Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena sambahulehi bhikkhūhi bhagavato santike aññā byākatā hoti 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmā'ti. Assosi kho sunakkhatto licchaviputto 'sambahulehi kira bhikkhūhi bhagavato santike aññā byākatā hoti 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāmā'ti.
 
Atha kho sunakkhatto licchaviputto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho sunakkhatto licchaviputto bhagavantaṃ etadavoca:
 
'Sutaṃ metaṃ bhante sambhahulehi kira bhikkhūhi bhagavato santike aññā byākatā 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattayā'ti pajānāmā'ti. Ye te bhante, bhikkhū bhagavato santike aññaṃ byākaṃsu 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattayā'ti pajānāmā'ti. Kacci te bhante, bhikkhū sammadeva aññaṃ byākaṃsu udāhu santetthekacce bhikkhū adhimānena aññaṃ byākaṃsū'ti.?
 
Ye te sunakkhatta, bhikkhū mama santike aññaṃ byākaṃsu 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmā'ti. Santetthekacce bhikkhū sammadeva aññaṃ byākaṃsu,santi panidhekacce bhikkhū adhimānenapi aññaṃ byākaṃsu. Tatra sunakkhatta, ye te bhikkhū sammadeva aññaṃ byākaṃsu tesaṃ taṃ tatheva hoti. Ye pana te bhikkhū adhimānena aññaṃ byākaṃsu, tatra sunakkhatta, tathāgatassa evaṃ hoti: 'dhammaṃ nesaṃ desessa'nti. Evañcettha sunakkhatta, tathāgatassa hoti: 'dhammaṃ nesaṃ desessa'nti. Atha ca panidhekacce moghapurisā pañhaṃ abhisaṅkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti. Tatra sunakkhatta, [PTS Page 253] [\q 253/] yampi tathāgatassa evaṃ hoti: 'dhammaṃ nesaṃ desessa'nti. Tassapi hoti aññathattanti.
 
Etassa bhagavā kālo, etassa sugata kālo. 'Yaṃ bhagavā dhammaṃ deseyya, bhagavato sutvā bhikkhū dhāressantī'ti. Tena hi sunakkhatta, suṇohi sādhukaṃ manasi karohi bhāsissāmīti.
 
Evaṃ bhantehi kho sunakkhatto licchaviputto bhagavato paccassosi. Bhagavā etadavoca:
 
[BJT Page 068] [\x 68/]
 
Pañca kho ime sunakkhatta, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime kho sunakkhatta pañca kāmaguṇā.
Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime kho sunakkhatta pañca kāmaguṇā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime kho sunakkhatta pañca kāmaguṇā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime kho sunakkhatta pañca kāmaguṇā.
 
Ṭhānaṃ kho panetaṃ sunakkhatta, vijjati yaṃ idhekacco purisapuggalo lokāmisādhimutto assa, lokāmisādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ āpajjati. Āneñjapaṭisaṃyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti1, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati.
 
Seyyathāpi sunakkhatta, puriso sakammā gāmā vā nigamā vā ciravippavutto assa, so aññataraṃ purisaṃ passeyya tamhā gāmā vā nigamā vā acirapakkantaṃ, so taṃ purisaṃ tassa gāmassa vā nigamassa vā khematañca subhikkhatañca appābādhatañca puccheyya, tassa so puriso tassa gāmassa vā nigamassa vā khematañca subhikkhatañca [PTS Page 254] [\q 254/] appābādhatañca puccheyya, tassa so puriso tassa gāmassa vā nigamassa vā khematañca subhikkhatañca appābādhatañca saṃseyya. Taṃ kiṃ maññasi sunakkhatta, api nu so puriso tassa pūrisassa sussūseyyā,2 sotaṃ odaheyya, aññā cittaṃ upaṭṭhapeyya, tañca purisaṃ bhajeyya, tena ca vittiṃ āpajjeyyā'ti?
 
Evaṃ bhante.
 
Evameva kho, sunakkhatta, ṭhānametaṃ3 vijjati: yaṃ idhekacco purisapuggalo lokāmisādhimutto assa, lokāmisādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpi ceva kathā saṇṭhāti. Tadanudhamamañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ āpajjati. Āneñjapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti,1 na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati. So evamassa veditabbo: āneñjasaṃyojanena hi kho visaṃyutto lokāmisādhimutto purisapuggaloti.
 
Ṭhānaṃ kho panetaṃ sunakkhatta, vijjati: yaṃ idhekacco purisapuggalo āneñjādhimutto assa, āneñjādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ āpajjati. Lokāmisapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti1, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati.
 
--------------------------
1.Upaṭṭhāpeti-majasaṃ. 2.Tassa sussūseyya-[PTS.]
3.Ṭhānaṃ etaṃ-sīmu.
 
[BJT Page 070] [\x 70/]
 
Seyyathāpi sunakkhatta, pāṇḍupalāso bandhanā pavutto abhabbo haritattāya. Evameva kho sunakkhatta, āneñjādhimuttassa purisapuggalassa ye lokāmisasaññojane se pavutte. So evamassa veditabbo: lokāmisasaññojanena hi kho visaññutto āneñjādhimutto purisapuggalo'ti.
 
Ṭhānaṃ kho panetaṃ sunakkhatta, vijjati: yaṃ idhekacco purisapuggalo ākiñcaññāyatanādhimutto assa, ākiñcaññāyatanādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ [PTS Page 255] [\q 255/] āpajjati. Āneñjapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati.
 
Seyyathāpi sunakkhatta, puthusilā dvedhā bhinnā appaṭisandhikā hoti. Evameva kho sunakkhatta, ākiñcaññāyatanādhimuttassa purisapuggalassa ye āneñjasaññojane se bhinne. So evamassa veditabbo: āneñjasaññojanena hi kho visaññutto ākiñcaññāyatanādhimutto purisapuggalo'ti.
 
Ṭhānaṃ kho panetaṃ sunakkhatta, vijjati: yaṃ idhekacco purisapuggalo nevasaññānāsaññāyatanādhimutto assa, nevasaññānāsaññāyatanādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ āpajjati. Ākiñcaññāyatanapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti,
Na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati.
 
Seyyathāpi sunakkhatta, puriso manuññabhojanaṃ bhuttāvi chaḍḍeyya. Taṃ kiṃ maññasi sunakkhatta, api nu tassa purisassa tasmiṃ bhante puna bhottukamyatā1 assā'ti?
 
No hetaṃ bhante, taṃ kissa hetu: aduṃ hi bhante, bhattaṃ paṭikkulasammatanti.
 
Evameva kho sunakkhatta, nevasaññānāsaññāyatanādhimuttassa purisapuggalassa ye ākiñcaññāyatanasaññojane se vante. So evamassa veditabbo: ākiñcaññāyatanasaññojanena hi kho visaññutto nevasaññānāsaññāyatanādhimutto purisapuggalo'ti.
 
--------------------------
1.Bhattakamyatā5-[PTS.]
 
[BJT Page 072] [\x 72/]
 
Ṭhānaṃ kho panetaṃ sunakkhatta, vijjati: yaṃ idhekacco purisapuggalo sammānibbānādhimutto assa, sammānibbānādhimuttassa kho sunakkhatta,
Purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ āpajjati. Nevasaññānāsaññāyatanapaṭisaññuttāya ca pana kathāya [PTS Page 256] [\q 256/] kacchamānāya na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati.
 
Seyyathāpi sunakkhatta, tālo matthakacchinno abhabbo puna virūḷhiyā. Evameva kho sunakkhatta, sammānibbānādhimuttassa purisapuggalassa ye nevasaññānāsaññāyatanasaññojane se ucchinnamūle tālāvatthukate anabhāvakate1 āyatiṃ anuppādadhamme. So evamassa veditabbo: 'nevasaññānāsaññāyatanasaññojanena hi kho visaññutto sammā nibbānādhimutto purisapuggalo'ti.
 
Ṭhānaṃ kho panetaṃ sunakkhatta vijjati. Yaṃ idhekaccassa bhikkhuno evamassa: taṇhā kho sallaṃ samaṇena vuttaṃ avijjāvisadoso chandarāgabyāpādena ruppati. Taṃ me taṇhāsallaṃ pahīnaṃ, apanīto avijjāvisadoso, sammānibbānādhimuttohamasmī'ti. Evaṃ mānī2 assa atathaṃ 'sa mānaṃ3. So yāni sammā nibbānādhimuttassa asappāyāni, tāni anuyuñjeyya: asappāyaṃ cakkhunā rūpadassanaṃ anuyuñjeyya, asappāyaṃ sotena saddaṃ anuyuñjeyya, asappāyaṃ ghānena gandhaṃ anuyuñjeyya, asappāyaṃ jivhāya rasaṃ anuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbaṃ anuyuñjeyya, asappāyaṃ manasā dhammaṃ anuyuñjeyya. Tassa asappāyaṃ cakkhunā rūpadassanaṃ anuyuttassa, asappāyaṃ sotena saddaṃ anuyuttassa, asappāyaṃ ghāneta gandhaṃ anuyuttassa, asappāyaṃ jivhāya rasaṃ anuyuttassa, asappāyaṃ kāyena phoṭṭhabbaṃ anuyuttassa, asappāyaṃ manasā dhammaṃ anuyuttassa rāgo cittaṃ anuddhaṃseyya. So rāgānuddhaṃsitena cittena maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ.
 
Seyyathāpi sunakkhatta, puriso sallena viddho assa savisena gāḷhupalepanena. Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ4 tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya, satthena vaṇamukhaṃ parikantetvā esaniyā sallaṃ eseyya, esaniyā sallaṃ esetvā [PTS Page 257] [\q 257/] sallaṃ abbaheyya5 apaneyya visadosaṃ saupādisesaṃ saupādisesoti6 maññamāno7 so evaṃ vadeyya: 'ambho purisa, ubbhataṃ kho te sallaṃ, apanīto
 
-------------------------
1.Anabhāvaṃ kate-sīmu,majasaṃ
Anabhāvaṃ gate-syā. 2.Evaṃmāni-majasaṃ,evamāni-syā.
3.Atthaṃ samānaṃ-[PTS,]syā. 4.Upaṭṭhapeyyuṃ-sīmu,syā,majasaṃ.
Atathaṃ samānaṃ-sīmu.
5.Abbuheyya-sīmu,majasaṃ.
Abbāheyya-syā. 6.Anupādisesoti-syā,[PTS.]
7.Jānamāno-sīmu,majasaṃ.Syā.
 
[BJT Page 074] [\x 74/]
 
Visadoso saupādiseso1, analañca2 te antarāyāya. Sappāyāni ceva bhojanāni bhuñjeyyāsi, mā te asappāyāni bhojanāni bhuñjato vaṇo assāvi assa. Kālena ca kālaṃ vaṇaṃ dhoveyyāsi, kālena ca kālaṃ vaṇamukhaṃ ālimpeyyāsi, mā te na kālena kālaṃ vaṇaṃ dhovato na kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonandhi, mā ca vātātape cārittaṃ anuyuñji, mā te vātātape cārittaṃ anuyuttassa rājosūkaṃ3 vaṇamukhaṃ anuddhaṃsesi, vaṇānurakkhī ca ambho purisa vihareyyāsi vaṇasāropī'ti. Tassa evamassa: 'ubbhataṃ kho me sallaṃ, apanīto visadoso anupādiseso, analañca me antarāyāyā'ti. So asappayāni ceva bhojanāni bhuñjeyya. Tassa asappāyāni bhojanāni bhuñjato vaṇo assāvi assa. Na ca kālena kālaṃ vaṇaṃ dhoveyya. Na ca kālena kālaṃ vaṇamukhaṃ ālimpeyya. Tassa na kālena kālaṃ vaṇaṃ dhovato na kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonandheyya. Vātātape ca cārittaṃ anuyuñjeyya. Tassa vātātape cārittaṃ anuyuttassa rajosūkaṃ3 vaṇamukhaṃ anuddhaṃseyya na ca vaṇānurakkhī vihareyya na vaṇasāropī. Tassa imissā ca4 asappāyakiriyāya, asu ca visadosā5 apanīto saupādiseso, tadubhayena vaṇo puthuttaṃ gaccheyya, so puthuttaṃ gatena vaṇena maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ.
 
Evameva kho sunakkhatta, ṭhānametaṃ vijjati yaṃ idhekaccassa bhikkhuno evamassa: taṇhā kho sallaṃ samaṇena vuttaṃ, avijjāvisadoso chandarāgabyāpādena6 ruppati, taṃ me taṇhāsallaṃ pahīnaṃ, [PTS Page 258] [\q 258/] apanīto avijjāvisadoso, sammā nibbānādhimuttohama'smī'ti evaṃ māni assa. Atathaṃ'sa mānaṃ7. So yāni sammānibbānādhimuttassa asappāyāni tāni anuyuñjeyya: asappāyaṃ cakkhunā rūpadassanaṃ anuyuñjeyya, asappāyaṃ sotena saddaṃ anuyuñjeyya, asappāyaṃ ghānena gandhaṃ anuyuñjeyya, asappāyaṃ jivhāya rasaṃ anuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbaṃ anuyuñjeyya, asappāyaṃ manasā dhammaṃ anuyuñjeyya. Tassa asappāyaṃ cakkhunā rūpadassanaṃ anuyuttassa, asappāyaṃ sotena saddaṃ anuyuttassa, asappāyaṃ ghānena gandhaṃ anuyuttassa, asappāyaṃ jivhāya rasaṃ anuyuttassa, asappāyaṃ kāyena voṭṭhabbaṃ anuyuttassa, asappāyaṃ manasā dhammaṃ anuyuttassa rāgo cittaṃ anuddhaṃseyya. So rāgānuddhaṃsitena cittena maraṇaṃ vā nigaccheyya, maraṇa mattaṃ vā dukkhaṃ. Maraṇaṃ hetaṃ sunakkhatta, ariyassa vinaye yo sikkhaṃ paccakkhāya hīnāyāvattati. Maraṇamattaṃ hetaṃ sunakkhatta, dukkhaṃ yo aññataraṃ saṅkiliṭṭhaṃ āpattiṃ āpajjati.
 
--------------------------
1.Anupādiseso-syā,[PTS.]
2.Alañca-syā,[PTS. 6.]Chandarāgavyāpādehi-[PTS,]syā
3.Rajosukaṃ-syā,[PTS, 7.]Atthaṃ samānaṃ-sabbattha.
4.Imissāva-syā. 5.Asuci visadoso-sabbattha.
6. Chandarāgavyāpādehi - [PTS,] syā. 7.Atthaṃ samānaṃ sabbattha.
 
[BJT Page 076] [\x 76/]
 
Ṭhānaṃ kho panetaṃ, sunakkhatta, vijjati yaṃ idhekaccassa bhikkhuno evamassa: 'taṇhā kho sallaṃ samaṇena vuttaṃ, avijjāvisadoso chandarāgabyāpādena ruppati. Taṃ me taṇhāsallaṃ pahīnaṃ apanīto avijjāvisadoso. Sammā nibbānādhimuttohamasmī'ti sammā nibbānādhimuttasseva sato. So yāni sammānibbānādhimuttassa asappāyāni, tāni nānuyuñjeyya, asappāyaṃ cakkhunā rūpadassanaṃ nānuyuñjeyya, asappāyaṃ sotena saddaṃ nānuyuñjeyya, asappāyaṃ ghānena gandhaṃ nānuyuñjeyya, asappāyaṃ jivhāya rasaṃ nānuyuñejayya, asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuñjeyya: asappāyaṃ manasā dhammaṃ nānuyuñjeyya. Tassa asappāyaṃ cakkhunā rūpadassanaṃ nānuyuttassa, asappāyaṃ sotena saddaṃ nānuyuttassa, asappāyaṃ ghānena gandhaṃ nānuyuttassa, asappāyaṃ jivhāya rasaṃ nānuyuttassa, asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuttassa rāgo cittaṃ nānuddhaṃseyya. So na [PTS Page 259] [\q 259/] rāgānuddhaṃsitena cittena neva maraṇaṃ vā nigaccheyya, na maraṇamattaṃ vā dukkhaṃ.
 
Seyyathāpi sunakkhatta, puriso sallena viddho assa savisena gāḷhūpalepanena. Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ. Tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya. Satthena vaṇamukhaṃ parikantetvā esaniyā sallaṃ eseyya. Esaniyā sallaṃ esetvā sallaṃ abbaheyya1 apaneyya visadosaṃ anupādisesaṃ. Anupādisesoti jānamāno. So evaṃ vadeyya: amho purisa, ubbhataṃ kho te sallaṃ apanīto visadoso anupādiseso, analañca te antarāyāya. Sappayāni ceva bhojanāni bhuñjeyyāsi. Mā te asappāyāni bhojanāni bhuñjato vaṇo assāvī assa. Kālena ca kālaṃ vaṇaṃ dhoveyyāsi. Kālena ca kālaṃ vaṇamukhaṃ ālimpeyyāsi. Mā te na kālena kālaṃ vaṇaṃ dhevato na kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonandhi. Mā ca vātā tape cārittaṃ anuyuñji. Mā te vātātape cārittaṃ ananuyuttassa2 rajosūkaṃ vaṇamukhaṃ anuddhaṃsesi. Vaṇānurakkhī ca ambho purisa, vihareyyāsi vaṇasāropi'ti. Tassa evamassa: ubbhataṃ kho me sallaṃ apanīto visadoso anupādiseso, analañca me antarāyāyā'ti. So sappāyāni ceva bhojanāni bhuñjeyya, tassa sappāyāni bhojanāni bhuñjato vaṇo na assāvī assa. Kālena ca kālaṃ vaṇaṃ dhoveyya, kālena ca kālaṃ vaṇamukhaṃ ālimpeyya, tassa kālena kālaṃ vaṇaṃ dhovato kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ na pariyonandheyya, na ca vātātape cārittaṃ anuyuñjeyya, tassa vātātape cārittaṃ ananuyuttassa rajosūkaṃ vaṇamukhaṃ nānuddhaṃseyya, vaṇānurakkhī ca vihareyya vaṇasāropī. Tassa imissā ca sappāya kiriyāya asu ca visadoso apanīto anupādiseso. Tadūbhayena vaṇo virūheyya3 so rūḷhena vaṇena sañchavinā neva maraṇaṃ vā nigaccheyya, na maraṇamattaṃ vā dukkhaṃ.
 
-------------------------
1.Abbuheyya-majasaṃ. 2.Anuyuttassa-[PTS.]
Abbāheyya-syā 4.Parūheyya-[PTS.]
 
[BJT Page 078] [\x 78/]
 
Evameva kho sunakkhatta, ṭhānametaṃ vijjati yaṃ idhekaccassa bhikkhuno evamassa: taṇhā kho sallaṃ samaṇena [PTS Page 260] [\q 260/] vuttaṃ. Avijjā visadoso chandarāgabyāpādena ruppati. Taṃ me taṇhāsallaṃ pahīnaṃ, apanīto avijjāvisadoso. Sammā nibbānādhimuttohamasmī'ti sammā nibbānādhimuttasseva sato so yāni sammā nibbānādhimuttassa asappāyāni, tāni nānuyuñjeyya: asappāyaṃ cakkhunā rūpadassanaṃ nānuyuñjeyya, asappāyaṃ sotena saddaṃ nānuyuñjeyya, asappāyaṃ ghānena gandhaṃ nānuyuñjeyya, asappāyaṃ jivhāya rasaṃ nānuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuñjeyya, asappāyaṃ manasā dhammaṃ nānuyuñjeyya. Tassa asappāyaṃ cakkhunā rūpadassanaṃ nānuyuttassa asappāyaṃ sotena saddaṃ nānuyuttassa asappāyaṃ ghānena gandhaṃ nānuyuttassa asappāyaṃ jivhāya rasaṃ nānuyuttassa asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuttassa asappāyaṃ manasā dhammaṃ nānuyuttassa rāgo cittaṃ nānuddhaṃseyya, so na rāgānuddhaṃsitena cīttena neva maraṇaṃ vā nigaccheyya, na maraṇamattaṃ vā dukkhaṃ.
 
Upamā kho me ayaṃ sunakkhatta, katā atthassa viññāpanāya. Ayamevettha attho: vaṇoti kho sunakkhatta, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. Visadosoti kho sunakkhatta, avijjāyetaṃ adhivacanaṃ. Sallanti kho sunakkhatta, taṇhāyetaṃ adhivacanaṃ. Esanīti kho sunakkhatta, satiyāyetaṃ adhivacanaṃ. Satthanti kho sunakkhatta, ariyāyetaṃ paññāya adhivacanaṃ.Bhisakko sallakattoti kho sunakkhatta, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. So vata sunakkhatta, bhikkhu chasu essāyatanesu saṃvutakārī. Upadhi dukkhassa mūlanti1 iti vidatvā nirupadhi, upadhisaṅkhaye vimutto upadhismiṃ vā kāyaṃ upasaṃharissati cittaṃ vā uppādessatī'ti netaṃ ṭhānaṃ vijjati.
 
Seyyathāpi sunakkhatta, āpāniyakaṃso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. Taṃ kiṃ maññasi sunakkhatta, api nu so puriso amuṃ āpāniyakaṃsa piveyya. Yaṃ jaññā imāhaṃ pivitvā maraṇaṃ vā nigacchāmi, maraṇamattaṃ vā dukkha'nti?
 
No hetaṃ bhante.
[PTS Page 261] [\q 261/]
Evameva kho sunakkhatta, so vata bhikkhu chasu phassāyatanesu saṃvutakārī upadhi dukkhassa mūlanti iti viditvā nirupadhi, upadhisaṅkhaye vimutto upadhismiṃ vā kāyaṃ upasaṃharissati, cittaṃ vā uppādessatīti netaṃ ṭhānaṃ vijjati.
 
-------------------------
1.Dukkhamūlaṃ-syā.
 
[BJT Page 080] [\x 80/]
 
Seyyathāpi sunakkhatta, āsīviso ghoraviso, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkulo. Taṃ kiṃ maññasi sunakkhatta, api nu so puriso amussa āsīvisassa ghoravisassa hatthaṃ aṅguṭṭhaṃ vā yuñjeyya yaṃ jaññā imināhaṃ daṭṭho maraṇaṃ vā nigacchāmi, maraṇamattaṃ vā dukkha'nti?
 
No hetaṃ bhante.
 
Evameva kho sunakkhatta, so vata bhikkhu chasu phassāyatanesu saṃvutakārī, upadhi dukkhassa mūlanti iti viditvā nirupadhi, upadhi saṅkhaye vimutto upadhismiṃ vā kāyaṃ upasaṃharissati, cittaṃ vā uppādessatī'ti netaṃ ṭhānaṃ vijjatīti.
 
Idamavoca bhagavā attamano sunakkhatto licchaviputto bhagavato bhāsitaṃ abhinandī'ti.
Sunakkhatta suttaṃ pañcamaṃ
 
[BJT Page 082] [\x 82/]