Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā ānando rājagahe viharati veḷuvane kalandakanivāpe aciraparinibbute bhagavati. Tena kho pana samayena rājā māgadho ajātasattu vedehiputto rājagahaṃ paṭisaṅkhārāpeti rañño pajjotassa āsaṅkamāno. Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya rājagahaṃ piṇḍāya pāvisi.
 
Atha kho āyasmato ānandassa etadahosi: 'atippago kho tāva rājagahaṃ1 piṇḍāya carituṃ, yannunāhaṃ yena gopakamoggallānassa brāhmaṇassa tammanto, yena gopakamoggallāno brāhmaṇo, tenupasaṅkameyya'nti. Atha kho āyasmā ānando yena gopakamoggallānassa brāhmaṇassa kammanto, yena gopakamoggallāno brāhmaṇo, tenupasaṅkami. Addasā kho gopakamoggallāno brāhmaṇo āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ ānandaṃ etadavoca:
 
'Etu kho bhavaṃ ānando, svāgataṃ bhoto ānandassa, cirassaṃ kho bhavaṃ ānando imaṃ pariyāyamkāsi yadidaṃ idhāgamanāya. Nisīdatu bhavaṃ ānando, idamāsanaṃ paññatta'nti. Nisīdi kho āyasmā ānando paññatte āsane. Gopakamoggallānopi [PTS Page 008] [\q 8/] kho brāhmaṇo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho gopakamoggallāno brāhmaṇo āyasmantaṃ ānandaṃ etadavoca:
 
Atthi nu kho bho ānanda2, ekabhikkhūpi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato, yehi dhammehi samannāgato so bhavaṃ gotamo ahosi arahaṃ sammāsambuddho'ti.
 
Natthi kho brāhmaṇa, ekabhikkhūpi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato, yehi dhammehi samannāgato so bhagavā ahosi arahaṃ sammāsambuddho. So hi brāhmaṇa, bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā, maggaññu maggavidū maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā'ti.
 
--------------------------
1.Rājagahe-sīmu,majasaṃ,syā.
2.Atthi kho ānanda-[PTS.]
 
[BJT Page 102] [\x 102/]
 
Ayañca hidaṃ āyasmato ānandassa gopakamoggallānena brāhmaṇena saddhiṃ antarākathā vippakatā hoti1. Atha kho vassakāro brāhmaṇo magadhamahāmatto rājagahe kammante anusaññāyamāno yena gopakamoggallānassa brāhmaṇassa kammanto yena āyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ2 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto āyasmantaṃ ānandaṃ etadavoca: kāyanuttha bho ānanda3, etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā'ti?
 
Idha maṃ brāhmaṇa, gopakamoggallāno brāhmaṇo evamāha: 'atthi nu kho bho ānanda, ekabhikkhūpi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato, yehi dhammehi samannāgato so bhavaṃ gotamo ahosi arahaṃ sammāsambuddho'ti. Evaṃ vutte ahaṃ brāhmaṇa, gopakamoggallānaṃ brāhmaṇaṃ etadavocaṃ: 'natthi kho brāhmaṇa, ekabhikkhūpi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato, yehi dhammehi samannāgato so bhagavā ahosi arahaṃ sammāsambuddho so hi brāhmaṇa, bhagavā anuppannassa maggassa uppādetā, [PTS Page 009] [\q 9/] asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññu maggavidū maggakovido, maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā'ti. Ayaṃ kho no brāhmaṇa, gopakamoggallānena brāhmaṇena saddhiṃ antarā kathā vippakatā. Atha tvaṃ anuppatto'ti.
 
Atthi nu kho bho ānanda, ekabhikkhūpi tena bhotā gotamena ṭhapito: ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatī'ti yaṃ tumhe etarahi paṭidhāveyyāthāti4?
 
Natthi kho brāhmaṇa, ekabhikkhūpi tena bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: 'ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatī'ti yaṃ mayaṃ etarahi paṭidhāveyyāmā'ti.
 
Atthi pana kho bho ānanda, ekabhikkhūpi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito: 'ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatī'ti, yaṃ tumhe etarahi paṭidhāveyyāthā'ti4?
 
Natthi kho brāhmaṇa, ekabhikkhūpi saṅghena sammato sambahulehi therehi bhikkhuhi ṭhapito, ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatī'ti, yaṃ mayaṃ etarahi paṭidhāveyyāmā'ti4.
 
Evaṃ appaṭisaraṇe ca pana bho ānanda, ko hetu sāmaggiyā'ti?
 
Na kho mayaṃ brāhmaṇa, appaṭisaraṇā, sappaṭisaraṇā mayaṃ brāhmaṇa dhammapaṭisaraṇā'ti.
 
--------------------------
1.Vippakathā ahosi-sīmu,majasaṃ,syā.
2.Sāraṇīyaṃ-sīmu,majasaṃ. 4.Paṭipādeyyāthāti-majasaṃ
3.Kāyanuttha ānanda-[PTS.]
 
[BJT Page 104] [\x 104/]
 
'Atthi nu kho bho ānanda, ekabhikkhūpi tena bhotā gotamena ṭhapito: 'ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatī'ti yaṃ tumhe etarahi paṭidhāveyyāthā'ti. Iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi tena bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: 'ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatī'ti yaṃ mayaṃ etarahi paṭidhāveyyāmā'ti vadesi. 'Atthi pana bho ānanda, ekabhikkhūpi saṅghena sammato sambahulehi therehi [PTS Page 010] [\q 10/] bhikkhūhi ṭhapito: ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatī'ti yaṃ tumhe etarahi paṭidhāveyyāthā'ti. Iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi saṅghena sammato sambahulehi therehi bhikkhuhi ṭhapito: 'ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatī'ti yaṃ mayaṃ etarahi paṭidhāveyyāmā'ti vadesi. 'Evaṃ appaṭisaraṇe ca pana bho ānanda, ko hetu sāmaggiyā'ti. Iti puṭṭho samāno: "na kho mayaṃ brāhmaṇa, appaṭisaraṇā sappaṭisaraṇā mayaṃ brāhmaṇa, dhammapaṭisaraṇā'ti vadesi. Imassa pana bho ānanda, bhāsitassa kathaṃ attho daṭṭhabbo'ti?
 
Atthi kho brāhmaṇa, tena bhagavā jānatā passatā arahatā sammāsambuddhena bhikkhūnaṃ sikkhāpadaṃ paññattaṃ, pātimokkhaṃ uddiṭṭhaṃ. Te mayaṃ tadahuposathe yāvatikā ekaṃ gāmakkhettaṃ upanissāya viharāma. Te sabbe ekajjhaṃ sannipatāma, sannipatitvā yassa taṃ pavattati. Taṃ ajjhasāma. Tasmiṃ ce bhaññamāne hoti bhikkhussa āpatti, hoti vītikkamo, taṃ mayaṃ yathādhammaṃ yathānusiṭṭhaṃ kāremā'ti.
 
Na kira no bhavanto kārenti. Dhammo no kāretīti.
 
Atthi nu kho bho ānanda, ekabhikkhūpi yaṃ tumhe etarahi sakkarotha, garukarotha1, mānetha, pūjetha, sakkatvā garukatvā upanissāya viharathā'ti?
 
'Natthi kho brāhmaṇa, ekabhikkhūpi yaṃ mayaṃ etarahi sakkaroma, garukaroma, mānema, pūjema, sakkatvā garukatvā upanissāya viharāmā'ti.
 
'Atthi nu kho bho ānanda, ekabhikkhūpi tena bhotā gotamena ṭhapito: 'ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatīti yaṃ tumhe etarahi paṭidhāveyyāthā'ti. Iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi tena bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: 'ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatī'ti yaṃ mayaṃ etarahi paṭidhāveyyāmā'ti vadesi. 'Atthi pana bho ānanda, eka bhikkhūpi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito:
 
--------------------------
1.Garuṃkarothā-sīmu,majasaṃ.
 
[BJT Page 106] [\x 106/]
 
'Ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatī'ti yaṃ tumhe etarahi paṭidhāveyyāthāti. [PTS Page 011] [\q 11/] iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi saṅghena sammato sambahulehi therehi bhikkhuhi ṭhapito: ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatī'ti, yaṃ mayaṃ etarahi paṭidhāveyyāmā'ti vadesi. Atthi nu kho bho ānanda, ekabhikkhūpi yaṃ tumhe etarahi sakkarotha. Garukarotha, mānetha, pūjetha, sakkatvā garukatvā upanissāya viharathā'ti iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi yaṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema. Sakkatvā garukatvā upanissāya viharāmā'ti vadesi. Imassa pana bho ānanda, bhāsitassa kathaṃ attho daṭṭhabboti.
Atthi kho brāhmaṇa, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādanīyā dhammā akkhātā, yasmiṃ no ime dhammā saṃvijjanti. Taṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema. Sakkatvā garukatvā upanissāya viharāma. Katame dasa:
 
Idha brāhmaṇa, bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.
Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā1 kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahusutā honti, dhatā2 vacasā parivitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.
 
Santuṭṭho hoti itarītarehi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi.
 
Catuṇṇaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.
 
Akenavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimmujjaṃ3 karoti seyyathāpi udake. Udakepi abhijjamāne4 gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi [PTS Page 012] [\q 12/] pallaṅkena caṅkamati5 seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃmahānubhāve pāṇinā parimasati, parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.
 
-------------------------
1.Sātthaṃ sabyañjanaṃ-sīmu,majasaṃ,[PTS.]
2.Dhātā-sīmu,majasaṃ. 4.Abhejjamāno-sī
3.Nimmujjaṃ-[PTS. 5.]Kamati-majasaṃ.
 
[BJT Page 108] [\x 108/]
 
Dibbāya sotadhātuyā visuddhāya atikkantamānusakāya1 ubho sadde suṇāti dibbe ca manuse ca ye dūre santike ca.
 
Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.
 
Anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ2, tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃ vaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti, iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
 
Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
 
Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
 
Ime kho brāhmaṇa, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādanīyā dhammā akkhātā. Yasmiṃ no ime dhammā saṃvijjanti, taṃ mayaṃ etarahi sakkaroma garukaroma3 mānema pūjema, sakkatvā garukatvā upanissāya viharāmāti. [PTS Page 013] [\q 13/]
 
-------------------------
1.Atikkanta mānusikāya-[PTS.]
2.Upapādiṃ-sīmu.
3.Garuṃkaroma-sīmu,majasaṃ.
 
[BJT Page 110] [\x 110/]
 
Evaṃ vutte vassakāro brāhmaṇo magadhamahāmatto upanandaṃ senāpatiṃ āmantesi. Taṃ kiṃ maññasi bhavaṃ senāpati1, yadime evaṃ bhonto2 sakkātabbaṃ sakkaronti, garukātabbaṃ garukaronti. Mānetabbaṃ mānenti, pūjetabbaṃ pūjenti. Tagghime bhonto sakkātabbaṃ sakkaronti, garukātabbaṃ garukaronti, mānetabbaṃ mānenti, pūjetabbaṃ pūjenti. Imañca hi te bhonto na sakkareyyuṃ, na garukareyyuṃ, na māneyyuṃ, na pūjeyyuṃ, atha kiñcarahi te bhonto sakkareyyuṃ, garukareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyunti.
Atha kho vassakāro brāhmaṇo magadhamahāmatto āyasmantaṃ ānandaṃ etadavoca: 'kahaṃ pana bhavaṃ ānando etarahi viharatī'ti.
 
Veluvane kho ahaṃ brāhmaṇa etarahi viharāmīti.
 
Kacci pana bho ānanda, veluvanaṃ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaṃ manussarāhaseyyakaṃ3 paṭisallānasāruppanti.
 
Taggha brāhmaṇa, veluvanaṃ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ yathā taṃ tumhādisehi rakkhakehi gopakehīti.
Taggha bho ānanda, veluvanaṃ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ yathā taṃ bhavantehi jhānasīlīhi. Jhāyino ceva bhavanto jhānasilinoca.
 
Ekamidāhaṃ bho ānanda, samayaṃ so bhavaṃ gotamo vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho ahaṃ4 bho ānanda, yena mahāvanaṃ kūṭāgārasālā, yena so bhavaṃ gotamo, tenupasaṅkamiṃ. Tatra ca pana so bhavaṃ gotamo anekapariyāyena jhānakathaṃ kathesi. Jhāyī ceva so bhavaṃ gotamo ahosi jhānasīlī ca sabbañca pana so bhavaṃ gotamo jhānaṃ vaṇṇesīti.
 
Na kho5 brāhmaṇa, so bhagavā sabbaṃ jhānaṃ vaṇṇesi. Nāpi so bhagavā sabbaṃ jhānaṃ na vaṇṇesīti.
 
-------------------------
1.Evaṃ senāpati-syā,[PTS.]
2.Yadime bhoto-majasaṃ,[PTS.]
3.Manussarāhasseyyakaṃ-majasaṃ.
4.Atha khavāhaṃ-majasaṃ.
5.Na ca kho-majasaṃ.
6.Napi-majasaṃ.
 
[BJT Page 112] [\x 112/]
 
Kathaṃrūpañca [PTS Page 014] [\q 14/] brāhmaṇa, so bhagavā jhānaṃ na vaṇṇesi. Idha brāhmaṇa, ekacco kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena. Uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti. So kāmarāgaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Byāpādapariyuṭṭhitena cetasā viharati byapādaparetena. Uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti. So byāpādaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti. So thīnamiddhaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti.So uddhaccakukkuccaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena. Uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti so vicikicchaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Evarūpaṃ kho brāhmaṇa, so bhagavā jhānaṃ na vaṇṇesi.
 
Kathaṃ rūpañca brāhmaṇa, so bhagavā jhānaṃ vaṇṇesi. Idha brāhmaṇa, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pitiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārī'ti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Evarūpaṃ kho brāhmaṇa so bhagavā jhānaṃ vaṇṇesīti.
 
Gārayhaṃ kira bho ānanda, so bhavaṃ gotamo jhānaṃ garahi. Pāsaṃsaṃ pasaṃsi. Handa ca'dāni mayaṃ bho ānanda gacchāma bahukiccā mayaṃ bahukaraṇiyāti.
 
Yassadāni tvaṃ brāhmaṇa kālaṃ maññasīti.
[PTS Page 015] [\q 15/]
Atha kho vassakāro brāhmaṇo magadhamahāmatto āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.
 
Atha kho gopakamoggallano brāhmaṇo acīrapakkante vassakāre brāhmaṇe magadhamahāmatte āyasmantaṃ ānandaṃ etadavoca: 'yaṃ no mayaṃ bhavantaṃ ānandaṃ apucchimha1 taṃ no bhavaṃ ānando na byākāsīti.
 
--------------------------
1.Apucchimho - machasaṃ.
 
[BJT Page 114] [\x 114/]
 
Api nu te1 brāhmaṇa, avocumha: natthi kho brāhmaṇa ekabhikkhūpi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato, yehi dhammehi samannāgato so bhagavā ahosi arahaṃ samāsambuddho. So hi brāhmaṇa, bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññu maggavidu maggakovido maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatāti.
 
Gopakamoggallānasuttaṃ aṭṭhamaṃ.
 
--------------------------
1.Na nu te - sīmu, machasaṃ
 
[BJT Page 116] [\x 116/]