Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde, tena kho pana samayena bhagavā tadahuposathe paṇṇarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti.
 
Atha kho aññataro bhikkhu uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: 'puccheyyāhaṃ bhante, bhagavantaṃ kiñcideva desaṃ sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyā'ti.
 
Tena hi tvaṃ bhikkhu sake āsane nisīditvā puccha yadākaṅkhasiti.
 
Atha kho so bhikkhu sake āsane nisīditvā bhagavantaṃ etadavoca:
 
'Ime nu kho bhante, pañcupādānakkhandhā, [PTS Page 016] [\q 16/] seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho'ti.
 
Ime kho bhikkhu, pañcupādānakkhandhā, seyyathīdaṃ: 'rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho'ti.
 
Sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ pucchi.
 
'Ime pana bhante pañcupādānakkhandhā kimmūlakā'ti?
 
'Ime kho bhikkhu, pañcupādānakkhandhā chandamūlakā'ti.
 
Taṃyeva nu kho bhante, upādānaṃ te pañcupādānakkhandhā udāhu aññatra pañcupādānakkhandhehi upādānaṃ'ti?
 
Na kho bhikkhu, taṃ yeva upādānaṃ te pañcupādānakkhandhā nāpi1 aññatra pañcupādānakkhandhehi upādānaṃ. Yo kho bhikkhu, pañcupādānakkhandhesu chandarāgo, taṃ tattha upādānanti.
 
Siyā pana bhante, pañcasu upādānakkhandhesu chandarāgavemattatāti?
 
--------------------------
1.Napi-[PTS.]
 
[BJT Page 118] [\x 118/]
 
Siyā bhikkhūti bhagavā avoca. Idha bhikkhu, ekaccassa evaṃ hoti. Evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño siyaṃ anāgatamaddhānaṃ, evaṃsaṅkhāro siyaṃ anāgatamaddhānaṃ, evaṃviññāṇo siyaṃ anāgatamaddhānanti. Evaṃ kho bhikkhu, siyā pañcasu upādānakkhandhesu chandarāgavemattatāti.
 
Kittāvatā pana bhante, khandhānaṃ khandhādhivacanaṃ hotīti?
 
Yaṃ kiñci bhikkhu rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santine vā, ayaṃ rūpakkhandho. [PTS Page 017] [\q 17/] yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, ayaṃ vedanākkhandho. Yā kāci saññā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, ayaṃ saññākkhandho. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, ayaṃ saṅkhārakkhandho. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, ayaṃ viññāṇakkhandho. Ettāvatā kho bhikkhu, khandhānaṃ khandhādhivacanaṃ hotī'ti.
 
Ko nu kho bhante, hetu ko paccayo rūpakkhandhassa paññā panāya, ko hetu ko paccayo vedanākkhandhassa paññāpanāya, ko hetu ko paccayo saññākkhandhassa paññāpanāya, ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya, ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyāti?
 
Cattāro kho bhikkhu, mahābhūtā hetu cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya, phasso hetu phasso paccayo vedanakkhandhassa paññāpanāya, phasso hetu phasso paccayo saññākkhandhassa paññāpanāya, phasso hetu phasso paccayo saṅkhārakkhandhassa paññāpanāya, nāmarūpaṃ kho bhikkhu, hetu nāma rūpaṃ paccayo viññāṇakkhandhassa paññāpanāyāti.
 
Kathaṃ pana bhante, sakkāyadiṭṭhi hotīti?
 
Idha bhikkhu , assutvā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamma avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ. Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ. Saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ, attani vā saṅkhāre, saṅkhāresu vā attānaṃ. Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ. Viññāṇaṃ attato samanupassati, viññāṇavattaṃ vā attānaṃ [PTS Page 018] [\q 18/] attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho bhikkhu, sakkāyadiṭṭhi hotīti.
 
[BJT Page 120] [\x 120/]
 
Kathaṃ pana bhante, sakkāyadiṭṭhi na hotīti?
 
Idha bhikkhu, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, nāttani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ, nāttani vā vedanaṃ, na vedanāya vā attānaṃ. Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ, nāttani vā saññaṃ, na saññāya vā attānaṃ. Na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ, nāttani vā saṅkhāre, na saṅkhāresu vā attānaṃ. Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, nāttani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ. Evaṃ kho bhikkhu, sakkāyadiṭṭhi na hotīti.
 
Ko nu kho bhante rūpe assādo ko ādīnavo kiṃ nissaraṇaṃ. Ko vedanāya assādo ko ādīnavo kiṃ nissaraṇaṃ. Ko saññāya assādo ko ādīnavo kiṃ nissaraṇaṃ. Ko saṅkhāresu assādo ko ādīnavo kiṃ nissaraṇaṃ. Ko viññāṇe assādo ko ādīnavo kiṃ nissaraṇanti.
 
Yaṃ kho bhikkhu, rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpe assādo, yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ rūpe ādīnavo, yo rūpe chandarāgavinayo chandarāgappahānaṃ idaṃ rūpe nissaraṇaṃ. Yaṃ kho bhikkhu, vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanaṃ assādo, yaṃ vedanaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ vedanā ādīnavo, yo vedano chandarāgavinayo chandarāgappahānaṃ idaṃ vedano nissaraṇaṃ. Yaṃ kho bhikkhu, saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saññaṃ assādo, yaṃ yaṃ saññaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ saññaṃ ādīnavo, yo sañño chandarāgavinayo chandarāgappahānaṃ idaṃ sañño nissaraṇaṃ. Yaṃ kho bhikkhu, saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṅkhāre assādo, yaṃ saṅkhāraṃ aniccaṃ dukkhaṃ viparināmadhammaṃ ayaṃ saṅkhāro ādīnavo, yo saṅkhāre chandarāgavinayo chandarāgappahānaṃ idaṃ saṅkhāre nissaraṇanti. Yaṃ kho bhikkhu, viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ viññāṇe assādo, yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ viññāṇe ādīnavo, yo viññāṇe chandarāgavinayo chandarāgappahānaṃ idaṃ viññāṇe nissaraṇanti.
 
Kathaṃ pana bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā na hontīti?
 
Yaṃ kiñci bhikkhu, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ [PTS Page 019] [\q 19/] vā paṇītaṃ vā yaṃ dūre santike vā, 'sabbaṃ rūpaṃ netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, 'sabbaṃ vedanaṃ netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, 'sabbaṃ saññaṃ netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahaddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, 'sabbaṃ saṅkhāraṃ netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, 'sabbaṃ viññāṇaṃ netaṃ mama, nesohamasmi, na meso attā'ti. Evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho bhikkhu jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā1na hontī'ti.
 
-------------------------
1.Ahaṅkāramamaṅkāramānānusayā-sīmu,majasaṃ,syā,[PTS.]
 
[BJT Page 122] [\x 122/]
 
Atha kho, aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi: 'iti kira bho, rūpaṃ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā1 anattakatāni kammāni kamattānaṃ phusissantīti.
 
Atha kho bhagavā tassa bhikkhuno cetasā coto parivitakkamaññāya bhikkhū āmantesi: ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthusāsanaṃ atidhāvitabbaṃ maññeyya: 'iti kira bho rūpaṃ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā anattakatāni kammāni kamattānaṃ phusissantī'ti. Paṭicca vinītā2 kho me tumhe bhikkhave, tatra tatra dhammesu3 taṃ kimmaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
Aniccaṃ bhante.
 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?
 
Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ
 
'Etaṃ mama, esohamasmi, eso me attā'ti?
 
No hetaṃ bhante.
 
Taṃ kiṃmaññatha bhikkhave, vedanā niccaṃ vā aniccaṃ vāti?
 
Aniccaṃ bhante.
[PTS Page 020] [\q 20/]
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?
 
Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ
 
'Etaṃ mama, esohamasmi, eso me attā'ti?
 
No hetaṃ bhante.
 
Taṃ kiṃmaññatha bhikkhave, saññā niccaṃ vā aniccaṃ vāti?
 
Aniccaṃ bhante.
 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?
 
Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ
 
'Etaṃ mama, esohamasmi, eso me attā'ti?
 
No hetaṃ bhante.
 
Taṃ kiṃmaññatha bhikkhave, saṅkhārā niccaṃ vā aniccaṃ vāti?
 
Aniccaṃ bhante.
 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?
 
Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ
 
'Etaṃ mama, esohamasmi, eso me attā'ti?
 
No hetaṃ bhante.
 
Taṃ kiṃmaññatha bhikkhave, viññāṇaṃ niccaṃ vā aniccaṃ vāti?
 
Aniccaṃ bhante.
 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?
 
Dukkhaṃ bhante.
 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ
 
'Etaṃ mama, esohamasmi, eso me attā'ti?
 
No hetaṃ bhante.
 
Tasmātiha bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, 'sabbaṃ rūpaṃ netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vi paṇītaṃ vā yaṃ dūre santike vā, 'sabbaṃ vedanā netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, 'sabbaṃ saññā netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṅkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,'sabbaṃ saṅkhāraṃ netaṃ mama, nosohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ netaṃ mama, nesohamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
--------------------------
1.Viññāṇaṃ anattaṃ-sīmu.
2.Paṭivinītā-sīmu,majasaṃ.
Paṭipucchāvinītā-syā.
3.Tatra tatra tesu tesu dhammesu sīmu,[PTS.]
 
[BJT Page 124] [\x 124/]
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmiṃ nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānātīti.
 
Idamoca bhagavā attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti.
 
Imasmiṃ kho pana1 veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.
 
Mahāpuṇṇama suttaṃ navamaṃ.
 
------------------------
1.Imasmiṃ ca pana-majasaṃ,syā.
 
[BJT Page 126] [\x 126/]