Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 
Yāni kānici bhikkhave, bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato. Ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. Ye keci upasaggā uppajjanti. Sabbe te bālato uppajjanti no paṇḍitato. Seyyathāpi bhikkhave, naḷāgāro vā tiṇāgāro vā1 aggimukko2 kūṭāgārāpi dahati3 ullittāvalittāni nivātāni phussitaggaḷāni4 pihitavātapānāni. Evameva kho bhikkhave, yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato. Ye keci upasaggā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. Iti kho bhikkhave, sappaṭibhayo bālo appaṭibhayo paṇḍito. Saupaddavo bālo anupaddavo paṇḍito. Saupasaggo bālo anupasaggo paṇḍito. Natthi bhikkhave, paṇḍitato bhayaṃ. Natthi paṇḍitato upaddavo. Natthi paṇḍitato upasaggo. Tasmātiha bhikkhave, *evaṃ sikkhitabbaṃ: paṇḍitā bhavissāma vīmaṃsakāti5, evaṃ hi vo bhikkhave sikkhitabbanti.
[PTS Page 062] [\q 62/]
Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: kittāvatā nu kho bhante, paṇḍito bhikkhu vimaṃsakoti alaṃ vacanāyā'ti.
 
Yato kho ānanda, bhikkhu dhātukusalo ca hoti, āyatanakusalo ca hoti, paṭiccasamuppādakusalo ca hoti, ṭhānaṭhānakusalo ca hoti, ettāvatā kho ānanda, paṇḍito bhikkhu vimaṃsakoti alaṃ vacanāyāti.
 
Kittāvatā pana bhante, dhātukusalo bhikkhuti alaṃ vacanāyāti.
 
Aṭṭhārasa kho imā ānanda, dhātuyo: cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jīvhādhātu rasadhātu jivhāviññāṇadhātu kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu manodhātu dhammadhātu manoviññāṇadhātuti. Imā kho ānanda, aṭṭhārasa dhātuyo yato jānāti passati, ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti.
 
-------------------------
1.Naḷāgārā vā tiṇagārā vā-sīmu,majasaṃ.
2.Aggi mutto-syā,majasaṃ. 4.Phusitaggaḷāni-sīmu, majasaṃ.
3.Ḍahati-sīmu, 5.Paṇḍitā bhavissāmāti-syā.
* Evaṃ sikkhitabbaṃ'iti potthakesu na dissati.
 
[BJT Page 196] [\x 196/]
 
Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti.
 
Siyā ānanda, chayimā ānanda, dhātuyo: paṭhavīdhātu āpodhātu tejodhātu vāyodhotu ākāsadhātu viññāṇadhātu. Imā kho ānanda, cha dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda dhātukusalo bhikkhūti alaṃ vacanāyāti.
 
Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti.
 
Siyā ānanda, chayimā ānanda, dhātuyo: sukhadhātu dukkhadhātu somanassadhātu domanassadhātu upekkhādhātu avijjādhātu. Imā kho ānanda, cha dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti.
 
Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti.
 
Siyā ānanda, chayimā ānanda, dhātuyo: kāmadhātu nekkhammadhātu vyāpādadhātu avyāpādadhātu [PTS Page 063] [\q 63/] vihiṃsādhātu avihiṃsādhātu1 imā kho ānanda, cha dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti.
 
Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti.
 
Siyā ānanda, tisso imā ānanda, dhātuyo: kāmadhātu rūpadhātu arūpadhātu. Imā kho ānanda, tisso dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti.
 
Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti.
 
Siyā ānanda, dve imā ānanda, dhātuyo: saṅkhatā ca dhātu asaṅkhatā ca dhātu. Imā kho ānanda, dve dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti.
 
Kittāvatā pana bhante, āyatanakusalo bhikkhūti alaṃ vacanāyāti.
 
Cha kho panimāni ānanda, ajjhattikabāhirāni āyatanāni: cakkhuṃ ceva2 rūpā ca3, sotañca saddā ca4, ghānañca gandhā ca5, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca6, mano ca dhammā ca. Imāni kho ānanda, cha ajjhattikabāhirāni āyatanāni yato jānāti passati. Ettāvatā kho ānanda, āyatanakusalo bhikkhūti alaṃ vacanāyāti.
 
-------------------------
1.Vihesādhātu avihesādhātu-[PTS.]
2.Cakkhu ceva-sīmu, majasaṃ, syā. 3.Rūpañca-[PTS.]
4.Saddo ca-[PTS. 5.]Gandho ca-[PTS.]
6.Phoṭṭhabbo ca-[PTS.]
 
[BJT Page 198] [\x 198/]
 
Kittāvatā pana bhante, paṭiccasamuppādakusalo bhikkhūti alaṃ vacanāyāti.
 
Idhānanda, bhikkhū evaṃ pajānāti: imasmiṃ sati idaṃ hoti. Imassuppādā idaṃ uppajjati. Imasmiṃ asati idaṃ na hoti. Imassa nirodhā idhaṃ nirujjhati, yadidaṃ avijjā paccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā [PTS Page 064] [\q 64/] bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāsāyā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjayattheva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ettāvatā kho ānanda, paṭiccasamuppādakusalo bhikkhūti alaṃ vacanāyāti.
 
Kittāvatā pana bhante, ṭhānaṭhānakusalo bhikkhūti alaṃ vacanāyāti.
 
Idhānanda, bhikkhū: 'aṭṭhānametaṃ anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. 'Ṭhānaṃ ca kho etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyya, ṭhānametaṃ vijjatī'ti pajānāti.
 
'Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ sukhato upagaccheyya, netaṃ ṭhānaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ sukhato upagaccheyya, ṭhānametaṃ vijjatī'ti pajānāti.
 
'Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci dhammaṃ attato sukhato upagaccheyya, netaṃ ṭhānaṃ vijjati yaṃ puthujjano kañci dhammaṃ attato upagaccheyya, ṭhānametaṃ vijjatī'ti pajānāti.
 
'Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. 'Ṭhānaṃ ca kho etaṃ vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya, ṭhānametaṃ vijjatī'ti pajānāti.
 
[BJT Page 200] [\x 200/]
 
'Aṭṭhānametaṃ anavakāso, [PTS Page 065] [\q 65/] yaṃ diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ puthujjano pitaraṃ jīvitā voropeyya, ṭhānametaṃ vijjatī'ti pajānāti.
 
'Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo arahantaṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ puthujjano arahantaṃ jīvitā voropeyya, ṭhānametaṃ vijjatī'ti pajānāti.
 
'Aṭṭhānametaṃ anavakāso: yaṃ diṭṭhisampanno puggalo duṭṭhacitto tathāgatassa lohitaṃ uppādeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ puthujjano duṭṭhacitto tathāgatassa lohitaṃ uppādeyya, ṭhānametaṃ vijjatī'ti pajānāti.
 
'Aṭṭhānametaṃ anavakāso: yaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. 'Ṭhānaṃ ca kho etaṃ vijjati: yaṃ puthujjano saṅghaṃ bhindeyya, ṭhānametaṃ vijjatī'ti pajānāti.
 
'Aṭṭhānametaṃ anavakāso: yaṃ diṭṭhisampanno puggalo aññaṃ satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. 'Ṭhānaṃ ca kho etaṃ vijjati: yaṃ puthujjano aññaṃ satthāraṃ uddiseyya, ṭhānametaṃ vijjatī'ti pajānāti.
 
'Aṭṭhānametaṃ anavakāso: yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddho apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānaṃ ca kho etaṃ vijjati: yaṃ ekissā lokadhātuyā eko arahaṃ sammāsambuddho uppajjeyya, ṭhānametaṃ vijjatī'ti pajānāti.
 
'Aṭṭhānametaṃ anavakāso: yaṃ ekissā lokadhātuyā dve rājāno cakkavattino apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānaṃ ca kho etaṃ vijjati: yaṃ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya, ṭhānametaṃ vijjatī'ti pajānāti.
 
'Aṭṭhānametaṃ anavakāso: yaṃ itthī arahaṃ assa sammāsambuddho, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ puriso arahaṃ assa sammāsambuddho, ṭhānametaṃ vijjatī'ti pajānāti.
 
'Aṭṭhānametaṃ anavakāso: yaṃ itthī rājā assa cakkavattī, netaṃ ṭhānaṃ vijjatī'ti pajānāti. 'Ṭhānañca kho etaṃ vijjati: yaṃ puriso rājā assa cakkavattī, ṭhānametaṃ vijjatī'ti pajānāti.
 
'Aṭṭhānametaṃ anavakāso: yaṃ itthī sakkattaṃ [PTS Page 066] [\q 66/] kareyya1, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ puriso sakkattaṃ kareyya, ṭhānametaṃ vijjatī'ti pajānāti.
 
-------------------------
1.Kāreyya-syā.
 
[BJT Page 202] [\x 202/]
 
'Aṭṭhānametaṃ anavakāso: yaṃ itthī mārattaṃ kareyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ puriso mārattaṃ kareyya, ṭhānametaṃ vijjatī'ti pajānāti.
 
Aṭṭhānametaṃ anavakāso: yaṃ itthī brahmattaṃ kareyya, netaṃ ṭhānaṃ vijjatī'ti
Pajānāti. 'Ṭhānañca kho etaṃ vijjati: yaṃ puriso brahmattaṃ kareyya,ṭhānametaṃ vijjatī'ti pajānāti.
 
Aṭṭhānametaṃ anavakāso: yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ
Vijjatī'ti pajānāti.
 
'Aṭṭhānametaṃ anavakāso: yaṃ vacīduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ vacīduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī'ti pajānāti. Aṭṭhānametaṃ anavakāso yaṃ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. 'Ṭhānañca kho etaṃ vijjati: yaṃ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī'ti pajānāti.
Aṭṭhānametaṃ anavakāso: yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. 'Ṭhānañca kho etaṃ vijjati: yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī'ti pajānāti.
 
'Aṭṭhānametaṃ anavakāso, yaṃ vacīsucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti.Ṭhānañca kho etaṃ vijjati: yaṃ vacīsucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī'ti pajānāti.Yaṃ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī'ti pajānāti.
 
Aṭṭhānametaṃ anavakāso: yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ kāyaduccaritasamaṅgī [PTS Page 067] [\q 67/] tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, ṭhānametaṃ vijjatī'ti pajānāti.
Aṭṭhānametaṃ anavakāso: yaṃ vacīduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, yaṃ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. 'Ṭhānañca kho etaṃ vijjati: yaṃ mano duccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, ṭhānametaṃ vijjatī'ti pajānāti.
 
Aṭṭhānametaṃ anavakāso: yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. 'Ṭhānañca kho etaṃ vijjati: yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, ṭhānametaṃ vijjatī'ti pajānāti.
 
[BJT Page 204] [\x 204/]
 
Aṭṭhānametaṃ anavakāso, yaṃ vacīsucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ vacīsucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjayya,ṭhānametaṃ vijjatī'ti pajānāti. Aṭṭhānametaṃ anavakāso yaṃ mano sucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, netaṃ ṭhānaṃ vijjatī'ti pajānāti. Ṭhānañca kho etaṃ vijjati: yaṃ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, ṭhānametaṃ vijjatī'ti pajānāti. Ettāvatā kho ānanda, ṭhānāṭhānakusalo bhikkhūti alaṃ vacanāyāti.
 
Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: acchariyaṃ bhante, abbhutaṃ bhante, ko namo ayaṃ bhante, dhammapariyāyoti.
 
Tasmātiha tvaṃ ānanda, imaṃ dhammapariyāyaṃ bahudhātukotipi naṃ dhārehi, catuparivaṭṭotipi naṃ dhārehi dhammādāsotipi naṃ dhārehi, amatadundubhītipi naṃ dhārehi, anuttaro saṅgāmavijayotipi naṃ dhārehīti.
 
Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
[PTS Page 068] [\q 68/]
Bahudhātukasuttaṃ pañcamaṃ.
 
[BJT Page 206] [\x 206/]