Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kusiṇārāyaṃ1 viharati baliharaṇe vanasaṇḍe. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:
 
Kinti vo bhikkhave, mayi hoti: 'cīvarahetu vā samaṇo gotamo dhammaṃ deseti, piṇḍapātahetu vā samaṇo gotamo dhammaṃ deseti, senāsanahetu vā samaṇo gotamo dhammaṃ deseti, iti bhavābhavahetu vā samaṇo gotamo dhammaṃ desetī'ti.
 
Na kho no bhante, bhagavati evaṃ hoti: 'cīvarahetu vā samaṇo gotamo dhammaṃ deseti, piṇḍapātahetu vā samaṇo gotamo dhammaṃ deseti, senāsanahetu vā samaṇo gotamo dhammaṃ deseti, iti bhavābhavahetu vā samaṇo gotamo dhammaṃ deseti'tī.
 
Na ca kira vo bhikkhave, mayi evaṃ hoti : 'cīvarahetu vā samaṇo gotamo dhammaṃ deseti, piṇḍapātahetu vā samaṇo gotamo dhammaṃ deseti, senāsanahetu vā samaṇo gotamo dhammaṃ deseti, iti bhavābhavahetu vā samaṇo gotamo dhammaṃ desetī'ti. Atha kinti carahi vo bhikkhave mayi hotī'ti.
 
Evaṃ kho no bhante, bhagavati hoti: 'anukampako bhagavā hitesī, anukampaṃ upādāya dhammaṃ desetī'ti
 
Evañca kira vo bhikkhave, mayi hoti: 'anukampako bhagavā hitesī, anukampaṃ upādāya dhammaṃ desetī'ti. Tasmātiha bhikkhave, ye vo mayā dhammā abhiññā desitā,
Seyyathīdaṃ : 'cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta [PTS Page 239] [\q 239/] bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbaṃ.
 
------------------------
1.Pisinārāyaṃ-machasaṃ.
 
[BJT Page 046] [\x 46/]
 
Tesañca vo bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ, tattha siyuṃ1 dve bhikkhū abhidhamme nānāvādā. Tatra ce tumhākaṃ evamassa: 'imesaṃ kho āyasmantānaṃ atthato ceva nānaṃ byañjanato ca nāna'nti. Tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṃ kho atthato ceva nānaṃ. Byanañjanato ca nānaṃ. Tadamināpetaṃ āyasmanto jānātha yathā atthato ceva nānaṃ byañjanato ca nānaṃ mā āyasmanto vivādaṃ āpajjitthā'ti. Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: ' āyasmantānaṃ kho atthato ceva nānaṃ byañjanato ca nānaṃ. Tadamināpetaṃ āyasmanto jānātha yathā atthato ceva nānaṃ byañjanato ca nānaṃ mā āyasmanto vivādaṃ āpajjitthā'ti. Iti duggahitaṃ duggahitato dhāretabbaṃ suggahitaṃ suggahitato dhāretabbaṃ duggahitaṃ duggahitato dhāretvā suggahitaṃ suggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.
 
Tatra ce tumhākaṃ evamassa. 'Imesaṃ kho āyasmantānaṃ atthato hi kho nānaṃ, byañjanato sametī'ti. Tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṃ atthato hi kho nānaṃ, byañjanato sameti. Tadamināpetaṃ āyasmanto jānātha yathā atthato hi kho nānaṃ, byañjanato sameti. Mā āyasmanto vivādaṃ āpajjitthā'ti. Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṃ kho atthato hi kho nānaṃ byañjanato sameti. Tadamināpetaṃ āyasmanto jānātha 'yathā atthato hi kho nānaṃ, byañjanato sameti. Mā āyasmanto vivādaṃ āpajjitthā'ti. [PTS Page 240] [\q 240/] iti duggahitaṃ duggahitato dhāretabbaṃ suggahitaṃ suggahitato dhāretabbaṃ. Duggahitaṃ duggahito dhāretvā suggahitaṃ suggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.
 
Tatra ce tumhākaṃ evamassa: 'imesaṃ kho āyasmantānaṃ atthato hi kho sameti. Byañjanato nāna'nti. Tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṃ kho atthato hi sameti. Byañjanato nānaṃ. Tadamināpetaṃ āyasmanto jānātha 'yathā atthato hi kho sameti. Byañjanato nānaṃ. Appamattakaṃ kho panetaṃ yadidaṃ byañjanaṃ mā āyasmanto appamattake vivādaṃ āpajjitthā'ti. Athāparesaṃ ekato pakkhikānaṃ bhikkhunaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: āyasmantānaṃ kho atthato hi kho sameti. Byañjanato nānaṃ. Tadamināpetaṃ āyasmanto jānātha 'yathā atthato hi kho sameti byañjanato nānaṃ. Appamattakaṃ kho panetaṃ yadidaṃ byañjanaṃ. Mā āyasmanto appamattake vivādaṃ āpajjitthā'ti. Iti suggahitaṃ suggahitato dharetabbaṃ duggahitaṃ duggahitato dhāretabbaṃ. Suggahitaṃ suggahitato dhāretvā duggahitaṃ duggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.
 
--------------------------
1.Siyaṃsu-machasaṃ,sīmū.
 
[BJT Page 048] [\x 48/]
 
Tatra ce tumhākaṃ evamassa: 'imesaṃ kho āyasmantānaṃ atthato ceva sameti. Byañjanato ca sametī'ti. Tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṃ kho atthato ceva sameti. Byañjanato ca sameti. Tadamināpetaṃ āyasmanto jānātha 'yathā atthato ceva sameti, byañjanato ca sameti.Mā āyasmanto vivādaṃ āpajjitthā'ti. Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṃ kho attato ceva sameti. Byañjanato ca sameti. Tadamināpetaṃ āyasmanto jānātha 'yathā atthato ceva sameti, byañjanato ca sameti. Mā āyasmanto [PTS Page 241] [\q 241/] vivādaṃ āpajjitthā'ti. Iti suggahitaṃ suggahitato dhāretabbaṃ suggahitaṃ suggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.
 
Tesañca vo bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ, siyā aññatarassa bhikkhuno āpatti siyā vītikkamo tatra bhikkhave, na codanāya taritabbaṃ, puggalo upaparikkhitabbo, iti mayhañca avihesā bhavissati. Parassa ca puggalassa anupaghāto, paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī suppaṭinissaggī, sakkomi cā' haṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace bhikkhave, evamassa kallaṃ vacanāya.
 
Sace pana bhikkhave, evamassa: 'mayhaṃ kho avihesā bhavissati. Parassa ca puggalassa upaghāto, paro hi puggalo kodhano upanāhī adandhadiṭṭhī suppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. Appamattakaṃ kho panetaṃ yadidaṃ parassa puggalassa upaghāto. Atha kho etadeva bahutaraṃ, 'sohaṃ1 sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace bhikkhave,evamassa kallaṃ vacanāya.
 
Sace pana bhikkhave, evamassa: 'mayhaṃ kho vihesā bhavissati. Parassa ca puggalassa
Anupaghāto, paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī duppaṭinissaggī. Sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. Appamattakaṃ kho panetaṃ 'yadidaṃ mayhaṃ vihesā. Atha kho etadeva bahutaraṃ, sohaṃ
Sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace bhikkhave,evamassa kallaṃ vacanāya.
 
Sace pana bhikkhave, evamassa: mayhañca kho vihesā bhavissati. Parassa ca puggalassa
Upaghāto, paro hi puggalo kodhano upanāhī adandhadiṭṭhī duppaṭinissaggī.
Sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. Appamattakaṃ kho panetaṃ 'yadidaṃ mayhañca vihesā parassa ca puggalassa upaghāto,
Atha kho etadeva bahutaraṃ, sohaṃ sakkomi etaṃ puggalaṃ akusalā
Vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace bhikkhave, evamassa kallaṃ vacanāya.
 
-------------------------
1.Svāhaṃ-machasaṃ.
 
[BJT Page 050] [\x 50/]
 
Sace pana bhikkhave, evamassa: 'mayhañca kho vihesā bhavissati. Parassa ca puggalassa upaghāto, paro [PTS Page 242] [\q 242/] hi puggalo kodhano upanāhī dandhadiṭṭhī duppaṭinissaggī. Na cāhaṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Evarūpe bhikkhave, puggale upekkhā nātimaññitabbā
 
Tesañca vo bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃsāro1 uppajjeyya diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Tattha ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'yaṃ no āvuso, amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃsāro uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Taṃ jānamāno samāno2 garaheyyāti. Sammā byākaramāno [PTS Page 243] [\q 243/] bhikkhave, bhikkhu evaṃ byākareyya: yaṃ no āvuso amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃsāro1 uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Taṃ jānamāno samāno2 garaheyyāti. Etaṃ panāvuso dhammaṃ appahāya nibbānaṃ sacchikareyyāti. Sammā byākaramāno bhikkhave, evaṃ byākareyya: etaṃ kho āvuso, dhammaṃ appahāya na nibbānaṃ sacchikareyyāti.
 
Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacatarā maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: yaṃ no āvuso amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃsaro1 uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Taṃ jānamāno samāno2 garaheyyāti. Sammā byākaramāno bhikkhave, bhikkhu evaṃ byākareyya: yaṃ no āvuso amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃsāro uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Taṃ jānamāno samāno garaheyyāti. Etaṃ panāvuso dhammaṃ appahāya na nibbānaṃ sacchikareyyāti. Sammā byākaramāno bhikkhave, bhikkhu evaṃ byākareyya: etaṃ kho āvuso, dhammaṃ appahāya na nibbānaṃ sacchikareyyā'ti.
 
Tañce bhikkhave, bhikkhuṃ pare evaṃ puccheyyuṃ: āyasmatā no ete bhikkhū akusalā vuṭṭhāpetvā kusale patiṭṭhāpitāti. Sammā byākaramāno bhikkhave, bhikkhu evaṃ byākareyya: idhāhaṃ āvuso, yena bhagavā tenupasaṅkamiṃ, tassa me bhagavā dhammaṃ desesi, tāhaṃ dhammaṃ sutvā tesaṃ bhikkhūnaṃ abhāsiṃ: taṃ te bhikkhū dhammaṃ sutvā akusalā vuṭṭhahiṃsu. Kusale patiṭṭhahiṃsū'ti. Evaṃ byākaramāno kho bhikkhave, bhikkhu na ceva attānaṃ ukkaṃseti, na paraṃ vambheti, dhammassa cānudhammaṃ byākaroti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī'ti.
 
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Kinti suttaṃ tatiyaṃ
 
--------------------------
1.Vacīsaṃhāro-machasaṃ.
Saṃkhāro-sīmu.
2.Samaṇo-machasaṃ,[PTS.]
 
[BJT Page 052] [\x 52/]