Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde. Tena kho pana samayena bhagavā tadahuposathe paṇṇarase puṇṇāya [PTS Page 021] [\q 21/] puṇṇamāya rattiyā bhikkhusaṅghassaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ tuṇhī bhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi:
 
Jāneyya nu kho bhikkhave, asappuriso asappurisaṃ, 'asappuriso ayaṃ bhava'nti.
 
No hetaṃ bhante.
 
Sādhu bhikkhave, aṭṭhānametaṃ bhikkhave, anavakāso yaṃ asappuriso asappurisaṃ jāneyya, 'asappuriso ayaṃ bhava'nti.
 
Jāneyya pana bhikkhave, asappuriso sappurisaṃ, 'sappuriso ayaṃ bhava'nti.
 
No hetaṃ bhante.
 
Sādhu bhikkhave, etampi kho bhikkhave, aṭṭhānaṃ anavakaso, yaṃ asappuriso sappurisaṃ jāneyya 'sappuriso ayaṃ bhava'nti.
 
Asappuriso bhikkhave, asaddhammasamannāgato hoti, asappurisabhattī hoti, asappurisacintī hoti, asappurisamantī hoti, asappurisavāco hoti, asappurisakammanto hoti, asappurisadiṭṭhī hoti, asappurisadānaṃ deti.
 
Kathañca bhikkhave. Asappuriso asaddhammasamannāgato1 hoti: idha bhikkhave, asappuriso asaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. 'Evaṃ kho bhikkhave asappuriso asaddhammasamannāgato1 hoti.
 
Kathañca bhikkhave, asappuriso asappurisabhattī hoti: idha bhikkhave, asappurisassa ye te samaṇabrāhmaṇā assaddhā ahirikā anottappino appassutā kusītā muṭṭhassatino duppaññā, tyāssa mittā honti te sahāyā. Evaṃ kho bhikkhave, asappuriso asappurisabhattī hoti.
 
-------------------------
1.Assaddhammasamannāgato-majasaṃ.
 
[BJT Page 128] [\x 128/]
 
Kathañca bhikkhave, asappuriso asappurisacintī hoti: idha bhikkhave, asappuriso attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti, evaṃ kho bhikkhave asappuriso asappurisacintī hoti.
 
Kathañca bhikkhave, asappuriso asappurisamantī hoti: idha bhikkhave, asappuriso attavyābādhāyapi manteti, paravyābādhāyapi manteti, ubhayavyābādhāyapi [PTS Page 022] [\q 22/] manteti, evaṃ kho bhikkhave, asappuriso asappurisamantī hoti.
 
Kathañca bhikkhave, asappuriso asappurisavāco hoti: idha bhikkhave, asappuriso
Musāvādī1 hoti. Pisunavāco2 hoti. Parusavāco hoti. Samphappalāpī hoti. Evaṃ kho bhikkhave, asappuriso asappurisavāco hoti.
 
Kathañca bhikkhave, asappuriso asappurisakammanto hoti: idha bhikkhave, asappuriso pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti. Evaṃ kho bhikkhave asappuriso asappurisakammanto hoti.
 
Kathañca bhikkhave, asappuriso asappurisadiṭṭhī hoti: idha bhikkhave, asappuriso evaṃdiṭṭhī3 hoti: 'natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti. Evaṃ kho bhikkhave asappuriso asappurisadiṭṭhī hoti.
 
Kathañca bhikkhave, asappuriso, asappurisadānaṃ deti: idha bhikkhave, asappuriso asakkaccaṃ dānaṃ4 deti, asahatthā dānaṃ deti, acittīkatvā5 dānaṃ deti, apaviddhaṃ6 dānaṃ deti,anāgamanadiṭṭhiko dānaṃ deti. Evaṃ kho bhikkhave asappuriso asappurisadānaṃ deti.
 
Sa kho so bhikkhave,7 asappuriso evaṃ asaddhammasamannāgato, evaṃ asappurisabhattī, evaṃ asappurisacintī, evaṃ asappurisamantī, evaṃ asappurisavāco, evaṃ asappurisakammanto, evaṃ asappurisadiṭṭhī, evaṃ asappurisadānaṃ datvā kāyassa bhedā parammaraṇā yā asappurisānaṃ gati, tattha uppajjati. Kā ca bhikkhave, asappurisānaṃ gati, nirayo vā tiracchānayoni vā.
 
Jāneyya nu kho bhikkhave, sappuriso sappurisaṃ 'sappuriso ayaṃ bhava'nti.
[PTS Page 023] [\q 23/]
Evaṃ bhante.
 
--------------------------
1.Musāvādo-sīmu, 2.Pisuṇavāco-sīmu,majasaṃ,syā.
3.Evaṃdiṭṭhiko-syā. 4.Asakkaccadānaṃ5[PTS.]
5.Acittikatvā-sīmu,majasaṃ,[PTS.]
Acittiṃ katvā-syā.
6.Apaviṭṭhaṃ-sīmu,majasaṃ,syā. 7.So bhikkhave-sīmu,majasaṃ
 
[BJT Page 130] [\x 130/]
 
Sādhu bhikkhave, ṭhānametaṃ bhikkhave, vijjati yaṃ sappuriso sappurisaṃ jāneyya 'sappuriso ayaṃ bhava'nti.
 
Jāneyya pana bhikkhave, sappuriso asappurisaṃ 'asappuriso ayaṃ bhava'nti.
 
Evaṃ bhante.
 
Sādhu bhikkhave, etampi kho bhikkhave, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya 'asappuriso ayaṃ bhava'nti.
 
Sappuriso bhikkhave, saddhammasamannāgato hoti, sappurisabhattī hoti, sappurisacintī hoti, sappurisamantī hoti, sappurisavāco hoti, sappurisakammanto hoti, sappurisadiṭṭhī hoti, sappurisadānaṃ deti.
 
Kathañca bhikkhave, sappuriso saddhammasamannāgato hoti: idha bhikkhave, sappuriso saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhitasatī hoti, paññavā hoti. Evaṃ kho bhikkhave, sappuriso saddhammasamannāgato hoti.
 
Kathañca bhikkhave, sappuriso sappurisabhattī hoti: idha bhikkhave, sappurisassa ye te samaṇabrāhmaṇā saddhā hirimanto ottappino bahussutā āraddhaviriyā upaṭṭhitasatino paññavanto, tyāssa mittā honti te sahāyā.1 Evaṃ kho bhikkhave, sappuriso sappurisabhattī hoti.
 
Kathañca bhikkhave, sappuriso sappurisacintī hoti: idha bhikkhave, sappuriso nevattavyābādhāya ceteti, na paravyābādhāya ceteti, na ubhayavyābādhāya ceteti, evaṃ kho bhikkhave, sappuriso sappurisacintī hoti.
 
Kathañca bhikkhave, sappuriso sappurisamantī hoti: idha bhikkhave, sappuriso nevattavyābādhāya manteti, na paravyābādhāya manteti, na ubhayavyābādhāya manteti. Evaṃ kho bhikkhave, sappuriso sappurisamantī hoti.
 
Kathañca bhikkhave, sappuriso sappurisavāco hoti: idha bhikkhave, sappuriso musāvādā paṭivirato hoti, pisunāya vācāya2 paṭivirato hoti, pharusāya vācāya3 paṭivirato hoti. Samphappalāpā paṭivirato hoti. Evaṃ kho bhikkhave, sappuriso sappurisavāco hoti.
 
Kathañca bhikkhave, sappuriso sappurisakammanto hoti, idha bhikkhave, sappuriso pāṇātipātāpaṭivirato hoti, adinnādānā [PTS Page 024] [\q 24/] paṭivirato hoti, kāmesu micchācārā paṭivirato hoti. Evaṃ kho bhikkhave, sappuriso sappurisakammanto hoti.
 
---------------------------
1.Te sahāyā honti-[PTS.]
2.Pisuṇāvācāya-[PTS.]
3.Pharusāvācāya-[PTS.]
 
[BJT Page 132] [\x 132/]
 
Kathañca bhikkhave, sappuriso sappurisadiṭṭhī hoti: idha bhikkhave, sappuriso evaṃdiṭṭhi hoti: atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti. Evaṃ kho bhikkhave, sappuriso sappurisadiṭṭhi hoti.
 
Kathañca bhikkhave, sappuriso sappurisadānaṃ deti: idha bhikkhave, sappuriso sakkaccaṃ dānaṃ1 deti, sahatthā dānaṃ deti, cittīkatvā2 dānaṃ deti, parisuddhaṃ3 dānaṃ deti, āgamanadiṭṭhiko dānaṃ deti. Evaṃ kho bhikkhave, sappuriso sappurisadānaṃ deti.
 
Sa kho so bhikkhave4, sappuriso evaṃ saddhammasamannāgato, evaṃ sappurisabhattī, evaṃ sappurisamantī, evaṃ sappurisavāco, evaṃ sappurisakammanto, evaṃ sappurisadiṭṭhi, evaṃ sappurisadānaṃ datvā kāyassa bhedā parammaraṇā yā sappurisānaṃ gati, tattha uppajjati. Kā ca bhikkhave, sappurisānaṃ gati, devamahattatā vā manussamahattatā vāti.
Idamavoca bhagavā , attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti.
[PTS Page 025] [\q 25/]
Cūḷapuṇṇama suttaṃ dasamaṃ
 
Devadaha vaggo paṭhamo.
 
Tassa vaggassa uddānaṃ
 
Devadahaṃ pañcattaya kinti sāma sunakkhattaka sappāyā.
Gaṇako gopaka puṇṇakā dve iti paṭhamo asamo varavaggo.
 
--------------------------
1.Sakkaccadānaṃ-[PTS.]
2.Cittikatvā-majasaṃ,[PTS.]
Cittiṃkatvā-syā.
3.Anapaviṭṭhaṃ-majasaṃ.
4.So bhikkhave-sīmu,majasaṃ.
 
[BJT Page 134] [\x 134/]