhave api nu tassa purisassa amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti.
 
No hetaṃ bhante, taṃ kissa hetu: asu hi bhante, puriso amussā itthiyā vītarāgo, tasmā taṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti.
 
Evameva kho bhikkhave, bhikkhu na heva1 anaddhabhūtaṃ attānaṃ dukkhena addhabhāveti, dhammikañca sukhaṃ na pariccajati, tasmiñca sukhe anadhimucchito hoti. So evaṃ pajānāti: 'imassa kho me dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti. Imassa pana me dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hotī'ti. So yassa khvāssa dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti. Saṅkhāraṃ tattha padahati. Yassa panassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti. Upekkhaṃ tattha bhāveti. Tassa tassa dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti. Evampissa taṃ dukkhaṃ nijjiṇṇaṃ [PTS Page 225] [\q 225/] hoti. Tassa tassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti. Evampissa taṃ dukkhaṃ2 nijjiṇṇaṃ hoti. Evampi bhikkhave saphalo upakkamo hoti, saphalaṃ padhānaṃ.
 
Puna ca paraṃ bhikkhave bhikkhu iti paṭisañcikkhati: 'yathāsukhaṃ kho me viharato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Dukkhāya pana me attānaṃ padahato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti yannūnāhaṃ dukkhāya attānaṃ padaheyya'nti. So dukkhāya attānaṃ padahati. Tassa dukkhāya attānaṃ padahato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. So na aparena samayena dukkhāya attānaṃ padahati. Taṃ kissa hetu: yassa hi so bhikkhave, bhikkhu atthāya dukkhāya attānaṃ padaheyya, svāssa attho abhinipphanno hoti. Tasmā na aparena samayena dukkhāya attānaṃ padahati.
 
Seyyathāpi bhikkhave, usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ. Yato kho bhikkhave, usukārassa tejanaṃ dvīsu alātesu ātāpitaṃ hoti paritāpitaṃ hoti ujuṃ kataṃ hoti kamaniyaṃ. Na so taṃ aparena samayena usukāro tejanaṃ dvīsu alātesu ātāpeti ujuṃ karoti kammaniyaṃ. Taṃ kissa hetu: yassa hi so bhikkhave, atthāya usukāro tejanaṃ dvīsu alātesu ātāpeyya paritāpeyya ujuṃ kareyya kammaniyaṃ. Svāssa attho abhinipphanno hoti. Tasmā na aparena samayena usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ.
 
-------------------------
1.Bhikkhave naheva-[PTS.]
2.Evampissa dukkhaṃ-[PTS.]
 
[BJT Page 020] [\x 20/]
 
Evameva kho bhikkhave, bhikkhu iti paṭisañcikkhati: 'yathāsukhaṃ kho me viharato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Dukkhāya pana me attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti yannūnāhaṃ dukkhāya attānaṃ padaheyya'nti. So dukkhāya attānaṃ padahati. Tassa dukkhāya attānaṃ padahato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti so na aparena samayena dukkhāya [PTS Page 226] [\q 226/] attānaṃ padahati. Taṃ kissa hetu: yassa hi so bhikkhave, bhikkhu atthāya dukkhāya attānaṃ padaheyya. Svāssa attho abhinipphanno hoti. Tasmā na aparena samayena dukkhāya attānaṃ padahati. Evampi bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ.
 
Punacaparaṃ bhikkhave, idha tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto, so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvāso rajāpatho abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
 
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājivasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya brahmacāri hoti ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitaṃ hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.
 
[BJT Page 022] [\x 22/]
 
So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. Itthikumārikā1 paṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavā2paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahinagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
 
So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati seyyathāpi nāma pakkhi sakuṇo yena yeneva ḍeti sapattabhārova ḍeti. Evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.
 
So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati rakkhati sotindriyaṃ sotindriye saṃvaraṃ āpajjati. Ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati rakkhati ghānindriyaṃ ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati rakkhati kāyindriyaṃ tāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
 
So abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti. Sammiñjite3 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. So iminā ca ariyena sīlakkhandhena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samanāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ paḷālapuñjaṃ.
 
--------------------------
1.Itthikumārika-sīmu,machasaṃ. 2.Gavāssavaḷava-sīmu,machasaṃ.
3.Samiñjite-machasaṃ.
 
[BJT Page 024] [\x 24/]
 
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati. Ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti.
 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Evampi bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ.
 
Punacaparaṃ bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā,ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Evampi bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ.
 
Punacaparaṃ bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ.
 
Punacaparaṃ bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Evampi bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ.
 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammanīye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo, dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbe nivāsaṃ anussarati. Evampi bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ.
 
[BJT Page 026] [\x 26/]
 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāya duccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucariteta samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Evampi bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ.
[PTS Page 227] [\q 227/]
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammanīye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Ime āsavāti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati. Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. "Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti. Evampi kho1 bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ.
 
Evaṃvādī bhikkhave, tathāgato.2 Evaṃvādiṃ3 bhikkhave tathāgataṃ4 dasa sahadhammikā pāsaṃsaṭṭhānā āgacchanti: sace bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave tathāgato pubbe sukatakammakārī, yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave, sattā issaranimmāṇahetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave, tathāgato bhaddakena issarena nimmito, yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave, tathāgato kalyāṇasaṅgatiko, yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave,sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave, tathāgato kalyāṇābhijātiko, yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave, tathāgato kalyāṇadiṭṭhadhammūpakkamo, yaṃ etarahi evarūpā sukhā vedanā vedeti.
 
-------------------------
1.Evaṃ kho-[PTS.]
2.Tathāgato-sīmu,machasaṃ.
3.Evaṃ vādīnaṃ-sīmu,machasaṃ.
4.Tathāgatānaṃ-sīmu,machasaṃ.
 
[BJT Page 028] [\x 28/]
 
Sace bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. No ce sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace bhikkhave, sattā issaranimmāṇahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. No ce sattā issaranimmāṇahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato.No ce sattā saṅgatibhāvahetū sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace bhikkhave, sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato, no ce sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace bhikkhave, sattā diṭṭhadhammūpakkamahetu [PTS Page 228] [\q 228/] sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. No ce sattā diṭṭhadhammupakkamahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato evaṃvādi bhikkhave tathāgato1. Evaṃvādiṃ2 bhikkhave, tathāgataṃ3 ime dasa sahadhammikā pāsaṃsaṭṭhānā āgacchantīti.
 
Idamoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Devadahasuttaṃ paṭhamaṃ.
 
--------------------------
1.Tathāgatā-sīmu,machasaṃ.
2.Evaṃ vādīnaṃ-sīmu,machasaṃ.
3.Tathāgatānaṃ-sīmu,machasaṃ
 
[BJT Page 030] [\x 30/]