Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Santi bhikkhave, eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni1 abhivadanti saññī attā hoti arogo parammaraṇā'ti ittheke abhivadanti. 'Asaññī attā hoti arogo parammaraṇā'ti ittheke abhivadanti. 'Nevasaññī nāsaññī attā hoti arogo parammaraṇā'ti ittheke abhivadanti. Sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. Diṭṭhadhammanibbānaṃ vā paneke abhivadanti iti santaṃ vā attānaṃ paññāpenti arogaṃ parammaraṇā. Sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. Diṭṭhadhammanibbānaṃ vā paneke abhivadanti. Iti imāni pañca hutvā tīṇī honti tīṇī hutvā pañca honti. Ayamuddeso pañcattayassa.
 
Tatra bhikkhave, ye te samaṇabrāhmaṇā saññiṃ attānaṃ2 [PTS Page 229] [\q 229/] paññāpenti3 arogaṃ parammaraṇā. Rūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Arūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Ekattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Nānattasaññiṃ vā te bhonto samaṇabrahmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Parittasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā appamāṇasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Etaṃ vā panekesaṃ upātivattataṃ viññāṇakasiṇaṃ eke abhivadanti appamāṇaṃ āneñjaṃ. Tayidaṃ bhikkhave, tathāgato pajānāti.
 
--------------------------
1.Adhimuttipadāti-syā.
2.Saññīmattānaṃ-sīmu.
3.Paññapenti-majasaṃ.
 
[BJT Page 032] [\x 32/]
 
Ye kho te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Arūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Ekattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Nānattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Parittasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Appamāṇasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Yā vā panetāsaṃ saññānaṃ parisuddhā paramā aggā anuttariyā [PTS Page 230] [\q 230/] akkhāyati. Yadi rūpasaññānaṃ yadi arūpasaññānaṃ yadi ekattasaññānaṃ yadi nānattasaññānaṃ natthi kiñci'ti ākiñcaññāyatanaṃ eke abhivadanti appamāṇaṃ āneñjaṃ. Tayidaṃ saṅkhataṃ oḷārikaṃ. Atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto
 
Tatra bhikkhave, ye te samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Arūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Tatra bhikkhave, ye te samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā, tesaṃ eke paṭikkosanti. Taṃ kissa hetu: saññārogo, saññāgaṇḍo, saññāsallaṃ etaṃ sattaṃ etaṃ paṇītaṃ yadidaṃ asaññanti. Tayidaṃ bhikkhave, tathāgato abhijānāti.
 
Ye kho te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Arūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpanti arogaṃ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Yo hi koci bhikkhave, samaṇo vā brāhmaṇo vā evaṃ vadeyya: 'ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa1 āgatiṃ vā gatiṃ vā cutiṃ vā upapattiṃ2 vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmī'ti, netaṃ ṭhānaṃ vijjati. Tayidaṃ saṅkhataṃ oḷārikaṃ. Atthi kho pana saṅkhārānaṃ
[PTS Page 231] [\q 231/] nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
 
--------------------------
1.Aññatra viññāṇā-syā.
Aññatra viññāṇassa-[PTS.]
2.Uppattiṃ-sīmu,[PTS.]
 
[BJT Page 034] [\x 34/]
 
Tatra bhikkhave, ye te samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ1 attānaṃ paññāpenti arogaṃ parammaraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Arūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Tatra bhikkhave, ye te samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā,tesaṃ eke paṭikkosanti, yepi te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Tesaṃ eke paṭikkosanti. Taṃ kissa hetu: saññā rogo, saññāgaṇḍo, saññā sallaṃ, asaññā sammoho. Etaṃ sattaṃ etaṃ paṇītaṃ yadidaṃ nevasaññānāsaññanti, tayidaṃ bhikkhave, tathāgato abhijānāti.
 
Ye kho te bhonto, samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Arūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā diṭṭhasutamutaviññātabbassa saṅkhāramattena2 etassa āyatanassa upasampadaṃ paññāpenti. Byasanaṃ hetaṃ bhikkhave, akkhāyati etassa āyatanassa upasampadāya. [PTS Page 232] [\q 232/] na hetaṃ bhikkhave, āyatanaṃ sasaṅkhārasamāpatti3 pattabbamakkhāyati. Saṅkhārāvasesa4 samāpattipattabbametaṃ bhikkhave āyatanaṃ akkhāyati. Tayidaṃ saṅkhataṃ oḷārikaṃ. Atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
 
Tatra bhikkhave, ye te samaṇabrāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. Tatra bhikkhave ye te samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā,tesameke paṭikkosanti. Yepi te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā tesameke paṭikkosanti. Yepi te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ5 paññāpenti arogaṃ parammaraṇā, tesameke paṭikkosanti. Taṃ kissa hetu: sabbepime bhonto samaṇabrāhmaṇā uddhaṃsarā6 āsattiṃ yeva abhivadanti. Iti pecca bhavissāma iti pecca bhavissāmā'ti. Seyyathāpi nāma vāṇijassa gacchato evaṃ hoti: ito me idaṃ bhavissati, iminā idra lacchāmī'ti. Evameva ime7 bhonto samaṇabrāhmaṇā vāṇijūpamā maññe paṭibhanti iti pecca bhavissāma, iti pecca bhavissāmī'ti. Tayidaṃ bhikkhave, tathāgato abhijānāti.
 
--------------------------
1.Nevasaññīnāsaññiṃ-majasaṃ.
2.Diṭṭhasutamuta viññātabbasaṅkhāramattena-sīmu,majasaṃ.
3.Saṅkhārasamāpatti-majasaṃ.
4.Sasaṅkhārāvasesa-sīmu.
5.Nevasaññīṃ nasaññiṃ attānaṃ-majasaṃ.
6.Uddhaṃ saraṃ-sīmu,majasaṃ
Uddhaṃ parāmasanti-syā.
7.Evamevime-majasaṃ.
Evameva khome-syā.
 
[BJT Page 036] [\x 36/]
 
Ye kho te bhonto samaṇabrāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti, te sakkāyabhayā sakkāyaparijegucchā sakkāyaññeva anuparidhāvanti anuparivattanti. Seyyathāpi nāma sā gaddulabaddho1 daḷeha thambhe vā khīle vā upanibaddho2. [PTS Page 233] [\q 233/] thameva thambhaṃ vā khīlaṃ vā anuparidhāvati anuparivattati. Evamevime bhonto samaṇabrāhmaṇā sakkāyabhayā sakkāyaparijegucchā sakkāyaññeva anuparidhāvanti, anuparivattanti. Tayidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho atthetanti. Iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti. Sabbe te imāneva pañcāyatanāni abhivadanti etesaṃ vā aññataraṃ.
 
Santi bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti. Sassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Asassato attā
Ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Sassato ca asassato ca attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Neva sassato nāsassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti antavā attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Anantavā attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Antavā ca anantavā ca attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti.Nevantavā nānantavā attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Ekattasaññī attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Nānattasaññī attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Parittasaññi attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Appamāṇasaññī attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Ekantasukhī attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Ekantadukkhī attā ca loko ca, idameva [PTS Page 234] [\q 234/] saccaṃ moghamaññanti ittheke abhivadanti. Sukhadukkhī attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Adukkhamasukhī attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti.
 
--------------------------
1.Gaddulabandho-syā.
2.Upanibandho-syā
 
[BJT Page 038] [\x 38/]
 
Tatra bhikkhave, ye te samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino: sassato attā ca loko ca, idameva saccaṃ moghamaññanti. Tesaṃ vata aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaṃ yeva ñāṇaṃ bhavissati parisuddhaṃ pariyodātanti. Netaṃ ṭhānaṃ vijjati. Paccattaṃ kho pana bhikkhave, ñāṇe asati parisuddhe pariyodāte, yadapi te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattameva pariyodapenti, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ upādānamakkhāyati. Tayidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
 
Tatra bhikkhave, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: asassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Sassato ca asassato attā ca loko ca, idameva saccaṃ moghamaññanti itteke abhivadanti.Neva sassato nāsassato attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti antavā attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Anantavā attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Antavā ca anantavā ca attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti.Nevantavā nānantavā attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti. Ekattasaññī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti. Nānattasaññi attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti. Parittasaññī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti. Appamāṇasaññī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti. Ekantasukhī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti. Ekantadukkhī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti. Sukhadukkhī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti. Adukkhamasukhī attā ca loko ca idameva saccaṃ moghamasaññanti. Tesaṃ vata aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaṃyeva ñāṇaṃ bhavissati parisuddhaṃ pariyodātanti netaṃ [PTS Page 235] [\q 235/] ṭhānaṃ vijjati. Paccattaṃ kho pana bhikkhave, ñāṇe asati parisuddhe pariyodāte, yadipi te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattameva pariyodapenti. Tadipi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ upādānamakkhāyati. Tayidaṃ saṅkhataṃ oḷārikaṃ. Atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
 
Idha bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhinañca paṭinissaggā aparantānudiṭṭhinañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekaṃ pītiṃ upasampajja viharati. 'Etaṃ santaṃ etaṃ paṇītaṃ, yadidaṃ pavivekaṃ pītiṃ upasampajja viharāmī'ti. Tassa sā pavivekā pīti nirujjhati, pavivekāya pītiyā nirodhā uppajjati domanassaṃ. Domanassassa nirodhā [PTS Page 236] [\q 236/] uppajjati pavivekā pīti. Seyyathāpi bhikkhave, yaṃ chāyā jahati taṃ ātapo pharati, yaṃ ātapo jahati, taṃ chāyā pharati. Evameva kho bhikkhave, pavivekāya pītiyā nirodhā uppajjati domanassaṃ, domanassassa nirodhā uppajjati pavivekā pīti. Tayidaṃ bhikkhave, tathāgato abhijānāti:' ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhinañca paṭinissaggā aparantānudiṭṭhinañca paṭinissaggā sabbaso-
 
[BJT Page 040] [\x 40/]
 
Kāmasaññojanānaṃ anadhiṭṭhānā, pavivekaṃ pītiṃ upasampajja viharati: 'etaṃ santaṃ etaṃ paṇītaṃ, yadidaṃ pavivekaṃ pītiṃ upasampajja viharāmī'ti. Tassa sā pavivekā pīti nirujjhati, pavivekāya pītiyā nirodhā uppajjati domanassaṃ. Domanassassa nirodhā uppajjati pavivekā pīti. Tayidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho, attheta'nti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
 
Idha pana bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisaṃ sukhaṃ upasampajja viharati: 'etaṃ santaṃ etaṃ paṇītaṃ-yadidaṃ [PTS Page 237] [\q 237/] nirāmisaṃ sukhaṃ upasampajja viharāmī'ti tassa taṃ nirāmisaṃ sukhaṃ nirujjhati. Nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti. Pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ. Seyyathāpi bhikkhave, yaṃ chāyā jahati, taṃ ātapo pharati. Yaṃ ātapo jahati, taṃ chāyā pharati. Evameva kho bhikkhave, nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti , pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ. Tayidaṃ bhikkhave, tathāgato abhijānāti: 'ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhinañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisaṃ sukhaṃ upasampajja viharati: 'etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nirāmisaṃ sukhaṃ upasampajja viharāmī'ti. Tassa taṃ nirāmisaṃ sukhaṃ nirujjhati. Nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti, pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ. Tayidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
 
Idha pana bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhaṃ vedanaṃ upasampajja viharati.' Etaṃ santaṃ eta paṇītaṃ yadidaṃ adukakhamasukhaṃ vedanaṃ upasampajja viharāmī'ti.Tassa sā adukkhamasukhā vedanā nirujjhati. Adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ. Nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. Seyyathāpi bhikkhave, yaṃ chāyā jahati, taṃ ātapo pharati. Yaṃ ātapo jahati, taṃ chāyā pharati. Evameva kho bhikkhave, adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ, nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. Tayidaṃ bhikkhave, tathāgato pajānāti: 'ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhaṃ vedanaṃ upasampajja viharati: etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharāmī'ti. Tassa sā adukkhamasukhā vedanā nirujjhati. Adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ. Nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. Tayidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
 
[BJT Page 042] [\x 42/]
 
Idha pana bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhāya vedanāya samatikkamā santohamasmi nibbutohamasmi anupādānohamasmī'ti samanupassati. Tayidaṃ bhikkhave, tathāgato pajānāti: 'ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhāya vedanāya samatikkamā santohamasmi nibbutohamasmi anupādānohamasmī'ti samanupassati. Addhā ayamāyasmā nibbānasappāyaññeva paṭipadaṃ abhivadati. Atha ca panāyaṃ bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhiṃ vā upādiyamāno upādiyati. Aparantānudiṭṭhiṃ vā upādiyamāno upādiyati. Kāmasaññojanānaṃ vā upādiyamāno upādiyati. Pavivekaṃ vā pītiṃ upādiyamāno upādiyati. Nirāmisaṃ vā sukhaṃ upādiyamāno upādiyati. Adukkhamasukhaṃ vā vedanaṃ upādiyamāno upādiyati. Yañca kho ayamāyasmā 'santohamasmi, nibbutohamasmi anupādinohamasmī'ti samanupassati. Tadapi imassa bhoto samaṇassa brāhmaṇassa upādānamakkhāyati. Tayidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
 
Idaṃ kho pana bhikkhave, tathāgatena anuttaraṃ santivarapadaṃ1 [PTS Page 238] [\q 238/] abhisambuddhaṃ 'yadidaṃ channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimokkho'ti.
 
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Pañcattayasuttaṃ dutiyaṃ
 
--------------------------
1.Santaṃ varapadaṃ-syā.
 
[BJT Page 044] [\x 44/]