Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Paṇḍito bhikkhave, sāriputto, mahāpañño bhikkhave, sāriputto puthupañño bhikkhave sāriputto, hāsupañño1 bhikkhave sāriputto, javanapañño bhikkhave sāriputto, tikkhapañño bhikkhave sāriputto, nibbedhikapañño bhikkhave sāriputto. Sāriputto bhikkhave, addhamāsaṃ anupadadhammavipassanaṃ vipassati. Tatridaṃ bhikkhave, sāriputtassa anupadadhammavipassanāya hoti.
 
Idha bhikkhave, sāriputto vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasammajja viharati. Ye ca paṭhame jhāne3 dhammā vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ4 sati upekkhā5 manasikāro. Tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo6 anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So atthi uttariṃ7 nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa8 hoti.
 
-------------------------
1.Hāsapañño-majasaṃ,syā. 2.Paṭhamajjhānaṃ-sīmu,[PTS.]
3.Paṭhamajjhāne5sīmu,[PTS. 4.]Vīriyaṃ-majasaṃ
5.Upekhā-[PTS. 6.]Anupāyo-simu.
7.Uttari-majasaṃ. 8.Atthitevassa-[PTS.]
 
[BJT Page 136] [\x 136/]
 
Puna ca paraṃ bhikkhave, sāriputto vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ [PTS Page 026] [\q 26/] avitakkaṃ avicāraṃ samādhijaṃ pitisukhaṃ dutiyaṃ jhānaṃ1 upasampajja viharati. Ye ca dutiye jhāne2 dhammā ajjhattaṃ sampasādo ca pīti ca sukhañca cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: 'evaṃ kira me dhammā ahutvā sambhonti. Hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So atthi uttariṃ nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa hoti.
 
Puna ca paraṃ bhikkhave, sāriputto pītiyā ca virāgā upekkhako ca3 viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ye ca tatiye jhāne dhammā sukhañca sati ca sampajaññañca cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā manasikāro,
Tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā
Viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: 'evaṃ kira me dhammā ahutvā sambhonti. Hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So atthi uttariṃ nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa hoti.
 
Puna ca paraṃ bhikkhave, sāriputto sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, ye ca catutthe jhāne dhammā upekkhā adukkhamasukhā vedanā passaddhattā4 cetaso anābhogo satipārisuddhi cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā manasikāro. Tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā
Viditā uppajjanti, viditā upaṭṭhahanti, [PTS Page 027] [\q 27/] viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: 'evaṃ kira me dhammā ahutvā sambhonti. Hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So atthi uttariṃ nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa hoti.
 
--------------------------
1.Dutiyajjhānaṃ-sīmu.[PTS. 2.]Dutiyajjhāne-sīmu,[PTS.]
3.Upekhakoca-[PTS.]
4.Passaddhatā-sīmu.
Parisuddhattā-syā.
Passi vedanā-[PTS.]
 
[BJT Page 138] [\x 138/]
 
Puna ca paraṃ bhikkhave, sāriputto sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Ye ca ākāsānañcāyatane dhammā ākāsānañcāyatanasaññā ca cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: 'evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So atthi uttariṃ1 nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa2 hoti.
 
Puna ca paraṃ bhikkhave, sāriputto sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati. Ye ca
Viññāṇañcāyatane dhammā viññāṇañcāyatanasaññā ca cittekaggatā ca phasso
Vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: 'evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati so atthi uttariṃ1 nissaraṇanti pajānāti. Tabbahulīkārā atthitvevassa2 hoti.
[PTS Page 028] [\q 28/]
Puna ca paraṃ bhikkhave, sāriputto sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñci'ti ākiñcaññāyatanaṃ upasampajja viharati. Ye ca ākiñcaññāyatane dhammā ākiñcaññāyatanasaññā ca cittekaggatā ca phasso
Vedanā saññā cetanā cittaṃ chando adhimokkhaṃ viriyaṃ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: 'evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati so atthi uttariṃ1 nissaraṇanti pajānāti. Tabbahulīkārā atthitvevassa hoti.
 
Puna ca paraṃ bhikkhave, sāriputto sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, so tāya samāpattiyā sato vuṭṭhahati. So tāya samāpattiyā sato vuṭṭhahitvā ye te dhammā3 atītā niruddhā vipariṇatā, te dhamme samanupassati: 'evaṃ kira me dhammā ahutvā sambhonti,
Hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo
Anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati so atthi uttariṃ nissaraṇanti pajānāti. Tabbahulīkārā atthitvevassa hoti.
 
--------------------------
1.Uttari-majasaṃ. 2.Atthitevassa-[PTS.]
3.Ye dhammā-majasaṃ,syā,[PTS.]
 
[BJT Page 140] [\x 140/]
 
Puna ca paraṃ bhikkhave, sāriputto sabbaso nevasaññā nāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. So tāya samāpattiyā sato vuṭṭhahitvā ye te dhammā1 atītā niruddhā vipariṇatā, te dhamme samanupassati: 'evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati so natthi uttariṃ nissaraṇanti pajānāti. Tabbahulīkārā natthitvevassa2 hoti.
 
Yaṃ kho taṃ bhikkhave, sammā vadamāno vadeyya: vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto [PTS Page 029] [\q 29/] pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya3, vasippatto pāramippatto ariyāya vimuttiyāti. Sāriputtameva taṃ sammā vadamāno vadeyya vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā'ti.
 
Yaṃ kho taṃ bhikkhave, sammā vadamāno vadeyya: bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo'ti sāriputtameva taṃ sammā vadamāno vadeyya bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo'ti
 
Sāriputto bhikkhave, tathāgatena anuttaraṃ dhammacakkaṃ pavattikaṃ sammadeva anuppavattetīti
 
Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Anupada suttaṃ paṭhamaṃ.
 
--------------------------
1.Ye dhammā-majasaṃ,syā,[PTS.]
2.Natthitevassa-[PTS.]
3.Saññāya-[PTS.]
 
[BJT Page 142] [\x 142/]