Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi: 'bhikkhavo'ti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Dhammaṃ vo bhikkhave, desissāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsissāmi. Yadidaṃ cha chakkāni. Taṃ suṇātha, sādhukaṃ manasikarotha. Bhāsissāmī'ti.
 
Evaṃ bhantehi kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Cha ajjhattikāni āyatanāni veditabbāni. Cha bāhirāni āyatanāni vedinabbāni. Cha viññāṇakāyā veditabbā. Cha phassakāyā veditabbā. Cha vedanākāyā veditabbā. Cha taṇhākāyā veditabbā.
 
Cha ajjhattikāni āyatanāni veditabbānī'ti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ. Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. 'Cha ajjhattikāni āyatanāni veditabbānī'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Idaṃ paṭhamaṃ chakkaṃ.
[PTS Page 281] [\q 281/]
'Cha bāhirāni āyatanāni veditabbānī'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ. Cha bāhirāni āyatanāni veditabbānī'ti. Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Idaṃ dutiyaṃ chakkaṃ.
 
'Cha viññāṇakāyā veditabbā'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ. Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. 'Cha viññāṇakāyā veditabbā'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Idaṃ tatiyaṃ chakkaṃ
 
[BJT Page 584] [\x 584/]
 
'Cha phassakāyā veditabbā'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Manañca paṭicca dhamme ca uppajjati manoviññāṃ, tiṇṇaṃ saṅgati phasso. 'Cha phassakāyā veditabbā'ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Idaṃ catutthaṃ chakkaṃ.
 
'Cha vedanākāyā veditabbā'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa paccayā vedanā. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa paccayā vedanā ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa paccayā vedanā. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa paccayā vedanā. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa paccayā vedanā. Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso, phassa paccayā vedanā. 'Cha vedanākāyā veditabbā'ti iti yaṃ [PTS Page 282] [\q 282/] taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ. Idaṃ pañcamaṃ chakkaṃ.
'Cha taṇhākāyā veditabbā'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Manañca paṭicca dhamme ca uppajjati manoviññāṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. 'Cha taṇhākāyā veditabbā'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Idaṃ chaṭṭhaṃ chakkaṃ.
 
Cakkhuṃ1 attāti yo vadeyya taṃ na upapajjati.2 Cakkhussa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati, cakkhuṃ attāti yo vadeyya. Iti cakkhuṃ anattā.
 
'Rūpā attā'ti yo vadeyya taṃ na upapajjati. Rūpānaṃ uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati rūpā attāti yo vadeyya. Iti cakkhuṃ anattā. Rūpā anattā.
 
-------------------------
1.Cakkhu-majasaṃ,sīmu.
2.Uppajjati-[PTS.]
 
[BJT Page 586] [\x 586/]
 
Cakkhuviññāṇaṃ attā'ti yo vadeyya taṃ na upapajjati. Cakkhuviññāṇassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati 'cakkhuviññāṇaṃ attā'ti yo vadeyya. Iti cakkhuṃ anattā rūpā anattā cakkhuviññāṇaṃ anattā.
 
Cakkhusamphasso attā'ti yo vadeyya taṃ na upapajjati. Cakkhusamphassassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati. 'Attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati cakkhusamphasso attā'ti yo vadeyya. Iti cakkhuṃ anattā, rūpā anattā, cakkhuviññāṇaṃ anattā, cakkhusamphasso anattā.
 
'Vedanā attā'ti yo vadeyya [PTS Page 283] [\q 283/] taṃ na upapajjati. Vedanāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati, vedanā attāti yo vadeyya. Iti cakkhuṃ anattā rūpā anattā cakkhuviññāṇaṃ anattā cakkhusamphasso anattā. Vedanā anattā.
 
'Taṇhā attā'ti yo vadeyya taṃ na upapajjati. Taṇhāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati, 'taṇhā attā'ti yo vadeyya. Iti cakkhuṃ anattā rūpā anattā cakkhuviññāṇaṃ anattā cakkhusamphasso anattā, vedanā anattā. Taṇhā anattā.
 
Sotaṃ attāti yo vadeyya taṃ na upapajjati. Sotassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati, sotaṃ attāti yo vadeyya. Iti sotaṃ anattā.
Ghānaṃ attāti yo vadeyya taṃ na upapajjati. Ghānassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati, ghānaṃ attāti yo vadeyya. Iti ghānaṃ anattā.
Jivhā attāti yo vadeyya taṃ na upapajjati. Jivhassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati, jivhā attāti yo vadeyya. Iti jivhā anattā.
Kāyo attāti yo vadeyya taṃ na upapajjati. Kāyassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati, kāyaṃ attāti yo vadeyya. Iti kāyaṃ anattā.
Mano attāti yo vadeyya. Taṃ na upapajjati. Manassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vāyopi paññāyati. 'Attā me uppajjati ca ceti cāti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati mano attāti yo vadeyya. Iti mano anattā.
'Dhammā attā'ti yo vadeyya. Taṃ na upapajjati. Dhammānaṃ uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati. 'Dhammā attā'ti yo vadeyya. Iti mano anattā dhammā anattā.
 
'Manoviññāṇaṃ attā'ti yo vadeyya. Taṃ na upapajjati. Manoviññāṇassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati. 'Dhammā attā'ti yo vadeyya. Iti mano anattā dhammā anattā, mano viññāṇaṃ anattā.
 
[BJT Page 588] [\x 588/]
 
'Manosamphasso attā'ti yo vadeyya. Taṃ na upapajjati. Manosamphassassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati. 'Manosamphasso attā'ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaṃ anattā, manosamphasso anattā.
 
'Vedanā attā'ti yo vadeyya. Taṃ na upapajjati. Vedanāya uppādopi vayopi paññāyati. Yassa kho pana [PTS Page 284] [\q 284/] uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati. 'Vedanā attā'ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaṃ anattā, manosamphasso anattā, vedanā anattā.
 
'Taṇhā attā'ti yo vadeyya. Taṃ na upapajjati. Taṇhāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati. 'Taṇhā attā'ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaṃ anattā, manosamphasso anattā, vedanā anattā, taṇhā anattā.
 
Ayaṃ kho pana bhikkhave, sakkāya samudayagāminī paṭipadā: cakkhuṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Rūpe 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Cakkhuviññāṇaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Cakkhusamphassaṃ etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Vedanaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Taṇhaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Sotaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Ghānaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Jivhaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Kāyaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Manaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Dhamme 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Manoviññāṇaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Manosamphassaṃ etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Vedanaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Taṇhaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati.
 
Ayaṃ kho pana bhikkhave, sakkāya nirodhagāminīpaṭipadā: cakkhuṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Rūpe 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Cakkhuviññāṇaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Cakkhusamphassaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Vedanaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Taṇhaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Sotaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Ghānaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Jivhaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Kāyaṃ 'netaṃ mama, nesohamasmi, na neso attā'ti samanupassati. Manaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Dhamme 'netaṃ mama,
 
[BJT Page 590] [\x 590/]
 
Nesohamasmi, na meso attā'ti samanupassati. Manoviññāṇaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Manosamphassaṃ netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Vedanaṃ [PTS Page 285 [\q 285/] '@]nataṃ mama, nesohamasmi, na meso attā'ti samanupassati. Taṇhaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati.
 
Cakkhuñca bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṃ ṭhānaṃ vijjati.
 
Sotañca bhikkhave paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṃ ṭhānaṃ vijjati.
Ghānañca bhikkhave, paṭicca gandhe ca uppajjati ghānaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṃ ṭhānaṃ vijjati.
Jivhañca bhikkhave, paṭicca rase ca uppajjati jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṃ ṭhānaṃ vijjati.
Kāyañca bhikkhave, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṃ ṭhānaṃ vijjati.
Manañca bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati, tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṃ ṭhānaṃ vijjati.
[PTS Page 286] [\q 286/]
Cakkhuñca kho bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃkandati, na sammohaṃ āpajjati, tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaṃ vijjati.
 
[BJT Page 592] [\x 592/]
 
Sotañca bhikkhave, paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃkandati, na sammohaṃ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaṃ vijjati.
Ghānañca bhikkhave, paṭicca gandhe ca uppajjati ghānaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃkandati, na sammohaṃ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaṃ vijjati.
Jivhañca bhikkhave, paṭicca rase ca uppajjati jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃkandati, na sammohaṃ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaṃ vijjati.
Kāyañca bhikkhave, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃkandati, na sammohaṃ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaṃ vijjati.
 
Manañca bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃkandati, na sammohaṃ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaṃ vijjati.
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako cakkhusmiṃ nibbindati. Rūpesu nibbindati. Cakkhuviññāṇe nibbindati. Cakkhusamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Sotasmiṃ nibbindati. Saddesu nibbindati. Sotaviññāṇe nibbindati. Sotasamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Ghānasmiṃ nibbindati. Gandhesu nibbindati. Ghānaviññāṇe nibbindati. Ghānasamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Jivhāya nibbindati. Rasesu nibbindati. Jivhāviññāṇe nibbindati. Jivhāsamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Kāyasmiṃ nibbindati. Phoṭṭhabbesu nibbindati. Kāyaviññāṇe nibbindati. Kāyasamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Manasmiṃ nibbindati. Dhammesu nibbindati. Manoviññāṇe nibbindati. Manosamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Nibbindaṃ [PTS Page 287] [\q 287/] virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānātīti.
 
Idamavoca bhagavā. Attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti. Imasmiñca kho pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.
 
Cha chakka suttaṃ chaṭṭhaṃ.
 
[BJT Page 594] [\x 594/]